| |
|

This overlay will guide you through the buttons:

गतेऽथ सूते मुनयस्सुविस्मिता विचिन्त्य चान्योन्यमिदन्तु विस्मृतम् ॥ यद्वामदेवस्य मतन्मुनीश्वर प्रत्यूचितन्तत्खलु नष्टमद्य नः ॥ १ ॥
gate'tha sūte munayassuvismitā vicintya cānyonyamidantu vismṛtam .. yadvāmadevasya matanmunīśvara pratyūcitantatkhalu naṣṭamadya naḥ .. 1 ..
कदानुभूयान्मुनिवर्यदर्शनम्भावाब्धिदुःखौघहरम्परं हि तत् ॥ महेश्वराराधनपुण्यतोऽधुना मुनीश्वरस्सत्वरमाविरस्तु नः॥२॥
kadānubhūyānmunivaryadarśanambhāvābdhiduḥkhaughaharamparaṃ hi tat .. maheśvarārādhanapuṇyato'dhunā munīśvarassatvaramāvirastu naḥ..2..
इति चिन्तासमाविष्टा मुनयो मुनिपुंगवम्॥व्यासं संपूज्य हृत्पद्मे तस्थुस्तद्दशर्नोत्सुकाः॥३॥
iti cintāsamāviṣṭā munayo munipuṃgavam..vyāsaṃ saṃpūjya hṛtpadme tasthustaddaśarnotsukāḥ..3..
सम्वत्सरान्ते स पुनः काशीम्प्राप महामुनिः ॥ शिवभक्तिरतो ज्ञानी पुराणार्थप्रकाशकः ॥ ४॥
samvatsarānte sa punaḥ kāśīmprāpa mahāmuniḥ .. śivabhaktirato jñānī purāṇārthaprakāśakaḥ .. 4..
तन्दृष्ट्वा सूतमायान्तम्मुनयो हृष्टचेतसः ॥ अभ्युत्थानासनार्घ्यादिपूजया समपूजयन् ॥ ५॥
tandṛṣṭvā sūtamāyāntammunayo hṛṣṭacetasaḥ .. abhyutthānāsanārghyādipūjayā samapūjayan .. 5..
सोपि तान्मुनिशार्दूलानभिनन्द्य स्मितोदरम् ॥ प्रीत्या स्नात्वा जाह्नवीये जले परमपावने ॥ ६ ॥
sopi tānmuniśārdūlānabhinandya smitodaram .. prītyā snātvā jāhnavīye jale paramapāvane .. 6 ..
ऋषीन्संतर्प्य च सुरान्पितॄंश्च तिलतण्डुलैः ॥ तीरमागत्य सम्प्रोक्ष्य वाससी परिधाय च ॥ ७ ॥
ṛṣīnsaṃtarpya ca surānpitṝṃśca tilataṇḍulaiḥ .. tīramāgatya samprokṣya vāsasī paridhāya ca .. 7 ..
द्विराचम्य समादाय भस्म सद्यादिमंत्रतः ॥ उद्धूलनादिक्रमतो विधार्य्याऽथ मुनीश्वरः ॥ ८॥
dvirācamya samādāya bhasma sadyādimaṃtrataḥ .. uddhūlanādikramato vidhāryyā'tha munīśvaraḥ .. 8..
रुद्राक्षमालाभरणः कृतनित्यक्रियस्सुधी ॥ यथोक्तांगेषु विधिना त्रिपुण्ड्रं रचति स्म ह ॥ ९॥
rudrākṣamālābharaṇaḥ kṛtanityakriyassudhī .. yathoktāṃgeṣu vidhinā tripuṇḍraṃ racati sma ha .. 9..
विश्वेश्वरमुमाकान्तं ससुतं सगणाधिपम् ॥ पूजयामास सद्भक्त्या ह्यस्तौ न्नत्वा मुहुर्मुहुः ॥ 6.10.१० ॥
viśveśvaramumākāntaṃ sasutaṃ sagaṇādhipam .. pūjayāmāsa sadbhaktyā hyastau nnatvā muhurmuhuḥ .. 6.10.10 ..
कालभैरवनाथं च संपूज्याथ विधानतः ॥ प्रदक्षिणीकृत्य पुनस्त्रेधा नत्वा च पंचधा ॥ ११॥
kālabhairavanāthaṃ ca saṃpūjyātha vidhānataḥ .. pradakṣiṇīkṛtya punastredhā natvā ca paṃcadhā .. 11..
पुनः प्रदक्षिणी कृत्य प्रणम्य भुवि दण्डवत् ॥ तुष्टाव परया स्तुत्या संस्मरंस्तत्पदाम्बुजम् ॥ १२ ॥
punaḥ pradakṣiṇī kṛtya praṇamya bhuvi daṇḍavat .. tuṣṭāva parayā stutyā saṃsmaraṃstatpadāmbujam .. 12 ..
श्रीमत्पंचाक्षरीम्विद्यामष्टोत्तरसहस्रकम्॥संजप्य पुरतः स्थित्वा क्षमापय्य महेश्वरम् ॥ १३॥
śrīmatpaṃcākṣarīmvidyāmaṣṭottarasahasrakam..saṃjapya purataḥ sthitvā kṣamāpayya maheśvaram .. 13..
चण्डेशं सम्प्रपूज्याऽथ मुक्तिमण्डपमध्यतः ॥ निर्द्दिष्टमासनं भेजे मुनिभिर्वेदपारगैः ॥ १४ ॥
caṇḍeśaṃ samprapūjyā'tha muktimaṇḍapamadhyataḥ .. nirddiṣṭamāsanaṃ bheje munibhirvedapāragaiḥ .. 14 ..
एवं स्थितेषु सर्वेषु नमस्कृत्य समंत्रकम् ॥ अथ प्राह मुनीन्द्राणां भाववृद्धिकरम्वच ॥ १५ ॥
evaṃ sthiteṣu sarveṣu namaskṛtya samaṃtrakam .. atha prāha munīndrāṇāṃ bhāvavṛddhikaramvaca .. 15 ..
सूत कृतः ।।
धन्या यूयं महाप्राज्ञा मुनयश्शंसितव्रताः ॥ भवदर्थमिह प्राप्तोऽहन्तद्वृत्तमिदं शृणु ॥ १६॥
dhanyā yūyaṃ mahāprājñā munayaśśaṃsitavratāḥ .. bhavadarthamiha prāpto'hantadvṛttamidaṃ śṛṇu .. 16..
यदाहमुपदिश्याथ भवतः प्रणवार्थकम्॥गतस्तीर्थाटनार्थाय तद्वृत्तान्तम्ब्रवीमि वः ॥ १७ ॥
yadāhamupadiśyātha bhavataḥ praṇavārthakam..gatastīrthāṭanārthāya tadvṛttāntambravīmi vaḥ .. 17 ..
इतो निर्गत्य सम्प्राप्य तीरं दक्षपयोनिधेः ॥ स्नात्वा सम्पूज्य विधिवद्देवीं कन्यामयीं शिवाम् ॥ पुनरागत्य विप्रेन्द्रास्सुवर्णमुखरीतटम् ॥ १८ ॥
ito nirgatya samprāpya tīraṃ dakṣapayonidheḥ .. snātvā sampūjya vidhivaddevīṃ kanyāmayīṃ śivām .. punarāgatya viprendrāssuvarṇamukharītaṭam .. 18 ..
श्रीकालहस्तिशैलाख्यनगरे परमाद्भुते ॥ सुवर्णमुखरीतोये स्नात्वा देवानृषीनपि ॥ १९ ॥
śrīkālahastiśailākhyanagare paramādbhute .. suvarṇamukharītoye snātvā devānṛṣīnapi .. 19 ..
सन्तर्प्य विधिवद्भक्त्या समुदं गिरिशं स्मरन् ॥ समर्च्य कालहस्तीशं चन्द्रकांतसमप्रभम् ॥ 6.10.२० ॥
santarpya vidhivadbhaktyā samudaṃ giriśaṃ smaran .. samarcya kālahastīśaṃ candrakāṃtasamaprabham .. 6.10.20 ..
पश्चिमाभिमुखम्पंचशिरसम्परमाद्भुतम् ॥ सकृद्दर्शनमात्रेण सर्वाघक्षयकारणम् ॥ २१ ॥
paścimābhimukhampaṃcaśirasamparamādbhutam .. sakṛddarśanamātreṇa sarvāghakṣayakāraṇam .. 21 ..
सर्वसिद्धिप्रदम्भुक्तिमुक्तिदन्त्रिगुणेश्वरम् ॥ ततश्च परया भक्त्या तस्य दक्षिणगां शिवाम् ॥ २२ ॥
sarvasiddhipradambhuktimuktidantriguṇeśvaram .. tataśca parayā bhaktyā tasya dakṣiṇagāṃ śivām .. 22 ..
ज्ञानप्रसूनकलिकां समर्च्य हि जगत्प्रसूम् ॥ श्रीमत्पंचाक्षरीं विद्यामष्टोत्तरसहस्रकम् ॥ २३ ॥
jñānaprasūnakalikāṃ samarcya hi jagatprasūm .. śrīmatpaṃcākṣarīṃ vidyāmaṣṭottarasahasrakam .. 23 ..
जप्त्वा प्रदक्षिणीकृत्य स्तुत्वा नत्वा मुहुर्मुहुः ॥ २४॥
japtvā pradakṣiṇīkṛtya stutvā natvā muhurmuhuḥ .. 24..
ततः प्रदक्षिणीकृत्य गिरिम्प्रत्यहमादरात् ॥ आमोदतीव मनसि प्रत्यहन्नियमास्थितः॥२५॥
tataḥ pradakṣiṇīkṛtya girimpratyahamādarāt .. āmodatīva manasi pratyahanniyamāsthitaḥ..25..
अनयञ्चतुरो मासानेवन्तत्र मुनीश्वराः ॥ ज्ञानप्रसूनकलिका महादेव्याः प्रसादतः ॥ २६ ॥
anayañcaturo māsānevantatra munīśvarāḥ .. jñānaprasūnakalikā mahādevyāḥ prasādataḥ .. 26 ..
एकदा तु समास्तीर्य चैलाजिनकुशोत्तरम् ॥ आसनम्परमन्तस्मिन्स्थित्वा रुद्धेन्द्रियो मुनि ॥ २७ ॥
ekadā tu samāstīrya cailājinakuśottaram .. āsanamparamantasminsthitvā ruddhendriyo muni .. 27 ..
समाधिमास्थाय सदा परमानंदचिद्धनः ॥ परिपूर्णश्शिवोस्मीति निर्व्यग्रहृदयोऽभवम् ॥ २८ ॥
samādhimāsthāya sadā paramānaṃdaciddhanaḥ .. paripūrṇaśśivosmīti nirvyagrahṛdayo'bhavam .. 28 ..
एतस्मिन्नेव समये सद्गुरुः करुणानिधिः ॥ नीलजीमूतसङ्काशो विद्युत्पिङ्गजटाधरः ॥ २९ ॥
etasminneva samaye sadguruḥ karuṇānidhiḥ .. nīlajīmūtasaṅkāśo vidyutpiṅgajaṭādharaḥ .. 29 ..
प्रांशुः कमण्डलूद्दण्डकृष्णाजिनधरस्स्वयम् ॥ भस्मावदातसर्वाङ्गस्सर्वलक्षणलक्षितः ॥ 6.10.३०॥
prāṃśuḥ kamaṇḍalūddaṇḍakṛṣṇājinadharassvayam .. bhasmāvadātasarvāṅgassarvalakṣaṇalakṣitaḥ .. 6.10.30..
त्रिपुण्ड्रविलसद्भालो रुद्राक्षालङ्कृताकृतिः ॥ पद्मपत्रारुणायामविस्तीर्णनयनद्वयः ॥ ३१॥
tripuṇḍravilasadbhālo rudrākṣālaṅkṛtākṛtiḥ .. padmapatrāruṇāyāmavistīrṇanayanadvayaḥ .. 31..
प्रादुर्भूय हृदम्भोजे तदानीमेव सत्वरम् ॥ विमोहितस्तदैवासमेतदद्भुतमास्तिकाः ॥ ३२॥
prādurbhūya hṛdambhoje tadānīmeva satvaram .. vimohitastadaivāsametadadbhutamāstikāḥ .. 32..
तत उन्मील्य नयने विलापं कृतवानहम् ॥ आसीन्ममाश्रुपातश्च गिरिनिर्झरसन्निभः ॥ ३३ ॥
tata unmīlya nayane vilāpaṃ kṛtavānaham .. āsīnmamāśrupātaśca girinirjharasannibhaḥ .. 33 ..
एतस्मिन्नेव समये श्रुता वागशरीरिणी ॥ व्योम्नो महाद्भुता विप्रास्तामेव शृणुतादरात् ॥ ३४ ॥
etasminneva samaye śrutā vāgaśarīriṇī .. vyomno mahādbhutā viprāstāmeva śṛṇutādarāt .. 34 ..
सूतपुत्र महाभाग गच्छ वाराणसीम्पुरीम् ॥ तत्रासन्मुनयः पूर्वमुपदिष्टास्त्वयाऽधुना ॥ ३५ ॥
sūtaputra mahābhāga gaccha vārāṇasīmpurīm .. tatrāsanmunayaḥ pūrvamupadiṣṭāstvayā'dhunā .. 35 ..
त्वदुपागमकल्याणं कांक्षंते विवशा भृशम् ॥ तिष्ठन्ति ते निराहारा इत्युक्त्वा विरराम सा ॥ ३६ ॥
tvadupāgamakalyāṇaṃ kāṃkṣaṃte vivaśā bhṛśam .. tiṣṭhanti te nirāhārā ityuktvā virarāma sā .. 36 ..
तत उत्थाय तरसा देवन्देवीञ्च भक्तितः ॥ प्रदक्षिणीकृत्य पुनः प्रणम्य भुवि दण्डवत् ॥ ३७ ॥
tata utthāya tarasā devandevīñca bhaktitaḥ .. pradakṣiṇīkṛtya punaḥ praṇamya bhuvi daṇḍavat .. 37 ..
द्विषड्वारं गुरोराज्ञां विज्ञाय शिवयोरथ ॥ क्षेत्रान्निर्गत्य तरसा चत्वारिंशद्दिनान्तरे ॥ ३८ ॥
dviṣaḍvāraṃ gurorājñāṃ vijñāya śivayoratha .. kṣetrānnirgatya tarasā catvāriṃśaddināntare .. 38 ..
आगतोऽस्मि मुनिश्रेष्ठा अनुगृह्णन्तु मामिह ॥ मया किमद्य वक्तव्यं भवन्तस्तद्ब्रुवन्तु मे ॥ ३९ ॥
āgato'smi muniśreṣṭhā anugṛhṇantu māmiha .. mayā kimadya vaktavyaṃ bhavantastadbruvantu me .. 39 ..
इति सूतवचश्श्रुत्वा ऋषयो हृष्टमानसाः ॥ अवोचन्मुनिशार्दूलं व्यासन्नत्वा मुहुर्मुहुः ॥ 6.10.४० ॥
iti sūtavacaśśrutvā ṛṣayo hṛṣṭamānasāḥ .. avocanmuniśārdūlaṃ vyāsannatvā muhurmuhuḥ .. 6.10.40 ..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां सूतोपदेशो नाम दशमोऽध्यायः ॥ १०॥
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ sūtopadeśo nāma daśamo'dhyāyaḥ .. 10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In