Kailash Samhita

Adhyaya - 12

Procedure of Sannyasa

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
श्रीब्रह्मण्य उवाच ।।
साधुसाधु महाभाग वामदेव मुनीश्वर।।त्वमतीव शिवे भक्तश्श्विज्ञानवतांवरः।।१।।
sādhusādhu mahābhāga vāmadeva munīśvara||tvamatīva śive bhaktaśśvijñānavatāṃvaraḥ||1||

Samhita : 10

Adhyaya :   12

Shloka :   1

त्वया त्वविदितं किंचिन्ना स्ति लोकेषु कुत्रचित्।।तथापि तव वक्ष्यामि लोकानुग्रहकारिणः।।२।।
tvayā tvaviditaṃ kiṃcinnā sti lokeṣu kutracit||tathāpi tava vakṣyāmi lokānugrahakāriṇaḥ||2||

Samhita : 10

Adhyaya :   12

Shloka :   2

लोकेस्मिन्पशवस्सर्व्वे नानाशास्त्रविमोहिताः ।। वञ्चिताः परमेशस्य माययातिविचित्रया ।। ३।।
lokesminpaśavassarvve nānāśāstravimohitāḥ || vañcitāḥ parameśasya māyayātivicitrayā || 3||

Samhita : 10

Adhyaya :   12

Shloka :   3

न जानति परं साक्षात्प्रणवार्थम्महेश्वरम् ।। सगुणन्निर्गुणं ब्रह्म त्रिदेवजनकम्परम् ।। ४।।
na jānati paraṃ sākṣātpraṇavārthammaheśvaram || saguṇannirguṇaṃ brahma tridevajanakamparam || 4||

Samhita : 10

Adhyaya :   12

Shloka :   4

दक्षिणम्बाहुमुद्धृत्य शपथम्प्रब्रवीमि ते ।। सत्यं सत्यं पुनस्सत्यं सत्यं सत्यं पुनः पुनः ।। ५।।
dakṣiṇambāhumuddhṛtya śapathamprabravīmi te || satyaṃ satyaṃ punassatyaṃ satyaṃ satyaṃ punaḥ punaḥ || 5||

Samhita : 10

Adhyaya :   12

Shloka :   5

प्रणवार्थश्शिवः साक्षात्प्राधान्येन प्रकीर्त्तितः ।। ।श्रुतिषु स्मृतिशास्त्रेषु पुराणेष्वागमेषु च ।। ६।।
praṇavārthaśśivaḥ sākṣātprādhānyena prakīrttitaḥ || |śrutiṣu smṛtiśāstreṣu purāṇeṣvāgameṣu ca || 6||

Samhita : 10

Adhyaya :   12

Shloka :   6

यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह ।। आनन्दं यस्य वे विद्वान्न बिभेति कुतश्च न ।। ७ ।।
yato vāco nivarttante aprāpya manasā saha || ānandaṃ yasya ve vidvānna bibheti kutaśca na || 7 ||

Samhita : 10

Adhyaya :   12

Shloka :   7

यस्माज्जगदिदं सर्वं विधिविष्ण्विन्द्रपूर्वकम् ।। सह भूतेन्द्रियग्रामैः प्रथमं सम्प्रसूयते ।। ८ ।।
yasmājjagadidaṃ sarvaṃ vidhiviṣṇvindrapūrvakam || saha bhūtendriyagrāmaiḥ prathamaṃ samprasūyate || 8 ||

Samhita : 10

Adhyaya :   12

Shloka :   8

न सम्प्रसूयते यो वै कुतश्चन कदाचन ।। यस्मिन्न भासते विद्युन्न न सूर्यो न चन्द्रमाः ।। ९ ।।
na samprasūyate yo vai kutaścana kadācana || yasminna bhāsate vidyunna na sūryo na candramāḥ || 9 ||

Samhita : 10

Adhyaya :   12

Shloka :   9

यस्य भासो विभातीदञ्जगत्सर्वं समन्ततः ।। सर्व्वैश्वर्य्येण सम्पन्नो नाम्ना सर्व्वेश्वरस्स्वयम्।।6.12.१०।।
yasya bhāso vibhātīdañjagatsarvaṃ samantataḥ || sarvvaiśvaryyeṇa sampanno nāmnā sarvveśvarassvayam||6.12.10||

Samhita : 10

Adhyaya :   12

Shloka :   10

यो वै मुमुक्षुभिर्ध्येयः शम्भुराकाशमध्यगः ।। सर्वव्यापी प्रकाशात्मा भासरूपो हि चिन्मयः ।। ११।।।
yo vai mumukṣubhirdhyeyaḥ śambhurākāśamadhyagaḥ || sarvavyāpī prakāśātmā bhāsarūpo hi cinmayaḥ || 11|||

Samhita : 10

Adhyaya :   12

Shloka :   11

यस्य पुंसः परा शक्तिर्भावगम्या मनोहरा ।। निर्गुणा स्वगुणैरेव निगूढा निष्कला शिवा ।। १२ ।।
yasya puṃsaḥ parā śaktirbhāvagamyā manoharā || nirguṇā svaguṇaireva nigūḍhā niṣkalā śivā || 12 ||

Samhita : 10

Adhyaya :   12

Shloka :   12

तदीयन्त्रिविधंरूपं स्थूलं सूक्ष्मं परन्ततः ।। ध्येयं मुमुक्षुभिर्नित्यं क्रमतो योगिभिर्मुने ।। १३।।
tadīyantrividhaṃrūpaṃ sthūlaṃ sūkṣmaṃ parantataḥ || dhyeyaṃ mumukṣubhirnityaṃ kramato yogibhirmune || 13||

Samhita : 10

Adhyaya :   12

Shloka :   13

निष्कलस्सर्व्वदेवानामादिदेवस्सनातनः ।। ज्ञानक्रियास्वभावो यः पर मात्मेति गीयते ।। १४।।
niṣkalassarvvadevānāmādidevassanātanaḥ || jñānakriyāsvabhāvo yaḥ para mātmeti gīyate || 14||

Samhita : 10

Adhyaya :   12

Shloka :   14

तस्य देवाधिदेवस्य मूर्त्तिस्साक्षात्सदाशिवः ।। पञ्चमंत्रतनुर्देवः कलापञ्चकविग्रहः ।। १५ ।।
tasya devādhidevasya mūrttissākṣātsadāśivaḥ || pañcamaṃtratanurdevaḥ kalāpañcakavigrahaḥ || 15 ||

Samhita : 10

Adhyaya :   12

Shloka :   15

शुद्धस्फटिकसंकाशः प्रसन्नः शीतलद्युतिः ।। पंचवक्त्रो दशभुजस्त्रिपंचनयनः प्रभुः ।। १६।।
śuddhasphaṭikasaṃkāśaḥ prasannaḥ śītaladyutiḥ || paṃcavaktro daśabhujastripaṃcanayanaḥ prabhuḥ || 16||

Samhita : 10

Adhyaya :   12

Shloka :   16

ईशानमुकुटोपेतः पुरुषास्यः पुरातनः ।। अघोरहृदयो वामदेवगुह्यप्रदेशवान् ।। १७।।
īśānamukuṭopetaḥ puruṣāsyaḥ purātanaḥ || aghorahṛdayo vāmadevaguhyapradeśavān || 17||

Samhita : 10

Adhyaya :   12

Shloka :   17

सद्यपादश्च तन्मूर्त्तिः साक्षात्सकलनिष्कलः ।। सर्व्वज्ञत्वादिषट्शक्तिषडंगीकृतविग्रहः ।। १८।।
sadyapādaśca tanmūrttiḥ sākṣātsakalaniṣkalaḥ || sarvvajñatvādiṣaṭśaktiṣaḍaṃgīkṛtavigrahaḥ || 18||

Samhita : 10

Adhyaya :   12

Shloka :   18

शब्दादिशक्तिस्फुरितहृत्पंकजविराजितः ।। स्वशक्त्या वामभागे तु मनोन्मन्या विभूषितः ।। १९।।
śabdādiśaktisphuritahṛtpaṃkajavirājitaḥ || svaśaktyā vāmabhāge tu manonmanyā vibhūṣitaḥ || 19||

Samhita : 10

Adhyaya :   12

Shloka :   19

मन्त्रादिषड्विधार्थानामर्थोपन्याससार्गतः ।। समष्टिव्यष्टिभावार्थं वक्ष्यामि प्रणवात्मकम् ।। 6.12.२०।।
mantrādiṣaḍvidhārthānāmarthopanyāsasārgataḥ || samaṣṭivyaṣṭibhāvārthaṃ vakṣyāmi praṇavātmakam || 6.12.20||

Samhita : 10

Adhyaya :   12

Shloka :   20

उपदेशक्रमो ह्यादौ वक्तव्यश्श्रूयतामयम्।।चातुर्व्वर्ण्यं हि लोकेस्मिन्प्रसिद्धम्मानुषे मुने ।। २१ ।।
upadeśakramo hyādau vaktavyaśśrūyatāmayam||cāturvvarṇyaṃ hi lokesminprasiddhammānuṣe mune || 21 ||

Samhita : 10

Adhyaya :   12

Shloka :   21

त्रैवर्णिकानामेवात्र श्रुत्याचारसमन्वयः ।। शुश्रूषामात्रसारा हि शूद्राः श्रुतिबहिष्कृताः ।। २२ ।
traivarṇikānāmevātra śrutyācārasamanvayaḥ || śuśrūṣāmātrasārā hi śūdrāḥ śrutibahiṣkṛtāḥ || 22 |

Samhita : 10

Adhyaya :   12

Shloka :   22

त्रैवर्णिकानां सर्व्वेषां स्वस्वाश्रमरतात्मनाम् ।। श्रुतिस्मृत्युदितो धर्मोऽनुष्ठेयो नापरः क्वचित् ।। २३ ।।
traivarṇikānāṃ sarvveṣāṃ svasvāśramaratātmanām || śrutismṛtyudito dharmo'nuṣṭheyo nāparaḥ kvacit || 23 ||

Samhita : 10

Adhyaya :   12

Shloka :   23

श्रुतिस्मृत्युदितं कर्म्म कुर्व्व न्सिद्धिमवाप्स्यति ।। इत्युक्तम्परमेशेन वेदमार्गप्रदर्शिना ।। २४ ।।
śrutismṛtyuditaṃ karmma kurvva nsiddhimavāpsyati || ityuktamparameśena vedamārgapradarśinā || 24 ||

Samhita : 10

Adhyaya :   12

Shloka :   24

वर्णाश्रमाचारपुण्यैरभ्यर्च्य परमेश्वरम् ।। तत्सायुज्यं गतास्सर्वे बहवो मुनिसत्तमाः ।। २५ ।।
varṇāśramācārapuṇyairabhyarcya parameśvaram || tatsāyujyaṃ gatāssarve bahavo munisattamāḥ || 25 ||

Samhita : 10

Adhyaya :   12

Shloka :   25

ब्रह्मचर्येण मुनयो देवा यज्ञक्रियाध्वना ।। पितरः प्रजया तृप्ता इति हि श्रुतिरब्रवीत् ।। २६।।
brahmacaryeṇa munayo devā yajñakriyādhvanā || pitaraḥ prajayā tṛptā iti hi śrutirabravīt || 26||

Samhita : 10

Adhyaya :   12

Shloka :   26

एवं ऋणत्रयान्मुक्तो वानप्रस्थाश्रमं गतः ।। शीतोष्णसुखदुःखादिसहिष्णुर्विजितेन्द्रियः ।। २७।।
evaṃ ṛṇatrayānmukto vānaprasthāśramaṃ gataḥ || śītoṣṇasukhaduḥkhādisahiṣṇurvijitendriyaḥ || 27||

Samhita : 10

Adhyaya :   12

Shloka :   27

तपस्वी विजिताहारो यमाय योगम भ्यसेत् ।। यथा दृढतरा बुद्धिरविचाल्या भवेत्तथा ।। २८ ।।
tapasvī vijitāhāro yamāya yogama bhyaset || yathā dṛḍhatarā buddhiravicālyā bhavettathā || 28 ||

Samhita : 10

Adhyaya :   12

Shloka :   28

एवं क्रमेण शुद्धात्मा सर्व्वकर्म्माणि विन्यसेत् ।। सन्यस्य सर्व्वकर्म्माणि ज्ञानपूजापरो भवेत् ।। २९ ।।
evaṃ krameṇa śuddhātmā sarvvakarmmāṇi vinyaset || sanyasya sarvvakarmmāṇi jñānapūjāparo bhavet || 29 ||

Samhita : 10

Adhyaya :   12

Shloka :   29

सा हि साक्षाच्छिवैक्येन जीवन्मुक्तिफलप्रदा ।। सर्व्वोत्तमा हि विज्ञेया निर्विकारा यतात्म नाम् ।। 6.12.३० ।।
sā hi sākṣācchivaikyena jīvanmuktiphalapradā || sarvvottamā hi vijñeyā nirvikārā yatātma nām || 6.12.30 ||

Samhita : 10

Adhyaya :   12

Shloka :   30

तत्प्रकारमहं वक्ष्ये लोकानुग्रहकाम्यया ।। तव स्तेहान्महाप्राज्ञ सावधानतया शृणु ।। ३१ ।।
tatprakāramahaṃ vakṣye lokānugrahakāmyayā || tava stehānmahāprājña sāvadhānatayā śṛṇu || 31 ||

Samhita : 10

Adhyaya :   12

Shloka :   31

सर्व्वशास्त्रार्थतत्त्वज्ञं वेदांतज्ञानपारगम् ।। आचार्य्यमुपगच्छेत्स यतिर्म्मतिमतां वरम् ।। ३२।।
sarvvaśāstrārthatattvajñaṃ vedāṃtajñānapāragam || ācāryyamupagacchetsa yatirmmatimatāṃ varam || 32||

Samhita : 10

Adhyaya :   12

Shloka :   32

तत्समीपमुपव्रज्य यथाविधि विचक्षणः ।। दीर्घदण्डप्रणामाद्यैस्तोषयेद्यत्नतस्सुधीः।।३३।।
tatsamīpamupavrajya yathāvidhi vicakṣaṇaḥ || dīrghadaṇḍapraṇāmādyaistoṣayedyatnatassudhīḥ||33||

Samhita : 10

Adhyaya :   12

Shloka :   33

यो गुरु्स्स शिवः प्रोक्तो यश्शिवस्स गुरुस्स्मृतः ।। इति निश्चित्य मनसा स्वविचारन्निवेदयेत्।।३४।।
yo guru्ssa śivaḥ prokto yaśśivassa gurussmṛtaḥ || iti niścitya manasā svavicārannivedayet||34||

Samhita : 10

Adhyaya :   12

Shloka :   34

लब्धानुज्ञस्तु गुरुणा द्वादशाहं पयोव्रती।।शुक्लपक्षे चतुर्थ्यां वा दशम्यां वा विधानतः ।। ३५।।
labdhānujñastu guruṇā dvādaśāhaṃ payovratī||śuklapakṣe caturthyāṃ vā daśamyāṃ vā vidhānataḥ || 35||

Samhita : 10

Adhyaya :   12

Shloka :   35

प्रातः स्नात्वा विशुद्धात्मा कृतनित्य क्रियस्सुधीः ।। गुरुमाहूय विधिना नांदीश्राद्धं समारभेत् ।। ३६।।
prātaḥ snātvā viśuddhātmā kṛtanitya kriyassudhīḥ || gurumāhūya vidhinā nāṃdīśrāddhaṃ samārabhet || 36||

Samhita : 10

Adhyaya :   12

Shloka :   36

विश्वेदेवाः सत्यवसुसंज्ञावंतः प्रकीर्त्तिताः ।। देवश्राद्धे ब्रह्मविष्णु महेशाः कथितास्त्रयः ।। ३७।।
viśvedevāḥ satyavasusaṃjñāvaṃtaḥ prakīrttitāḥ || devaśrāddhe brahmaviṣṇu maheśāḥ kathitāstrayaḥ || 37||

Samhita : 10

Adhyaya :   12

Shloka :   37

ऋषिश्राद्धे तु सम्प्रोक्ता देवक्षेत्रमनुष्यजाः ।। देवश्राद्धे तु वसुरुद्रादित्यास्सम्प्रकीर्त्तिताः ।। ३८ ।।
ṛṣiśrāddhe tu samproktā devakṣetramanuṣyajāḥ || devaśrāddhe tu vasurudrādityāssamprakīrttitāḥ || 38 ||

Samhita : 10

Adhyaya :   12

Shloka :   38

चत्वारो मानुषश्राद्धे सनकाद्या मुनीश्वराः ।। भूतश्राद्धे पंच महाभूतानि च ततः परम्।।३९।।
catvāro mānuṣaśrāddhe sanakādyā munīśvarāḥ || bhūtaśrāddhe paṃca mahābhūtāni ca tataḥ param||39||

Samhita : 10

Adhyaya :   12

Shloka :   39

चक्षुरादीन्द्रियग्रामो भूतग्रामश्चतुर्विधः।। ।पितृश्राद्धे पिता तस्य पिता तस्य पिता त्रयः ।। 6.12.४०।।
cakṣurādīndriyagrāmo bhūtagrāmaścaturvidhaḥ|| |pitṛśrāddhe pitā tasya pitā tasya pitā trayaḥ || 6.12.40||

Samhita : 10

Adhyaya :   12

Shloka :   40

मातृश्राद्धे मातृपितामह्यौ च प्रपितामही ।। आत्मश्राद्धे तु चत्वार आत्मा पितृपितामहौ ।। ४१ ।।
mātṛśrāddhe mātṛpitāmahyau ca prapitāmahī || ātmaśrāddhe tu catvāra ātmā pitṛpitāmahau || 41 ||

Samhita : 10

Adhyaya :   12

Shloka :   41

प्रपितामहनामा च सपत्नीकाः प्रकीर्त्तिताः ।। मातामहात्मकश्राद्धे त्रयो मातामहादयः ।। ४२ ।।
prapitāmahanāmā ca sapatnīkāḥ prakīrttitāḥ || mātāmahātmakaśrāddhe trayo mātāmahādayaḥ || 42 ||

Samhita : 10

Adhyaya :   12

Shloka :   42

प्रतिश्राद्धं ब्राह्मणानां युग्मं कृत्वोपकल्पितान् ।। आहूय पादौ प्रक्षाल्य स्वयमाचम्य यत्नतः ।। ४३।।
pratiśrāddhaṃ brāhmaṇānāṃ yugmaṃ kṛtvopakalpitān || āhūya pādau prakṣālya svayamācamya yatnataḥ || 43||

Samhita : 10

Adhyaya :   12

Shloka :   43

समस्तसंपत्समवाप्तिहेतवः समुत्थितापत्कुलधूमकेतवः ।। अपारसंसारसमुद्रसेतवः पुनन्तु मां ब्राह्मणपादरेणवः ।। ४४।।
samastasaṃpatsamavāptihetavaḥ samutthitāpatkuladhūmaketavaḥ || apārasaṃsārasamudrasetavaḥ punantu māṃ brāhmaṇapādareṇavaḥ || 44||

Samhita : 10

Adhyaya :   12

Shloka :   44

आपद्धनध्वान्तसहस्रभानवः समीहिता र्थार्पणकामधेनवः ।। समस्ततीर्थांबुपवित्रमूर्त्तयो रक्षंतु मां ब्राह्मणपादपांसवः ।। ४५।।
āpaddhanadhvāntasahasrabhānavaḥ samīhitā rthārpaṇakāmadhenavaḥ || samastatīrthāṃbupavitramūrttayo rakṣaṃtu māṃ brāhmaṇapādapāṃsavaḥ || 45||

Samhita : 10

Adhyaya :   12

Shloka :   45

इति जप्त्वा नमस्कृत्य साष्टांगं भुवि दण्डवत् ।। स्थित्वा तु प्राङ्मुखः शम्भोः पादाब्जयुगलं स्मरन् ।। ४६।।
iti japtvā namaskṛtya sāṣṭāṃgaṃ bhuvi daṇḍavat || sthitvā tu prāṅmukhaḥ śambhoḥ pādābjayugalaṃ smaran || 46||

Samhita : 10

Adhyaya :   12

Shloka :   46

सपवित्रकरश्शुद्ध उपवीती दृढासनः ।। प्राणायामत्रयं कुर्य्या च्छ्रुत्वातिथ्यादिकं पुनः ।। ४७।।
sapavitrakaraśśuddha upavītī dṛḍhāsanaḥ || prāṇāyāmatrayaṃ kuryyā cchrutvātithyādikaṃ punaḥ || 47||

Samhita : 10

Adhyaya :   12

Shloka :   47

मत्संन्यासांगभूतं यद्विश्वेदेवादिकं तथा ।। श्राद्धमष्टविधं मातामहगतं पार्वणेन वै ।। ४८।।
matsaṃnyāsāṃgabhūtaṃ yadviśvedevādikaṃ tathā || śrāddhamaṣṭavidhaṃ mātāmahagataṃ pārvaṇena vai || 48||

Samhita : 10

Adhyaya :   12

Shloka :   48

विधानेन करिष्यामि युष्मदाज्ञापुरस्सरम् ।। एवं विधाय संकल्पं दर्भानुत्तरतस्त्यजेत् ।। ४९।।
vidhānena kariṣyāmi yuṣmadājñāpurassaram || evaṃ vidhāya saṃkalpaṃ darbhānuttaratastyajet || 49||

Samhita : 10

Adhyaya :   12

Shloka :   49

उपस्पृश्याप उत्थाय वरणक्रममारभेत्।।पवित्रपाणिः संस्पृश्य पाणी ब्राह्मणयोर्वदेत् ।। 6.12.५०।।
upaspṛśyāpa utthāya varaṇakramamārabhet||pavitrapāṇiḥ saṃspṛśya pāṇī brāhmaṇayorvadet || 6.12.50||

Samhita : 10

Adhyaya :   12

Shloka :   50

विश्वेदेवार्थ इत्यादि भवद्भ्यां क्षण इत्यपि ।। ५१।।
viśvedevārtha ityādi bhavadbhyāṃ kṣaṇa ityapi || 51||

Samhita : 10

Adhyaya :   12

Shloka :   51

प्रसादनीय इत्यन्तं सर्व्व त्रैवं विधिक्रमः ।। एवं समाप्य वरणं मण्डलानि प्रकल्पयेत् ।। ५२ ।।
prasādanīya ityantaṃ sarvva traivaṃ vidhikramaḥ || evaṃ samāpya varaṇaṃ maṇḍalāni prakalpayet || 52 ||

Samhita : 10

Adhyaya :   12

Shloka :   52

उदगारभ्य दश च कृत्वाभ्यर्चनमक्षतैः ।। तेषु क्रमेण संस्थाप्य ब्राह्मणान्पादयोः पुनः ।। ५३ ।।
udagārabhya daśa ca kṛtvābhyarcanamakṣataiḥ || teṣu krameṇa saṃsthāpya brāhmaṇānpādayoḥ punaḥ || 53 ||

Samhita : 10

Adhyaya :   12

Shloka :   53

विश्वेदेवादिनामानि ससंवबोधनमुच्चरेत् ।। इदं वः पाद्यमिति सकुशपुष्पाक्षतोदकैः ।। ५४ ।।
viśvedevādināmāni sasaṃvabodhanamuccaret || idaṃ vaḥ pādyamiti sakuśapuṣpākṣatodakaiḥ || 54 ||

Samhita : 10

Adhyaya :   12

Shloka :   54

पाद्यं दत्त्वा स्वयमपि क्षालितांघ्रिरुदङ्मुखः ।। आचम्य युग्मक्लृप्तांस्तानासनेषूपवेश्य च ।। ५५ ।।
pādyaṃ dattvā svayamapi kṣālitāṃghrirudaṅmukhaḥ || ācamya yugmaklṛptāṃstānāsaneṣūpaveśya ca || 55 ||

Samhita : 10

Adhyaya :   12

Shloka :   55

विश्वेदेवस्वरूपस्य ब्राह्मणस्येदमासनम् ।। इति दर्भासनं दत्त्वा दर्भपाणिस्स्वयं स्थितः ।। ५६ ।।
viśvedevasvarūpasya brāhmaṇasyedamāsanam || iti darbhāsanaṃ dattvā darbhapāṇissvayaṃ sthitaḥ || 56 ||

Samhita : 10

Adhyaya :   12

Shloka :   56

अस्मिन्नान्दीमुखश्राद्धे विश्वेदेवार्थ इत्यपि ।। भवद्भ्यां क्षण इत्युक्त्वा क्रियतामिति संवदेत् ।। ५७ ।।
asminnāndīmukhaśrāddhe viśvedevārtha ityapi || bhavadbhyāṃ kṣaṇa ityuktvā kriyatāmiti saṃvadet || 57 ||

Samhita : 10

Adhyaya :   12

Shloka :   57

प्राप्नुतामिति सम्प्रोच्य भवन्ताविति संवदेत् ।। वदेतां प्राप्नुयावेति तौ च ब्राह्मणपुंगवौ ।। ५८ ।।
prāpnutāmiti samprocya bhavantāviti saṃvadet || vadetāṃ prāpnuyāveti tau ca brāhmaṇapuṃgavau || 58 ||

Samhita : 10

Adhyaya :   12

Shloka :   58

संपूर्णमस्तु संकल्पसिद्धिरस्त्विति तान्प्रति ।। भवन्तोऽनुगृह्णंत्विति प्रार्थयेद्द्विजपुंगवान् ।। ५९ ।।
saṃpūrṇamastu saṃkalpasiddhirastviti tānprati || bhavanto'nugṛhṇaṃtviti prārthayeddvijapuṃgavān || 59 ||

Samhita : 10

Adhyaya :   12

Shloka :   59

ततश्शुद्धकदल्यादिपात्रेषु क्षालितेषु च ।। अन्नादिभोज्यद्रव्याणि दत्त्वा दर्भैः पृथक्पृथक् ।। 6.12.६० ।।
tataśśuddhakadalyādipātreṣu kṣāliteṣu ca || annādibhojyadravyāṇi dattvā darbhaiḥ pṛthakpṛthak || 6.12.60 ||

Samhita : 10

Adhyaya :   12

Shloka :   60

परिस्तीर्य्य स्वयं तत्र परिषिच्योदकेन च।।हस्ताभ्यामवलंब्याथ पात्रं प्रत्येकमादरात्।।६१।।
paristīryya svayaṃ tatra pariṣicyodakena ca||hastābhyāmavalaṃbyātha pātraṃ pratyekamādarāt||61||

Samhita : 10

Adhyaya :   12

Shloka :   61

पृथिवी ते पात्रमित्यादि कृत्वा तत्र व्यवस्थितान्।।देवादींश्च चतुर्थ्यन्ताननूद्याक्षतसंयुतान् ।। ६२ ।।
pṛthivī te pātramityādi kṛtvā tatra vyavasthitān||devādīṃśca caturthyantānanūdyākṣatasaṃyutān || 62 ||

Samhita : 10

Adhyaya :   12

Shloka :   62

उदग्गृहीत्वा स्वाहेति देवार्थेऽन्नं यजेत्पुनः ।। न ममेति वदेदन्ते सर्वत्रायं विधिक्रमः ।। ६३।।
udaggṛhītvā svāheti devārthe'nnaṃ yajetpunaḥ || na mameti vadedante sarvatrāyaṃ vidhikramaḥ || 63||

Samhita : 10

Adhyaya :   12

Shloka :   63

यत्पादपद्मस्मरणाद्यस्य नामजपादपि ।। न्यूनं कर्म भवेत्पूर्णन्तं वन्दे साम्बमीश्वरम् ।। ६४ ।।
yatpādapadmasmaraṇādyasya nāmajapādapi || nyūnaṃ karma bhavetpūrṇantaṃ vande sāmbamīśvaram || 64 ||

Samhita : 10

Adhyaya :   12

Shloka :   64

इति जप्त्वा ततो ब्रूयान्मया कृत मिदं पुनः ।। नान्दीमुखश्राद्धमिति यथोक्तं च वदेत्ततः ।। ६५ ।।
iti japtvā tato brūyānmayā kṛta midaṃ punaḥ || nāndīmukhaśrāddhamiti yathoktaṃ ca vadettataḥ || 65 ||

Samhita : 10

Adhyaya :   12

Shloka :   65

अस्विति ब्रूतेति च तान्प्रसाद्य द्विजपुंगवान् ।। विसृज्य स्वकरस्थोदं प्रणम्य भुवि दण्डवत् ।। ६६।।
asviti brūteti ca tānprasādya dvijapuṃgavān || visṛjya svakarasthodaṃ praṇamya bhuvi daṇḍavat || 66||

Samhita : 10

Adhyaya :   12

Shloka :   66

उत्थाय च ततो ब्रूयादमृतम्भवतु द्विजान् ।। प्रार्थयेच्च परं प्रीत्या कृतांजलिरुदारधीः।।६७।।
utthāya ca tato brūyādamṛtambhavatu dvijān || prārthayecca paraṃ prītyā kṛtāṃjalirudāradhīḥ||67||

Samhita : 10

Adhyaya :   12

Shloka :   67

श्रीरुद्रं चमकं सूक्तं पौरुषं च यथाविधि ।। चित्ते सदाशिवन्ध्यात्वा जपेद्ब्रह्माणि पञ्च च ।। ६८ ।।
śrīrudraṃ camakaṃ sūktaṃ pauruṣaṃ ca yathāvidhi || citte sadāśivandhyātvā japedbrahmāṇi pañca ca || 68 ||

Samhita : 10

Adhyaya :   12

Shloka :   68

भोजनान्ते रुद्रसूक्तं क्षमा पय्य द्विजान्मुनः ।। तन्मन्त्रेण ततो दद्यादुत्तरापोशणं पुरः ।। ६९।।
bhojanānte rudrasūktaṃ kṣamā payya dvijānmunaḥ || tanmantreṇa tato dadyāduttarāpośaṇaṃ puraḥ || 69||

Samhita : 10

Adhyaya :   12

Shloka :   69

प्रक्षालितांघ्रिराचम्य पिण्डस्थानं व्रजेत्ततः ।। आसीनः प्राङ्मुखो मौनी प्राणायामत्रयं चरेत्।। 6.12.७० ।।
prakṣālitāṃghrirācamya piṇḍasthānaṃ vrajettataḥ || āsīnaḥ prāṅmukho maunī prāṇāyāmatrayaṃ caret|| 6.12.70 ||

Samhita : 10

Adhyaya :   12

Shloka :   70

नान्दीमुखोक्तश्राद्धांगं करिष्ये पिण्डदानकम् ।। इति संकल्प्य दक्षादिसमारभ्योदकान्ति कम् ।। ७१ ।।
nāndīmukhoktaśrāddhāṃgaṃ kariṣye piṇḍadānakam || iti saṃkalpya dakṣādisamārabhyodakānti kam || 71 ||

Samhita : 10

Adhyaya :   12

Shloka :   71

नव रेखाः समालिख्य प्रागग्रान्द्वादश क्रमात्।।संस्तीर्य्य दर्भान्दक्षादिदेवादिस्थानपञ्चकम् ।। ७२ ।।
nava rekhāḥ samālikhya prāgagrāndvādaśa kramāt||saṃstīryya darbhāndakṣādidevādisthānapañcakam || 72 ||

Samhita : 10

Adhyaya :   12

Shloka :   72

तूष्णीं दद्यात्साक्षतोदं त्रिषु स्थानेषु च क्रमात्।।स्थानेष्वन्येषु मातृषु मार्ज्जयन्तास्ततः परम् ।। ७३।।
tūṣṇīṃ dadyātsākṣatodaṃ triṣu sthāneṣu ca kramāt||sthāneṣvanyeṣu mātṛṣu mārjjayantāstataḥ param || 73||

Samhita : 10

Adhyaya :   12

Shloka :   73

अत्रेति पितरः पश्चात्साक्षतोदं समर्च्य च ।। दद्यात्ततः क्रमेणैव देवादिस्थानपञ्चके ।। ७४ ।।
atreti pitaraḥ paścātsākṣatodaṃ samarcya ca || dadyāttataḥ krameṇaiva devādisthānapañcake || 74 ||

Samhita : 10

Adhyaya :   12

Shloka :   74

तत्तद्देवादिनामानि चतुर्थ्यन्तान्युदीर्य्य च।।पिण्डत्रयं ततो दद्यात्प्रत्येकं स्थानपञ्चके ।। ७५ ।।
tattaddevādināmāni caturthyantānyudīryya ca||piṇḍatrayaṃ tato dadyātpratyekaṃ sthānapañcake || 75 ||

Samhita : 10

Adhyaya :   12

Shloka :   75

स्वगृह्योक्तेन मार्गेण दद्यात्पिण्डान्पृथक्पृथक् ।। दद्यादिदं साक्षतं च पितृसाङ्गुण्यहेतवे ।। ७६ ।।
svagṛhyoktena mārgeṇa dadyātpiṇḍānpṛthakpṛthak || dadyādidaṃ sākṣataṃ ca pitṛsāṅguṇyahetave || 76 ||

Samhita : 10

Adhyaya :   12

Shloka :   76

ध्यायेत्सदाशिवं देवं हृदयाम्भोजमध्यतः ।। तत्पादपद्मस्मरणादिति श्लोकं पठन्पुनः ।। ७७ ।।
dhyāyetsadāśivaṃ devaṃ hṛdayāmbhojamadhyataḥ || tatpādapadmasmaraṇāditi ślokaṃ paṭhanpunaḥ || 77 ||

Samhita : 10

Adhyaya :   12

Shloka :   77

नमस्कृत्य ब्राह्मणेभ्यो दक्षिणां च स्वश क्तितः ।। दत्त्वा क्षमापय्य च तान्विसृज्य च ततः क्रमात् ।। ७८ ।।
namaskṛtya brāhmaṇebhyo dakṣiṇāṃ ca svaśa ktitaḥ || dattvā kṣamāpayya ca tānvisṛjya ca tataḥ kramāt || 78 ||

Samhita : 10

Adhyaya :   12

Shloka :   78

पिण्डानुत्सृज्य गोग्रासं दद्यान्नोचेज्जले क्षिपेत् ।। पुण्याहवाचनं त्वां भुंजीत स्वजनैस्सह ।। ७९।।
piṇḍānutsṛjya gogrāsaṃ dadyānnocejjale kṣipet || puṇyāhavācanaṃ tvāṃ bhuṃjīta svajanaissaha || 79||

Samhita : 10

Adhyaya :   12

Shloka :   79

अन्येद्युः प्रातरुत्थाय कृतनित्यक्रियस्सुधीः ।। उपोष्य क्षौरकर्मादि कक्षोपस्थविवर्जितम् ।। 6.12.८० ।।
anyedyuḥ prātarutthāya kṛtanityakriyassudhīḥ || upoṣya kṣaurakarmādi kakṣopasthavivarjitam || 6.12.80 ||

Samhita : 10

Adhyaya :   12

Shloka :   80

केशश्मश्रुनखानेव कर्म्मावधि विसृज्य च।।समाष्टकेशान्विधिवत्कारयित्वा विधानतः।।८१।।
keśaśmaśrunakhāneva karmmāvadhi visṛjya ca||samāṣṭakeśānvidhivatkārayitvā vidhānataḥ||81||

Samhita : 10

Adhyaya :   12

Shloka :   81

स्नात्वा धौतपटश्शुद्धो द्विराचम्याथ वाग्यतः ।। भस्म संधार्य्य विधिना कृत्वा पुण्याहवाचनम्।।८२।।
snātvā dhautapaṭaśśuddho dvirācamyātha vāgyataḥ || bhasma saṃdhāryya vidhinā kṛtvā puṇyāhavācanam||82||

Samhita : 10

Adhyaya :   12

Shloka :   82

तेन संप्रोक्ष्य संप्राप्य शुद्धदेहस्वभावतः ।। होमद्रव्यार्थमाचार्य्य दक्षिणार्थं विहाय च ।। ८३ ।।
tena saṃprokṣya saṃprāpya śuddhadehasvabhāvataḥ || homadravyārthamācāryya dakṣiṇārthaṃ vihāya ca || 83 ||

Samhita : 10

Adhyaya :   12

Shloka :   83

द्रव्यजातं महेशाय द्विजेभ्यश्च विशेषतः ।। भक्तेभ्यश्च प्रदायाथ शिवाय गुरुरूपिणे ।। ८४।।
dravyajātaṃ maheśāya dvijebhyaśca viśeṣataḥ || bhaktebhyaśca pradāyātha śivāya gururūpiṇe || 84||

Samhita : 10

Adhyaya :   12

Shloka :   84

वस्त्रादि दक्षिणां दत्त्वा प्रणम्य भुवि दण्डवत् ।। दोरकौपीनवसनं दण्डाच्च क्षालितम्भुवि ।। ८५ ।।
vastrādi dakṣiṇāṃ dattvā praṇamya bhuvi daṇḍavat || dorakaupīnavasanaṃ daṇḍācca kṣālitambhuvi || 85 ||

Samhita : 10

Adhyaya :   12

Shloka :   85

आदाय होमद्रव्याणि समिधादीनि च क्रमात्।।समुद्रतीरे नद्यां वा पर्व्वते वा शिवालये ।। ८६।।
ādāya homadravyāṇi samidhādīni ca kramāt||samudratīre nadyāṃ vā parvvate vā śivālaye || 86||

Samhita : 10

Adhyaya :   12

Shloka :   86

अरण्ये चापी गोष्ठे वा विचार्य्य स्थानमुत्तमम् ।। स्थित्वाचम्य ततः पूर्व्वं कृत्वा मानसमञ्जरीम् ।। ८७।।
araṇye cāpī goṣṭhe vā vicāryya sthānamuttamam || sthitvācamya tataḥ pūrvvaṃ kṛtvā mānasamañjarīm || 87||

Samhita : 10

Adhyaya :   12

Shloka :   87

ब्राह्ममोंकारसहितं नमो ब्रह्मण इत्यपि ।। जपित्वा त्रिस्ततो ब्रूयादग्निमीळे पुरोहितम् ।। ८८।।
brāhmamoṃkārasahitaṃ namo brahmaṇa ityapi || japitvā tristato brūyādagnimīळ्e purohitam || 88||

Samhita : 10

Adhyaya :   12

Shloka :   88

अथ महाव्रतमिति अग्निर्वै देवा नामतः ।। तथैतस्य समाम्नायमिषेत्वोर्ज्जे त्वा वेति तत् ।। ८९।।
atha mahāvratamiti agnirvai devā nāmataḥ || tathaitasya samāmnāyamiṣetvorjje tvā veti tat || 89||

Samhita : 10

Adhyaya :   12

Shloka :   89

अग्न आयाहि वीतये शन्नो देवीरभिष्टये।।पश्चात्प्रोच्य मयरसतजभनलगैः सह।।6.12.९०।।
agna āyāhi vītaye śanno devīrabhiṣṭaye||paścātprocya mayarasatajabhanalagaiḥ saha||6.12.90||

Samhita : 10

Adhyaya :   12

Shloka :   90

सम्मितं च ततः पञ्चसंवत्सरमयं ततः ।। समाम्नायस्समाम्नातः अथ शिक्षां वदेत्पुनः ।। प्रवक्ष्यामीत्युदीर्याथ वृद्धिरादैच्च सम्वदेत् ।। ९१ ।।
sammitaṃ ca tataḥ pañcasaṃvatsaramayaṃ tataḥ || samāmnāyassamāmnātaḥ atha śikṣāṃ vadetpunaḥ || pravakṣyāmītyudīryātha vṛddhirādaicca samvadet || 91 ||

Samhita : 10

Adhyaya :   12

Shloka :   91

अथातो धर्मजिज्ञासेत्युच्चार्य पुनरंजसा ।। अथातो ब्रह्मजिज्ञासा वेदादीनपि संजपेत् ।। ९२ ।।
athāto dharmajijñāsetyuccārya punaraṃjasā || athāto brahmajijñāsā vedādīnapi saṃjapet || 92 ||

Samhita : 10

Adhyaya :   12

Shloka :   92

ब्रह्माणमिन्द्रं सूर्य्यञ्च सोमं चैव प्रजापतिम् ।। आत्मानमन्तरात्मानं ज्ञानात्मानमतः परम् ।। ९३ ।।
brahmāṇamindraṃ sūryyañca somaṃ caiva prajāpatim || ātmānamantarātmānaṃ jñānātmānamataḥ param || 93 ||

Samhita : 10

Adhyaya :   12

Shloka :   93

परमात्मानमपि च प्रणवाद्यं नमोंतकम् ।। चतुर्थ्यन्तं जपित्वाऽथ सक्तुमुष्टिं प्रगृह्य च ।। ९४ ।।
paramātmānamapi ca praṇavādyaṃ namoṃtakam || caturthyantaṃ japitvā'tha saktumuṣṭiṃ pragṛhya ca || 94 ||

Samhita : 10

Adhyaya :   12

Shloka :   94

प्राश्याथ प्रणवेनैव द्विराचम्याथ संस्पृशेत् ।। नाभिं मन्त्रान्वक्ष्यमाणन्प्रणवाद्यान्नमोन्तकान् ।। ९५ ।।
prāśyātha praṇavenaiva dvirācamyātha saṃspṛśet || nābhiṃ mantrānvakṣyamāṇanpraṇavādyānnamontakān || 95 ||

Samhita : 10

Adhyaya :   12

Shloka :   95

आत्मानमन्तरात्मानं ज्ञानात्मानं पुरं पुनः ।। आत्मानं च समुच्चार्य प्रजापतिमतः परम् ।। ९६ ।।
ātmānamantarātmānaṃ jñānātmānaṃ puraṃ punaḥ || ātmānaṃ ca samuccārya prajāpatimataḥ param || 96 ||

Samhita : 10

Adhyaya :   12

Shloka :   96

स्वाहांतान्प्रजपेत्पश्चात्पयोदधिघृतं पृथक् ।। त्रिवारं प्रणवेनैव प्राश्याचम्य द्विधा पुनः ।। ।। ९७ ।।
svāhāṃtānprajapetpaścātpayodadhighṛtaṃ pṛthak || trivāraṃ praṇavenaiva prāśyācamya dvidhā punaḥ || || 97 ||

Samhita : 10

Adhyaya :   12

Shloka :   97

प्रागास्य उपविश्याथ दृढचित्तः स्थिरासनः ।। यथोक्तविधिना सम्यक्प्राणायामत्रयञ्चरेत् ।। ९८ ।।
prāgāsya upaviśyātha dṛḍhacittaḥ sthirāsanaḥ || yathoktavidhinā samyakprāṇāyāmatrayañcaret || 98 ||

Samhita : 10

Adhyaya :   12

Shloka :   98

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासविधिवर्णनं नाम द्वादशोऽध्यायः ।। १२ ।।
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ saṃnyāsavidhivarṇanaṃ nāma dvādaśo'dhyāyaḥ || 12 ||

Samhita : 10

Adhyaya :   12

Shloka :   99

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In