Kailash Samhita

Adhyaya - 11

Brahma Vamadeva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।।
सूत सूत महाभागस्त्वमस्मद्गुरुरुत्तमः ।। अतस्त्वां परिपृच्छामो भवतोऽनुग्रहो यदि ।। १ ।।
sūta sūta mahābhāgastvamasmadgururuttamaḥ || atastvāṃ paripṛcchāmo bhavato'nugraho yadi || 1 ||

Samhita : 10

Adhyaya :   11

Shloka :   1

श्रद्धालुषु च शिष्येषु त्वादृशा गुरवस्सदा ।। स्निग्धभावा इतीदं नो दर्शितम्भवताधुना ।। २।।
śraddhāluṣu ca śiṣyeṣu tvādṛśā guravassadā || snigdhabhāvā itīdaṃ no darśitambhavatādhunā || 2||

Samhita : 10

Adhyaya :   11

Shloka :   2

विरजाहोमसमये वामदेवमतम्पुरा ।। सूचितम्भवतास्माभिर्न श्रुतं विस्तरान्मुने ।। ३ ।।
virajāhomasamaye vāmadevamatampurā || sūcitambhavatāsmābhirna śrutaṃ vistarānmune || 3 ||

Samhita : 10

Adhyaya :   11

Shloka :   3

तदिदानीं श्रोतुकामाः श्रद्धया परमादरात् ।। वयं सर्व्वे कृपासिंधो प्रीत्या तद्वक्तुमर्हसि ।। ४।।
tadidānīṃ śrotukāmāḥ śraddhayā paramādarāt || vayaṃ sarvve kṛpāsiṃdho prītyā tadvaktumarhasi || 4||

Samhita : 10

Adhyaya :   11

Shloka :   4

इति तेषां वचः श्रुत्वा सूतो हृष्टतनूरुहः ।। नमस्कृत्य महादेवं गुरोः परतरं गुरुम् ।। ५।।
iti teṣāṃ vacaḥ śrutvā sūto hṛṣṭatanūruhaḥ || namaskṛtya mahādevaṃ guroḥ parataraṃ gurum || 5||

Samhita : 10

Adhyaya :   11

Shloka :   5

महादेवीं त्रिजननीं गुरुं व्यासश्च भक्तितः ।। प्राह गम्भीरया वाचा मुनीनाह्लादयन्निदम् ।। ६ ।।
mahādevīṃ trijananīṃ guruṃ vyāsaśca bhaktitaḥ || prāha gambhīrayā vācā munīnāhlādayannidam || 6 ||

Samhita : 10

Adhyaya :   11

Shloka :   6

सूत उवाच ।।
स्वस्त्यस्तु मुनयस्सर्वे सुखिन स्सन्तु सर्व्वदा ।। शिवभक्ता स्थिरात्मानश्शिवे भक्तिप्रवर्तकाः ।। ७।।
svastyastu munayassarve sukhina ssantu sarvvadā || śivabhaktā sthirātmānaśśive bhaktipravartakāḥ || 7||

Samhita : 10

Adhyaya :   11

Shloka :   7

तदतीव विचित्रं हि श्रुतं गुरुमुखाम्बुजात् ।। इतः पूर्वम्मया नोक्तं गुह्यप्राकट्यशंकया ।। ८ ।।
tadatīva vicitraṃ hi śrutaṃ gurumukhāmbujāt || itaḥ pūrvammayā noktaṃ guhyaprākaṭyaśaṃkayā || 8 ||

Samhita : 10

Adhyaya :   11

Shloka :   8

यूयं खलु महाभागाश्शिवभक्ता दृढव्रताः ।। इति निश्चित्य युष्माकं वक्ष्यामि श्रूयताम्मुदा ।। ९।।
yūyaṃ khalu mahābhāgāśśivabhaktā dṛḍhavratāḥ || iti niścitya yuṣmākaṃ vakṣyāmi śrūyatāmmudā || 9||

Samhita : 10

Adhyaya :   11

Shloka :   9

पुरा रथन्तरे कल्पे वामदेवो महामुनिः ।। गर्भमुक्तश्शिवज्ञानविदां गुरुतमस्स्वयम्।।6.11.१०।।
purā rathantare kalpe vāmadevo mahāmuniḥ || garbhamuktaśśivajñānavidāṃ gurutamassvayam||6.11.10||

Samhita : 10

Adhyaya :   11

Shloka :   10

वेदागमपुराणादिसर्व्वशास्त्रार्थवत्त्ववित् ।। देवासुरमनुष्यादिजीवानां जन्मकर्म्मवित्।।११।।
vedāgamapurāṇādisarvvaśāstrārthavattvavit || devāsuramanuṣyādijīvānāṃ janmakarmmavit||11||

Samhita : 10

Adhyaya :   11

Shloka :   11

भस्मावदातसर्व्वांगो जटामण्डललमंडितः ।। निराश्रयो निःस्पृहश्च निर्द्वन्द्वो निरहंकृतिः ।। १२।।
bhasmāvadātasarvvāṃgo jaṭāmaṇḍalalamaṃḍitaḥ || nirāśrayo niḥspṛhaśca nirdvandvo nirahaṃkṛtiḥ || 12||

Samhita : 10

Adhyaya :   11

Shloka :   12

दिगंबरो महाज्ञानी महेश्वर इवापरः ।। शिष्यभूतैर्मुनीन्द्रैश्च तादृशैः परिवारितः ।। १३।।
digaṃbaro mahājñānī maheśvara ivāparaḥ || śiṣyabhūtairmunīndraiśca tādṛśaiḥ parivāritaḥ || 13||

Samhita : 10

Adhyaya :   11

Shloka :   13

पर्य्यटन्पृथिवीमेतां स्वपाद स्पर्शपुण्यतः ।। पवित्रयन्परे धाम्नि निमग्नहृदयोन्वहम् ।। १४ ।।
paryyaṭanpṛthivīmetāṃ svapāda sparśapuṇyataḥ || pavitrayanpare dhāmni nimagnahṛdayonvaham || 14 ||

Samhita : 10

Adhyaya :   11

Shloka :   14

कुमारशिखरम्मेरोर्द्दक्षिणं प्राविशन्मुदा ।। यत्रास्ते भगवानीशतनयश्शिखिवाहनः ।। १५।।
kumāraśikharammerorddakṣiṇaṃ prāviśanmudā || yatrāste bhagavānīśatanayaśśikhivāhanaḥ || 15||

Samhita : 10

Adhyaya :   11

Shloka :   15

ज्ञानशक्तिधरो वीरस्सर्वासुरविमर्दनः ।। गजावल्लीसमायुक्तस्सर्व्वैर्देवैर्नमस्कृतः ।। १६।।
jñānaśaktidharo vīrassarvāsuravimardanaḥ || gajāvallīsamāyuktassarvvairdevairnamaskṛtaḥ || 16||

Samhita : 10

Adhyaya :   11

Shloka :   16

तत्र स्कन्दसरो नाम सरस्सागरसन्निभम् ।। शिशिरस्वादुपानीयं स्वच्छागाधबहूदकम् ।। १७।।
tatra skandasaro nāma sarassāgarasannibham || śiśirasvādupānīyaṃ svacchāgādhabahūdakam || 17||

Samhita : 10

Adhyaya :   11

Shloka :   17

सर्व्वाश्चर्य्यगुणोपेतं विद्यते स्वामिसन्निधौ ।। तत्र स्नात्वा वामदेवस्सहशिष्यैर्महामुनिः ।। १८।।
sarvvāścaryyaguṇopetaṃ vidyate svāmisannidhau || tatra snātvā vāmadevassahaśiṣyairmahāmuniḥ || 18||

Samhita : 10

Adhyaya :   11

Shloka :   18

कुमारं शिखरासीनं मुनिवृन्दनिषेवितम् ।। उद्यदादित्यसंकाशं मयूरवरवाहनम्।।१९।।
kumāraṃ śikharāsīnaṃ munivṛndaniṣevitam || udyadādityasaṃkāśaṃ mayūravaravāhanam||19||

Samhita : 10

Adhyaya :   11

Shloka :   19

चतुर्भुजमुदारांगं मुकुटादिविभूषितम् ।। शक्तिरत्नद्वयोपास्यं शक्तिकुक्कुटधारिणम्।।6.11.२०।।
caturbhujamudārāṃgaṃ mukuṭādivibhūṣitam || śaktiratnadvayopāsyaṃ śaktikukkuṭadhāriṇam||6.11.20||

Samhita : 10

Adhyaya :   11

Shloka :   20

वरदाभयहस्तञ्च दृष्ट्वा स्कन्दं मुनीश्वरः।। सम्पूज्य परया भक्त्या स्तोतुं समुपचक्रमे ।। २१।।
varadābhayahastañca dṛṣṭvā skandaṃ munīśvaraḥ|| sampūjya parayā bhaktyā stotuṃ samupacakrame || 21||

Samhita : 10

Adhyaya :   11

Shloka :   21

।। वामदेव उवाच ।।
ॐ नमः प्रणवार्थाय प्रणवार्थविधायिने ।। प्रणवाक्षरबीजाय प्रणवाय नमोनमः ।। २२।।
ॐ namaḥ praṇavārthāya praṇavārthavidhāyine || praṇavākṣarabījāya praṇavāya namonamaḥ || 22||

Samhita : 10

Adhyaya :   11

Shloka :   22

वेदान्तार्थस्वरूपाय वेदान्तार्थविधायिने ।। वेदान्तार्थविदे नित्यं विदिताय नमोनमः ।। २३।।
vedāntārthasvarūpāya vedāntārthavidhāyine || vedāntārthavide nityaṃ viditāya namonamaḥ || 23||

Samhita : 10

Adhyaya :   11

Shloka :   23

नमो गुहाय भूतानां गुहासु निहिताय च ।। गुह्याय गुह्यरूपाय गुह्यागमविदे नमः ।। २४।।
namo guhāya bhūtānāṃ guhāsu nihitāya ca || guhyāya guhyarūpāya guhyāgamavide namaḥ || 24||

Samhita : 10

Adhyaya :   11

Shloka :   24

अणोरणीयसे तुभ्यं महतोपि महीयसे ।। नमः परावरज्ञाय परमात्मस्वरूपिणे ।। २५ ।।
aṇoraṇīyase tubhyaṃ mahatopi mahīyase || namaḥ parāvarajñāya paramātmasvarūpiṇe || 25 ||

Samhita : 10

Adhyaya :   11

Shloka :   25

स्कन्दाय स्कन्दरूपाय मिहिरारुणेतेजसे ।। नमो मन्दारमालोद्यन्मुकुटादिभृते सदा ।। २६ ।।
skandāya skandarūpāya mihirāruṇetejase || namo mandāramālodyanmukuṭādibhṛte sadā || 26 ||

Samhita : 10

Adhyaya :   11

Shloka :   26

शिवशिष्याय पुत्राय शिवस्य शिवदायिने ।। शिवप्रियाय शिवयोरानन्दनिधये नम ।। २७।।
śivaśiṣyāya putrāya śivasya śivadāyine || śivapriyāya śivayorānandanidhaye nama || 27||

Samhita : 10

Adhyaya :   11

Shloka :   27

गांगेयाय नमस्तुभ्यं कार्तिकेयाय धीमते ।। उमापुत्राय महते शरकाननशायिने।।२८।।
gāṃgeyāya namastubhyaṃ kārtikeyāya dhīmate || umāputrāya mahate śarakānanaśāyine||28||

Samhita : 10

Adhyaya :   11

Shloka :   28

षडक्षरशरीराय षड्विधार्थविधायिने ।। षडध्वातीतरूपाय षण्मुखाय नमोनमः ।। ।। २९।।
ṣaḍakṣaraśarīrāya ṣaḍvidhārthavidhāyine || ṣaḍadhvātītarūpāya ṣaṇmukhāya namonamaḥ || || 29||

Samhita : 10

Adhyaya :   11

Shloka :   29

द्वादशायतनेत्राय द्वादशोद्यतबाहवे ।। द्वादशायुधधाराय द्वादशात्मन्नमोस्तु ते ।। 6.11.३०।।
dvādaśāyatanetrāya dvādaśodyatabāhave || dvādaśāyudhadhārāya dvādaśātmannamostu te || 6.11.30||

Samhita : 10

Adhyaya :   11

Shloka :   30

चतुर्भुजाय शान्ताय शक्तिकुक्कुट धारिणे ।। वरदाय विहस्ताय नमोऽसुरविदारिणे ।। ३१ ।।
caturbhujāya śāntāya śaktikukkuṭa dhāriṇe || varadāya vihastāya namo'suravidāriṇe || 31 ||

Samhita : 10

Adhyaya :   11

Shloka :   31

गजावल्लीकुचालिप्तकुंकुमांकितवक्षसे ।। नमो गजाननानन्दमहिमानंदितात्मने ।। ३२ ।।
gajāvallīkucāliptakuṃkumāṃkitavakṣase || namo gajānanānandamahimānaṃditātmane || 32 ||

Samhita : 10

Adhyaya :   11

Shloka :   32

ब्रह्मादिदेवमुनिकिन्नरगीयमानगाथाविशेषशुचिचिंतितकीर्त्तिधाम्ने ।। वृन्दारकामलकिरीटविभूषणस्रक्पूज्याभिरामपदपंकज ते नमोस्तु ।। ३३ ।।
brahmādidevamunikinnaragīyamānagāthāviśeṣaśuciciṃtitakīrttidhāmne || vṛndārakāmalakirīṭavibhūṣaṇasrakpūjyābhirāmapadapaṃkaja te namostu || 33 ||

Samhita : 10

Adhyaya :   11

Shloka :   33

इति स्कन्दस्तवन्दिव्यं वामदेवेन भाषितम् ।। यः पठेच्छृणुयाद्वापि स याति परमां गतिम् ।। ३४ ।।
iti skandastavandivyaṃ vāmadevena bhāṣitam || yaḥ paṭhecchṛṇuyādvāpi sa yāti paramāṃ gatim || 34 ||

Samhita : 10

Adhyaya :   11

Shloka :   34

महाप्रज्ञाकरं ह्येतच्छिवभक्तिविवर्द्धनम् ।। आयुरारोग्यधनकृत्सर्व्वकामप्रदं सदा ।। ३५ ।।
mahāprajñākaraṃ hyetacchivabhaktivivarddhanam || āyurārogyadhanakṛtsarvvakāmapradaṃ sadā || 35 ||

Samhita : 10

Adhyaya :   11

Shloka :   35

इति स्तुत्वा वामदेवो देवं सेनापतिं प्रभुम् ।। प्रदक्षिणात्रयं कृत्वा प्रणम्य भुवि दण्डवत् ।। ३६ ।।
iti stutvā vāmadevo devaṃ senāpatiṃ prabhum || pradakṣiṇātrayaṃ kṛtvā praṇamya bhuvi daṇḍavat || 36 ||

Samhita : 10

Adhyaya :   11

Shloka :   36

साष्टांगं च पुनः कृत्वा प्रदक्षिणनमस्कृतम् ।। अभवत्पार्श्वतस्तस्य विनयावनतो द्विजाः ।। ३७ ।।
sāṣṭāṃgaṃ ca punaḥ kṛtvā pradakṣiṇanamaskṛtam || abhavatpārśvatastasya vinayāvanato dvijāḥ || 37 ||

Samhita : 10

Adhyaya :   11

Shloka :   37

वामदेवकृतं स्तोत्रम्परमार्थविजृम्भितम् ।। श्रुत्वाभवत्प्रसन्नो हि महेश्वरसुतः प्रभुः ।। ३८।।
vāmadevakṛtaṃ stotramparamārthavijṛmbhitam || śrutvābhavatprasanno hi maheśvarasutaḥ prabhuḥ || 38||

Samhita : 10

Adhyaya :   11

Shloka :   38

तमुवाच महासेनः प्रीतोस्मि तव पूजया ।। भक्त्या स्तुत्या च भद्रन्ते किमद्यकरवाण्यहम् ।। ३९।।
tamuvāca mahāsenaḥ prītosmi tava pūjayā || bhaktyā stutyā ca bhadrante kimadyakaravāṇyaham || 39||

Samhita : 10

Adhyaya :   11

Shloka :   39

मुने त्वं योगिनान्मुख्यः परिपूर्णश्च निस्पृहः ।। भवादृशां हि लोकेस्मिप्रार्थनीयं न विद्यते ।। 6.11.४०।।
mune tvaṃ yoginānmukhyaḥ paripūrṇaśca nispṛhaḥ || bhavādṛśāṃ hi lokesmiprārthanīyaṃ na vidyate || 6.11.40||

Samhita : 10

Adhyaya :   11

Shloka :   40

तथापि धर्म्मरक्षायै लोकानुग्रहकांक्षया।।त्वादृशा साधवस्सन्तो विचरन्ति महीतले।।४१।।
tathāpi dharmmarakṣāyai lokānugrahakāṃkṣayā||tvādṛśā sādhavassanto vicaranti mahītale||41||

Samhita : 10

Adhyaya :   11

Shloka :   41

श्रोतव्यमस्ति चेद्ब्रह्मन्वक्तुमर्हसि साम्प्रतम्।।तदिदानीमहं वक्ष्ये लोकानुग्रहहे तवे।।४२।।
śrotavyamasti cedbrahmanvaktumarhasi sāmpratam||tadidānīmahaṃ vakṣye lokānugrahahe tave||42||

Samhita : 10

Adhyaya :   11

Shloka :   42

इति स्कन्दवचः श्रुत्वा वामदेवो महामुनिः।।प्रश्रयावनतः प्राह मेघगम्भीरया गिरा ।। ४३।।
iti skandavacaḥ śrutvā vāmadevo mahāmuniḥ||praśrayāvanataḥ prāha meghagambhīrayā girā || 43||

Samhita : 10

Adhyaya :   11

Shloka :   43

वामदेव उवाच ।।।
भगवन्परमेशस्त्वं परापरविभूतिदः ।। सर्व्वज्ञसर्वकर्त्ता च सर्व्वशक्तिधरः प्रभुः ।। ४४।।
bhagavanparameśastvaṃ parāparavibhūtidaḥ || sarvvajñasarvakarttā ca sarvvaśaktidharaḥ prabhuḥ || 44||

Samhita : 10

Adhyaya :   11

Shloka :   44

जीवा वयं तु ते वक्तुं सन्निधौ परमेशितुः ।। तथाप्यनुग्रहो यन्ते यत्त्वं वदसि मां प्रति ।। ४५ ।।
jīvā vayaṃ tu te vaktuṃ sannidhau parameśituḥ || tathāpyanugraho yante yattvaṃ vadasi māṃ prati || 45 ||

Samhita : 10

Adhyaya :   11

Shloka :   45

कृतार्थोहं महाप्राज्ञ विज्ञानकणमात्रतः ।। प्रेरितः परिपृच्छामि क्षन्तव्योतिक्रमो मम ।। ४६ ।।
kṛtārthohaṃ mahāprājña vijñānakaṇamātrataḥ || preritaḥ paripṛcchāmi kṣantavyotikramo mama || 46 ||

Samhita : 10

Adhyaya :   11

Shloka :   46

प्रणवो हि परः साक्षात्परमेश्वरवाचकः ।। वाच्यः पशुपतिर्देवः पशूनां पाशमोचकः ।। ४७ ।।
praṇavo hi paraḥ sākṣātparameśvaravācakaḥ || vācyaḥ paśupatirdevaḥ paśūnāṃ pāśamocakaḥ || 47 ||

Samhita : 10

Adhyaya :   11

Shloka :   47

वाचकेन समाहूतः पशून्मोचयते क्षणात् ।। तस्माद्वाचकतासिद्धिः प्रणवेन शिवम्प्रति ।। ४८ ।।
vācakena samāhūtaḥ paśūnmocayate kṣaṇāt || tasmādvācakatāsiddhiḥ praṇavena śivamprati || 48 ||

Samhita : 10

Adhyaya :   11

Shloka :   48

ॐ मितीदं सर्वमिति श्रुतिराह सनातनी ।। ओमिति ब्रह्म सर्व्वं हि ब्रह्मेति च समब्रवीत् ।। ४९।।
ॐ mitīdaṃ sarvamiti śrutirāha sanātanī || omiti brahma sarvvaṃ hi brahmeti ca samabravīt || 49||

Samhita : 10

Adhyaya :   11

Shloka :   49

देवसेनापते तुभ्यन्देवानाम्पतये नमः ।। नमो यतीनाम्पतये परिपूर्णाय ते नमः ।। 6.11.५० ।।
devasenāpate tubhyandevānāmpataye namaḥ || namo yatīnāmpataye paripūrṇāya te namaḥ || 6.11.50 ||

Samhita : 10

Adhyaya :   11

Shloka :   50

एवं स्थिते जगत्यस्मिञ्छिवादन्यन्न विद्यते ।। सर्व्वरूपधरः स्वामी शिवो व्यापी महेश्वरः ।। ५१ ।।
evaṃ sthite jagatyasmiñchivādanyanna vidyate || sarvvarūpadharaḥ svāmī śivo vyāpī maheśvaraḥ || 51 ||

Samhita : 10

Adhyaya :   11

Shloka :   51

समष्टिव्यष्टिभावेन प्रणवार्थः श्रुतो मया ।। न जातुचिन्महासेन संप्राप्तस्त्वादृशो गुरुः।।५२।।
samaṣṭivyaṣṭibhāvena praṇavārthaḥ śruto mayā || na jātucinmahāsena saṃprāptastvādṛśo guruḥ||52||

Samhita : 10

Adhyaya :   11

Shloka :   52

अतः कृत्वानुकंपां वै तमर्थं वक्तुमर्हसि।।उपदेशविधानेन सदाचारक्रमेण च।।५३।।
ataḥ kṛtvānukaṃpāṃ vai tamarthaṃ vaktumarhasi||upadeśavidhānena sadācārakrameṇa ca||53||

Samhita : 10

Adhyaya :   11

Shloka :   53

स्वाम्येकः सर्ब्वजन्तूनां पाशच्छेदकरो गुरुः ।। अतस्त्वत्कृपया सोऽर्थः श्रोतव्यो हि मया गुरो ।। ५४।।
svāmyekaḥ sarbvajantūnāṃ pāśacchedakaro guruḥ || atastvatkṛpayā so'rthaḥ śrotavyo hi mayā guro || 54||

Samhita : 10

Adhyaya :   11

Shloka :   54

इति स मुनिना पृष्टः स्कन्दः प्रणम्य सदाशिवं प्रणववपुषं साष्टत्रिंशत्कलावरलक्षितम्।।सहितमुमया शश्वत्पार्श्वे मुनिप्रवरान्वितं गदितुमुपचक्राम श्रेयः श्रुतिष्वपि गोपितम् ।। ५५ ।।
iti sa muninā pṛṣṭaḥ skandaḥ praṇamya sadāśivaṃ praṇavavapuṣaṃ sāṣṭatriṃśatkalāvaralakṣitam||sahitamumayā śaśvatpārśve munipravarānvitaṃ gaditumupacakrāma śreyaḥ śrutiṣvapi gopitam || 55 ||

Samhita : 10

Adhyaya :   11

Shloka :   55

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां वामदेवब्रह्मवर्णनन्नामैकादशोऽयाय ।। ११ ।।
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ vāmadevabrahmavarṇanannāmaikādaśo'yāya || 11 ||

Samhita : 10

Adhyaya :   11

Shloka :   56

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In