| |
|

This overlay will guide you through the buttons:

श्रीगणेशाय नमः
śrīgaṇeśāya namaḥ
ॐ नमः शिवाय॥
oṃ namaḥ śivāya..
अथ षष्ठी कैलाससंहिता प्रारभ्यते ॥
atha ṣaṣṭhī kailāsasaṃhitā prārabhyate ..
नमः शिवाय साम्बाय सगणाय ससूनवे॥प्रधानपुरुषेशाय सर्गस्थितत्यन्तहेतवे ॥ १ ॥
namaḥ śivāya sāmbāya sagaṇāya sasūnave..pradhānapuruṣeśāya sargasthitatyantahetave .. 1 ..
ऋषय ऊचुः ।।
श्रुतोमासंहिता रम्या नानाख्यानसमन्विता ॥ कैलाससंहिताम्ब्रूहि शिवतत्त्वविवर्द्धिनीम्॥२ ॥
śrutomāsaṃhitā ramyā nānākhyānasamanvitā .. kailāsasaṃhitāmbrūhi śivatattvavivarddhinīm..2 ..
व्यास उवाच ।। ।।
शृणुत प्रीतितो वत्साः कैलासाख्यां हि संहिताम् ॥ शिवतत्त्वपरान्दिव्यां वक्ष्ये वः स्नेहतः पराम्॥३॥
śṛṇuta prītito vatsāḥ kailāsākhyāṃ hi saṃhitām .. śivatattvaparāndivyāṃ vakṣye vaḥ snehataḥ parām..3..
हिमवच्छिखरे पूर्व्वं तपस्यन्तो महौजसः ॥ वाराणसीङ्गन्तुकामा मुनयः कृतसम्विदः ॥ ४ ॥
himavacchikhare pūrvvaṃ tapasyanto mahaujasaḥ .. vārāṇasīṅgantukāmā munayaḥ kṛtasamvidaḥ .. 4 ..
निर्गत्य तस्मात्सम्प्राप्य गिरेः काशीं समाहिताः ॥ स्नातव्यमेवेति तदा ददृशुर्मणिकर्णिकाम्॥५॥
nirgatya tasmātsamprāpya gireḥ kāśīṃ samāhitāḥ .. snātavyameveti tadā dadṛśurmaṇikarṇikām..5..
तत्र स्नात्वा सुसन्तप्य देवादीनथ जाह्नवीम् ॥ दृष्ट्वा स्नात्वा मुनीशास्ते विश्वेशं त्रिदशेश्वरम् ॥ ६ ॥
tatra snātvā susantapya devādīnatha jāhnavīm .. dṛṣṭvā snātvā munīśāste viśveśaṃ tridaśeśvaram .. 6 ..
नमस्कृत्याथ सम्पूज्य भक्त्या परमयान्विताः ॥ शतरुद्रादिभिः स्तुत्वा स्तुतिभिर्व्वेदपारगाः ॥ ७॥
namaskṛtyātha sampūjya bhaktyā paramayānvitāḥ .. śatarudrādibhiḥ stutvā stutibhirvvedapāragāḥ .. 7..
आत्मानं मेनिरे सर्वे कृतार्था वयमित्युत ॥ शिवप्रीत्या सुपूर्णार्थाश्शिवभक्तिरतास्सदा॥८॥
ātmānaṃ menire sarve kṛtārthā vayamityuta .. śivaprītyā supūrṇārthāśśivabhaktiratāssadā..8..
तस्मिन्नवसरे सूतं पञ्चक्रोशदिदृक्षया ॥ गत्वा समागतं वीक्ष्य मुदा ते तं ववन्दिरे॥९॥
tasminnavasare sūtaṃ pañcakrośadidṛkṣayā .. gatvā samāgataṃ vīkṣya mudā te taṃ vavandire..9..
सोपि विश्वेश्वरं साक्षाद्देवदेवमुमापतिम् ॥ नमस्कृत्याथ तैस्साकम्मुक्तिमण्डपमाविशत् ॥ 6.1.१०॥
sopi viśveśvaraṃ sākṣāddevadevamumāpatim .. namaskṛtyātha taissākammuktimaṇḍapamāviśat .. 6.1.10..
तत्रासीनम्महात्मानं सूतम्पौराणिकोत्तमम् ॥ अर्घ्यादिभिस्तदा सर्व्वे मुनयस्समुपाचरन् ॥ ११॥
tatrāsīnammahātmānaṃ sūtampaurāṇikottamam .. arghyādibhistadā sarvve munayassamupācaran .. 11..
ततः सूतः प्रसन्नात्मा मुनीनालोक्य सुव्रतान् ॥ पप्रच्छ कुशलान्तेपि प्रोचुः कुशलमात्मनः॥१२॥
tataḥ sūtaḥ prasannātmā munīnālokya suvratān .. papraccha kuśalāntepi procuḥ kuśalamātmanaḥ..12..
ते तु संहृष्टहृदयं ज्ञात्वा तं वै मुनीश्वराः ॥ प्रणवार्थावगत्यर्थमूचुः प्रास्ताविकं वचः ॥ १३॥
te tu saṃhṛṣṭahṛdayaṃ jñātvā taṃ vai munīśvarāḥ .. praṇavārthāvagatyarthamūcuḥ prāstāvikaṃ vacaḥ .. 13..
मुनय ऊचुः ।।
व्यासशिष्य महाभाग सूत पौराणिकोत्तम॥धन्यस्त्वं शिवभक्तो हि सर्वविज्ञान सागरः ॥ १४॥
vyāsaśiṣya mahābhāga sūta paurāṇikottama..dhanyastvaṃ śivabhakto hi sarvavijñāna sāgaraḥ .. 14..
भवन्तमेव भगवान्व्यासस्सर्वजगद्गुरुः ॥ अभिषिच्य पुराणानां गुरुत्वे समयोजयत्॥१५॥
bhavantameva bhagavānvyāsassarvajagadguruḥ .. abhiṣicya purāṇānāṃ gurutve samayojayat..15..
तस्मात्पौराणिकी विद्या भवतो हृदि संस्थिता॥पुराणानि च सर्वाणि वेदार्थम्प्रवदन्ति हि ॥ १६॥
tasmātpaurāṇikī vidyā bhavato hṛdi saṃsthitā..purāṇāni ca sarvāṇi vedārthampravadanti hi .. 16..
वेदाः प्रणवसम्भूताः प्रणवार्थो महेश्वरः॥अतो महेश्वरस्थानं त्वयि धिष्ण्यम्प्रतिष्ठितम् ॥ १७॥
vedāḥ praṇavasambhūtāḥ praṇavārtho maheśvaraḥ..ato maheśvarasthānaṃ tvayi dhiṣṇyampratiṣṭhitam .. 17..
त्वन्मुखाब्जपरिस्यन्दन्मकरंदे मनोहरम् ॥ प्रणवार्थामृतं पीत्वा भविष्यामो गतज्वराः ॥ १८ ॥
tvanmukhābjaparisyandanmakaraṃde manoharam .. praṇavārthāmṛtaṃ pītvā bhaviṣyāmo gatajvarāḥ .. 18 ..
विशेषतो गुरुस्त्वं हि नान्योऽस्माकं महामते॥परं भावं महेशस्य परया कृपया वद॥१९॥
viśeṣato gurustvaṃ hi nānyo'smākaṃ mahāmate..paraṃ bhāvaṃ maheśasya parayā kṛpayā vada..19..
इति तेषां वचः श्रुत्वा सूतो व्यासप्रियस्सुधीः॥गणेशं षण्मुखं साक्षान्महेशानं महेश्वरीम् ॥ 6.1.२०॥
iti teṣāṃ vacaḥ śrutvā sūto vyāsapriyassudhīḥ..gaṇeśaṃ ṣaṇmukhaṃ sākṣānmaheśānaṃ maheśvarīm .. 6.1.20..
शिलादतनयं देवं नन्दीशं सुयशापतिम् ॥ सनत्कुमारं व्यासं च प्रणिपत्येदमब्रवीत्॥२१॥
śilādatanayaṃ devaṃ nandīśaṃ suyaśāpatim .. sanatkumāraṃ vyāsaṃ ca praṇipatyedamabravīt..21..
सूत उवाच।।
साधुसाधु महाभागा मुनयः क्षीणकल्मषाः॥मतिर्दृढतरा जाता दुर्लभा सापि दुष्कृताम्॥२२॥
sādhusādhu mahābhāgā munayaḥ kṣīṇakalmaṣāḥ..matirdṛḍhatarā jātā durlabhā sāpi duṣkṛtām..22..
पाराशर्येण गुरुणा नैमिषारण्यवासिनाम्॥मुनीनामुपदिष्टं यद्वक्ष्ये तन्मुनिपुंगवाः॥२३॥
pārāśaryeṇa guruṇā naimiṣāraṇyavāsinām..munīnāmupadiṣṭaṃ yadvakṣye tanmunipuṃgavāḥ..23..
यस्य श्रवणमात्रेण शिवभक्तिर्भवेन्नृणाम्॥सावधाना भवन्तोद्य शृण्वन्तु परया मुदा॥२४॥
yasya śravaṇamātreṇa śivabhaktirbhavennṛṇām..sāvadhānā bhavantodya śṛṇvantu parayā mudā..24..
स्वारोचिषेन्तरे पूर्वं तपस्यंतो दृढव्रताः॥ऋषयो नैमिषारण्ये सर्वसिद्धनिषेविते॥२५॥
svārociṣentare pūrvaṃ tapasyaṃto dṛḍhavratāḥ..ṛṣayo naimiṣāraṇye sarvasiddhaniṣevite..25..
दीर्घसत्रं वितन्वन्तो रुद्रमध्वरनायकम् ॥ प्रीणयन्तः परं भावमैश्वर्य्यं ज्ञातुमिच्छवः॥२६॥
dīrghasatraṃ vitanvanto rudramadhvaranāyakam .. prīṇayantaḥ paraṃ bhāvamaiśvaryyaṃ jñātumicchavaḥ..26..
निवसन्ति स्म ते सर्वे व्यासदर्शनकांक्षिणः ॥ शिवभक्तिरता नित्यं भस्मरुद्राक्षधारिणः ॥ २७ ॥
nivasanti sma te sarve vyāsadarśanakāṃkṣiṇaḥ .. śivabhaktiratā nityaṃ bhasmarudrākṣadhāriṇaḥ .. 27 ..
तेषां भावं समालोक्य भगवान्बादरायणः ॥ प्रादुर्बभूव सर्वात्मा पराशरतपःफलम् ॥ २८ ॥
teṣāṃ bhāvaṃ samālokya bhagavānbādarāyaṇaḥ .. prādurbabhūva sarvātmā parāśaratapaḥphalam .. 28 ..
तं दृष्ट्वा मुनयस्सर्वे प्रहृष्टवदनेक्षणाः ॥ अभ्युत्थानादिभिस्सर्वैरुपचारैरुपाचरन् ॥ २९ ॥
taṃ dṛṣṭvā munayassarve prahṛṣṭavadanekṣaṇāḥ .. abhyutthānādibhissarvairupacārairupācaran .. 29 ..
सत्कृत्य प्रददुस्तस्मै सौवर्णं विष्टरं शुभम् ॥ सुखोपविष्टः स तदा तस्मिन्सौवर्णविष्टरे ॥ प्राह गंभीरया वाचा पाराशर्य्यो महामुनिः ॥ 6.1.३० ॥
satkṛtya pradadustasmai sauvarṇaṃ viṣṭaraṃ śubham .. sukhopaviṣṭaḥ sa tadā tasminsauvarṇaviṣṭare .. prāha gaṃbhīrayā vācā pārāśaryyo mahāmuniḥ .. 6.1.30 ..
व्यास उवाच ।।
कुशलं किं नु युष्माकम्प्रब्रूतास्मिन्महामखे ॥ अर्चितं किं नु युष्माभिस्सम्यगध्वरनायकः ॥ ३१॥
kuśalaṃ kiṃ nu yuṣmākamprabrūtāsminmahāmakhe .. arcitaṃ kiṃ nu yuṣmābhissamyagadhvaranāyakaḥ .. 31..
किमर्थमत्र युष्माभिरध्वरे परमेश्वरः॥स्वर्चितो भक्तिभावेन साम्बस्संसारमोचकः ॥ ३२॥
kimarthamatra yuṣmābhiradhvare parameśvaraḥ..svarcito bhaktibhāvena sāmbassaṃsāramocakaḥ .. 32..
युष्मत्प्रवृत्तिर्मे भाति शुश्रूषा पूर्वमेव हि ॥ परभावे महेशस्य मुक्तिहेतोश्शिवस्य च ॥ ३३ ॥
yuṣmatpravṛttirme bhāti śuśrūṣā pūrvameva hi .. parabhāve maheśasya muktihetośśivasya ca .. 33 ..
एवमुक्ता मुनीन्द्रेण व्यासेनामिततेजसा ॥ मुनयो नैमिषारण्यवासिनः परमौजसः ॥ ३४ ॥
evamuktā munīndreṇa vyāsenāmitatejasā .. munayo naimiṣāraṇyavāsinaḥ paramaujasaḥ .. 34 ..
प्रणिपत्य महात्मानं पाराशशर्य्यं महामुनिम् ॥ शिवानुरागसंहृष्टमानसं च तमब्रुवन् ॥ ३५॥
praṇipatya mahātmānaṃ pārāśaśaryyaṃ mahāmunim .. śivānurāgasaṃhṛṣṭamānasaṃ ca tamabruvan .. 35..
भगवन्मुनिशार्दूल साक्षान्नारायणांशज॥कृपानिधे महाप्राज्ञ सर्वविद्याधिप प्रभो ॥ ३६ ॥
bhagavanmuniśārdūla sākṣānnārāyaṇāṃśaja..kṛpānidhe mahāprājña sarvavidyādhipa prabho .. 36 ..
मुनय ऊचुः ।। ।।
त्वं हि सर्वजगद्भर्तुर्महा देवस्य वेधसः ॥ साम्बस्य सगणस्यास्य प्रसादानां निधिस्स्वयम् ॥ ३७ ॥
tvaṃ hi sarvajagadbharturmahā devasya vedhasaḥ .. sāmbasya sagaṇasyāsya prasādānāṃ nidhissvayam .. 37 ..
त्वत्पादाब्जरसास्वादमधुपायितमानसाः ॥ कृतार्था वयमद्यैव भवत्पादाब्जदर्शनात् ॥ ३८ ॥
tvatpādābjarasāsvādamadhupāyitamānasāḥ .. kṛtārthā vayamadyaiva bhavatpādābjadarśanāt .. 38 ..
त्वदीयचरणाम्भोजदर्शनं खलु पापिनाम् ॥ दुर्लभं लब्धमस्माभिस्त्वस्मात्सुकृतिनो वयम् ॥ ३९ ॥
tvadīyacaraṇāmbhojadarśanaṃ khalu pāpinām .. durlabhaṃ labdhamasmābhistvasmātsukṛtino vayam .. 39 ..
अस्मिन्देशे महाभाग नैमिषारण्यसंज्ञके ॥ दीर्घसत्रान्वितास्सर्वे प्रणवार्थप्रकाशकाः ॥ 6.1.४० ॥
asmindeśe mahābhāga naimiṣāraṇyasaṃjñake .. dīrghasatrānvitāssarve praṇavārthaprakāśakāḥ .. 6.1.40 ..
श्रोतव्यः परमेशान इति कृत्वा विनिश्चिताः ॥ परस्परं चिन्तयन्तः परं भावं महेशितु ॥ ४१ ॥
śrotavyaḥ parameśāna iti kṛtvā viniścitāḥ .. parasparaṃ cintayantaḥ paraṃ bhāvaṃ maheśitu .. 41 ..
अज्ञातवन्त एवैते वयं तस्माद्भवान्प्रभो ॥ छेत्तुमर्हति तान्सर्वान्संशयानल्पचेतसाम् ॥ ४२ ॥
ajñātavanta evaite vayaṃ tasmādbhavānprabho .. chettumarhati tānsarvānsaṃśayānalpacetasām .. 42 ..
त्वदन्यः संशयस्यास्यच्छेत्ता न हि जगत्त्रये ॥ तस्मादपारगंभीरव्यामोहाब्धौ निमज्जतः ॥ ४३॥
tvadanyaḥ saṃśayasyāsyacchettā na hi jagattraye .. tasmādapāragaṃbhīravyāmohābdhau nimajjataḥ .. 43..
तारयस्व शिवज्ञानपोतेनास्मान्दयानिधे॥शिवसद्भक्तितत्त्वार्थं ज्ञातुं श्रद्धालवो वयम् ॥ ४४ ॥
tārayasva śivajñānapotenāsmāndayānidhe..śivasadbhaktitattvārthaṃ jñātuṃ śraddhālavo vayam .. 44 ..
एवमभ्यर्थितस्त मुनिभिर्वेदपारगैः ॥ सर्ववेदार्थविन्मुख्यः शुकतातो महामुनिः ॥ वेदान्तसारसर्वस्वं प्रणवं परमेश्वरम् ॥ ४५ ॥
evamabhyarthitasta munibhirvedapāragaiḥ .. sarvavedārthavinmukhyaḥ śukatāto mahāmuniḥ .. vedāntasārasarvasvaṃ praṇavaṃ parameśvaram .. 45 ..
ध्यात्वा हृत्कर्णिकामध्ये साम्बं संसारमोचकम् ॥ प्रहृष्टमानसो भूत्वा व्याजहार महामुनि ॥ ४६ ॥
dhyātvā hṛtkarṇikāmadhye sāmbaṃ saṃsāramocakam .. prahṛṣṭamānaso bhūtvā vyājahāra mahāmuni .. 46 ..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां व्यासशौनकादिसंवादो नाम प्रथमोऽध्यायः। । १ ॥
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ vyāsaśaunakādisaṃvādo nāma prathamo'dhyāyaḥ. . 1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In