| |
|

This overlay will guide you through the buttons:

॥ अथ देवी कवचम् ॥
अथ देवी कवचम्
atha devī kavacam
Sanskrit Word Meaning Transliteration
अथ atha
देवी devī
कवचम् kavacam
अथ देवी कवचम्
अस्य श्रीचण्डीकवचस्य ब्रह्मा ऋषिः
अनुष्टुप् छन्दः
anuṣṭup chandaḥ
Sanskrit Word Meaning Transliteration
अनुष्टुप् anuṣṭup
छन्दः chandaḥ
अनुष्टुप् छन्दः
चामुण्डा देवता
अङ्गन्यासोक्तमातरो बीजम्
aṅganyāsoktamātaro bījam
Sanskrit Word Meaning Transliteration
अङ्गन्यासोक्तमातरो aṅganyāsoktamātaro
बीजम् bījam
अङ्गन्यासोक्तमातरो बीजम्
दिग्बन्धदेवतास्तत्वम्
श्रीजगदम्बाप्रीत्यर्थे जपे विनियोगः ।
śrījagadambāprītyarthe jape viniyogaḥ .
Sanskrit Word Meaning Transliteration
श्रीजगदम्बाप्रीत्यर्थे śrījagadambāprītyarthe
जपे jape
विनियोगः viniyogaḥ
.
श्रीजगदम्बाप्रीत्यर्थे जपे विनियोगः ।
ॐ नमश्चण्डिकायै ।
ॐनमः चण्डिकायै
oṃnamaḥ caṇḍikāyai
Sanskrit Word Meaning Transliteration
ॐनमः oṃnamaḥ
चण्डिकायै caṇḍikāyai
ॐनमः चण्डिकायै
मार्कण्डेय उवाच ।
ॐ यद्गुह्यं परमं लोके सर्वरक्षाकरं नृणाम् । यन्न कस्यचिदाख्यातं तन्मे ब्रूहि पितामह ॥ १॥
ॐयत् गुह्यम् परमम् लोके सर्व-रक्षा-करम् नृणाम् यत् न कस्यचित् आख्यातम् तत् मे ब्रूहि पितामह
oṃyat guhyam paramam loke sarva-rakṣā-karam nṛṇām yat na kasyacit ākhyātam tat me brūhi pitāmaha
Sanskrit Word Meaning Transliteration
- ॐ Om, - oṃ
- यत् which, - yat
- गुह्यम् secret, - guhyam
- परमम् supreme, - paramam
- लोके in this world, - loke
- सर्व all, - sarva
- रक्षा protection, - rakṣā
- करम् doing, - karam
- नृणाम् of human beings, - nṛṇām
- यत् which, - yat
- न not, - na
- कस्यचित् anyone, - kasyacit
- आख्यातम् told, - ākhyātam
- तत् that, - tat
- मे to me, - me
- ब्रूहि tell, - brūhi
- पितामह O Grandfather (referring to Lord Brahma) - pitāmaha
ॐयत् गुह्यम् परमम् लोके सर्व-रक्षा-करम् नृणाम् यत् न कस्यचित् आख्यातम् तत् मे ब्रूहि पितामह
ब्रह्मोवाच ।
अस्ति गुह्यतमं विप्र सर्वभूतोपकारकम् । देव्यास्तु कवचं पुण्यं तच्छृणुष्व महामुने ॥ २॥
अस्ति गुह्यतमम् विप्र सर्व-भूत-उपकारकम् देव्याः तु कवचम् पुण्यम् तत् शृणुष्व महा-मुने
asti guhyatamam vipra sarva-bhūta-upakārakam devyāḥ tu kavacam puṇyam tat śṛṇuṣva mahā-mune
Sanskrit Word Meaning Transliteration
अस्ति asti
गुह्यतमम् guhyatamam
विप्र vipra
सर्व-भूत-उपकारकम् sarva-bhūta-upakārakam
देव्याः devyāḥ
तु tu
कवचम् kavacam
पुण्यम् puṇyam
तत् tat
शृणुष्व śṛṇuṣva
महा-मुने mahā-mune
अस्ति गुह्यतमम् विप्र सर्व-भूत-उपकारकम् देव्याः तु कवचम् पुण्यम् तत् शृणुष्व महा-मुने
प्रथमं शैलपुत्रीति द्वितीयं ब्रह्मचारिणी । तृतीयं चन्द्रघण्टेति कूष्माण्डेति चतुर्थकम् ॥ ३॥
प्रथमम् शैल-पुत्री इति द्वितीयम् ब्रह्म-चारिणी तृतीयम् चन्द्र-घण्टा इति कूष्माण्ड-ईति चतुर्थकम्
prathamam śaila-putrī iti dvitīyam brahma-cāriṇī tṛtīyam candra-ghaṇṭā iti kūṣmāṇḍa-īti caturthakam
Sanskrit Word Meaning Transliteration
प्रथमम् prathamam
शैल-पुत्री śaila-putrī
इति iti
द्वितीयम् dvitīyam
ब्रह्म-चारिणी brahma-cāriṇī
तृतीयम् tṛtīyam
चन्द्र-घण्टा candra-ghaṇṭā
इति iti
कूष्माण्ड-ईति kūṣmāṇḍa-īti
चतुर्थकम् caturthakam
प्रथमम् शैल-पुत्री इति द्वितीयम् ब्रह्म-चारिणी तृतीयम् चन्द्र-घण्टा इति कूष्माण्ड-ईति चतुर्थकम्
पञ्चमं स्कन्दमातेति षष्ठं कात्यायनी तथा । सप्तमं कालरात्रिश्च महागौरीति चाष्टमम् ॥ ४॥
पञ्चमम् स्कन्द-माता इति षष्ठम् कात्यायनी तथा सप्तमम् काल-रात्रिः च महा-गौरी इति च अष्टमम्
pañcamam skanda-mātā iti ṣaṣṭham kātyāyanī tathā saptamam kāla-rātriḥ ca mahā-gaurī iti ca aṣṭamam
Sanskrit Word Meaning Transliteration
पञ्चमम् pañcamam
स्कन्द-माता skanda-mātā
इति iti
षष्ठम् ṣaṣṭham
कात्यायनी kātyāyanī
तथा tathā
सप्तमम् saptamam
काल-रात्रिः kāla-rātriḥ
ca
महा-गौरी mahā-gaurī
इति iti
ca
अष्टमम् aṣṭamam
पञ्चमम् स्कन्द-माता इति षष्ठम् कात्यायनी तथा सप्तमम् काल-रात्रिः च महा-गौरी इति च अष्टमम्
नवमं सिद्धिदात्री च नवदुर्गाः प्रकीर्तिताः । उक्तान्येतानि नामानि ब्रह्मणैव महात्मना ॥ ५॥
नवमम् सिद्धि-दात्री च नव-दुर्गाः प्रकीर्तिताः उक्तानि एतानि नामानि ब्रह्मणा एव महा-आत्मना
navamam siddhi-dātrī ca nava-durgāḥ prakīrtitāḥ uktāni etāni nāmāni brahmaṇā eva mahā-ātmanā
Sanskrit Word Meaning Transliteration
नवमम् navamam
सिद्धि-दात्री siddhi-dātrī
ca
नव-दुर्गाः nava-durgāḥ
प्रकीर्तिताः prakīrtitāḥ
उक्तानि uktāni
एतानि etāni
नामानि nāmāni
ब्रह्मणा brahmaṇā
एव eva
महा-आत्मना mahā-ātmanā
नवमम् सिद्धि-दात्री च नव-दुर्गाः प्रकीर्तिताः उक्तानि एतानि नामानि ब्रह्मणा एव महा-आत्मना
अग्निना दह्यमानास्तु शत्रुमध्यगता रणे । विषमे दुर्गमे चैव भयार्ताः शरणं गताः ॥ ६।
अग्निना दह्यमानाः तु शत्रु-मध्य-गताः रणे विषमे दुर्गमे च एव भय-आर्ताः शरणम् गताः
agninā dahyamānāḥ tu śatru-madhya-gatāḥ raṇe viṣame durgame ca eva bhaya-ārtāḥ śaraṇam gatāḥ
Sanskrit Word Meaning Transliteration
अग्निना agninā
दह्यमानाः dahyamānāḥ
तु tu
शत्रु-मध्य-गताः śatru-madhya-gatāḥ
रणे raṇe
विषमे viṣame
दुर्गमे durgame
ca
एव eva
भय-आर्ताः bhaya-ārtāḥ
शरणम् śaraṇam
गताः gatāḥ
अग्निना दह्यमानाः तु शत्रु-मध्य-गताः रणे विषमे दुर्गमे च एव भय-आर्ताः शरणम् गताः
न तेषां जायते किञ्चिदशुभं रणसङ्कटे । आपदं न च पश्यन्ति शोकदुःखभयङ्करीम् ॥ ७॥
न तेषाम् जायते किञ्चिद्-अशुभम् रण-सङ्कटे आपदम् न च पश्यन्ति शोक-दुःख-भयम् करीम्
na teṣām jāyate kiñcid-aśubham raṇa-saṅkaṭe āpadam na ca paśyanti śoka-duḥkha-bhayam karīm
Sanskrit Word Meaning Transliteration
na
तेषाम् teṣām
जायते jāyate
किञ्चिद्-अशुभम् kiñcid-aśubham
रण-सङ्कटे raṇa-saṅkaṭe
आपदम् āpadam
na
ca
पश्यन्ति paśyanti
शोक-दुःख-भयम् śoka-duḥkha-bhayam
करीम् karīm
न तेषाम् जायते किञ्चिद्-अशुभम् रण-सङ्कटे आपदम् न च पश्यन्ति शोक-दुःख-भयम् करीम्
यैस्तु भक्त्या स्मृता नित्यं तेषां वृद्धिः प्रजायते । ये त्वां स्मरन्ति देवेशि रक्षसि तान्न संशयः ॥ ८॥
यैः तु भक्त्या स्मृताः नित्यम् तेषाम् वृद्धिः प्रजायते ये त्वाम् स्मरन्ति देव-ईशि रक्षसि ताम् न संशयः
yaiḥ tu bhaktyā smṛtāḥ nityam teṣām vṛddhiḥ prajāyate ye tvām smaranti deva-īśi rakṣasi tām na saṃśayaḥ
Sanskrit Word Meaning Transliteration
यैः yaiḥ
तु tu
भक्त्या bhaktyā
स्मृताः smṛtāḥ
नित्यम् nityam
तेषाम् teṣām
वृद्धिः vṛddhiḥ
प्रजायते prajāyate
ये ye
त्वाम् tvām
स्मरन्ति smaranti
देव-ईशि deva-īśi
रक्षसि rakṣasi
ताम् tām
na
संशयः saṃśayaḥ
यैः तु भक्त्या स्मृताः नित्यम् तेषाम् वृद्धिः प्रजायते ये त्वाम् स्मरन्ति देव-ईशि रक्षसि ताम् न संशयः
प्रेतसंस्था तु चामुण्डा वाराही महिषासना । ऐन्द्री गजसमारूढा वैष्णवी गरुडासना ॥ ९॥
प्रेत-संस्था तु चामुण्डा-वाराही महिष-आसना ऐन्द्री गज-समारूढाः वैष्णवी गरुड-आसना
preta-saṃsthā tu cāmuṇḍā-vārāhī mahiṣa-āsanā aindrī gaja-samārūḍhāḥ vaiṣṇavī garuḍa-āsanā
Sanskrit Word Meaning Transliteration
प्रेत-संस्था preta-saṃsthā
तु tu
चामुण्डा-वाराही cāmuṇḍā-vārāhī
महिष-आसना mahiṣa-āsanā
ऐन्द्री aindrī
गज-समारूढाः gaja-samārūḍhāḥ
वैष्णवी vaiṣṇavī
गरुड-आसना garuḍa-āsanā
प्रेत-संस्था तु चामुण्डा-वाराही महिष-आसना ऐन्द्री गज-समारूढाः वैष्णवी गरुड-आसना
नारसिंही महावीर्या शिवदूती महाबला । माहेश्वरी वृषारूढा कौमारी शिखिवाहना ॥ १०॥
नार-सिंही महा-वीर्या शिव-दूती महा-बला माहेश्वरी वृष-आरूढा कौमारी शिखि-वाह-ना
nāra-siṃhī mahā-vīryā śiva-dūtī mahā-balā māheśvarī vṛṣa-ārūḍhā kaumārī śikhi-vāha-nā
Sanskrit Word Meaning Transliteration
नार-सिंही nāra-siṃhī
महा-वीर्या mahā-vīryā
शिव-दूती śiva-dūtī
महा-बला mahā-balā
माहेश्वरी māheśvarī
वृष-आरूढा vṛṣa-ārūḍhā
कौमारी kaumārī
शिखि-वाह-ना śikhi-vāha-nā
नार-सिंही महा-वीर्या शिव-दूती महा-बला माहेश्वरी वृष-आरूढा कौमारी शिखि-वाह-ना
लक्ष्मीः पद्मासना देवी पद्महस्ता हरिप्रिया । श्वेतरूपधरा देवी ईश्वरी वृषवाहना ॥ ११॥
लक्ष्मीः पद्म-आसनाः देवी पद्म-हस्ताः हरि-प्रिया श्वेत-रूपधराः देवी ईश्वरी वृष-वाह-ना
lakṣmīḥ padma-āsanāḥ devī padma-hastāḥ hari-priyā śveta-rūpadharāḥ devī īśvarī vṛṣa-vāha-nā
Sanskrit Word Meaning Transliteration
लक्ष्मीः lakṣmīḥ
पद्म-आसनाः padma-āsanāḥ
देवी devī
पद्म-हस्ताः padma-hastāḥ
हरि-प्रिया hari-priyā
श्वेत-रूपधराः śveta-rūpadharāḥ
देवी devī
ईश्वरी īśvarī
वृष-वाह-ना vṛṣa-vāha-nā
लक्ष्मीः पद्म-आसनाः देवी पद्म-हस्ताः हरि-प्रिया श्वेत-रूपधराः देवी ईश्वरी वृष-वाह-ना
ब्राह्मी हंससमारूढा सर्वाभरणभूषिता । इत्येता मातरः सर्वाः सर्वयोगसमन्विताः ॥ १२॥
ब्राह्मी हंस-समारूढा सर्व-आभरण-भूषिता इति एताः मातरः सर्वाः सर्व-योग-समन्विताः
brāhmī haṃsa-samārūḍhā sarva-ābharaṇa-bhūṣitā iti etāḥ mātaraḥ sarvāḥ sarva-yoga-samanvitāḥ
Sanskrit Word Meaning Transliteration
ब्राह्मी brāhmī
हंस-समारूढा haṃsa-samārūḍhā
सर्व-आभरण-भूषिता sarva-ābharaṇa-bhūṣitā
इति iti
एताः etāḥ
मातरः mātaraḥ
सर्वाः sarvāḥ
सर्व-योग-समन्विताः sarva-yoga-samanvitāḥ
ब्राह्मी हंस-समारूढा सर्व-आभरण-भूषिता इति एताः मातरः सर्वाः सर्व-योग-समन्विताः
नानाभरणशोभाढ्या नानारत्नोपशोभिताः । श्रैष्ठैश्च मौक्तिकैः सर्वा दिव्यहारप्रलम्बिभिः ॥ १३॥
नाना आभरण-शोभा-आढ्याः नाना रत्न-उपशोभिताः श्रैष्ठैश्च मौक्तिकैः सर्वा दिव्यहारप्रलम्बिभिः
nānā ābharaṇa-śobhā-āḍhyāḥ nānā ratna-upaśobhitāḥ śraiṣṭhaiśca mauktikaiḥ sarvā divyahārapralambibhiḥ
Sanskrit Word Meaning Transliteration
नाना nānā
आभरण-शोभा-आढ्याः ābharaṇa-śobhā-āḍhyāḥ
नाना nānā
रत्न-उपशोभिताः ratna-upaśobhitāḥ
श्रैष्ठैश्च śraiṣṭhaiśca
मौक्तिकैः mauktikaiḥ
सर्वा sarvā
दिव्यहारप्रलम्बिभिः divyahārapralambibhiḥ
नाना आभरण-शोभा-आढ्याः नाना रत्न-उपशोभिताः श्रैष्ठैश्च मौक्तिकैः सर्वा दिव्यहारप्रलम्बिभिः
इन्द्रनीलैर्महानीलैः पद्मरागैः सुशोभनैः । दृश्यन्ते रथमारूढा देव्यः क्रोधसमाकुलाः ॥ १४॥
इन्द्र-नीलैः महा-नीलैः पद्म-रागैः सुशोभनैः दृश्यन्ते रथम् आरूढाः देव्यः क्रोध-सम-आकुलाः
indra-nīlaiḥ mahā-nīlaiḥ padma-rāgaiḥ suśobhanaiḥ dṛśyante ratham ārūḍhāḥ devyaḥ krodha-sama-ākulāḥ
Sanskrit Word Meaning Transliteration
इन्द्र-नीलैः indra-nīlaiḥ
महा-नीलैः mahā-nīlaiḥ
पद्म-रागैः padma-rāgaiḥ
सुशोभनैः suśobhanaiḥ
दृश्यन्ते dṛśyante
रथम् ratham
आरूढाः ārūḍhāḥ
देव्यः devyaḥ
क्रोध-सम-आकुलाः krodha-sama-ākulāḥ
इन्द्र-नीलैः महा-नीलैः पद्म-रागैः सुशोभनैः दृश्यन्ते रथम् आरूढाः देव्यः क्रोध-सम-आकुलाः
शङ्खं चक्रं गदां शक्तिं हलं च मुसलायुधम् । खेटकं तोमरं चैव परशुं पाशमेव च ॥ १५॥
शङ्खम् चक्रम् गदाम् शक्तिम् हलम् च मुसल-आयुधम् खेटकम् तोमरम् च एव परशुम् पाशम् एव च
śaṅkham cakram gadām śaktim halam ca musala-āyudham kheṭakam tomaram ca eva paraśum pāśam eva ca
Sanskrit Word Meaning Transliteration
शङ्खम् śaṅkham
चक्रम् cakram
गदाम् gadām
शक्तिम् śaktim
हलम् halam
ca
मुसल-आयुधम् musala-āyudham
खेटकम् kheṭakam
तोमरम् tomaram
ca
एव eva
परशुम् paraśum
पाशम् pāśam
एव eva
ca
शङ्खम् चक्रम् गदाम् शक्तिम् हलम् च मुसल-आयुधम् खेटकम् तोमरम् च एव परशुम् पाशम् एव च
कुन्तायुधं त्रिशूलं च शार्ङ्गमायुधमुत्तमम् । दैत्यानां देहनाशाय भक्तानामभयाय च ॥ १६॥
कुन्त-आयुधम् त्रि-शूलम् च शार्ङ्गम् आयुधम् उत्तमम् दैत्यानाम् देह-नाशाय भक्तानाम् अभयाय च
kunta-āyudham tri-śūlam ca śārṅgam āyudham uttamam daityānām deha-nāśāya bhaktānām abhayāya ca
Sanskrit Word Meaning Transliteration
कुन्त-आयुधम् kunta-āyudham
त्रि-शूलम् tri-śūlam
ca
शार्ङ्गम् śārṅgam
आयुधम् āyudham
उत्तमम् uttamam
दैत्यानाम् daityānām
देह-नाशाय deha-nāśāya
भक्तानाम् bhaktānām
अभयाय abhayāya
ca
कुन्त-आयुधम् त्रि-शूलम् च शार्ङ्गम् आयुधम् उत्तमम् दैत्यानाम् देह-नाशाय भक्तानाम् अभयाय च
धारयन्त्यायुधानीत्थं देवानां च हिताय वै । नमस्तेऽस्तु महारौद्रे महाघोरपराक्रमे ॥ १७॥
धारयन्ति आयुधानि इत्थम् देवानाम् च हिताय वै नमः ते अस्तु महा-रौद्रे महा-घोर-पराक्रमे
dhārayanti āyudhāni ittham devānām ca hitāya vai namaḥ te astu mahā-raudre mahā-ghora-parākrame
Sanskrit Word Meaning Transliteration
धारयन्ति dhārayanti
आयुधानि āyudhāni
इत्थम् ittham
देवानाम् devānām
ca
हिताय hitāya
वै vai
नमः namaḥ
ते te
अस्तु astu
महा-रौद्रे mahā-raudre
महा-घोर-पराक्रमे mahā-ghora-parākrame
धारयन्ति आयुधानि इत्थम् देवानाम् च हिताय वै नमः ते अस्तु महा-रौद्रे महा-घोर-पराक्रमे
महाबले महोत्साहे महाभयविनाशिनि । त्राहि मां देवि दुष्प्रेक्ष्ये शत्रूणां भयवर्धिनि ॥ १८॥
महा-बले महा-उत्साहे महा-भय-विनाशिनि त्राहि माम् देवि दुष्प्रेक्ष्ये शत्रूणाम् भय-वर्धिनि
mahā-bale mahā-utsāhe mahā-bhaya-vināśini trāhi mām devi duṣprekṣye śatrūṇām bhaya-vardhini
Sanskrit Word Meaning Transliteration
महा-बले mahā-bale
महा-उत्साहे mahā-utsāhe
महा-भय-विनाशिनि mahā-bhaya-vināśini
त्राहि trāhi
माम् mām
देवि devi
दुष्प्रेक्ष्ये duṣprekṣye
शत्रूणाम् śatrūṇām
भय-वर्धिनि bhaya-vardhini
महा-बले महा-उत्साहे महा-भय-विनाशिनि त्राहि माम् देवि दुष्प्रेक्ष्ये शत्रूणाम् भय-वर्धिनि
प्राच्यां रक्षतु मामैन्द्री आग्नेय्यामग्निदेवता । दक्षिणेऽवतु वाराही नैरृत्यां खड्गधारिणी ॥ १९॥
प्राच्याम् रक्षतु माम् ऐन्द्री आग्नेय्याम् अग्नि-देवता दक्षिणे अवतु वाराही न ऐः ऋत्याम् खड्ग-धारिणी
prācyām rakṣatu mām aindrī āgneyyām agni-devatā dakṣiṇe avatu vārāhī na aiḥ ṛtyām khaḍga-dhāriṇī
Sanskrit Word Meaning Transliteration
प्राच्याम् prācyām
रक्षतु rakṣatu
माम् mām
ऐन्द्री aindrī
आग्नेय्याम् āgneyyām
अग्नि-देवता agni-devatā
दक्षिणे dakṣiṇe
अवतु avatu
वाराही vārāhī
na
ऐः aiḥ
ऋत्याम् ṛtyām
खड्ग-धारिणी khaḍga-dhāriṇī
प्राच्याम् रक्षतु माम् ऐन्द्री आग्नेय्याम् अग्नि-देवता दक्षिणे अवतु वाराही न ऐः ऋत्याम् खड्ग-धारिणी
प्रतीच्यां वारुणी रक्षेद्वायव्यां मृगवाहिनी । उदीच्यां पातु कौबेरी ईशान्यां शूलधारिणी ॥ २०॥
प्रतीच्याम् वारुणी रक्षेत् वायव्याम् मृग-वाहिनी उदीच्याम् पातु कौबेरी ईशान्याम् शूल-धारिणी
pratīcyām vāruṇī rakṣet vāyavyām mṛga-vāhinī udīcyām pātu kauberī īśānyām śūla-dhāriṇī
Sanskrit Word Meaning Transliteration
प्रतीच्याम् pratīcyām
वारुणी vāruṇī
रक्षेत् rakṣet
वायव्याम् vāyavyām
मृग-वाहिनी mṛga-vāhinī
उदीच्याम् udīcyām
पातु pātu
कौबेरी kauberī
ईशान्याम् īśānyām
शूल-धारिणी śūla-dhāriṇī
प्रतीच्याम् वारुणी रक्षेत् वायव्याम् मृग-वाहिनी उदीच्याम् पातु कौबेरी ईशान्याम् शूल-धारिणी
ऊर्ध्वं ब्रह्माणी मे रक्षेदधस्ताद्वैष्णवी तथा । एवं दश दिशो रक्षेच्चामुण्डा शववाहना ॥ २१॥
ऊर्ध्वम् ब्रह्म-आणी मे रक्षेत् अधस्तात् वैष्णवी तथा एवम् दश दिशः रक्षेत् चामुण्डा शव-वाह-ना
ūrdhvam brahma-āṇī me rakṣet adhastāt vaiṣṇavī tathā evam daśa diśaḥ rakṣet cāmuṇḍā śava-vāha-nā
Sanskrit Word Meaning Transliteration
ऊर्ध्वम् ūrdhvam
ब्रह्म-आणी brahma-āṇī
मे me
रक्षेत् rakṣet
अधस्तात् adhastāt
वैष्णवी vaiṣṇavī
तथा tathā
एवम् evam
दश daśa
दिशः diśaḥ
रक्षेत् rakṣet
चामुण्डा cāmuṇḍā
शव-वाह-ना śava-vāha-nā
ऊर्ध्वम् ब्रह्म-आणी मे रक्षेत् अधस्तात् वैष्णवी तथा एवम् दश दिशः रक्षेत् चामुण्डा शव-वाह-ना
जया मामग्रतः पातु विजया पातु पृष्ठतः । अजिता वामपार्श्वे तु दक्षिणे चापराजिता ॥ २२॥
जया माम् अग्रतः पातु विजया पातु पृष्ठतः अजिताः वाम-पार्श्वे तु दक्षिणे च अपराजिता
jayā mām agrataḥ pātu vijayā pātu pṛṣṭhataḥ ajitāḥ vāma-pārśve tu dakṣiṇe ca aparājitā
Sanskrit Word Meaning Transliteration
जया jayā
माम् mām
अग्रतः agrataḥ
पातु pātu
विजया vijayā
पातु pātu
पृष्ठतः pṛṣṭhataḥ
अजिताः ajitāḥ
वाम-पार्श्वे vāma-pārśve
तु tu
दक्षिणे dakṣiṇe
ca
अपराजिता aparājitā
जया माम् अग्रतः पातु विजया पातु पृष्ठतः अजिताः वाम-पार्श्वे तु दक्षिणे च अपराजिता
शिखां मे द्योतिनी रक्षेदुमा मूर्ध्नि व्यवस्थिता । मालाधरी ललाटे च भ्रुवौ रक्षेद्यशस्विनी ॥ २३॥
शिखाम् मे द्योतिनी रक्षेत् उमा मूर्ध्नि व्यवस्थिता मालाधरी ललाटे च भ्रुवौ रक्षेत् यशस्विनी
śikhām me dyotinī rakṣet umā mūrdhni vyavasthitā mālādharī lalāṭe ca bhruvau rakṣet yaśasvinī
Sanskrit Word Meaning Transliteration
शिखाम् śikhām
मे me
द्योतिनी dyotinī
रक्षेत् rakṣet
उमा umā
मूर्ध्नि mūrdhni
व्यवस्थिता vyavasthitā
मालाधरी mālādharī
ललाटे lalāṭe
ca
भ्रुवौ bhruvau
रक्षेत् rakṣet
यशस्विनी yaśasvinī
शिखाम् मे द्योतिनी रक्षेत् उमा मूर्ध्नि व्यवस्थिता मालाधरी ललाटे च भ्रुवौ रक्षेत् यशस्विनी
नेत्रयोश्चित्रनेत्रा च यमघण्टा तु पार्श्वके । त्रिनेत्रा च त्रिशूलेन भ्रुवोर्मध्ये च चण्डिका ॥ २४॥
नेत्रयोः चित्र-नेत्रा च यम-घण्टा तु पार्श्वके त्रिनेत्रा च त्रि-शूलेन भ्रुवोः मध्ये च चण्डिका
netrayoḥ citra-netrā ca yama-ghaṇṭā tu pārśvake trinetrā ca tri-śūlena bhruvoḥ madhye ca caṇḍikā
Sanskrit Word Meaning Transliteration
नेत्रयोः netrayoḥ
चित्र-नेत्रा citra-netrā
ca
यम-घण्टा yama-ghaṇṭā
तु tu
पार्श्वके pārśvake
त्रिनेत्रा trinetrā
ca
त्रि-शूलेन tri-śūlena
भ्रुवोः bhruvoḥ
मध्ये madhye
ca
चण्डिका caṇḍikā
नेत्रयोः चित्र-नेत्रा च यम-घण्टा तु पार्श्वके त्रिनेत्रा च त्रि-शूलेन भ्रुवोः मध्ये च चण्डिका
शङ्खिनी चक्षुषोर्मध्ये श्रोत्रयोर्द्वारवासिनी । कपोलौ कालिका रक्षेत् कर्णमूले तु शङ्करी ॥ २५॥
शङ्खिनी चक्षुषोः मध्ये श्रोत्रयोः द्वार-वासिनी कपोलौ कालिका रक्षेत् कर्ण-मूले तु शङ्करी
śaṅkhinī cakṣuṣoḥ madhye śrotrayoḥ dvāra-vāsinī kapolau kālikā rakṣet karṇa-mūle tu śaṅkarī
Sanskrit Word Meaning Transliteration
शङ्खिनी śaṅkhinī
चक्षुषोः cakṣuṣoḥ
मध्ये madhye
श्रोत्रयोः śrotrayoḥ
द्वार-वासिनी dvāra-vāsinī
कपोलौ kapolau
कालिका kālikā
रक्षेत् rakṣet
कर्ण-मूले karṇa-mūle
तु tu
शङ्करी śaṅkarī
शङ्खिनी चक्षुषोः मध्ये श्रोत्रयोः द्वार-वासिनी कपोलौ कालिका रक्षेत् कर्ण-मूले तु शङ्करी
नासिकायां सुगन्धा च उत्तरोष्ठे च चर्चिका । अधरे चामृताबाला जिह्वायां च सरस्वती ॥ २६॥
नासिकायाम् सुगन्धा च उत्तरोष्ठे च चर्चिका अधरे च अमृता बालाः जिह्वायाम् च सरस्वती
nāsikāyām sugandhā ca uttaroṣṭhe ca carcikā adhare ca amṛtā bālāḥ jihvāyām ca sarasvatī
Sanskrit Word Meaning Transliteration
नासिकायाम् nāsikāyām
सुगन्धा sugandhā
ca
उत्तरोष्ठे uttaroṣṭhe
ca
चर्चिका carcikā
अधरे adhare
ca
अमृता amṛtā
बालाः bālāḥ
जिह्वायाम् jihvāyām
ca
सरस्वती sarasvatī
नासिकायाम् सुगन्धा च उत्तरोष्ठे च चर्चिका अधरे च अमृता बालाः जिह्वायाम् च सरस्वती
दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका । घण्टिकां चित्रघण्टा च महामाया च तालुके ॥ २७॥
दन्तान् रक्षतु कौमारी कण्ठ-देशे तु चण्डिका घण्टिकाम् चित्र-घण्टा च महा-माया च तालु के
dantān rakṣatu kaumārī kaṇṭha-deśe tu caṇḍikā ghaṇṭikām citra-ghaṇṭā ca mahā-māyā ca tālu ke
Sanskrit Word Meaning Transliteration
दन्तान् dantān
रक्षतु rakṣatu
कौमारी kaumārī
कण्ठ-देशे kaṇṭha-deśe
तु tu
चण्डिका caṇḍikā
घण्टिकाम् ghaṇṭikām
चित्र-घण्टा citra-ghaṇṭā
ca
महा-माया mahā-māyā
ca
तालु tālu
के ke
दन्तान् रक्षतु कौमारी कण्ठ-देशे तु चण्डिका घण्टिकाम् चित्र-घण्टा च महा-माया च तालु के
कामाक्षी चिबुकं रक्षेद्वाचं मे सर्वमङ्गला । ग्रीवायां भद्रकाली च पृष्ठवंशे धनुर्धरी ॥ २८॥
काम-अक्षी चिबुकम् रक्षेत् वाचम् मे सर्व-मङ्गला ग्रीवायाम् भद्र-काली च पृष्ठ-वंशे धनुर्धरी
kāma-akṣī cibukam rakṣet vācam me sarva-maṅgalā grīvāyām bhadra-kālī ca pṛṣṭha-vaṃśe dhanurdharī
Sanskrit Word Meaning Transliteration
काम-अक्षी kāma-akṣī
चिबुकम् cibukam
रक्षेत् rakṣet
वाचम् vācam
मे me
सर्व-मङ्गला sarva-maṅgalā
ग्रीवायाम् grīvāyām
भद्र-काली bhadra-kālī
ca
पृष्ठ-वंशे pṛṣṭha-vaṃśe
धनुर्धरी dhanurdharī
काम-अक्षी चिबुकम् रक्षेत् वाचम् मे सर्व-मङ्गला ग्रीवायाम् भद्र-काली च पृष्ठ-वंशे धनुर्धरी
नीलग्रीवा बहिः कण्ठे नलिकां नलकूबरी । स्कन्धयोः खड्गिनी रक्षेद् बाहू मे वज्रधारिणी ॥ २९॥
नील-ग्रीवाः बहिः कण्ठे नलिकाम् नल-कूबरी स्कन्धयोः खड्गिनी रक्षेत् बाहू मे वज्र-धारिणी
nīla-grīvāḥ bahiḥ kaṇṭhe nalikām nala-kūbarī skandhayoḥ khaḍginī rakṣet bāhū me vajra-dhāriṇī
Sanskrit Word Meaning Transliteration
नील-ग्रीवाः nīla-grīvāḥ
बहिः bahiḥ
कण्ठे kaṇṭhe
नलिकाम् nalikām
नल-कूबरी nala-kūbarī
स्कन्धयोः skandhayoḥ
खड्गिनी khaḍginī
रक्षेत् rakṣet
बाहू bāhū
मे me
वज्र-धारिणी vajra-dhāriṇī
नील-ग्रीवाः बहिः कण्ठे नलिकाम् नल-कूबरी स्कन्धयोः खड्गिनी रक्षेत् बाहू मे वज्र-धारिणी
हस्तयोर्दण्डिनी रक्षेदम्बिका चाङ्गुलीषु च । नखाञ्छूलेश्वरी रक्षेत् कुक्षौ रक्षेन्नरेश्वरी ॥ ३०॥
हस्तयोः दण्डिनी रक्षेत् अम्बिका च अङ्गुलीषु च नखान् शूल-ईश्वरी रक्षेत् कुक्षौ रक्षेत् नर-ईश्वरी
hastayoḥ daṇḍinī rakṣet ambikā ca aṅgulīṣu ca nakhān śūla-īśvarī rakṣet kukṣau rakṣet nara-īśvarī
Sanskrit Word Meaning Transliteration
हस्तयोः hastayoḥ
दण्डिनी daṇḍinī
रक्षेत् rakṣet
अम्बिका ambikā
ca
अङ्गुलीषु aṅgulīṣu
ca
नखान् nakhān
शूल-ईश्वरी śūla-īśvarī
रक्षेत् rakṣet
कुक्षौ kukṣau
रक्षेत् rakṣet
नर-ईश्वरी nara-īśvarī
हस्तयोः दण्डिनी रक्षेत् अम्बिका च अङ्गुलीषु च नखान् शूल-ईश्वरी रक्षेत् कुक्षौ रक्षेत् नर-ईश्वरी
स्तनौ रक्षेन्महादेवी मनःशोकविनाशिनी । हृदये ललिता देवी उदरे शूलधारिणी ॥ ३१॥
स्तनौ रक्षेत् महा-देवी मनः शोक-विनाशिनी हृदये ललिता देवी उदरे शूल-धारिणी
stanau rakṣet mahā-devī manaḥ śoka-vināśinī hṛdaye lalitā devī udare śūla-dhāriṇī
Sanskrit Word Meaning Transliteration
स्तनौ stanau
रक्षेत् rakṣet
महा-देवी mahā-devī
मनः manaḥ
शोक-विनाशिनी śoka-vināśinī
हृदये hṛdaye
ललिता lalitā
देवी devī
उदरे udare
शूल-धारिणी śūla-dhāriṇī
स्तनौ रक्षेत् महा-देवी मनः शोक-विनाशिनी हृदये ललिता देवी उदरे शूल-धारिणी
नाभौ च कामिनी रक्षेद् गुह्यं गुह्येश्वरी तथा । मेढ्रं रक्षतु दुर्गन्धा पायुं मे गुह्यवाहिनी ॥ ३२॥
नाभौ च कामिनी रक्षेत् गुह्यम् गुह्य-ईश्वरी तथा मेढ्रम् रक्षतु दुर्गन्धा पायुम् मे गुह्य-वाहिनी
nābhau ca kāminī rakṣet guhyam guhya-īśvarī tathā meḍhram rakṣatu durgandhā pāyum me guhya-vāhinī
Sanskrit Word Meaning Transliteration
नाभौ nābhau
ca
कामिनी kāminī
रक्षेत् rakṣet
गुह्यम् guhyam
गुह्य-ईश्वरी guhya-īśvarī
तथा tathā
मेढ्रम् meḍhram
रक्षतु rakṣatu
दुर्गन्धा durgandhā
पायुम् pāyum
मे me
गुह्य-वाहिनी guhya-vāhinī
नाभौ च कामिनी रक्षेत् गुह्यम् गुह्य-ईश्वरी तथा मेढ्रम् रक्षतु दुर्गन्धा पायुम् मे गुह्य-वाहिनी
कट्यां भगवती रक्षेदूरू मे मेघवाहना । जङ्घे महाबला रक्षेत् जानू माधवनायिका ॥ ३३॥
कट्याम् भगवती रक्षेत् ऊरू मे मेघ-वाह-ना जङ्घे महा-बलाः रक्षेत् जानु उ माधव-नायिका
kaṭyām bhagavatī rakṣet ūrū me megha-vāha-nā jaṅghe mahā-balāḥ rakṣet jānu u mādhava-nāyikā
Sanskrit Word Meaning Transliteration
कट्याम् kaṭyām
भगवती bhagavatī
रक्षेत् rakṣet
ऊरू ūrū
मे me
मेघ-वाह-ना megha-vāha-nā
जङ्घे jaṅghe
महा-बलाः mahā-balāḥ
रक्षेत् rakṣet
जानु jānu
u
माधव-नायिका mādhava-nāyikā
कट्याम् भगवती रक्षेत् ऊरू मे मेघ-वाह-ना जङ्घे महा-बलाः रक्षेत् जानु उ माधव-नायिका
गुल्फयोर्नारसिंही च पादपृष्ठे तु कौशिकी । पादाङ्गुलीः श्रीधरी च तलं पातालवासिनी ॥ ३४॥
गुल्फयोः नार-सिंही च पाद-पृष्ठे तु कौशिकी पाद-अङ्गुलीः श्रीधरी च तलम् पाताल-वासिनी
gulphayoḥ nāra-siṃhī ca pāda-pṛṣṭhe tu kauśikī pāda-aṅgulīḥ śrīdharī ca talam pātāla-vāsinī
Sanskrit Word Meaning Transliteration
गुल्फयोः gulphayoḥ
नार-सिंही nāra-siṃhī
ca
पाद-पृष्ठे pāda-pṛṣṭhe
तु tu
कौशिकी kauśikī
पाद-अङ्गुलीः pāda-aṅgulīḥ
श्रीधरी śrīdharī
ca
तलम् talam
पाताल-वासिनी pātāla-vāsinī
गुल्फयोः नार-सिंही च पाद-पृष्ठे तु कौशिकी पाद-अङ्गुलीः श्रीधरी च तलम् पाताल-वासिनी
नखान् दंष्ट्रकराली च केशांश्चैवोर्ध्वकेशिनी । रोमकूपेषु कौमारी त्वचं योगीश्वरी तथा ॥ ३५॥
नखान् दंष्ट्रकराली च केशान् च एव ऊर्ध्व-केशिनी रोम-कूपेषु कौमारी त्वचम् योगि-ईश्वरी तथा
nakhān daṃṣṭrakarālī ca keśān ca eva ūrdhva-keśinī roma-kūpeṣu kaumārī tvacam yogi-īśvarī tathā
Sanskrit Word Meaning Transliteration
नखान् nakhān
दंष्ट्रकराली daṃṣṭrakarālī
ca
केशान् keśān
ca
एव eva
ऊर्ध्व-केशिनी ūrdhva-keśinī
रोम-कूपेषु roma-kūpeṣu
कौमारी kaumārī
त्वचम् tvacam
योगि-ईश्वरी yogi-īśvarī
तथा tathā
नखान् दंष्ट्रकराली च केशान् च एव ऊर्ध्व-केशिनी रोम-कूपेषु कौमारी त्वचम् योगि-ईश्वरी तथा
रक्तमज्जावसामांसान्यस्थिमेदांसि पार्वती । अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी ॥ ३६॥
रक्त-मज्जा वसा-मांसानि अस्थि-मेदांसि पार्वती अन्त्राणि काल-रात्रिः च पित्तम् च मुकुट-ईश्वरी
rakta-majjā vasā-māṃsāni asthi-medāṃsi pārvatī antrāṇi kāla-rātriḥ ca pittam ca mukuṭa-īśvarī
Sanskrit Word Meaning Transliteration
रक्त-मज्जा rakta-majjā
वसा-मांसानि vasā-māṃsāni
अस्थि-मेदांसि asthi-medāṃsi
पार्वती pārvatī
अन्त्राणि antrāṇi
काल-रात्रिः kāla-rātriḥ
ca
पित्तम् pittam
ca
मुकुट-ईश्वरी mukuṭa-īśvarī
रक्त-मज्जा वसा-मांसानि अस्थि-मेदांसि पार्वती अन्त्राणि काल-रात्रिः च पित्तम् च मुकुट-ईश्वरी
पद्मावती पद्मकोशे कफे चूडामणिस्तथा । ज्वालामुखी नखज्वालामभेद्या सर्वसन्धिषु ॥ ३७॥
पद्मावती पद्म-कोशे कफे चूडा-मणिः तथा ज्वालामुखी नख-ज्वालाम् अभेद्या सर्व-सन्धिषु
padmāvatī padma-kośe kaphe cūḍā-maṇiḥ tathā jvālāmukhī nakha-jvālām abhedyā sarva-sandhiṣu
Sanskrit Word Meaning Transliteration
पद्मावती padmāvatī
पद्म-कोशे padma-kośe
कफे kaphe
चूडा-मणिः cūḍā-maṇiḥ
तथा tathā
ज्वालामुखी jvālāmukhī
नख-ज्वालाम् nakha-jvālām
अभेद्या abhedyā
सर्व-सन्धिषु sarva-sandhiṣu
पद्मावती पद्म-कोशे कफे चूडा-मणिः तथा ज्वालामुखी नख-ज्वालाम् अभेद्या सर्व-सन्धिषु
शुक्रं ब्रह्माणी मे रक्षेच्छायां छत्रेश्वरी तथा । अहङ्कारं मनो बुद्धिं रक्षेन्मे धर्मधारिणी ॥ ३८॥
शुक्रम् ब्रह्म-आणी मे रक्षेत् छायाम् छत्र-ईश्वरी तथा अहङ्कारम् मनः बुद्धिम् रक्षेत् मे धर्म-धारिणी
śukram brahma-āṇī me rakṣet chāyām chatra-īśvarī tathā ahaṅkāram manaḥ buddhim rakṣet me dharma-dhāriṇī
Sanskrit Word Meaning Transliteration
शुक्रम् śukram
ब्रह्म-आणी brahma-āṇī
मे me
रक्षेत् rakṣet
छायाम् chāyām
छत्र-ईश्वरी chatra-īśvarī
तथा tathā
अहङ्कारम् ahaṅkāram
मनः manaḥ
बुद्धिम् buddhim
रक्षेत् rakṣet
मे me
धर्म-धारिणी dharma-dhāriṇī
शुक्रम् ब्रह्म-आणी मे रक्षेत् छायाम् छत्र-ईश्वरी तथा अहङ्कारम् मनः बुद्धिम् रक्षेत् मे धर्म-धारिणी
प्राणापानौ तथा व्यानमुदानं च समानकम् । वज्रहस्ता च मे रक्षेत् प्राणान् कल्याणशोभना ॥ ३९॥
प्राण-अपानौ तथा व्यानम् उदानम् च सम-आनकम् वज्र-हस्ता च मे रक्षेत् प्राणान् कल्याण-शोभना
prāṇa-apānau tathā vyānam udānam ca sama-ānakam vajra-hastā ca me rakṣet prāṇān kalyāṇa-śobhanā
Sanskrit Word Meaning Transliteration
प्राण-अपानौ prāṇa-apānau
तथा tathā
व्यानम् vyānam
उदानम् udānam
ca
सम-आनकम् sama-ānakam
वज्र-हस्ता vajra-hastā
ca
मे me
रक्षेत् rakṣet
प्राणान् prāṇān
कल्याण-शोभना kalyāṇa-śobhanā
प्राण-अपानौ तथा व्यानम् उदानम् च सम-आनकम् वज्र-हस्ता च मे रक्षेत् प्राणान् कल्याण-शोभना
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी । सत्त्वं रजस्तमश्चैव रक्षेन्नारायणी सदा ॥ ४०॥
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी सत्त्वम् रजः-तमः च एव रक्षेत् नारायणी सदा
rase rūpe ca gandhe ca śabde sparśe ca yoginī sattvam rajaḥ-tamaḥ ca eva rakṣet nārāyaṇī sadā
Sanskrit Word Meaning Transliteration
रसे rase
रूपे rūpe
ca
गन्धे gandhe
ca
शब्दे śabde
स्पर्शे sparśe
ca
योगिनी yoginī
सत्त्वम् sattvam
रजः-तमः rajaḥ-tamaḥ
ca
एव eva
रक्षेत् rakṣet
नारायणी nārāyaṇī
सदा sadā
रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिनी सत्त्वम् रजः-तमः च एव रक्षेत् नारायणी सदा
आयू रक्षतु वाराही धर्मं रक्षतु पार्वती । यशः कीर्तिं च लक्ष्मीं च सदा रक्षतु वैष्णवी ॥ ४१॥
आयू रक्षतु वाराही धर्मम् रक्षतु पार्वती यशः कीर्तिम् च लक्ष्मीम् च सदा रक्षतु वैष्णवी
āyū rakṣatu vārāhī dharmam rakṣatu pārvatī yaśaḥ kīrtim ca lakṣmīm ca sadā rakṣatu vaiṣṇavī
Sanskrit Word Meaning Transliteration
आयू āyū
रक्षतु rakṣatu
वाराही vārāhī
धर्मम् dharmam
रक्षतु rakṣatu
पार्वती pārvatī
यशः yaśaḥ
कीर्तिम् kīrtim
ca
लक्ष्मीम् lakṣmīm
ca
सदा sadā
रक्षतु rakṣatu
वैष्णवी vaiṣṇavī
आयू रक्षतु वाराही धर्मम् रक्षतु पार्वती यशः कीर्तिम् च लक्ष्मीम् च सदा रक्षतु वैष्णवी
गोत्रमिन्द्राणी मे रक्षेत् पशून् रक्षेच्च चण्डिका । पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवी ॥ ४२॥
गोत्रम् इन्द्राणी मे रक्षेत् पशून् रक्षेत् च चण्डिका पुत्रान् रक्षेत् महा-लक्ष्मीः भार्याम् रक्षतु भैरवी
gotram indrāṇī me rakṣet paśūn rakṣet ca caṇḍikā putrān rakṣet mahā-lakṣmīḥ bhāryām rakṣatu bhairavī
Sanskrit Word Meaning Transliteration
गोत्रम् gotram
इन्द्राणी indrāṇī
मे me
रक्षेत् rakṣet
पशून् paśūn
रक्षेत् rakṣet
ca
चण्डिका caṇḍikā
पुत्रान् putrān
रक्षेत् rakṣet
महा-लक्ष्मीः mahā-lakṣmīḥ
भार्याम् bhāryām
रक्षतु rakṣatu
भैरवी bhairavī
गोत्रम् इन्द्राणी मे रक्षेत् पशून् रक्षेत् च चण्डिका पुत्रान् रक्षेत् महा-लक्ष्मीः भार्याम् रक्षतु भैरवी
धनेश्वरी धनं रक्षेत् कौमारी कन्यकां तथा । पन्थानं सुपथा रक्षेन्मार्गं क्षेमङ्करी तथा ॥ ४३॥
धन-ईश्वरी धनम् रक्षेत् कौमारी कन्यकाम् तथा पन्थानम् सुपथा रक्षेत् मार्गम् क्षेमङ्करी तथा
dhana-īśvarī dhanam rakṣet kaumārī kanyakām tathā panthānam supathā rakṣet mārgam kṣemaṅkarī tathā
Sanskrit Word Meaning Transliteration
धन-ईश्वरी dhana-īśvarī
धनम् dhanam
रक्षेत् rakṣet
कौमारी kaumārī
कन्यकाम् kanyakām
तथा tathā
पन्थानम् panthānam
सुपथा supathā
रक्षेत् rakṣet
मार्गम् mārgam
क्षेमङ्करी kṣemaṅkarī
तथा tathā
धन-ईश्वरी धनम् रक्षेत् कौमारी कन्यकाम् तथा पन्थानम् सुपथा रक्षेत् मार्गम् क्षेमङ्करी तथा
राजद्वारे महालक्ष्मीर्विजया सतत स्थिता । रक्षाहीनं तु यत् स्थानं वर्जितं कवचेन तु ॥ ४४॥
राज-द्वारे महा-लक्ष्मीः विजया सतत स्थिता रक्षा-हीनम् तु यत् स्थानम् वर्जितम् कवचेन तु
rāja-dvāre mahā-lakṣmīḥ vijayā satata sthitā rakṣā-hīnam tu yat sthānam varjitam kavacena tu
Sanskrit Word Meaning Transliteration
राज-द्वारे rāja-dvāre
महा-लक्ष्मीः mahā-lakṣmīḥ
विजया vijayā
सतत satata
स्थिता sthitā
रक्षा-हीनम् rakṣā-hīnam
तु tu
यत् yat
स्थानम् sthānam
वर्जितम् varjitam
कवचेन kavacena
तु tu
राज-द्वारे महा-लक्ष्मीः विजया सतत स्थिता रक्षा-हीनम् तु यत् स्थानम् वर्जितम् कवचेन तु
तत्सर्वं रक्ष मे देवि जयन्ती पापनाशिनी । सर्वरक्षाकरं पुण्यं कवचं सर्वदा जपेत् ॥ ४५॥
तत् सर्वम् रक्ष मे देवि जयन्ती पाप-नाशिनी सर्व-रक्षा-करम् पुण्यम् कवचम् सर्वदा जपेत्
tat sarvam rakṣa me devi jayantī pāpa-nāśinī sarva-rakṣā-karam puṇyam kavacam sarvadā japet
Sanskrit Word Meaning Transliteration
तत् tat
सर्वम् sarvam
रक्ष rakṣa
मे me
देवि devi
जयन्ती jayantī
पाप-नाशिनी pāpa-nāśinī
सर्व-रक्षा-करम् sarva-rakṣā-karam
पुण्यम् puṇyam
कवचम् kavacam
सर्वदा sarvadā
जपेत् japet
तत् सर्वम् रक्ष मे देवि जयन्ती पाप-नाशिनी सर्व-रक्षा-करम् पुण्यम् कवचम् सर्वदा जपेत्
इदं रहस्यं विप्रर्षे भक्त्या तव मयोदितम् । पादमेकं न गच्छेत् तु यदीच्छेच्छुभमात्मनः ॥ ४६॥
इदम् रहस्यम् विप्र-ऋषे भक्त्या तव मया उदितम् पादम् एकम् न गच्छेत् तु यदि इच्छेत् शुभम् आत्मनः
idam rahasyam vipra-ṛṣe bhaktyā tava mayā uditam pādam ekam na gacchet tu yadi icchet śubham ātmanaḥ
Sanskrit Word Meaning Transliteration
इदम् idam
रहस्यम् rahasyam
विप्र-ऋषे vipra-ṛṣe
भक्त्या bhaktyā
तव tava
मया mayā
उदितम् uditam
पादम् pādam
एकम् ekam
na
गच्छेत् gacchet
तु tu
यदि yadi
इच्छेत् icchet
शुभम् śubham
आत्मनः ātmanaḥ
इदम् रहस्यम् विप्र-ऋषे भक्त्या तव मया उदितम् पादम् एकम् न गच्छेत् तु यदि इच्छेत् शुभम् आत्मनः
कवचेनावृतो नित्यं यत्र यत्रैव गच्छति । तत्र तत्रार्थलाभश्व विजयः सार्वकालिकः ॥ ४७॥
कवचेन आवृतः नित्यम् यत्र यत्र एव गच्छति तत्र तत्र अर्थ-लाभ-श्व विजयः सार्व-कालिकः
kavacena āvṛtaḥ nityam yatra yatra eva gacchati tatra tatra artha-lābha-śva vijayaḥ sārva-kālikaḥ
Sanskrit Word Meaning Transliteration
कवचेन kavacena
आवृतः āvṛtaḥ
नित्यम् nityam
यत्र yatra
यत्र yatra
एव eva
गच्छति gacchati
तत्र tatra
तत्र tatra
अर्थ-लाभ-श्व artha-lābha-śva
विजयः vijayaḥ
सार्व-कालिकः sārva-kālikaḥ
कवचेन आवृतः नित्यम् यत्र यत्र एव गच्छति तत्र तत्र अर्थ-लाभ-श्व विजयः सार्व-कालिकः
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् । परमैश्वर्यमतुलं प्राप्स्यते भूतले पुमान् ॥ ४८॥
यम् यम् चिन्तयते कामम् तम् तम् प्राप्नोति निश्चितम् परम् ऐश्वर्यम् अतुलम् प्राप्स्यते भू-तले पुमान्
yam yam cintayate kāmam tam tam prāpnoti niścitam param aiśvaryam atulam prāpsyate bhū-tale pumān
Sanskrit Word Meaning Transliteration
यम् yam
यम् yam
चिन्तयते cintayate
कामम् kāmam
तम् tam
तम् tam
प्राप्नोति prāpnoti
निश्चितम् niścitam
परम् param
ऐश्वर्यम् aiśvaryam
अतुलम् atulam
प्राप्स्यते prāpsyate
भू-तले bhū-tale
पुमान् pumān
यम् यम् चिन्तयते कामम् तम् तम् प्राप्नोति निश्चितम् परम् ऐश्वर्यम् अतुलम् प्राप्स्यते भू-तले पुमान्
निर्भयो जायते मर्त्यः सङ्ग्रामेष्वपराजितः । त्रैलोक्ये तु भवेत्पूज्यः कवचेनावृतः पुमान् ॥ ४९॥
निर्भयः जायते मर्त्यः सङ्ग्रामेषु अपराजितः त्रैलोक्ये तु भवेत् पूज्यः कवचेन आवृतः पुमान्
nirbhayaḥ jāyate martyaḥ saṅgrāmeṣu aparājitaḥ trailokye tu bhavet pūjyaḥ kavacena āvṛtaḥ pumān
Sanskrit Word Meaning Transliteration
निर्भयः nirbhayaḥ
जायते jāyate
मर्त्यः martyaḥ
सङ्ग्रामेषु saṅgrāmeṣu
अपराजितः aparājitaḥ
त्रैलोक्ये trailokye
तु tu
भवेत् bhavet
पूज्यः pūjyaḥ
कवचेन kavacena
आवृतः āvṛtaḥ
पुमान् pumān
निर्भयः जायते मर्त्यः सङ्ग्रामेषु अपराजितः त्रैलोक्ये तु भवेत् पूज्यः कवचेन आवृतः पुमान्
इदं तु देव्याः कवचं देवानामपि दुर्लभम् । यः पठेत्प्रयतो नित्यं त्रिसन्ध्यं श्रद्धयान्वितः ॥ ५०॥
इदम् तु देव्याः कवचम् देवानाम् अपि दुर्लभम् यः पठेत् प्रयतः नित्यम् त्रि-सन्ध्यम् श्रद्धया अन्वितः
idam tu devyāḥ kavacam devānām api durlabham yaḥ paṭhet prayataḥ nityam tri-sandhyam śraddhayā anvitaḥ
Sanskrit Word Meaning Transliteration
इदम् idam
तु tu
देव्याः devyāḥ
कवचम् kavacam
देवानाम् devānām
अपि api
दुर्लभम् durlabham
यः yaḥ
पठेत् paṭhet
प्रयतः prayataḥ
नित्यम् nityam
त्रि-सन्ध्यम् tri-sandhyam
श्रद्धया śraddhayā
अन्वितः anvitaḥ
इदम् तु देव्याः कवचम् देवानाम् अपि दुर्लभम् यः पठेत् प्रयतः नित्यम् त्रि-सन्ध्यम् श्रद्धया अन्वितः
दैवीकला भवेत्तस्य त्रैलोक्ये चापराजितः । जीवेद्वर्षशतं साग्रमपमृत्युविवर्जितः ॥ ५१॥
दैवी कला भवेत् तस्य त्रैलोक्ये च अपराजितः जीवेत् वर्ष-शतम् साग्रम् अपमृत्यु-विवर्जितः
daivī kalā bhavet tasya trailokye ca aparājitaḥ jīvet varṣa-śatam sāgram apamṛtyu-vivarjitaḥ
Sanskrit Word Meaning Transliteration
दैवी daivī
कला kalā
भवेत् bhavet
तस्य tasya
त्रैलोक्ये trailokye
ca
अपराजितः aparājitaḥ
जीवेत् jīvet
वर्ष-शतम् varṣa-śatam
साग्रम् sāgram
अपमृत्यु-विवर्जितः apamṛtyu-vivarjitaḥ
दैवी कला भवेत् तस्य त्रैलोक्ये च अपराजितः जीवेत् वर्ष-शतम् साग्रम् अपमृत्यु-विवर्जितः
नश्यन्ति व्याधयः सर्वे लूताविस्फोटकादयः । स्थावरं जङ्गमं चैव कृत्रिमं चैव यद्विषम् ॥ ५२॥
नश्यन्ति व्याधयः सर्वे लूता-अवि-स्फोटक-आदयः स्थावरम् जङ्गमम् च एव कृत्रिमम् च एव यत् विषम्
naśyanti vyādhayaḥ sarve lūtā-avi-sphoṭaka-ādayaḥ sthāvaram jaṅgamam ca eva kṛtrimam ca eva yat viṣam
Sanskrit Word Meaning Transliteration
नश्यन्ति naśyanti
व्याधयः vyādhayaḥ
सर्वे sarve
लूता-अवि-स्फोटक-आदयः lūtā-avi-sphoṭaka-ādayaḥ
स्थावरम् sthāvaram
जङ्गमम् jaṅgamam
ca
एव eva
कृत्रिमम् kṛtrimam
ca
एव eva
यत् yat
विषम् viṣam
नश्यन्ति व्याधयः सर्वे लूता-अवि-स्फोटक-आदयः स्थावरम् जङ्गमम् च एव कृत्रिमम् च एव यत् विषम्
अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले । भूचराः खेचराश्चैव कुलजाश्चौपदेशिकाः ॥ ५३॥
अभिचार-आणि सर्वाणि मन्त्र-यन्त्राणि भू-तले भू-चराः खेचराः च एव कुलजाः च औपदेशिकाः
abhicāra-āṇi sarvāṇi mantra-yantrāṇi bhū-tale bhū-carāḥ khecarāḥ ca eva kulajāḥ ca aupadeśikāḥ
Sanskrit Word Meaning Transliteration
अभिचार-आणि abhicāra-āṇi
सर्वाणि sarvāṇi
मन्त्र-यन्त्राणि mantra-yantrāṇi
भू-तले bhū-tale
भू-चराः bhū-carāḥ
खेचराः khecarāḥ
ca
एव eva
कुलजाः kulajāḥ
ca
औपदेशिकाः aupadeśikāḥ
अभिचार-आणि सर्वाणि मन्त्र-यन्त्राणि भू-तले भू-चराः खेचराः च एव कुलजाः च औपदेशिकाः
सहजा कुलजा माला डाकिनी शाकिनी तथा । अन्तरिक्षचरा घोरा डाकिन्यश्च महारवाः ॥ ५४॥
सहजा कुलजाः माला-डाकिनी शाकिनी तथा अन्तरिक्ष-चराः घोराः डाकिन्यः च महा-रवाः
sahajā kulajāḥ mālā-ḍākinī śākinī tathā antarikṣa-carāḥ ghorāḥ ḍākinyaḥ ca mahā-ravāḥ
Sanskrit Word Meaning Transliteration
सहजा sahajā
कुलजाः kulajāḥ
माला-डाकिनी mālā-ḍākinī
शाकिनी śākinī
तथा tathā
अन्तरिक्ष-चराः antarikṣa-carāḥ
घोराः ghorāḥ
डाकिन्यः ḍākinyaḥ
ca
महा-रवाः mahā-ravāḥ
सहजा कुलजाः माला-डाकिनी शाकिनी तथा अन्तरिक्ष-चराः घोराः डाकिन्यः च महा-रवाः
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः । ब्रह्मराक्षसवेतालाः कूष्माण्डा भैरवादयः ॥ ५५॥
ग्रह-भूत-पिशाचाः च यक्ष-गन्धर्व-राक्षसाः ब्रह्म-राक्षस-वेतालाः कूष्माण्डाः भैरव-आदयः
graha-bhūta-piśācāḥ ca yakṣa-gandharva-rākṣasāḥ brahma-rākṣasa-vetālāḥ kūṣmāṇḍāḥ bhairava-ādayaḥ
Sanskrit Word Meaning Transliteration
ग्रह-भूत-पिशाचाः graha-bhūta-piśācāḥ
ca
यक्ष-गन्धर्व-राक्षसाः yakṣa-gandharva-rākṣasāḥ
ब्रह्म-राक्षस-वेतालाः brahma-rākṣasa-vetālāḥ
कूष्माण्डाः kūṣmāṇḍāḥ
भैरव-आदयः bhairava-ādayaḥ
ग्रह-भूत-पिशाचाः च यक्ष-गन्धर्व-राक्षसाः ब्रह्म-राक्षस-वेतालाः कूष्माण्डाः भैरव-आदयः
नश्यन्ति दर्शनात्तस्य कवचेनावृतो हि यः । मानोन्नतिर्भवेद्राज्ञस्तेजोवृद्धिः परा भवेत् ॥ ५६॥
नश्यन्ति दर्शनात् तस्य कवचेन आवृतः हि यः मा न उन्नतिः भवेत् राज्ञः तेजः-वृद्धिः परा भवेत्
naśyanti darśanāt tasya kavacena āvṛtaḥ hi yaḥ mā na unnatiḥ bhavet rājñaḥ tejaḥ-vṛddhiḥ parā bhavet
Sanskrit Word Meaning Transliteration
नश्यन्ति naśyanti
दर्शनात् darśanāt
तस्य tasya
कवचेन kavacena
आवृतः āvṛtaḥ
हि hi
यः yaḥ
मा
na
उन्नतिः unnatiḥ
भवेत् bhavet
राज्ञः rājñaḥ
तेजः-वृद्धिः tejaḥ-vṛddhiḥ
परा parā
भवेत् bhavet
नश्यन्ति दर्शनात् तस्य कवचेन आवृतः हि यः मा न उन्नतिः भवेत् राज्ञः तेजः-वृद्धिः परा भवेत्
यशोवृद्धिर्भवेत् पुंसां कीर्तिवृद्धिश्च जायते । तस्मात् जपेत् सदा भक्तः कवचं कामदं मुने ॥ ५७॥
यशः वृद्धिः भवेत् पुंसाम् कीर्ति-वृद्धिः च जायते तस्मात् जपेत् सदा भक्तः कवचम् कामदम् मुने
yaśaḥ vṛddhiḥ bhavet puṃsām kīrti-vṛddhiḥ ca jāyate tasmāt japet sadā bhaktaḥ kavacam kāmadam mune
Sanskrit Word Meaning Transliteration
यशः yaśaḥ
वृद्धिः vṛddhiḥ
भवेत् bhavet
पुंसाम् puṃsām
कीर्ति-वृद्धिः kīrti-vṛddhiḥ
ca
जायते jāyate
तस्मात् tasmāt
जपेत् japet
सदा sadā
भक्तः bhaktaḥ
कवचम् kavacam
कामदम् kāmadam
मुने mune
यशः वृद्धिः भवेत् पुंसाम् कीर्ति-वृद्धिः च जायते तस्मात् जपेत् सदा भक्तः कवचम् कामदम् मुने
जपेत् सप्तशतीं चण्डीं कृत्वा तु कवचं पुरा । निर्विघ्नेन भवेत् सिद्धिश्चण्डीजपसमुद्भवा ॥ ५८॥
जपेत् सप्त-शतीम् चण्डीम् कृत्वा तु कवचम् पुरा निर्विघ्नेन भवेत् सिद्धिः चण्डी-जप-समुद्भवा
japet sapta-śatīm caṇḍīm kṛtvā tu kavacam purā nirvighnena bhavet siddhiḥ caṇḍī-japa-samudbhavā
Sanskrit Word Meaning Transliteration
जपेत् japet
सप्त-शतीम् sapta-śatīm
चण्डीम् caṇḍīm
कृत्वा kṛtvā
तु tu
कवचम् kavacam
पुरा purā
निर्विघ्नेन nirvighnena
भवेत् bhavet
सिद्धिः siddhiḥ
चण्डी-जप-समुद्भवा caṇḍī-japa-samudbhavā
जपेत् सप्त-शतीम् चण्डीम् कृत्वा तु कवचम् पुरा निर्विघ्नेन भवेत् सिद्धिः चण्डी-जप-समुद्भवा
यावद्भूमण्डलं धत्ते सशैलवनकाननम् । तावत्तिष्ठति मेदिन्यां सन्ततिः पुत्रपौत्रिकी ॥ ५९॥
यावत् भू-मण्डलम् धत्ते सशैल-वन-काननम् तावत् तिष्ठति मेदिन्याम् सन्ततिः पुत्रपौत्रिकी
yāvat bhū-maṇḍalam dhatte saśaila-vana-kānanam tāvat tiṣṭhati medinyām santatiḥ putrapautrikī
Sanskrit Word Meaning Transliteration
यावत् yāvat
भू-मण्डलम् bhū-maṇḍalam
धत्ते dhatte
सशैल-वन-काननम् saśaila-vana-kānanam
तावत् tāvat
तिष्ठति tiṣṭhati
मेदिन्याम् medinyām
सन्ततिः santatiḥ
पुत्रपौत्रिकी putrapautrikī
यावत् भू-मण्डलम् धत्ते सशैल-वन-काननम् तावत् तिष्ठति मेदिन्याम् सन्ततिः पुत्रपौत्रिकी
देहान्ते परमं स्थानं सुरैरपि सुदुर्लभम् । प्राप्नोति पुरुषो नित्यं महामायाप्रसादतः ॥ ६०॥
देह-अन्ते परमम् स्थानम् सुरैः अपि सुदुर्लभम् प्राप्नोति पुरुषः नित्यम् महा-माया प्रसादतः
deha-ante paramam sthānam suraiḥ api sudurlabham prāpnoti puruṣaḥ nityam mahā-māyā prasādataḥ
Sanskrit Word Meaning Transliteration
देह-अन्ते deha-ante
परमम् paramam
स्थानम् sthānam
सुरैः suraiḥ
अपि api
सुदुर्लभम् sudurlabham
प्राप्नोति prāpnoti
पुरुषः puruṣaḥ
नित्यम् nityam
महा-माया mahā-māyā
प्रसादतः prasādataḥ
देह-अन्ते परमम् स्थानम् सुरैः अपि सुदुर्लभम् प्राप्नोति पुरुषः नित्यम् महा-माया प्रसादतः
तत्र गच्छति गत्वासौ पुनश्चागमनं नहि । लभते परमं स्थानं शिवेन समतां व्रजेत् ॥ ६१॥
तत्र गच्छति गत्वा असौ पुनः च आगमनम् न हि लभते परमम् स्थानम् शिवेन समताम् व्रजेत्
tatra gacchati gatvā asau punaḥ ca āgamanam na hi labhate paramam sthānam śivena samatām vrajet
Sanskrit Word Meaning Transliteration
तत्र tatra
गच्छति gacchati
गत्वा gatvā
असौ asau
पुनः punaḥ
ca
आगमनम् āgamanam
na
हि hi
लभते labhate
परमम् paramam
स्थानम् sthānam
शिवेन śivena
समताम् samatām
व्रजेत् vrajet
तत्र गच्छति गत्वा असौ पुनः च आगमनम् न हि लभते परमम् स्थानम् शिवेन समताम् व्रजेत्
॥ इति श्रीमार्कण्डेयपुराणे हरिहरब्रह्मविरचितं
इति श्री-मार्कण्डेय-पुराणे हरिहरब्रह्मविरचितं
iti śrī-mārkaṇḍeya-purāṇe hariharabrahmaviracitaṃ
Sanskrit Word Meaning Transliteration
इति iti
श्री-मार्कण्डेय-पुराणे śrī-mārkaṇḍeya-purāṇe
हरिहरब्रह्मविरचितं hariharabrahmaviracitaṃ
इति श्री-मार्कण्डेय-पुराणे हरिहरब्रह्मविरचितं
देवीकवचं समाप्तम् ॥
देवी कवचम् समाप्तम्
devī kavacam samāptam
Sanskrit Word Meaning Transliteration
देवी devī
कवचम् kavacam
समाप्तम् samāptam
देवी कवचम् समाप्तम्

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In