| |
|

This overlay will guide you through the buttons:

ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ भद्रं नो अपि वातय मनः ॥
ओम् भद्रम् कर्णेभिः शृणुयाम देवाः भद्रम् पश्येम अक्षभिः यजत्राः । स्थिरैः अङ्गैः तुष्टुवांसः तनूभिः वि अशेम देव-हितम् यत् आयुः ॥ भद्रम् नः अपि वातय मनः ॥
om bhadram karṇebhiḥ śṛṇuyāma devāḥ bhadram paśyema akṣabhiḥ yajatrāḥ . sthiraiḥ aṅgaiḥ tuṣṭuvāṃsaḥ tanūbhiḥ vi aśema deva-hitam yat āyuḥ .. bhadram naḥ api vātaya manaḥ ..
Om! O gods, may we hear with our ears what is auspicious; May we see with our eyes what is auspicious; May we, while offering our praise to gods With our bodies strong of limbs, Enjoy the life which the gods are pleased to grant us. May Indra of great fame be well disposed to us; May the all-knowing (or immensely wealthy) Pusha be propitious to us; May Garuda, the vanquisher of miseries, be well pleased with us; May Brihaspati grant us all prosperity.
ॐ शान्तिः शान्तिः शान्तिः ।
ओम् शान्तिः शान्तिः शान्तिः ।
om śāntiḥ śāntiḥ śāntiḥ .
Om! Peace! Peace! Peace!
॥ अथ माण्डूक्योपनिषत् ॥
॥ अथ माण्डूक्य-उपनिषद् ॥
.. atha māṇḍūkya-upaniṣad ..
Thus begins the Mandukya Upanishad
हरिः ॐ।
हरिः ओम्।
hariḥ om.
Harih Om.
ॐ इत्येतदक्षरमिदꣳ सर्वं तस्योपव्याख्यानं भूतं भवद् भविष्यदिति सर्वमोङ्कार एव यच्चान्यत् त्रिकालातीतं तदप्योङ्कार एव ॥ १॥
ओम् इति एतत् अक्षरम् इदम् सर्वम् तस्य उपव्याख्यानम् भूतम् भवत् भविष्यत् इति सर्वम् ओङ्कारः एव यत् च अन्यत् त्रि-काल-अतीतम् तत् अपि ओङ्कारः एव ॥ १॥
om iti etat akṣaram idam sarvam tasya upavyākhyānam bhūtam bhavat bhaviṣyat iti sarvam oṅkāraḥ eva yat ca anyat tri-kāla-atītam tat api oṅkāraḥ eva .. 1..
All this is the letter Om. A vivid explanation of this (is begun). All that is past, present and future is but Om. Whatever transcends the three periods of time, too, is Om.
सर्वं ह्येतद् ब्रह्मायमात्मा ब्रह्म सोऽयमात्मा चतुष्पात् ॥ २॥
सर्वम् हि एतत् ब्रह्म अयम् आत्मा ब्रह्म सः अयम् आत्मा चतुष्पाद् ॥ २॥
sarvam hi etat brahma ayam ātmā brahma saḥ ayam ātmā catuṣpād .. 2..
All this is certainly Brahman. This Self is Brahman. This Self, as such, is possessed of four quarters.
जागरितस्थानो बहिष्प्रज्ञः सप्ताङ्ग एकोनविंशतिमुखःस्थूलभुग्वैश्वानरः प्रथमः पादः ॥ ३॥
जागरित-स्थानः बहिष्प्रज्ञः सप्त-अङ्गः एकोनविंशति-मुखः स्थूलभुज् वैश्वानरः प्रथमः पादः ॥ ३॥
jāgarita-sthānaḥ bahiṣprajñaḥ sapta-aṅgaḥ ekonaviṃśati-mukhaḥ sthūlabhuj vaiśvānaraḥ prathamaḥ pādaḥ .. 3..
(The Self) seated in the waking state and called Vaisvanara who, possessed of the consciousness of the exterior, and seven limbs and nineteen mouths, enjoys the gross objects, is the first quarter.
स्वप्नस्थानोऽन्तःप्रज्ञः सप्ताङ्ग एकोनविंशतिमुखःप्रविविक्तभुक्तैजसो द्वितीयः पादः ॥ ४॥
स्वप्न-स्थानः अन्तर् प्रज्ञः सप्त-अङ्गः एकोनविंशति-मुखः प्रविविक्त-भुज्-तैजसः द्वितीयः पादः ॥ ४॥
svapna-sthānaḥ antar prajñaḥ sapta-aṅgaḥ ekonaviṃśati-mukhaḥ pravivikta-bhuj-taijasaḥ dvitīyaḥ pādaḥ .. 4..
(The Self) seated in the state of dream and called Taijasa who, possessed of the consciousness of the interior, and seven limbs and nineteen mouths, enjoys the subtle objects, is the second quarter.
यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नंपश्यति तत् सुषुप्तम् । सुषुप्तस्थान एकीभूतः प्रज्ञानघनएवानन्दमयो ह्यानन्दभुक् चेतोमुखः प्राज्ञस्तृतीयः पादः ॥ ५॥
यत्र सुप्तः न कञ्चन कामम् कामयते न कञ्चन स्वप्नम् पश्यति तत् सुषुप्तम् । सुषुप्त-स्थाने एकीभूतः प्रज्ञान-घनः एव आनन्द-मयः हि आनन्द-भुज् चेतः-मुखः प्राज्ञः तृतीयः पादः ॥ ५॥
yatra suptaḥ na kañcana kāmam kāmayate na kañcana svapnam paśyati tat suṣuptam . suṣupta-sthāne ekībhūtaḥ prajñāna-ghanaḥ eva ānanda-mayaḥ hi ānanda-bhuj cetaḥ-mukhaḥ prājñaḥ tṛtīyaḥ pādaḥ .. 5..
Where the sleeper desires not a thing of enjoyment and sees not any dream, that state is deep sleep. (The Self) seated in the state of deep sleep and called Prajna, in whom everything is unified, who is dense with consciousness, who is full of bliss, who is certainly the enjoyer of bliss, and who is the door to the knowledge (of the preceding two states), is the third quarter.
एष सर्वेश्वरः एष सर्वज्ञ एषोऽन्तर्याम्येष योनिः सर्वस्यप्रभवाप्ययौ हि भूतानाम् ॥ ६॥
एष सर्व-ईश्वरः एष सर्वज्ञः एषः अन्तर्यामी एष योनिः सर्वस्य प्रभव-अप्ययौ हि भूतानाम् ॥ ६॥
eṣa sarva-īśvaraḥ eṣa sarvajñaḥ eṣaḥ antaryāmī eṣa yoniḥ sarvasya prabhava-apyayau hi bhūtānām .. 6..
This is the Lord of all; this is omniscient; this is the in-dwelling controller (of all); this is the source and indeed the origin and dissolution of all beings.
नान्तःप्रज्ञं न बहिष्प्रज्ञं नोभयतःप्रज्ञं न प्रज्ञानघनं न प्रज्ञं नाप्रज्ञम् । अदृष्टमव्यवहार्यमग्राह्यमलक्षणं अचिन्त्यमव्यपदेश्यमेकात्मप्रत्ययसारं प्रपञ्चोपशमं शान्तं शिवमद्वैतं चतुर्थं मन्यन्ते स आत्मा स विज्ञेयः ॥ ७॥
न अन्तर् प्रज्ञम् न बहिष्प्रज्ञम् न उभयतस् प्रज्ञम् न प्रज्ञान-घनम् न प्रज्ञम् न अप्रज्ञम् । अदृष्टम् अव्यवहार्यम् अग्राह्यम् अलक्षणम् अचिन्त्यम् अव्यपदेश्यम् एक-आत्म-प्रत्यय-सारम् प्रपञ्च-उपशमम् शान्तम् शिवम् अद्वैतम् चतुर्थम् मन्यन्ते सः आत्मा स विज्ञेयः ॥ ७॥
na antar prajñam na bahiṣprajñam na ubhayatas prajñam na prajñāna-ghanam na prajñam na aprajñam . adṛṣṭam avyavahāryam agrāhyam alakṣaṇam acintyam avyapadeśyam eka-ātma-pratyaya-sāram prapañca-upaśamam śāntam śivam advaitam caturtham manyante saḥ ātmā sa vijñeyaḥ .. 7..
The Fourth is thought of as that which is not conscious of the internal world, nor conscious of the external world, nor conscious of both the worlds, nor dense with consciousness, nor simple consciousness, nor unconsciousness, which is unseen, actionless, incomprehensible, un-inferable, unthinkable, indescribable, whose proof consists in the identity of the Self (in all states), in which all phenomena come to a cessation, and which is unchanging, auspicious, and non-dual. That is the Self; that is to be known.
सोऽयमात्माध्यक्षरमोङ्कारोऽधिमात्रं पादा मात्रा मात्राश्च पादाअकार उकारो मकार इति ॥ ८॥
सः अयम् आत्मा अध्यक्षरम् ओङ्कारः अधिमात्रम् पादाः मात्राः मात्राः च पाद-अअकारः उकारः मकारः इति ॥ ८॥
saḥ ayam ātmā adhyakṣaram oṅkāraḥ adhimātram pādāḥ mātrāḥ mātrāḥ ca pāda-aakāraḥ ukāraḥ makāraḥ iti .. 8..
That same Self, from the point of view of the syllable, is Om, and viewed from the stand point of the letters, the quarters are the letters, and the letters are the quarters. The letters are a, u and m.
जागरितस्थानो वैश्वानरोऽकारः प्रथमा मात्राऽऽप्तेरादिमत्त्वाद्वाऽऽप्नोति ह वै सर्वान् कामानादिश्च भवति य एवं वेद ॥ ९॥
जागरित-स्थानः वैश्वानरः अकारः प्रथमा मात्रा आप्तेः आदिमत्-त्वात् वा आप्नोति ह वै सर्वान् कामान् आदिः च भवति यः एवम् वेद ॥ ९॥
jāgarita-sthānaḥ vaiśvānaraḥ akāraḥ prathamā mātrā āpteḥ ādimat-tvāt vā āpnoti ha vai sarvān kāmān ādiḥ ca bhavati yaḥ evam veda .. 9..
Vaisvanara seated in the waking state is the first letter a, owing to its all-pervasiveness or being the first. He who knows thus verily accomplishes all longings and becomes the first.
स्वप्नस्थानस्तैजस उकारो द्वितीया मात्रोत्कर्षात्उभयत्वाद्वोत्कर्षति ह वै ज्ञानसन्ततिं समानश्च भवतिनास्याब्रह्मवित्कुले भवति य एवं वेद ॥ १०॥
स्वप्न-स्थानः तैजसः उकारः द्वितीया मात्रा-उत्कर्षात् उभय-त्वात् वा उत्कर्षति ह वै ज्ञान-सन्ततिम् समानः च भवतिना अस्य अ ब्रह्म-विद् कुले भवति यः एवम् वेद ॥ १०॥
svapna-sthānaḥ taijasaḥ ukāraḥ dvitīyā mātrā-utkarṣāt ubhaya-tvāt vā utkarṣati ha vai jñāna-santatim samānaḥ ca bhavatinā asya a brahma-vid kule bhavati yaḥ evam veda .. 10..
Taijasa seated in the dream is u, the second letter (of Om), owing to the similarity of excellence or intermediate position. He who knows thus verily advances the bounds of his knowledge and becomes equal (to all) and none who is not a knower of Brahman is born in his family.
सुषुप्तस्थानः प्राज्ञो मकारस्तृतीया मात्रा मितेरपीतेर्वामिनोति ह वा इदं सर्वमपीतिश्च भवति य एवं वेद ॥ ११॥
सुषुप्त-स्थानः प्राज्ञः मकारः तृतीया मात्रा मितेः अपीतेः वा आमिनोति ह वै इदम् सर्वम् अपीतिः च भवति यः एवम् वेद ॥ ११॥
suṣupta-sthānaḥ prājñaḥ makāraḥ tṛtīyā mātrā miteḥ apīteḥ vā āminoti ha vai idam sarvam apītiḥ ca bhavati yaḥ evam veda .. 11..
Prajna seated in the state of deep sleep is m, the third letter (of Om), because of his being the measure or the entity wherein all become absorbed. He who knows thus measures all this and absorbs all.
अमात्रश्चतुर्थोऽव्यवहार्यः प्रपञ्चोपशमः शिवोऽद्वैतएवमोङ्कार आत्मैव संविशत्यात्मनाऽऽत्मानं य एवं वेद ॥ १२॥
अमात्रः चतुर्थः अव्यवहार्यः प्रपञ्च-उपशमः शिवः अद्वैत-एवम् ओङ्कारः आत्मा एव संविशति आत्मना आत्मानम् यः एवम् वेद ॥ १२॥
amātraḥ caturthaḥ avyavahāryaḥ prapañca-upaśamaḥ śivaḥ advaita-evam oṅkāraḥ ātmā eva saṃviśati ātmanā ātmānam yaḥ evam veda .. 12..
That which is without letters (parts) is the Fourth, beyond apprehension through ordinary means, the cessation of the phenomenal world, the auspicious and the non-dual. Thus Om is certainly the Self. He who knows thus enters the Self by the Self.
ॐ भद्रं कर्णेभिः शृणुयाम देवा भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिर्व्यशेम देवहितं यदायुः ॥ भद्रं नो अपि वातय मनः ॥
ओम् भद्रम् कर्णेभिः शृणुयाम देवाः भद्रम् पश्येम अक्षभिः यजत्राः । स्थिरैः अङ्गैः तुष्टुवांसः तनूभिः वि अशेम देव-हितम् यत् आयुः ॥ भद्रम् नः अपि वातय मनः ॥
om bhadram karṇebhiḥ śṛṇuyāma devāḥ bhadram paśyema akṣabhiḥ yajatrāḥ . sthiraiḥ aṅgaiḥ tuṣṭuvāṃsaḥ tanūbhiḥ vi aśema deva-hitam yat āyuḥ .. bhadram naḥ api vātaya manaḥ ..
Om! O gods, may we hear with our ears what is auspicious; May we see with our eyes what is auspicious; May we, while offering our praise to gods With our bodies strong of limbs, Enjoy the life which the gods are pleased to grant us. May Indra of great fame be well disposed to us; May the all-knowing (or immensely wealthy) Pusha be propitious to us; May Garuda, the vanquisher of miseries, be well pleased with us; May Brihaspati grant us all prosperity. Om! Peace! Peace! Peace!
॥ इति माण्डूक्योपनिषत् समाप्ता ॥
॥ इति माण्डूक्य-उपनिषद् समाप्ता ॥
.. iti māṇḍūkya-upaniṣad samāptā ..
Here ends the Mandukyopanishad, as contained in the Atharva-Veda.

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In