Kailash Samhita

Adhyaya - 10

Suta's instructions

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
गतेऽथ सूते मुनयस्सुविस्मिता विचिन्त्य चान्योन्यमिदन्तु विस्मृतम् ।। यद्वामदेवस्य मतन्मुनीश्वर प्रत्यूचितन्तत्खलु नष्टमद्य नः ।। १ ।।
gate'tha sūte munayassuvismitā vicintya cānyonyamidantu vismṛtam || yadvāmadevasya matanmunīśvara pratyūcitantatkhalu naṣṭamadya naḥ || 1 ||

Samhita : 10

Adhyaya :   10

Shloka :   1

कदानुभूयान्मुनिवर्यदर्शनम्भावाब्धिदुःखौघहरम्परं हि तत् ।। महेश्वराराधनपुण्यतोऽधुना मुनीश्वरस्सत्वरमाविरस्तु नः।।२।।
kadānubhūyānmunivaryadarśanambhāvābdhiduḥkhaughaharamparaṃ hi tat || maheśvarārādhanapuṇyato'dhunā munīśvarassatvaramāvirastu naḥ||2||

Samhita : 10

Adhyaya :   10

Shloka :   2

इति चिन्तासमाविष्टा मुनयो मुनिपुंगवम्।।व्यासं संपूज्य हृत्पद्मे तस्थुस्तद्दशर्नोत्सुकाः।।३।।
iti cintāsamāviṣṭā munayo munipuṃgavam||vyāsaṃ saṃpūjya hṛtpadme tasthustaddaśarnotsukāḥ||3||

Samhita : 10

Adhyaya :   10

Shloka :   3

सम्वत्सरान्ते स पुनः काशीम्प्राप महामुनिः ।। शिवभक्तिरतो ज्ञानी पुराणार्थप्रकाशकः ।। ४।।
samvatsarānte sa punaḥ kāśīmprāpa mahāmuniḥ || śivabhaktirato jñānī purāṇārthaprakāśakaḥ || 4||

Samhita : 10

Adhyaya :   10

Shloka :   4

तन्दृष्ट्वा सूतमायान्तम्मुनयो हृष्टचेतसः ।। अभ्युत्थानासनार्घ्यादिपूजया समपूजयन् ।। ५।।
tandṛṣṭvā sūtamāyāntammunayo hṛṣṭacetasaḥ || abhyutthānāsanārghyādipūjayā samapūjayan || 5||

Samhita : 10

Adhyaya :   10

Shloka :   5

सोपि तान्मुनिशार्दूलानभिनन्द्य स्मितोदरम् ।। प्रीत्या स्नात्वा जाह्नवीये जले परमपावने ।। ६ ।।
sopi tānmuniśārdūlānabhinandya smitodaram || prītyā snātvā jāhnavīye jale paramapāvane || 6 ||

Samhita : 10

Adhyaya :   10

Shloka :   6

ऋषीन्संतर्प्य च सुरान्पितॄंश्च तिलतण्डुलैः ।। तीरमागत्य सम्प्रोक्ष्य वाससी परिधाय च ।। ७ ।।
ṛṣīnsaṃtarpya ca surānpitṝṃśca tilataṇḍulaiḥ || tīramāgatya samprokṣya vāsasī paridhāya ca || 7 ||

Samhita : 10

Adhyaya :   10

Shloka :   7

द्विराचम्य समादाय भस्म सद्यादिमंत्रतः ।। उद्धूलनादिक्रमतो विधार्य्याऽथ मुनीश्वरः ।। ८।।
dvirācamya samādāya bhasma sadyādimaṃtrataḥ || uddhūlanādikramato vidhāryyā'tha munīśvaraḥ || 8||

Samhita : 10

Adhyaya :   10

Shloka :   8

रुद्राक्षमालाभरणः कृतनित्यक्रियस्सुधी ।। यथोक्तांगेषु विधिना त्रिपुण्ड्रं रचति स्म ह ।। ९।।
rudrākṣamālābharaṇaḥ kṛtanityakriyassudhī || yathoktāṃgeṣu vidhinā tripuṇḍraṃ racati sma ha || 9||

Samhita : 10

Adhyaya :   10

Shloka :   9

विश्वेश्वरमुमाकान्तं ससुतं सगणाधिपम् ।। पूजयामास सद्भक्त्या ह्यस्तौ न्नत्वा मुहुर्मुहुः ।। 6.10.१० ।।
viśveśvaramumākāntaṃ sasutaṃ sagaṇādhipam || pūjayāmāsa sadbhaktyā hyastau nnatvā muhurmuhuḥ || 6.10.10 ||

Samhita : 10

Adhyaya :   10

Shloka :   10

कालभैरवनाथं च संपूज्याथ विधानतः ।। प्रदक्षिणीकृत्य पुनस्त्रेधा नत्वा च पंचधा ।। ११।।
kālabhairavanāthaṃ ca saṃpūjyātha vidhānataḥ || pradakṣiṇīkṛtya punastredhā natvā ca paṃcadhā || 11||

Samhita : 10

Adhyaya :   10

Shloka :   11

पुनः प्रदक्षिणी कृत्य प्रणम्य भुवि दण्डवत् ।। तुष्टाव परया स्तुत्या संस्मरंस्तत्पदाम्बुजम् ।। १२ ।।
punaḥ pradakṣiṇī kṛtya praṇamya bhuvi daṇḍavat || tuṣṭāva parayā stutyā saṃsmaraṃstatpadāmbujam || 12 ||

Samhita : 10

Adhyaya :   10

Shloka :   12

श्रीमत्पंचाक्षरीम्विद्यामष्टोत्तरसहस्रकम्।।संजप्य पुरतः स्थित्वा क्षमापय्य महेश्वरम् ।। १३।।
śrīmatpaṃcākṣarīmvidyāmaṣṭottarasahasrakam||saṃjapya purataḥ sthitvā kṣamāpayya maheśvaram || 13||

Samhita : 10

Adhyaya :   10

Shloka :   13

चण्डेशं सम्प्रपूज्याऽथ मुक्तिमण्डपमध्यतः ।। निर्द्दिष्टमासनं भेजे मुनिभिर्वेदपारगैः ।। १४ ।।
caṇḍeśaṃ samprapūjyā'tha muktimaṇḍapamadhyataḥ || nirddiṣṭamāsanaṃ bheje munibhirvedapāragaiḥ || 14 ||

Samhita : 10

Adhyaya :   10

Shloka :   14

एवं स्थितेषु सर्वेषु नमस्कृत्य समंत्रकम् ।। अथ प्राह मुनीन्द्राणां भाववृद्धिकरम्वच ।। १५ ।।
evaṃ sthiteṣu sarveṣu namaskṛtya samaṃtrakam || atha prāha munīndrāṇāṃ bhāvavṛddhikaramvaca || 15 ||

Samhita : 10

Adhyaya :   10

Shloka :   15

सूत कृतः ।।
धन्या यूयं महाप्राज्ञा मुनयश्शंसितव्रताः ।। भवदर्थमिह प्राप्तोऽहन्तद्वृत्तमिदं शृणु ।। १६।।
dhanyā yūyaṃ mahāprājñā munayaśśaṃsitavratāḥ || bhavadarthamiha prāpto'hantadvṛttamidaṃ śṛṇu || 16||

Samhita : 10

Adhyaya :   10

Shloka :   16

यदाहमुपदिश्याथ भवतः प्रणवार्थकम्।।गतस्तीर्थाटनार्थाय तद्वृत्तान्तम्ब्रवीमि वः ।। १७ ।।
yadāhamupadiśyātha bhavataḥ praṇavārthakam||gatastīrthāṭanārthāya tadvṛttāntambravīmi vaḥ || 17 ||

Samhita : 10

Adhyaya :   10

Shloka :   17

इतो निर्गत्य सम्प्राप्य तीरं दक्षपयोनिधेः ।। स्नात्वा सम्पूज्य विधिवद्देवीं कन्यामयीं शिवाम् ।। पुनरागत्य विप्रेन्द्रास्सुवर्णमुखरीतटम् ।। १८ ।।
ito nirgatya samprāpya tīraṃ dakṣapayonidheḥ || snātvā sampūjya vidhivaddevīṃ kanyāmayīṃ śivām || punarāgatya viprendrāssuvarṇamukharītaṭam || 18 ||

Samhita : 10

Adhyaya :   10

Shloka :   18

श्रीकालहस्तिशैलाख्यनगरे परमाद्भुते ।। सुवर्णमुखरीतोये स्नात्वा देवानृषीनपि ।। १९ ।।
śrīkālahastiśailākhyanagare paramādbhute || suvarṇamukharītoye snātvā devānṛṣīnapi || 19 ||

Samhita : 10

Adhyaya :   10

Shloka :   19

सन्तर्प्य विधिवद्भक्त्या समुदं गिरिशं स्मरन् ।। समर्च्य कालहस्तीशं चन्द्रकांतसमप्रभम् ।। 6.10.२० ।।
santarpya vidhivadbhaktyā samudaṃ giriśaṃ smaran || samarcya kālahastīśaṃ candrakāṃtasamaprabham || 6.10.20 ||

Samhita : 10

Adhyaya :   10

Shloka :   20

पश्चिमाभिमुखम्पंचशिरसम्परमाद्भुतम् ।। सकृद्दर्शनमात्रेण सर्वाघक्षयकारणम् ।। २१ ।।
paścimābhimukhampaṃcaśirasamparamādbhutam || sakṛddarśanamātreṇa sarvāghakṣayakāraṇam || 21 ||

Samhita : 10

Adhyaya :   10

Shloka :   21

सर्वसिद्धिप्रदम्भुक्तिमुक्तिदन्त्रिगुणेश्वरम् ।। ततश्च परया भक्त्या तस्य दक्षिणगां शिवाम् ।। २२ ।।
sarvasiddhipradambhuktimuktidantriguṇeśvaram || tataśca parayā bhaktyā tasya dakṣiṇagāṃ śivām || 22 ||

Samhita : 10

Adhyaya :   10

Shloka :   22

ज्ञानप्रसूनकलिकां समर्च्य हि जगत्प्रसूम् ।। श्रीमत्पंचाक्षरीं विद्यामष्टोत्तरसहस्रकम् ।। २३ ।।
jñānaprasūnakalikāṃ samarcya hi jagatprasūm || śrīmatpaṃcākṣarīṃ vidyāmaṣṭottarasahasrakam || 23 ||

Samhita : 10

Adhyaya :   10

Shloka :   23

जप्त्वा प्रदक्षिणीकृत्य स्तुत्वा नत्वा मुहुर्मुहुः ।। २४।।
japtvā pradakṣiṇīkṛtya stutvā natvā muhurmuhuḥ || 24||

Samhita : 10

Adhyaya :   10

Shloka :   24

ततः प्रदक्षिणीकृत्य गिरिम्प्रत्यहमादरात् ।। आमोदतीव मनसि प्रत्यहन्नियमास्थितः।।२५।।
tataḥ pradakṣiṇīkṛtya girimpratyahamādarāt || āmodatīva manasi pratyahanniyamāsthitaḥ||25||

Samhita : 10

Adhyaya :   10

Shloka :   25

अनयञ्चतुरो मासानेवन्तत्र मुनीश्वराः ।। ज्ञानप्रसूनकलिका महादेव्याः प्रसादतः ।। २६ ।।
anayañcaturo māsānevantatra munīśvarāḥ || jñānaprasūnakalikā mahādevyāḥ prasādataḥ || 26 ||

Samhita : 10

Adhyaya :   10

Shloka :   26

एकदा तु समास्तीर्य चैलाजिनकुशोत्तरम् ।। आसनम्परमन्तस्मिन्स्थित्वा रुद्धेन्द्रियो मुनि ।। २७ ।।
ekadā tu samāstīrya cailājinakuśottaram || āsanamparamantasminsthitvā ruddhendriyo muni || 27 ||

Samhita : 10

Adhyaya :   10

Shloka :   27

समाधिमास्थाय सदा परमानंदचिद्धनः ।। परिपूर्णश्शिवोस्मीति निर्व्यग्रहृदयोऽभवम् ।। २८ ।।
samādhimāsthāya sadā paramānaṃdaciddhanaḥ || paripūrṇaśśivosmīti nirvyagrahṛdayo'bhavam || 28 ||

Samhita : 10

Adhyaya :   10

Shloka :   28

एतस्मिन्नेव समये सद्गुरुः करुणानिधिः ।। नीलजीमूतसङ्काशो विद्युत्पिङ्गजटाधरः ।। २९ ।।
etasminneva samaye sadguruḥ karuṇānidhiḥ || nīlajīmūtasaṅkāśo vidyutpiṅgajaṭādharaḥ || 29 ||

Samhita : 10

Adhyaya :   10

Shloka :   29

प्रांशुः कमण्डलूद्दण्डकृष्णाजिनधरस्स्वयम् ।। भस्मावदातसर्वाङ्गस्सर्वलक्षणलक्षितः ।। 6.10.३०।।
prāṃśuḥ kamaṇḍalūddaṇḍakṛṣṇājinadharassvayam || bhasmāvadātasarvāṅgassarvalakṣaṇalakṣitaḥ || 6.10.30||

Samhita : 10

Adhyaya :   10

Shloka :   30

त्रिपुण्ड्रविलसद्भालो रुद्राक्षालङ्कृताकृतिः ।। पद्मपत्रारुणायामविस्तीर्णनयनद्वयः ।। ३१।।
tripuṇḍravilasadbhālo rudrākṣālaṅkṛtākṛtiḥ || padmapatrāruṇāyāmavistīrṇanayanadvayaḥ || 31||

Samhita : 10

Adhyaya :   10

Shloka :   31

प्रादुर्भूय हृदम्भोजे तदानीमेव सत्वरम् ।। विमोहितस्तदैवासमेतदद्भुतमास्तिकाः ।। ३२।।
prādurbhūya hṛdambhoje tadānīmeva satvaram || vimohitastadaivāsametadadbhutamāstikāḥ || 32||

Samhita : 10

Adhyaya :   10

Shloka :   32

तत उन्मील्य नयने विलापं कृतवानहम् ।। आसीन्ममाश्रुपातश्च गिरिनिर्झरसन्निभः ।। ३३ ।।
tata unmīlya nayane vilāpaṃ kṛtavānaham || āsīnmamāśrupātaśca girinirjharasannibhaḥ || 33 ||

Samhita : 10

Adhyaya :   10

Shloka :   33

एतस्मिन्नेव समये श्रुता वागशरीरिणी ।। व्योम्नो महाद्भुता विप्रास्तामेव शृणुतादरात् ।। ३४ ।।
etasminneva samaye śrutā vāgaśarīriṇī || vyomno mahādbhutā viprāstāmeva śṛṇutādarāt || 34 ||

Samhita : 10

Adhyaya :   10

Shloka :   34

सूतपुत्र महाभाग गच्छ वाराणसीम्पुरीम् ।। तत्रासन्मुनयः पूर्वमुपदिष्टास्त्वयाऽधुना ।। ३५ ।।
sūtaputra mahābhāga gaccha vārāṇasīmpurīm || tatrāsanmunayaḥ pūrvamupadiṣṭāstvayā'dhunā || 35 ||

Samhita : 10

Adhyaya :   10

Shloka :   35

त्वदुपागमकल्याणं कांक्षंते विवशा भृशम् ।। तिष्ठन्ति ते निराहारा इत्युक्त्वा विरराम सा ।। ३६ ।।
tvadupāgamakalyāṇaṃ kāṃkṣaṃte vivaśā bhṛśam || tiṣṭhanti te nirāhārā ityuktvā virarāma sā || 36 ||

Samhita : 10

Adhyaya :   10

Shloka :   36

तत उत्थाय तरसा देवन्देवीञ्च भक्तितः ।। प्रदक्षिणीकृत्य पुनः प्रणम्य भुवि दण्डवत् ।। ३७ ।।
tata utthāya tarasā devandevīñca bhaktitaḥ || pradakṣiṇīkṛtya punaḥ praṇamya bhuvi daṇḍavat || 37 ||

Samhita : 10

Adhyaya :   10

Shloka :   37

द्विषड्वारं गुरोराज्ञां विज्ञाय शिवयोरथ ।। क्षेत्रान्निर्गत्य तरसा चत्वारिंशद्दिनान्तरे ।। ३८ ।।
dviṣaḍvāraṃ gurorājñāṃ vijñāya śivayoratha || kṣetrānnirgatya tarasā catvāriṃśaddināntare || 38 ||

Samhita : 10

Adhyaya :   10

Shloka :   38

आगतोऽस्मि मुनिश्रेष्ठा अनुगृह्णन्तु मामिह ।। मया किमद्य वक्तव्यं भवन्तस्तद्ब्रुवन्तु मे ।। ३९ ।।
āgato'smi muniśreṣṭhā anugṛhṇantu māmiha || mayā kimadya vaktavyaṃ bhavantastadbruvantu me || 39 ||

Samhita : 10

Adhyaya :   10

Shloka :   39

इति सूतवचश्श्रुत्वा ऋषयो हृष्टमानसाः ।। अवोचन्मुनिशार्दूलं व्यासन्नत्वा मुहुर्मुहुः ।। 6.10.४० ।।
iti sūtavacaśśrutvā ṛṣayo hṛṣṭamānasāḥ || avocanmuniśārdūlaṃ vyāsannatvā muhurmuhuḥ || 6.10.40 ||

Samhita : 10

Adhyaya :   10

Shloka :   40

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां सूतोपदेशो नाम दशमोऽध्यायः ।। १०।।
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ sūtopadeśo nāma daśamo'dhyāyaḥ || 10||

Samhita : 10

Adhyaya :   10

Shloka :   41

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In