Change Font Size
Change Font Size

ubhayapadārthapradhānaḥ

द्वौ द्वौ द्वन्द्वम् ।।

In this kind of Samas, importance is given to both the words. उभयपदार्थप्रधानः is also called द्वन्द्वम् and is further divided into 2 subcategories:

इतरेतम् द्वन्द्वम्।

itaretam dvandvam

नाम विग्रहः समास
इतरेतद्वन्द्वः कृष्णश्च अर्जुनश्च कृष्णार्जुनौ
इतरेतद्वन्द्वः हरिश्च हरश्च हरिहरौ

समाहार द्वन्द्वम् ।

samāhāra dvandvam|

नाम विग्रहः समास
समाहारद्वन्द्वः गङ्गा च शोणश्च तयोः समाहारः गंगाशोणम्
समाहारद्वन्द्वः दासश्च दासी च तयोः समाहार दासीदासम्





namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In