te aikṣanta asmākam eva ayam vijayaḥ asmākam eva ayam mahimā iti . tat ha eṣām vijajñau tebhyaḥ ha prādurbabhūva tat na vyajānata kim idam yakṣam iti .. 2..
तस्मै तृणम् निदधौ एतत् दह इति । तत् उपप्रेयाय सर्व-जवेन तत् न शशाक दग्धुम् स ततस् एव निववृते न एतत् अशकम् विज्ञातुम् यत् एतत् यक्षम् इति ॥ ६॥
TRANSLITERATION
tasmai tṛṇam nidadhau etat daha iti . tat upapreyāya sarva-javena tat na śaśāka dagdhum sa tatas eva nivavṛte na etat aśakam vijñātum yat etat yakṣam iti .. 6..
तस्मै तृणम् निदधौ एतत् आदत्स्व इति तत् उपप्रेयाय सर्व-जवेन तत् न शशाक आदातुम् स ततस् एव निववृते न एतत् अशकम् विज्ञातुम् यत् एतत् यक्षम् इति ॥ १०॥
TRANSLITERATION
tasmai tṛṇam nidadhau etat ādatsva iti tat upapreyāya sarva-javena tat na śaśāka ādātum sa tatas eva nivavṛte na etat aśakam vijñātum yat etat yakṣam iti .. 10..