| |
|

This overlay will guide you through the buttons:

ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥśrotramatho balamindriyāṇi ca sarvāṇi .
सर्वं ब्रह्मौपनिषदंमाऽहं ब्रह्म निराकुर्यां मा मा ब्रह्मनिराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु ।
sarvaṃ brahmaupaniṣadaṃmā'haṃ brahma nirākuryāṃ mā mā brahmanirākarodanirākaraṇamastvanirākaraṇaṃ me'stu .
तदात्मनि निरते यउपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु ।
tadātmani nirate yaüpaniṣatsu dharmāste mayi santu te mayi santu .
ॐ शान्तिः शान्तिः शान्तिः ॥
oṃ śāntiḥ śāntiḥ śāntiḥ ..
ॐ केनेषितं पतति प्रेषितं मनः केन प्राणः प्रथमः प्रैति युक्तः ।
oṃ keneṣitaṃ patati preṣitaṃ manaḥ kena prāṇaḥ prathamaḥ praiti yuktaḥ .
केनेषितां वाचमिमां वदन्ति चक्षुः श्रोत्रं क उ देवो युनक्ति ॥ १॥
keneṣitāṃ vācamimāṃ vadanti cakṣuḥ śrotraṃ ka u devo yunakti .. 1..
श्रोत्रस्य श्रोत्रं मनसो मनो यद् वाचो ह वाचं स उ प्राणस्य प्राणः ।
śrotrasya śrotraṃ manaso mano yad vāco ha vācaṃ sa u prāṇasya prāṇaḥ .
चक्षुषश्चक्षुरतिमुच्य धीराः प्रेत्यास्माल्लोकादमृता भवन्ति ॥ २॥
cakṣuṣaścakṣuratimucya dhīrāḥ pretyāsmāllokādamṛtā bhavanti .. 2..
न तत्र चक्षुर्गच्छति न वाग्गच्छति नो मनः । न विद्मो न विजानीमो यथैतदनुशिष्यात् ॥ ३॥
na tatra cakṣurgacchati na vāggacchati no manaḥ . na vidmo na vijānīmo yathaitadanuśiṣyāt .. 3..
अन्यदेव तद्विदितादथो अविदितादधि । इति शुश्रुम पूर्वेषां ये नस्तद्व्याचचक्षिरे ॥ ४॥
anyadeva tadviditādatho aviditādadhi . iti śuśruma pūrveṣāṃ ye nastadvyācacakṣire .. 4..
यद्वाचाऽनभ्युदितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ५॥
yadvācā'nabhyuditaṃ yena vāgabhyudyate . tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate .. 5..
यन्मनसा न मनुते येनाहुर्मनो मतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ६॥
yanmanasā na manute yenāhurmano matam . tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate .. 6..
यच्चक्षुषा न पश्यति येन चक्षूँषि पश्यति । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ७॥
yaccakṣuṣā na paśyati yena cakṣūm̐ṣi paśyati . tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate .. 7..
यच्छ्रोत्रेण न शृणोति येन श्रोत्रमिदं श्रुतम् । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ८॥
yacchrotreṇa na śṛṇoti yena śrotramidaṃ śrutam . tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate .. 8..
यत्प्राणेन न प्राणिति येन प्राणः प्रणीयते । तदेव ब्रह्म त्वं विद्धि नेदं यदिदमुपासते ॥ ९॥
yatprāṇena na prāṇiti yena prāṇaḥ praṇīyate . tadeva brahma tvaṃ viddhi nedaṃ yadidamupāsate .. 9..
॥ इति केनोपनिषदि प्रथमः खण्डः ॥
.. iti kenopaniṣadi prathamaḥ khaṇḍaḥ ..
ब्रह्म ह देवेभ्यो विजिग्ये तस्य ह ब्रह्मणो विजये देवा अमहीयन्त ॥ १॥
brahma ha devebhyo vijigye tasya ha brahmaṇo vijaye devā amahīyanta .. 1..
त ऐक्षन्तास्माकमेवायं विजयोऽस्माकमेवायं महिमेति । तद्धैषां विजज्ञौ तेभ्यो ह प्रादुर्बभूव तन्न व्यजानत किमिदं यक्षमिति ॥ २॥
ta aikṣantāsmākamevāyaṃ vijayo'smākamevāyaṃ mahimeti . taddhaiṣāṃ vijajñau tebhyo ha prādurbabhūva tanna vyajānata kimidaṃ yakṣamiti .. 2..
तेऽग्निमब्रुवञ्जातवेद एतद्विजानीहि किमिदं यक्षमिति तथेति ॥ ३॥
te'gnimabruvañjātaveda etadvijānīhi kimidaṃ yakṣamiti tatheti .. 3..
तदभ्यद्रवत्तमभ्यवदत्कोऽसीत्यग्निर्वा अहमस्मीत्यब्रवीज्जातवेदा वा अहमस्मीति ॥ ४॥
tadabhyadravattamabhyavadatko'sītyagnirvā ahamasmītyabravījjātavedā vā ahamasmīti .. 4..
तस्मिꣳस्त्वयि किं वीर्यमित्यपीद सर्वं दहेयं यदिदं पृथिव्यामिति ॥ ५॥
tasmigͫstvayi kiṃ vīryamityapīda sarvaṃ daheyaṃ yadidaṃ pṛthivyāmiti .. 5..
तस्मै तृणं निदधावेतद्दहेति । तदुपप्रेयाय सर्वजवेन तन्न शशाक दग्धुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ ६॥
tasmai tṛṇaṃ nidadhāvetaddaheti . tadupapreyāya sarvajavena tanna śaśāka dagdhuṃ sa tata eva nivavṛte naitadaśakaṃ vijñātuṃ yadetadyakṣamiti .. 6..
अथ वायुमब्रुवन्वायवेतद्विजानीहि किमेतद्यक्षमिति तथेति ॥ ७॥
atha vāyumabruvanvāyavetadvijānīhi kimetadyakṣamiti tatheti .. 7..
तदभ्यद्रवत्तमभ्यवदत्कोऽसीति वायुर्वा अहमस्मीत्यब्रवीन्मातरिश्वा वा अहमस्मीति ॥ ८॥
tadabhyadravattamabhyavadatko'sīti vāyurvā ahamasmītyabravīnmātariśvā vā ahamasmīti .. 8..
तस्मिँस्त्वयि किं वीर्यमित्यपीदँ सर्वमाददीय यदिदं पृथिव्यामिति ॥ ९॥
tasmim̐stvayi kiṃ vīryamityapīdam̐ sarvamādadīya yadidaṃ pṛthivyāmiti .. 9..
तस्मै तृणं निदधावेतदादत्स्वेति तदुपप्रेयाय सर्वजवेन तन्न शशाकादातुं स तत एव निववृते नैतदशकं विज्ञातुं यदेतद्यक्षमिति ॥ १०॥
tasmai tṛṇaṃ nidadhāvetadādatsveti tadupapreyāya sarvajavena tanna śaśākādātuṃ sa tata eva nivavṛte naitadaśakaṃ vijñātuṃ yadetadyakṣamiti .. 10..
अथेन्द्रमब्रुवन्मघवन्नेतद्विजानीहि किमेतद्यक्षमिति तथेति तदभ्यद्रवत्तस्मात्तिरोदधे ॥ ११॥
athendramabruvanmaghavannetadvijānīhi kimetadyakṣamiti tatheti tadabhyadravattasmāttirodadhe .. 11..
स तस्मिन्नेवाकाशे स्त्रियमाजगाम बहुशोभमानामुमाँ हैमवतीं ताँहोवाच किमेतद्यक्षमिति ॥ १२॥
sa tasminnevākāśe striyamājagāma bahuśobhamānāmumām̐ haimavatīṃ tām̐hovāca kimetadyakṣamiti .. 12..
॥ इति केनोपनिषदि तृतीयः खण्डः ॥
.. iti kenopaniṣadi tṛtīyaḥ khaṇḍaḥ ..
सा ब्रह्मेति होवाच ब्रह्मणो वा एतद्विजये महीयध्वमिति ततो हैव विदाञ्चकार ब्रह्मेति ॥ १॥
sā brahmeti hovāca brahmaṇo vā etadvijaye mahīyadhvamiti tato haiva vidāñcakāra brahmeti .. 1..
तस्माद्वा एते देवा अतितरामिवान्यान्देवान्यदग्निर्वायुरिन्द्रस्ते ह्येनन्नेदिष्ठं पस्पर्शुस्ते ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ २॥
tasmādvā ete devā atitarāmivānyāndevānyadagnirvāyurindraste hyenannediṣṭhaṃ pasparśuste hyenatprathamo vidāñcakāra brahmeti .. 2..
तस्माद्वा इन्द्रोऽतितरामिवान्यान्देवान्स ह्येनन्नेदिष्ठं पस्पर्श स ह्येनत्प्रथमो विदाञ्चकार ब्रह्मेति ॥ ३॥
tasmādvā indro'titarāmivānyāndevānsa hyenannediṣṭhaṃ pasparśa sa hyenatprathamo vidāñcakāra brahmeti .. 3..
तस्यैष आदेशो यदेतद्विद्युतो व्यद्युतदा इतीन् न्यमीमिषदा३ इत्यधिदैवतम् ॥ ४॥
tasyaiṣa ādeśo yadetadvidyuto vyadyutadā itīn nyamīmiṣadā3 ityadhidaivatam .. 4..
अथाध्यात्मं यद्देतद्गच्छतीव च मनोऽनेनचैतदुपस्मरत्यभीक्ष्णँ सङ्कल्पः ॥ ५॥
athādhyātmaṃ yaddetadgacchatīva ca mano'nenacaitadupasmaratyabhīkṣṇam̐ saṅkalpaḥ .. 5..
तद्ध तद्वनं नाम तद्वनमित्युपासितव्यं स य एतदेवं वेदाभिहैनꣳ सर्वाणि भूतानि संवाञ्छन्ति ॥ ६॥
taddha tadvanaṃ nāma tadvanamityupāsitavyaṃ sa ya etadevaṃ vedābhihainagͫ sarvāṇi bhūtāni saṃvāñchanti .. 6..
उपनिषदं भो ब्रूहीत्युक्ता त उपनिषद्ब्राह्मीं वाव तउपनिषदमब्रूमेति ॥ ७॥
upaniṣadaṃ bho brūhītyuktā ta upaniṣadbrāhmīṃ vāva taüpaniṣadamabrūmeti .. 7..
तस्यै तपो दमः कर्मेति प्रतिष्ठा वेदाः सर्वाङ्गानिसत्यमायतनम् ॥ ८॥
tasyai tapo damaḥ karmeti pratiṣṭhā vedāḥ sarvāṅgānisatyamāyatanam .. 8..
यो वा एतामेवं वेदापहत्य पाप्मानमनन्ते स्वर्गेलोके ज्येये प्रतितिष्ठति प्रतितिष्ठति ॥ ९॥
yo vā etāmevaṃ vedāpahatya pāpmānamanante svargeloke jyeye pratitiṣṭhati pratitiṣṭhati .. 9..
॥ इति केनोपनिषदि चतुर्थः खण्डः ॥
.. iti kenopaniṣadi caturthaḥ khaṇḍaḥ ..
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुःश्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि ।
oṃ āpyāyantu mamāṅgāni vākprāṇaścakṣuḥśrotramatho balamindriyāṇi ca sarvāṇi .
सर्वं ब्रह्मौपनिषदं माऽहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेऽस्तु ।
sarvaṃ brahmaupaniṣadaṃ mā'haṃ brahma nirākuryāṃ mā mā brahma nirākarodanirākaraṇamastvanirākaraṇaṃ me'stu .
तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु । ॐ शान्तिः शान्तिः शान्तिः ॥
tadātmani nirate ya upaniṣatsu dharmāste mayi santu te mayi santu . oṃ śāntiḥ śāntiḥ śāntiḥ ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In