| |
|

This overlay will guide you through the buttons:

ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ओम् पूर्णम् अदः पूर्णम् इदम् पूर्णात् पूर्णम् उदच्यते । पूर्णस्य पूर्णम् आदाय पूर्णम् एव अवशिष्यते ॥
om pūrṇam adaḥ pūrṇam idam pūrṇāt pūrṇam udacyate . pūrṇasya pūrṇam ādāya pūrṇam eva avaśiṣyate ..
Om! That is full; this is full, (for) from the full the full (indeed) arises. When the full is taken from the full, what remains is full indeed.
ॐ शान्तिः शान्तिः शान्तिः ॥
ओम् शान्तिः शान्तिः शान्तिः ॥
om śāntiḥ śāntiḥ śāntiḥ ..
Om! Peace! Peace! Peace!
॥ अथ ईशोपनिषत् ॥
॥ अथ ईश-उपनिषद् ॥
.. atha īśa-upaniṣad ..
ॐ ईशा वास्यमिदꣳ सर्वं यत्किञ्च जगत्यां जगत् । तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ १॥
ओम् ईशा वा अस्यम् इदम् सर्वम् यत् किञ्च जगत्याम् जगत् । तेन त्यक्तेन भुञ्जीथाः मा गृधः कस्य स्विद् धनम् ॥ १॥
om īśā vā asyam idam sarvam yat kiñca jagatyām jagat . tena tyaktena bhuñjīthāḥ mā gṛdhaḥ kasya svid dhanam .. 1..
Om. All this should be covered by the Lord, whatsoever moves on the earth. By such a renunciation protect (thyself). Covet not the wealth of others.
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतꣳ समाः । एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २॥
कुर्वन् एव इह कर्माणि जिजीविषेत् शतम् समाः । एवम् त्वयि न अन्यथा इतस् अस्ति न कर्म लिप्यते नरे ॥ २॥
kurvan eva iha karmāṇi jijīviṣet śatam samāḥ . evam tvayi na anyathā itas asti na karma lipyate nare .. 2..
By performing karma in this world (as enjoined by the scriptures) should one yearn to live a hundred years. Thus action does not bind thee, the doer. There is no other way than this.
असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः । ताꣳस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३॥
असुर्याः नाम ते लोकाः अन्धेन तमसा आवृताः । ताम् ते प्रेत्य अभिगच्छन्ति ये के च आत्म-हनः जनाः ॥ ३॥
asuryāḥ nāma te lokāḥ andhena tamasā āvṛtāḥ . tām te pretya abhigacchanti ye ke ca ātma-hanaḥ janāḥ .. 3..
Those worlds of Asuras (demons) are enshrouded by blinding gloom. Those who are the slayers of the Self go to them after death.
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् । तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ ४॥
अनेजत् एकम् मनसः जवीयः न एनत् देवाः आप्नुवन् पूर्वम् अर्षत् । तत् धावतः अन्यान् अत्येति तिष्ठत् तस्मिन् अपः मातरिश्वा दधाति ॥ ४॥
anejat ekam manasaḥ javīyaḥ na enat devāḥ āpnuvan pūrvam arṣat . tat dhāvataḥ anyān atyeti tiṣṭhat tasmin apaḥ mātariśvā dadhāti .. 4..
Unmoving, It is one, faster than the mind. The senses cannot reach It, for It proceeds ahead. Remaining static It overtakes others that run. On account of Its presence, Matarsiva (the wind) conducts the activities of beings.
तदेजति तन्नैजति तद्दूरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५॥
तत् एजति तत् न एजति तत् दूरे तत् वन्तिके । तत् अन्तरस्य सर्वस्य तत् उ सर्वस्य अस्य बाह्यतस् ॥ ५॥
tat ejati tat na ejati tat dūre tat vantike . tat antarasya sarvasya tat u sarvasya asya bāhyatas .. 5..
It moves; It moves not. It is far; It is near. It is within all; It is without all.
यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति । सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६॥
यः तु सर्वाणि भूतानि आत्मनि एव अनुपश्यति । सर्व-भूतेषु च आत्मानम् ततस् न विजुगुप्सते ॥ ६॥
yaḥ tu sarvāṇi bhūtāni ātmani eva anupaśyati . sarva-bhūteṣu ca ātmānam tatas na vijugupsate .. 6..
He who perceives all beings in the Self alone and the Self in all beings does not entertain any hatred on account of that perception.
यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७॥
यस्मिन् सर्वाणि भूतानि आत्मा एव अभूत् विजानतः । तत्र कः मोहः कः शोकः एक-त्वम् अनुपश्यतः ॥ ७॥
yasmin sarvāṇi bhūtāni ātmā eva abhūt vijānataḥ . tatra kaḥ mohaḥ kaḥ śokaḥ eka-tvam anupaśyataḥ .. 7..
When a man realises that all beings are but the Self, what delusion is there, what grief, to that perceiver of oneness?
स पर्यगाच्छुक्रमकायमव्रण- मस्नाविरꣳ शुद्धमपापविद्धम् । कविर्मनीषी परिभूः स्वयम्भू- र्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८॥
स पर्यगात् शुक्रम् अकायम् अव्रण-मस्नाविरम् शुद्धम् अ पाप-विद्धम् । कविः मनीषी परिभूः स्वयम्भुः याथातथ्यतः अर्थान् व्यदधात् शाश्वतीभ्यः समाभ्यः ॥ ८॥
sa paryagāt śukram akāyam avraṇa-masnāviram śuddham a pāpa-viddham . kaviḥ manīṣī paribhūḥ svayambhuḥ yāthātathyataḥ arthān vyadadhāt śāśvatībhyaḥ samābhyaḥ .. 8..
That (Self) is all-pervading, radiant, bodiless, soreless, without sinews, pure, untainted by sin, the all-seer, the lord of the mind, transcendent and self-existent. That (Self) did allot in proper order to the eternal Prajapatis known as samvalsara (year) their duties.
अन्धं तमः प्रविशन्ति येऽविद्यामुपासते । ततो भूय इव ते तमो य उ विद्यायाꣳ रताः ॥ ९॥
अन्धम् तमः प्रविशन्ति ये अविद्याम् उपासते । ततस् भूयः इव ते तमः ये उ विद्यायाम् रताः ॥ ९॥
andham tamaḥ praviśanti ye avidyām upāsate . tatas bhūyaḥ iva te tamaḥ ye u vidyāyām ratāḥ .. 9..
Those who worship avidya (karma born of ignorance) go to pitch darkness, but to a greater darkness than this go those who are devoted to Vidya (knowledge of the Devatas).
अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १०॥
अन्यत् एव आहुः विद्यया अन्यत् आहुः अविद्यया । इति शुश्रुम धीराणाम् ये नः तत् विचचक्षिरे ॥ १०॥
anyat eva āhuḥ vidyayā anyat āhuḥ avidyayā . iti śuśruma dhīrāṇām ye naḥ tat vicacakṣire .. 10..
Different indeed, they say, is the result (attained) by vidya and different indeed, they say, is the result (attained) by avidya. Thus have we heard from the wise who had explained it to us.
विद्यां चाविद्यां च यस्तद्वेदोभयꣳ सह । अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ ११॥
विद्याम् च अविद्याम् च यः तत् वेद उभयम् सह । अविद्यया मृत्युम् तीर्त्वा विद्यया अमृतम् अश्नुते ॥ ११॥
vidyām ca avidyām ca yaḥ tat veda ubhayam saha . avidyayā mṛtyum tīrtvā vidyayā amṛtam aśnute .. 11..
He who knows both vidya and avidya together transcends mortality through avidya and reaches immortality through vidya.
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते । ततो भूय इव ते तमो य उ सम्भूत्याꣳ रताः ॥ १२॥
अन्धम् तमः प्रविशन्ति ये असम्भूतिम् उपासते । ततस् भूयः इव ते तमः ये उ सम्भूत्याम् रताः ॥ १२॥
andham tamaḥ praviśanti ye asambhūtim upāsate . tatas bhūyaḥ iva te tamaḥ ye u sambhūtyām ratāḥ .. 12..
To pitch darkness they go who worship the Unmanifested (Prakriti). To a greater darkness than this go those who are devoted to the Manifested (Hiranyagarbha).
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् । इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३॥
अन्यत् एव आहुः सम्भवात् अन्यत् आहुः असम्भवात् । इति शुश्रुम धीराणाम् ये नः तत् विचचक्षिरे ॥ १३॥
anyat eva āhuḥ sambhavāt anyat āhuḥ asambhavāt . iti śuśruma dhīrāṇām ye naḥ tat vicacakṣire .. 13..
Different indeed, they say, is the result (attained) by the worship of the Manifested and different indeed, they say, is the result (attained) by the worship of the Unmanifested. Thus have we heard from the wise who had explained it to us.
सम्भूतिं च विनाशं च यस्तद्वेदोभयꣳ सह । विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥ १४॥
सम्भूतिम् च विनाशम् च यः तत् वेद उभयम् सह । विनाशेन मृत्युम् तीर्त्वा सम्भूत्या अमृतम् अश्नुते ॥ १४॥
sambhūtim ca vināśam ca yaḥ tat veda ubhayam saha . vināśena mṛtyum tīrtvā sambhūtyā amṛtam aśnute .. 14..
He who knows both the Un-manifested and the destructible (Hiranyagarbha) together, transcends death by the (worship of) the destructible and attains immortality by the (worship of ) the Unmanifested.
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् । तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५॥
हिरण्मयेन पात्रेण सत्यस्य अपिहितम् मुखम् । तत् त्वम् पूषन् अपावृणु सत्य-धर्माय दृष्टये ॥ १५॥
hiraṇmayena pātreṇa satyasya apihitam mukham . tat tvam pūṣan apāvṛṇu satya-dharmāya dṛṣṭaye .. 15..
The face of the Truth (ie. Purusha in the solar orb) is veiled by a bright vessel. Mayst thou unveil it, O Sun, so as to be perceived by me whose dharma is truth.
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः । यत्ते रूपं कल्याणतमं तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६॥
पूषन् एक-ऋषे यम सूर्य प्राजापत्य व्यूह रश्मीन् समूह तेजः । यत् ते रूपम् कल्याणतमम् तत् ते पश्यामि यः असौ असौ पुरुषः सः अहम् अस्मि ॥ १६॥
pūṣan eka-ṛṣe yama sūrya prājāpatya vyūha raśmīn samūha tejaḥ . yat te rūpam kalyāṇatamam tat te paśyāmi yaḥ asau asau puruṣaḥ saḥ aham asmi .. 16..
O nourisher, pilgrim of the solitude, controller, absorber (of all rasas), offspring of Prajapati, cast away thy rays, gather them up and give up thy radiating brilliance. That form of thine, most graceful, I may behold. He, the Purusha (in the solar orb), I am.
वायुरनिलममृतमथेदं भस्मान्तꣳ शरीरम् । ॐ क्रतो स्मर कृतꣳ स्मर क्रतो स्मर कृतꣳ स्मर ॥ १७॥
वायुः अनिलम् अमृतम् अथ इदम् भस्म-अन्तम् शरीरम् । ओम् क्रतो स्मर कृतम् स्मर क्रतो स्मर कृतम् स्मर ॥ १७॥
vāyuḥ anilam amṛtam atha idam bhasma-antam śarīram . om krato smara kṛtam smara krato smara kṛtam smara .. 17..
Let (my) vital air (prana) now attain the immortal Air (all-pervading Self); then let this body be reduced to ashes. Om, O mind, remember - remember that which has been done, O mind, remember - remember that which has been done.
अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम ॥ १८॥
अग्ने नय सु पथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् । युयोधि अस्मत् जुहुराणम् एनः भूयिष्ठाम् ते नमौक्तिम् विधेम ॥ १८॥
agne naya su pathā rāye asmān viśvāni deva vayunāni vidvān . yuyodhi asmat juhurāṇam enaḥ bhūyiṣṭhām te namauktim vidhema .. 18..
O Fire, O Deva, knower of all our actions or all our knowledge, lead us by the good path for enjoying the fruits of actions. Liberate us from our deceitful sins. We offer thee ever more our words of adoration.
ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते । पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॥
ओम् पूर्णम् अदः पूर्णम् इदम् पूर्णात् पूर्णम् उदच्यते । पूर्णस्य पूर्णम् आदाय पूर्णम् एव अवशिष्यते ॥
om pūrṇam adaḥ pūrṇam idam pūrṇāt pūrṇam udacyate . pūrṇasya pūrṇam ādāya pūrṇam eva avaśiṣyate ..
Om! That is full; this is full, (for) from the full the full (indeed) arises. When the full is taken from the full, what remains is full indeed.
ॐ शान्तिः शान्तिः शान्तिः ॥
ओम् शान्तिः शान्तिः शान्तिः ॥
om śāntiḥ śāntiḥ śāntiḥ ..
Om! Peace! Peace! Peace!
॥ इति ईशोपनिषत् ॥
॥ इति ईश-उपनिषद् ॥
.. iti īśa-upaniṣad ..
Here ends the Isavasyopanishad, as contained in the Sukla-Yajur-Veda.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In