Kailash Samhita

Adhyaya - 1

Discussion among Vyasa, Saunaka and the others

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीगणेशाय नमः
śrīgaṇeśāya namaḥ

Samhita : 10

Adhyaya :   1

Shloka :   1

ॐ नमः शिवाय।।
ॐ namaḥ śivāya||

Samhita : 10

Adhyaya :   1

Shloka :   2

अथ षष्ठी कैलाससंहिता प्रारभ्यते ।।
atha ṣaṣṭhī kailāsasaṃhitā prārabhyate ||

Samhita : 10

Adhyaya :   1

Shloka :   3

नमः शिवाय साम्बाय सगणाय ससूनवे।।प्रधानपुरुषेशाय सर्गस्थितत्यन्तहेतवे ।। १ ।।
namaḥ śivāya sāmbāya sagaṇāya sasūnave||pradhānapuruṣeśāya sargasthitatyantahetave || 1 ||

Samhita : 10

Adhyaya :   1

Shloka :   4

ऋषय ऊचुः ।।
श्रुतोमासंहिता रम्या नानाख्यानसमन्विता ।। कैलाससंहिताम्ब्रूहि शिवतत्त्वविवर्द्धिनीम्।।२ ।।
śrutomāsaṃhitā ramyā nānākhyānasamanvitā || kailāsasaṃhitāmbrūhi śivatattvavivarddhinīm||2 ||

Samhita : 10

Adhyaya :   1

Shloka :   5

व्यास उवाच ।। ।।
शृणुत प्रीतितो वत्साः कैलासाख्यां हि संहिताम् ।। शिवतत्त्वपरान्दिव्यां वक्ष्ये वः स्नेहतः पराम्।।३।।
śṛṇuta prītito vatsāḥ kailāsākhyāṃ hi saṃhitām || śivatattvaparāndivyāṃ vakṣye vaḥ snehataḥ parām||3||

Samhita : 10

Adhyaya :   1

Shloka :   6

हिमवच्छिखरे पूर्व्वं तपस्यन्तो महौजसः ।। वाराणसीङ्गन्तुकामा मुनयः कृतसम्विदः ।। ४ ।।
himavacchikhare pūrvvaṃ tapasyanto mahaujasaḥ || vārāṇasīṅgantukāmā munayaḥ kṛtasamvidaḥ || 4 ||

Samhita : 10

Adhyaya :   1

Shloka :   7

निर्गत्य तस्मात्सम्प्राप्य गिरेः काशीं समाहिताः ।। स्नातव्यमेवेति तदा ददृशुर्मणिकर्णिकाम्।।५।।
nirgatya tasmātsamprāpya gireḥ kāśīṃ samāhitāḥ || snātavyameveti tadā dadṛśurmaṇikarṇikām||5||

Samhita : 10

Adhyaya :   1

Shloka :   8

तत्र स्नात्वा सुसन्तप्य देवादीनथ जाह्नवीम् ।। दृष्ट्वा स्नात्वा मुनीशास्ते विश्वेशं त्रिदशेश्वरम् ।। ६ ।।
tatra snātvā susantapya devādīnatha jāhnavīm || dṛṣṭvā snātvā munīśāste viśveśaṃ tridaśeśvaram || 6 ||

Samhita : 10

Adhyaya :   1

Shloka :   9

नमस्कृत्याथ सम्पूज्य भक्त्या परमयान्विताः ।। शतरुद्रादिभिः स्तुत्वा स्तुतिभिर्व्वेदपारगाः ।। ७।।
namaskṛtyātha sampūjya bhaktyā paramayānvitāḥ || śatarudrādibhiḥ stutvā stutibhirvvedapāragāḥ || 7||

Samhita : 10

Adhyaya :   1

Shloka :   10

आत्मानं मेनिरे सर्वे कृतार्था वयमित्युत ।। शिवप्रीत्या सुपूर्णार्थाश्शिवभक्तिरतास्सदा।।८।।
ātmānaṃ menire sarve kṛtārthā vayamityuta || śivaprītyā supūrṇārthāśśivabhaktiratāssadā||8||

Samhita : 10

Adhyaya :   1

Shloka :   11

तस्मिन्नवसरे सूतं पञ्चक्रोशदिदृक्षया ।। गत्वा समागतं वीक्ष्य मुदा ते तं ववन्दिरे।।९।।
tasminnavasare sūtaṃ pañcakrośadidṛkṣayā || gatvā samāgataṃ vīkṣya mudā te taṃ vavandire||9||

Samhita : 10

Adhyaya :   1

Shloka :   12

सोपि विश्वेश्वरं साक्षाद्देवदेवमुमापतिम् ।। नमस्कृत्याथ तैस्साकम्मुक्तिमण्डपमाविशत् ।। 6.1.१०।।
sopi viśveśvaraṃ sākṣāddevadevamumāpatim || namaskṛtyātha taissākammuktimaṇḍapamāviśat || 6.1.10||

Samhita : 10

Adhyaya :   1

Shloka :   13

तत्रासीनम्महात्मानं सूतम्पौराणिकोत्तमम् ।। अर्घ्यादिभिस्तदा सर्व्वे मुनयस्समुपाचरन् ।। ११।।
tatrāsīnammahātmānaṃ sūtampaurāṇikottamam || arghyādibhistadā sarvve munayassamupācaran || 11||

Samhita : 10

Adhyaya :   1

Shloka :   14

ततः सूतः प्रसन्नात्मा मुनीनालोक्य सुव्रतान् ।। पप्रच्छ कुशलान्तेपि प्रोचुः कुशलमात्मनः।।१२।।
tataḥ sūtaḥ prasannātmā munīnālokya suvratān || papraccha kuśalāntepi procuḥ kuśalamātmanaḥ||12||

Samhita : 10

Adhyaya :   1

Shloka :   15

ते तु संहृष्टहृदयं ज्ञात्वा तं वै मुनीश्वराः ।। प्रणवार्थावगत्यर्थमूचुः प्रास्ताविकं वचः ।। १३।।
te tu saṃhṛṣṭahṛdayaṃ jñātvā taṃ vai munīśvarāḥ || praṇavārthāvagatyarthamūcuḥ prāstāvikaṃ vacaḥ || 13||

Samhita : 10

Adhyaya :   1

Shloka :   16

मुनय ऊचुः ।।
व्यासशिष्य महाभाग सूत पौराणिकोत्तम।।धन्यस्त्वं शिवभक्तो हि सर्वविज्ञान सागरः ।। १४।।
vyāsaśiṣya mahābhāga sūta paurāṇikottama||dhanyastvaṃ śivabhakto hi sarvavijñāna sāgaraḥ || 14||

Samhita : 10

Adhyaya :   1

Shloka :   17

भवन्तमेव भगवान्व्यासस्सर्वजगद्गुरुः ।। अभिषिच्य पुराणानां गुरुत्वे समयोजयत्।।१५।।
bhavantameva bhagavānvyāsassarvajagadguruḥ || abhiṣicya purāṇānāṃ gurutve samayojayat||15||

Samhita : 10

Adhyaya :   1

Shloka :   18

तस्मात्पौराणिकी विद्या भवतो हृदि संस्थिता।।पुराणानि च सर्वाणि वेदार्थम्प्रवदन्ति हि ।। १६।।
tasmātpaurāṇikī vidyā bhavato hṛdi saṃsthitā||purāṇāni ca sarvāṇi vedārthampravadanti hi || 16||

Samhita : 10

Adhyaya :   1

Shloka :   19

वेदाः प्रणवसम्भूताः प्रणवार्थो महेश्वरः।।अतो महेश्वरस्थानं त्वयि धिष्ण्यम्प्रतिष्ठितम् ।। १७।।
vedāḥ praṇavasambhūtāḥ praṇavārtho maheśvaraḥ||ato maheśvarasthānaṃ tvayi dhiṣṇyampratiṣṭhitam || 17||

Samhita : 10

Adhyaya :   1

Shloka :   20

त्वन्मुखाब्जपरिस्यन्दन्मकरंदे मनोहरम् ।। प्रणवार्थामृतं पीत्वा भविष्यामो गतज्वराः ।। १८ ।।
tvanmukhābjaparisyandanmakaraṃde manoharam || praṇavārthāmṛtaṃ pītvā bhaviṣyāmo gatajvarāḥ || 18 ||

Samhita : 10

Adhyaya :   1

Shloka :   21

विशेषतो गुरुस्त्वं हि नान्योऽस्माकं महामते।।परं भावं महेशस्य परया कृपया वद।।१९।।
viśeṣato gurustvaṃ hi nānyo'smākaṃ mahāmate||paraṃ bhāvaṃ maheśasya parayā kṛpayā vada||19||

Samhita : 10

Adhyaya :   1

Shloka :   22

इति तेषां वचः श्रुत्वा सूतो व्यासप्रियस्सुधीः।।गणेशं षण्मुखं साक्षान्महेशानं महेश्वरीम् ।। 6.1.२०।।
iti teṣāṃ vacaḥ śrutvā sūto vyāsapriyassudhīḥ||gaṇeśaṃ ṣaṇmukhaṃ sākṣānmaheśānaṃ maheśvarīm || 6.1.20||

Samhita : 10

Adhyaya :   1

Shloka :   23

शिलादतनयं देवं नन्दीशं सुयशापतिम् ।। सनत्कुमारं व्यासं च प्रणिपत्येदमब्रवीत्।।२१।।
śilādatanayaṃ devaṃ nandīśaṃ suyaśāpatim || sanatkumāraṃ vyāsaṃ ca praṇipatyedamabravīt||21||

Samhita : 10

Adhyaya :   1

Shloka :   24

सूत उवाच।।
साधुसाधु महाभागा मुनयः क्षीणकल्मषाः।।मतिर्दृढतरा जाता दुर्लभा सापि दुष्कृताम्।।२२।।
sādhusādhu mahābhāgā munayaḥ kṣīṇakalmaṣāḥ||matirdṛḍhatarā jātā durlabhā sāpi duṣkṛtām||22||

Samhita : 10

Adhyaya :   1

Shloka :   25

पाराशर्येण गुरुणा नैमिषारण्यवासिनाम्।।मुनीनामुपदिष्टं यद्वक्ष्ये तन्मुनिपुंगवाः।।२३।।
pārāśaryeṇa guruṇā naimiṣāraṇyavāsinām||munīnāmupadiṣṭaṃ yadvakṣye tanmunipuṃgavāḥ||23||

Samhita : 10

Adhyaya :   1

Shloka :   26

यस्य श्रवणमात्रेण शिवभक्तिर्भवेन्नृणाम्।।सावधाना भवन्तोद्य शृण्वन्तु परया मुदा।।२४।।
yasya śravaṇamātreṇa śivabhaktirbhavennṛṇām||sāvadhānā bhavantodya śṛṇvantu parayā mudā||24||

Samhita : 10

Adhyaya :   1

Shloka :   27

स्वारोचिषेन्तरे पूर्वं तपस्यंतो दृढव्रताः।।ऋषयो नैमिषारण्ये सर्वसिद्धनिषेविते।।२५।।
svārociṣentare pūrvaṃ tapasyaṃto dṛḍhavratāḥ||ṛṣayo naimiṣāraṇye sarvasiddhaniṣevite||25||

Samhita : 10

Adhyaya :   1

Shloka :   28

दीर्घसत्रं वितन्वन्तो रुद्रमध्वरनायकम् ।। प्रीणयन्तः परं भावमैश्वर्य्यं ज्ञातुमिच्छवः।।२६।।
dīrghasatraṃ vitanvanto rudramadhvaranāyakam || prīṇayantaḥ paraṃ bhāvamaiśvaryyaṃ jñātumicchavaḥ||26||

Samhita : 10

Adhyaya :   1

Shloka :   29

निवसन्ति स्म ते सर्वे व्यासदर्शनकांक्षिणः ।। शिवभक्तिरता नित्यं भस्मरुद्राक्षधारिणः ।। २७ ।।
nivasanti sma te sarve vyāsadarśanakāṃkṣiṇaḥ || śivabhaktiratā nityaṃ bhasmarudrākṣadhāriṇaḥ || 27 ||

Samhita : 10

Adhyaya :   1

Shloka :   30

तेषां भावं समालोक्य भगवान्बादरायणः ।। प्रादुर्बभूव सर्वात्मा पराशरतपःफलम् ।। २८ ।।
teṣāṃ bhāvaṃ samālokya bhagavānbādarāyaṇaḥ || prādurbabhūva sarvātmā parāśaratapaḥphalam || 28 ||

Samhita : 10

Adhyaya :   1

Shloka :   31

तं दृष्ट्वा मुनयस्सर्वे प्रहृष्टवदनेक्षणाः ।। अभ्युत्थानादिभिस्सर्वैरुपचारैरुपाचरन् ।। २९ ।।
taṃ dṛṣṭvā munayassarve prahṛṣṭavadanekṣaṇāḥ || abhyutthānādibhissarvairupacārairupācaran || 29 ||

Samhita : 10

Adhyaya :   1

Shloka :   32

सत्कृत्य प्रददुस्तस्मै सौवर्णं विष्टरं शुभम् ।। सुखोपविष्टः स तदा तस्मिन्सौवर्णविष्टरे ।। प्राह गंभीरया वाचा पाराशर्य्यो महामुनिः ।। 6.1.३० ।।
satkṛtya pradadustasmai sauvarṇaṃ viṣṭaraṃ śubham || sukhopaviṣṭaḥ sa tadā tasminsauvarṇaviṣṭare || prāha gaṃbhīrayā vācā pārāśaryyo mahāmuniḥ || 6.1.30 ||

Samhita : 10

Adhyaya :   1

Shloka :   33

व्यास उवाच ।।
कुशलं किं नु युष्माकम्प्रब्रूतास्मिन्महामखे ।। अर्चितं किं नु युष्माभिस्सम्यगध्वरनायकः ।। ३१।।
kuśalaṃ kiṃ nu yuṣmākamprabrūtāsminmahāmakhe || arcitaṃ kiṃ nu yuṣmābhissamyagadhvaranāyakaḥ || 31||

Samhita : 10

Adhyaya :   1

Shloka :   34

किमर्थमत्र युष्माभिरध्वरे परमेश्वरः।।स्वर्चितो भक्तिभावेन साम्बस्संसारमोचकः ।। ३२।।
kimarthamatra yuṣmābhiradhvare parameśvaraḥ||svarcito bhaktibhāvena sāmbassaṃsāramocakaḥ || 32||

Samhita : 10

Adhyaya :   1

Shloka :   35

युष्मत्प्रवृत्तिर्मे भाति शुश्रूषा पूर्वमेव हि ।। परभावे महेशस्य मुक्तिहेतोश्शिवस्य च ।। ३३ ।।
yuṣmatpravṛttirme bhāti śuśrūṣā pūrvameva hi || parabhāve maheśasya muktihetośśivasya ca || 33 ||

Samhita : 10

Adhyaya :   1

Shloka :   36

एवमुक्ता मुनीन्द्रेण व्यासेनामिततेजसा ।। मुनयो नैमिषारण्यवासिनः परमौजसः ।। ३४ ।।
evamuktā munīndreṇa vyāsenāmitatejasā || munayo naimiṣāraṇyavāsinaḥ paramaujasaḥ || 34 ||

Samhita : 10

Adhyaya :   1

Shloka :   37

प्रणिपत्य महात्मानं पाराशशर्य्यं महामुनिम् ।। शिवानुरागसंहृष्टमानसं च तमब्रुवन् ।। ३५।।
praṇipatya mahātmānaṃ pārāśaśaryyaṃ mahāmunim || śivānurāgasaṃhṛṣṭamānasaṃ ca tamabruvan || 35||

Samhita : 10

Adhyaya :   1

Shloka :   38

भगवन्मुनिशार्दूल साक्षान्नारायणांशज।।कृपानिधे महाप्राज्ञ सर्वविद्याधिप प्रभो ।। ३६ ।।
bhagavanmuniśārdūla sākṣānnārāyaṇāṃśaja||kṛpānidhe mahāprājña sarvavidyādhipa prabho || 36 ||

Samhita : 10

Adhyaya :   1

Shloka :   39

मुनय ऊचुः ।। ।।
त्वं हि सर्वजगद्भर्तुर्महा देवस्य वेधसः ।। साम्बस्य सगणस्यास्य प्रसादानां निधिस्स्वयम् ।। ३७ ।।
tvaṃ hi sarvajagadbharturmahā devasya vedhasaḥ || sāmbasya sagaṇasyāsya prasādānāṃ nidhissvayam || 37 ||

Samhita : 10

Adhyaya :   1

Shloka :   40

त्वत्पादाब्जरसास्वादमधुपायितमानसाः ।। कृतार्था वयमद्यैव भवत्पादाब्जदर्शनात् ।। ३८ ।।
tvatpādābjarasāsvādamadhupāyitamānasāḥ || kṛtārthā vayamadyaiva bhavatpādābjadarśanāt || 38 ||

Samhita : 10

Adhyaya :   1

Shloka :   41

त्वदीयचरणाम्भोजदर्शनं खलु पापिनाम् ।। दुर्लभं लब्धमस्माभिस्त्वस्मात्सुकृतिनो वयम् ।। ३९ ।।
tvadīyacaraṇāmbhojadarśanaṃ khalu pāpinām || durlabhaṃ labdhamasmābhistvasmātsukṛtino vayam || 39 ||

Samhita : 10

Adhyaya :   1

Shloka :   42

अस्मिन्देशे महाभाग नैमिषारण्यसंज्ञके ।। दीर्घसत्रान्वितास्सर्वे प्रणवार्थप्रकाशकाः ।। 6.1.४० ।।
asmindeśe mahābhāga naimiṣāraṇyasaṃjñake || dīrghasatrānvitāssarve praṇavārthaprakāśakāḥ || 6.1.40 ||

Samhita : 10

Adhyaya :   1

Shloka :   43

श्रोतव्यः परमेशान इति कृत्वा विनिश्चिताः ।। परस्परं चिन्तयन्तः परं भावं महेशितु ।। ४१ ।।
śrotavyaḥ parameśāna iti kṛtvā viniścitāḥ || parasparaṃ cintayantaḥ paraṃ bhāvaṃ maheśitu || 41 ||

Samhita : 10

Adhyaya :   1

Shloka :   44

अज्ञातवन्त एवैते वयं तस्माद्भवान्प्रभो ।। छेत्तुमर्हति तान्सर्वान्संशयानल्पचेतसाम् ।। ४२ ।।
ajñātavanta evaite vayaṃ tasmādbhavānprabho || chettumarhati tānsarvānsaṃśayānalpacetasām || 42 ||

Samhita : 10

Adhyaya :   1

Shloka :   45

त्वदन्यः संशयस्यास्यच्छेत्ता न हि जगत्त्रये ।। तस्मादपारगंभीरव्यामोहाब्धौ निमज्जतः ।। ४३।।
tvadanyaḥ saṃśayasyāsyacchettā na hi jagattraye || tasmādapāragaṃbhīravyāmohābdhau nimajjataḥ || 43||

Samhita : 10

Adhyaya :   1

Shloka :   46

तारयस्व शिवज्ञानपोतेनास्मान्दयानिधे।।शिवसद्भक्तितत्त्वार्थं ज्ञातुं श्रद्धालवो वयम् ।। ४४ ।।
tārayasva śivajñānapotenāsmāndayānidhe||śivasadbhaktitattvārthaṃ jñātuṃ śraddhālavo vayam || 44 ||

Samhita : 10

Adhyaya :   1

Shloka :   47

एवमभ्यर्थितस्त मुनिभिर्वेदपारगैः ।। सर्ववेदार्थविन्मुख्यः शुकतातो महामुनिः ।। वेदान्तसारसर्वस्वं प्रणवं परमेश्वरम् ।। ४५ ।।
evamabhyarthitasta munibhirvedapāragaiḥ || sarvavedārthavinmukhyaḥ śukatāto mahāmuniḥ || vedāntasārasarvasvaṃ praṇavaṃ parameśvaram || 45 ||

Samhita : 10

Adhyaya :   1

Shloka :   48

ध्यात्वा हृत्कर्णिकामध्ये साम्बं संसारमोचकम् ।। प्रहृष्टमानसो भूत्वा व्याजहार महामुनि ।। ४६ ।।
dhyātvā hṛtkarṇikāmadhye sāmbaṃ saṃsāramocakam || prahṛṣṭamānaso bhūtvā vyājahāra mahāmuni || 46 ||

Samhita : 10

Adhyaya :   1

Shloka :   49

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां व्यासशौनकादिसंवादो नाम प्रथमोऽध्यायः। । १ ।।
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ vyāsaśaunakādisaṃvādo nāma prathamo'dhyāyaḥ| | 1 ||

Samhita : 10

Adhyaya :   1

Shloka :   50

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In