1 / 8
Num
Karak
Singular
Dual
Plural
1
कर्ता
धेनुः
धेनू
धेनवः
2
कर्म
धेनुम्
धेनू
धेनूः
3
करण
धेन्वाम्
धेनुभ्याम्
धेनुभिः
4
सम्प्रदान
धेन्वै / धेनवे
धेनुभ्याम्
धेनुभ्यः
5
आपदान
धेन्वाः / धेनोः
धेनुभ्याम्
धेनुभ्यः
6
संबंध
धेन्वाः / धेनोः
धेन्वोः
धेनूनाम्
7
अधिकरण
धेन्वाम् / धेनौ
धेन्वोः
धेनुषु
8
समबोधन्
धेनो
धेनू
धेनवः
Sign In