| |
|

This overlay will guide you through the buttons:

य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्​होता॑ निष॒सादा॑ पि॒ता नः॑ । स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः परम॒च्छदो॒ वर॒ आ वि॑वेश ॥ 1
ya i̱mā viśvā̱ bhuva̍nāni̱ juhva̱dṛṣi̱r​hotā̍ niṣa̱sādā̍ pi̱tā na̍ḥ . sa ā̱śiṣā̱ dravi̍ṇami̱cchamā̍naḥ parama̱cchado̱ vara̱ ā vi̍veśa .. 1
वि॒श्वक॑र्मा॒ मन॑सा॒ यद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक् । तेषा॑मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्र॑ सप्त॒र्​षीन्प॒र एक॑मा॒हुः ॥ 2
vi̱śvaka̍rmā̱ mana̍sā̱ yadvihā̍yā dhā̱tā vi̍dhā̱tā pa̍ra̱mota sa̱ndṛk . teṣā̍mi̱ṣṭāni̱ sami̱ṣā ma̍danti̱ yatra̍ sapta̱r​ṣīnpa̱ra eka̍mā̱huḥ .. 2
यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता यो नः॑ स॒तो अ॒भ्या सज्ज॒जान॑ । यो दे॒वानां॑ नाम॒धा एक॑ ए॒व तग्ं स॑म्प्र॒श्नम्भुव॑ना यन्त्य॒न्या ॥ 3
yo na̍ḥ pi̱tā ja̍ni̱tā yo vi̍dhā̱tā yo na̍ḥ sa̱to a̱bhyā sajja̱jāna̍ . yo de̱vānā̍ṃ nāma̱dhā eka̍ e̱va tagṃ sa̍mpra̱śnambhuva̍nā yantya̱nyā .. 3
त आय॑जन्त॒ द्रवि॑ण॒ग्ं सम॑स्मा॒ ऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना । अ॒सूर्ता॒ सूर्ता॒ रज॑सो वि॒माने॒ ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ॥ 4
ta āya̍janta̱ dravi̍ṇa̱gṃ sama̍smā̱ ṛṣa̍ya̱ḥ pūrve̍ jari̱tāro̱ na bhū̱nā . a̱sūrtā̱ sūrtā̱ raja̍so vi̱māne̱ ye bhū̱tāni̍ sa̱makṛ̍ṇvanni̱māni̍ .. 4
न तं-विँ॑दाथ॒ य इ॒दं ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रम्भवाति । नी॒हा॒रेण॒ प्रावृ॑ता जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ॥ 5
na taṃ-vi̍m̐dātha̱ ya i̱daṃ ja̱jānā̱nyadyu̱ṣmāka̱manta̍rambhavāti . nī̱hā̱reṇa̱ prāvṛ̍tā jalpyā̍ cāsu̱tṛpa̍ uktha̱śāsa̍ścaranti .. 5
प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्गुहा॒ यत् । कग्ं स्वि॒द्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे ॥ 6
pa̱ro di̱vā pa̱ra e̱nā pṛ̍thi̱vyā pa̱ro de̱vebhi̱rasu̍rai̱rguhā̱ yat . kagṃ svi̱dgarbha̍ṃ pratha̱maṃ da̍dhra̱ āpo̱ yatra̍ de̱vāḥ sa̱maga̍cchanta̱ viśve .. 6
तमिद्गर्भ॑म्प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे॑ । अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒-यँस्मि॑न्नि॒दं-विँश्व॒म्भुवन॒मधि॑ श्रि॒तम् ॥ 7
tamidgarbha̍mpratha̱maṃ da̍dhra̱ āpo̱ yatra̍ de̱vāḥ sa̱maga̍cchanta̱ viśve̍ . a̱jasya̱ nābhā̱vadhyeka̱marpi̍ta̱ṃ-yam̐smi̍nni̱daṃ-vim̐śva̱mbhuvana̱madhi̍ śri̱tam .. 7
वि॒श्वक॑र्मा॒ ह्यज॑निष्ट दे॒व आदिद्ग॑न्ध॒र्वो अ॑भवद्द्वि॒तीयः॑ । तृ॒तीयः॑ पि॒ता ज॑नि॒तौष॑धीनाम॒पां गर्भं॒-व्यँ॑दधात्पुरु॒त्रा ॥ 8
vi̱śvaka̍rmā̱ hyaja̍niṣṭa de̱va ādidga̍ndha̱rvo a̍bhavaddvi̱tīya̍ḥ . tṛ̱tīya̍ḥ pi̱tā ja̍ni̱tauṣa̍dhīnāma̱pāṃ garbha̱ṃ-vya̍m̐dadhātpuru̱trā .. 8
चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नन्न॑माने । य॒देदन्ता॒ अद॑दृग्ंहन्त॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेताम् ॥ 9
cakṣu̍ṣaḥ pi̱tā mana̍sā̱ hi dhīro̍ ghṛ̱tame̍ne ajana̱nnanna̍māne . ya̱dedantā̱ ada̍dṛgṃhanta̱ pūrva̱ ādiddyāvā̍pṛthi̱vī a̍prathetām .. 9
वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात् । सम्बा॒हुभ्यां॒ नम॑ति॒ सम्पत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एकः॑ ॥ 10
vi̱śvata̍ścakṣuru̱ta vi̱śvato̍mukho vi̱śvato̍hasta u̱ta vi̱śvata̍spāt . sambā̱hubhyā̱ṃ nama̍ti̱ sampata̍trai̱rdyāvā̍pṛthi̱vī ja̱naya̍nde̱va eka̍ḥ .. 10
किग्ं स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॒त्किमा॑सीत् । यदी॒ भूमिं॑ ज॒नय॑न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ॥ 11
kigṃ svi̍dāsīdadhi̱ṣṭhāna̍mā̱rambha̍ṇaṃ kata̱matsvi̱tkimā̍sīt . yadī̱ bhūmi̍ṃ ja̱naya̍nvi̱śvaka̍rmā̱ vi dyāmaurṇo̍nmahi̱nā vi̱śvaca̍kṣāḥ .. 11
किग्ं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑सी॒द्यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः । मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रयन्॑ ॥ 12
kigṃ svi̱dvana̱ṃ ka u̱ sa vṛ̱kṣa ā̍sī̱dyato̱ dyāvā̍pṛthi̱vī ni̍ṣṭata̱kṣuḥ . manī̍ṣiṇo̱ mana̍sā pṛ̱cchatedu̱ tadyada̱dhyati̍ṣṭha̱dbhuva̍nāni dhā̱rayan̍ .. 12
या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा । शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं-यँ॑जस्व त॒नुवं॑ जुषा॒णः ॥ 13
yā te̱ dhāmā̍ni para̱māṇi̱ yāva̱mā yā ma̍dhya̱mā vi̍śvakarmannu̱temā . śikṣā̱ sakhi̍bhyo ha̱viṣi̍ svadhāvaḥ sva̱yaṃ-ya̍m̐jasva ta̱nuva̍ṃ juṣā̱ṇaḥ .. 13
वा॒चस्पतिं॑-विँ॒श्वक॑र्माणमू॒तये॑ मनो॒युजं॒-वाँजे॑ अ॒द्या हु॑वेम । स नो॒ नेदि॑ष्ठा॒ हव॑नानि जोषते वि॒श्वश॑म्भू॒रव॑से सा॒धुक॑र्मा ॥ 14
vā̱caspati̍ṃ-vi̱m̐śvaka̍rmāṇamū̱taye̍ mano̱yuja̱ṃ-vām̐je̍ a̱dyā hu̍vema . sa no̱ nedi̍ṣṭhā̱ hava̍nāni joṣate vi̱śvaśa̍mbhū̱rava̍se sā̱dhuka̍rmā .. 14
विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं-यँ॑जस्व त॒नुवं॑ जुषा॒णः । मुह्य॑न्त्व॒न्ये अ॒भितः॑ स॒पत्ना॑ इ॒हास्माक॑म्म॒घवा॑ सू॒रिर॑स्तु ॥ 15
viśva̍karmanha̱viṣā̍ vāvṛdhā̱naḥ sva̱yaṃ-ya̍m̐jasva ta̱nuva̍ṃ juṣā̱ṇaḥ . muhya̍ntva̱nye a̱bhita̍ḥ sa̱patnā̍ i̱hāsmāka̍mma̱ghavā̍ sū̱rira̍stu .. 15
विश्व॑कर्मन्ह॒विषा वर्ध॑नेन त्रा॒तार॒मिन्द्र॑मकृणोरव॒ध्यम् । तस्मै॒ विशः॒ सम॑नमन्त पू॒र्वीर॒यमु॒ग्रो वि॑ह॒व्यो॑ यथास॑त् ॥ 16
viśva̍karmanha̱viṣā vardha̍nena trā̱tāra̱mindra̍makṛṇorava̱dhyam . tasmai̱ viśa̱ḥ sama̍namanta pū̱rvīra̱yamu̱gro vi̍ha̱vyo̍ yathāsa̍t .. 16
स॒मु॒द्राय॑ व॒युना॑य॒ सिन्धू॑ना॒म्पत॑ये॒ नमः॑ । न॒दीना॒ग्ं सर्वा॑साम्पि॒त्रे जु॑हु॒ता वि॒श्वक॑र्मणे॒ विश्वाहाम॑र्त्यग्ं ह॒विः ।
sa̱mu̱drāya̍ va̱yunā̍ya̱ sindhū̍nā̱mpata̍ye̱ nama̍ḥ . na̱dīnā̱gṃ sarvā̍sāmpi̱tre ju̍hu̱tā vi̱śvaka̍rmaṇe̱ viśvāhāma̍rtyagṃ ha̱viḥ .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In