ubhayapadārthapradhānaḥ

द्वौ द्वौ द्वन्द्वम् ।।

In this kind of Samas, importance is given to both the words. उभयपदार्थप्रधानः is also called द्वन्द्वम् and is further divided into 2 subcategories:

इतरेतम् द्वन्द्वम्।

itaretam dvandvam

नाम विग्रहः समास
इतरेतद्वन्द्वः कृष्णश्च अर्जुनश्च कृष्णार्जुनौ
इतरेतद्वन्द्वः हरिश्च हरश्च हरिहरौ

समाहार द्वन्द्वम् ।

samāhāra dvandvam|

नाम विग्रहः समास
समाहारद्वन्द्वः गङ्गा च शोणश्च तयोः समाहारः गंगाशोणम्
समाहारद्वन्द्वः दासश्च दासी च तयोः समाहार दासीदासम्





namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In