te aikṣanta asmākam eva ayam vijayaḥ asmākam eva ayam mahimā iti . tat ha eṣām vijajñau tebhyaḥ ha prādurbabhūva tat na vyajānata kim idam yakṣam iti .. 2..
तस्मै तृणम् निदधौ एतत् दह इति । तत् उपप्रेयाय सर्व-जवेन तत् न शशाक दग्धुम् स ततस् एव निववृते न एतत् अशकम् विज्ञातुम् यत् एतत् यक्षम् इति ॥ ६॥
TRANSLITERATION
tasmai tṛṇam nidadhau etat daha iti . tat upapreyāya sarva-javena tat na śaśāka dagdhum sa tatas eva nivavṛte na etat aśakam vijñātum yat etat yakṣam iti .. 6..
तस्मै तृणम् निदधौ एतत् आदत्स्व इति तत् उपप्रेयाय सर्व-जवेन तत् न शशाक आदातुम् स ततस् एव निववृते न एतत् अशकम् विज्ञातुम् यत् एतत् यक्षम् इति ॥ १०॥
TRANSLITERATION
tasmai tṛṇam nidadhau etat ādatsva iti tat upapreyāya sarva-javena tat na śaśāka ādātum sa tatas eva nivavṛte na etat aśakam vijñātum yat etat yakṣam iti .. 10..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.