Kailash Samhita

Adhyaya - 13

Procedure of Renunciation

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। सुब्रह्मण्य उवाच ।।
अथ मध्याह्नसमये स्नात्वा नियतमानसः ।। गन्धपुष्पाक्षतादीनि पूजाद्रव्याण्युपाहरेत।।१।।
atha madhyāhnasamaye snātvā niyatamānasaḥ || gandhapuṣpākṣatādīni pūjādravyāṇyupāhareta||1||

Samhita : 10

Adhyaya :   13

Shloka :   1

नैर्ऋत्ये पूजयेद्देवं विघ्रेशं देवपूजितम्।।गणानां त्वेति मन्त्रेणावाहयेत्सुविधानतः ।। २।।
nairṛtye pūjayeddevaṃ vighreśaṃ devapūjitam||gaṇānāṃ tveti mantreṇāvāhayetsuvidhānataḥ || 2||

Samhita : 10

Adhyaya :   13

Shloka :   2

रक्तवर्णं महाकायं सर्व्वाभरणभूषितम्।।पाशांकुशाक्षाभीष्टञ्च दधानं करपंकजैः ।। ३ ।।
raktavarṇaṃ mahākāyaṃ sarvvābharaṇabhūṣitam||pāśāṃkuśākṣābhīṣṭañca dadhānaṃ karapaṃkajaiḥ || 3 ||

Samhita : 10

Adhyaya :   13

Shloka :   3

एवमावाह्य सन्ध्याय शंभुपुत्रं गजाननम्।।अभ्यर्च्य पायसापूपनालिकेरगुडादिभिः ।। ४।।
evamāvāhya sandhyāya śaṃbhuputraṃ gajānanam||abhyarcya pāyasāpūpanālikeraguḍādibhiḥ || 4||

Samhita : 10

Adhyaya :   13

Shloka :   4

नैवेद्यमुत्तमं दद्यात्ताम्बूलादिमथापरम्।।परितोष्य नमस्कृत्य निर्विघ्नम्प्रार्थयेत्ततः ।। ५ ।।
naivedyamuttamaṃ dadyāttāmbūlādimathāparam||paritoṣya namaskṛtya nirvighnamprārthayettataḥ || 5 ||

Samhita : 10

Adhyaya :   13

Shloka :   5

औपासनाग्नौ कर्त्तव्यं स्वगृह्योक्तविधानतः ।। आज्यभागान्तमाग्नेयं मखतन्त्रमतः परम् ।। ६ ।।
aupāsanāgnau karttavyaṃ svagṛhyoktavidhānataḥ || ājyabhāgāntamāgneyaṃ makhatantramataḥ param || 6 ||

Samhita : 10

Adhyaya :   13

Shloka :   6

भूः स्वाहेति त्र्यृचा पूर्णाहुतिं हुत्वा समाप्य च।।गायत्रीं प्रजपेद्यावदपराह्णमतंद्रितः ।। ७।।
bhūḥ svāheti tryṛcā pūrṇāhutiṃ hutvā samāpya ca||gāyatrīṃ prajapedyāvadaparāhṇamataṃdritaḥ || 7||

Samhita : 10

Adhyaya :   13

Shloka :   7

अथ सायन्तनीं सन्ध्यामुपास्य स्नानपूर्वकम् ।। ।सायमौपासनं हुत्वा मौनी विज्ञापयेद्गुरुम् ।। ६ ।।
atha sāyantanīṃ sandhyāmupāsya snānapūrvakam || |sāyamaupāsanaṃ hutvā maunī vijñāpayedgurum || 6 ||

Samhita : 10

Adhyaya :   13

Shloka :   8

श्रपयित्वा चरुन्तस्मिन्समिदन्नाज्यभेदतः ।। जुहुयाद्रौद्रसूक्तेन सद्योजातादि पञ्चभिः ।। ९ ।।
śrapayitvā caruntasminsamidannājyabhedataḥ || juhuyādraudrasūktena sadyojātādi pañcabhiḥ || 9 ||

Samhita : 10

Adhyaya :   13

Shloka :   9

ब्रह्मभिश्च महादेवं सांबं वह्नौ विभावयेत् ।। गौरीर्मिमाय मन्त्रेण हुत्वा गौरीमनुस्मरन् ।। 6.13.१०।।
brahmabhiśca mahādevaṃ sāṃbaṃ vahnau vibhāvayet || gaurīrmimāya mantreṇa hutvā gaurīmanusmaran || 6.13.10||

Samhita : 10

Adhyaya :   13

Shloka :   10

ततोऽग्नये स्विष्टकृते स्वाहेति जुहुयात्सकृत्।।हुत्वोपरिष्टात्तन्त्रन्तु ततोऽग्नेरुत्तरे बुधः ।। ११।।
tato'gnaye sviṣṭakṛte svāheti juhuyātsakṛt||hutvopariṣṭāttantrantu tato'gneruttare budhaḥ || 11||

Samhita : 10

Adhyaya :   13

Shloka :   11

स्थित्वासने जपेन्मौनी चैलाजिनकुशोत्तरे ।। आब्राह्मं च मुहूर्ते तु गायत्री दृढमानसः ।। १२ ।।
sthitvāsane japenmaunī cailājinakuśottare || ābrāhmaṃ ca muhūrte tu gāyatrī dṛḍhamānasaḥ || 12 ||

Samhita : 10

Adhyaya :   13

Shloka :   12

ततः स्नात्वा त्वशक्तश्चेद्भस्मना वा विधानतः ।। श्रपयित्वा चरुं तस्मिन्नग्नावे वाभिधारितम् ।। १३ ।।
tataḥ snātvā tvaśaktaścedbhasmanā vā vidhānataḥ || śrapayitvā caruṃ tasminnagnāve vābhidhāritam || 13 ||

Samhita : 10

Adhyaya :   13

Shloka :   13

उदगुद्वास्य बर्हिष्यासाद्याज्येन चरुं ततः ।। अभिघार्य्य व्याहृतीश्च रौद्रसूक्तञ्च पञ्च च ।। १४ ।।
udagudvāsya barhiṣyāsādyājyena caruṃ tataḥ || abhighāryya vyāhṛtīśca raudrasūktañca pañca ca || 14 ||

Samhita : 10

Adhyaya :   13

Shloka :   14

जपेद्ब्रह्माणि सन्धार्य्य चित्तं शिवपदांबुजे ।। प्रजापतिमथेन्द्रञ्च विश्वेदेवास्ततः परम् ।। १५।
japedbrahmāṇi sandhāryya cittaṃ śivapadāṃbuje || prajāpatimathendrañca viśvedevāstataḥ param || 15|

Samhita : 10

Adhyaya :   13

Shloka :   15

ब्रह्माणं सचतुर्थ्यन्तं स्वाहांतान्प्रणवा दिकान् ।। संजप्य वाचयित्वाऽथ पुण्याहं च ततः परम् ।। १६ ।।
brahmāṇaṃ sacaturthyantaṃ svāhāṃtānpraṇavā dikān || saṃjapya vācayitvā'tha puṇyāhaṃ ca tataḥ param || 16 ||

Samhita : 10

Adhyaya :   13

Shloka :   16

परस्तात्तंत्रमग्नये स्वाहेत्यग्निमुखावधि ।। निर्वर्त्य पश्चात्प्राणाय स्वाहेत्यारभ्य पञ्चभिः ।। १७।।
parastāttaṃtramagnaye svāhetyagnimukhāvadhi || nirvartya paścātprāṇāya svāhetyārabhya pañcabhiḥ || 17||

Samhita : 10

Adhyaya :   13

Shloka :   17

साज्येन चरुणा पश्चादग्निं स्विष्टकृतं हुनेत् ।। पुनश्च प्रजपेत्सूक्तं रौद्रं ब्रह्माणि पञ्च च ।। १८।।
sājyena caruṇā paścādagniṃ sviṣṭakṛtaṃ hunet || punaśca prajapetsūktaṃ raudraṃ brahmāṇi pañca ca || 18||

Samhita : 10

Adhyaya :   13

Shloka :   18

महेशादिचतुर्व्यूहमन्त्रांश्च प्रजपेत्पुनः ।। हुत्वोपरिष्टात्तन्त्रन्तु स्वशाखोक्तेन वर्त्मना ।। १९।।
maheśādicaturvyūhamantrāṃśca prajapetpunaḥ || hutvopariṣṭāttantrantu svaśākhoktena vartmanā || 19||

Samhita : 10

Adhyaya :   13

Shloka :   19

तत्तद्देवान्समुद्दिश्य सांगं कुर्य्याद्विचक्षणः।।एवमग्निमुखाद्यं यत्कर्मतन्त्रम्प्रवर्त्तितम् ।। 6.13.२०।।
tattaddevānsamuddiśya sāṃgaṃ kuryyādvicakṣaṇaḥ||evamagnimukhādyaṃ yatkarmatantrampravarttitam || 6.13.20||

Samhita : 10

Adhyaya :   13

Shloka :   20

अतः परं प्रजुहुयाद्विरजाहोममात्मनः ।। षड्विंशतत्त्वरूपेस्मिन्देहे लीनस्य शुद्धये ।। २१।।
ataḥ paraṃ prajuhuyādvirajāhomamātmanaḥ || ṣaḍviṃśatattvarūpesmindehe līnasya śuddhaye || 21||

Samhita : 10

Adhyaya :   13

Shloka :   21

तत्त्वान्येतानि मद्देहे शुध्यन्तामित्यनुस्मरन् ।। तत्रात्मतत्त्वशुद्ध्यर्थं मन्त्रैरारुणकेतुकैः ।। २२।।
tattvānyetāni maddehe śudhyantāmityanusmaran || tatrātmatattvaśuddhyarthaṃ mantrairāruṇaketukaiḥ || 22||

Samhita : 10

Adhyaya :   13

Shloka :   22

पठ्यमानैः पृथिव्यादिपुरुषांतं क्रमान्मुने ।। साज्येन चरुणा मौनी शिवपादाम्बुजं स्मरन् ।। २३।।
paṭhyamānaiḥ pṛthivyādipuruṣāṃtaṃ kramānmune || sājyena caruṇā maunī śivapādāmbujaṃ smaran || 23||

Samhita : 10

Adhyaya :   13

Shloka :   23

पृथिव्यादि च शब्दादि वागाद्यं पञ्चकं पुनः ।। श्रोत्राद्यञ्च शिरः पार्श्वपृष्ठोदरचतुष्टयम् ।। २४।।
pṛthivyādi ca śabdādi vāgādyaṃ pañcakaṃ punaḥ || śrotrādyañca śiraḥ pārśvapṛṣṭhodaracatuṣṭayam || 24||

Samhita : 10

Adhyaya :   13

Shloka :   24

जंघां च योजयेत्पश्चात्त्वगाद्यं धातुसप्तकम् ।। प्राणाद्यं पञ्चकं पश्चादन्नाद्यं कोशपञ्चकम्।।२५।।।
jaṃghāṃ ca yojayetpaścāttvagādyaṃ dhātusaptakam || prāṇādyaṃ pañcakaṃ paścādannādyaṃ kośapañcakam||25|||

Samhita : 10

Adhyaya :   13

Shloka :   25

मनाश्चित्तं च बुद्धिश्चाहंकृतिः ख्यातिरेव च ।। संकल्पन्तु गुणाः पश्चात्प्रकृतिः पुरुषस्ततः ।। २६।।
manāścittaṃ ca buddhiścāhaṃkṛtiḥ khyātireva ca || saṃkalpantu guṇāḥ paścātprakṛtiḥ puruṣastataḥ || 26||

Samhita : 10

Adhyaya :   13

Shloka :   26

पुरुषस्य तु भोक्तृत्वं प्रतिपन्नस्य भोजने ।। अन्तरंगतया तत्त्वपंचकं परिकीर्तितम् ।। २७ ।।
puruṣasya tu bhoktṛtvaṃ pratipannasya bhojane || antaraṃgatayā tattvapaṃcakaṃ parikīrtitam || 27 ||

Samhita : 10

Adhyaya :   13

Shloka :   27

नियतिः कालरागश्च विद्या च तदनन्तरम् ।। कला च पंचकमिदं मयोत्पन्नम्मुनीश्वर ।। २८।।
niyatiḥ kālarāgaśca vidyā ca tadanantaram || kalā ca paṃcakamidaṃ mayotpannammunīśvara || 28||

Samhita : 10

Adhyaya :   13

Shloka :   28

मायान्तु प्रकृतिं विद्यादिति माया श्रुतीरिता ।। तज्जान्येतानि तत्त्वानि श्रुत्युक्तानि न संशयः ।। २९।।।
māyāntu prakṛtiṃ vidyāditi māyā śrutīritā || tajjānyetāni tattvāni śrutyuktāni na saṃśayaḥ || 29|||

Samhita : 10

Adhyaya :   13

Shloka :   29

कालस्वभावो नियतिरिति च श्रुतितब्रवीत् ।। एतत्पञ्चकमेवास्य पञ्चकञ्चक्रमुच्यते ।। 6.13.३० ।।
kālasvabhāvo niyatiriti ca śrutitabravīt || etatpañcakamevāsya pañcakañcakramucyate || 6.13.30 ||

Samhita : 10

Adhyaya :   13

Shloka :   30

अजानन्पञ्चतत्त्वानि विद्वानपि च। मूढधीः ।। निपत्याधस्तात्प्रकृतेरुपरिष्टात्पुमानयम् ।। ३१ ।।
ajānanpañcatattvāni vidvānapi ca| mūḍhadhīḥ || nipatyādhastātprakṛterupariṣṭātpumānayam || 31 ||

Samhita : 10

Adhyaya :   13

Shloka :   31

काकाक्षिन्यायमाश्रित्य वर्त्तते पार्श्वतोन्वहम् ।। विद्यातत्त्वमिदं प्रोक्तं शुद्धविद्यामहेश्वरौ ।। ३२ ।।
kākākṣinyāyamāśritya varttate pārśvatonvaham || vidyātattvamidaṃ proktaṃ śuddhavidyāmaheśvarau || 32 ||

Samhita : 10

Adhyaya :   13

Shloka :   32

सदाशिवश्च शक्तिश्च शिवश्चेदं तु पञ्चकम् ।। शिव तत्त्वमिदम्ब्रह्मन्प्रज्ञानब्रह्मवाग्यतः ।। ३३।।।
sadāśivaśca śaktiśca śivaścedaṃ tu pañcakam || śiva tattvamidambrahmanprajñānabrahmavāgyataḥ || 33|||

Samhita : 10

Adhyaya :   13

Shloka :   33

पृथिव्यादिशिवांतं यत्तत्त्वजातं मुनीश्वर ।। स्वकारणलयद्वारा शुद्धिरस्य विधीयताम् ।। ३४ ।।
pṛthivyādiśivāṃtaṃ yattattvajātaṃ munīśvara || svakāraṇalayadvārā śuddhirasya vidhīyatām || 34 ||

Samhita : 10

Adhyaya :   13

Shloka :   34

एकादशानां मन्त्राणाम्परस्मैपद पूर्वकम् ।। शिवज्योतिश्चतुर्थ्यन्तमिदम्पदमथोच्चरेत् ।। ३५ ।।
ekādaśānāṃ mantrāṇāmparasmaipada pūrvakam || śivajyotiścaturthyantamidampadamathoccaret || 35 ||

Samhita : 10

Adhyaya :   13

Shloka :   35

न ममेति वदेत्पश्चादुद्देशत्याग ईरितः ।। अतः परं विविद्यैति कपोतकायेति मन्त्रयोः ।। ३६ ।।
na mameti vadetpaścāduddeśatyāga īritaḥ || ataḥ paraṃ vividyaiti kapotakāyeti mantrayoḥ || 36 ||

Samhita : 10

Adhyaya :   13

Shloka :   36

व्यापकाय पदस्यान्ते परमात्मन इत्यपि ।। शिवज्योतिश्चतुर्थ्यन्तं विश्वभूतपदम्पुनः ।। ३७।।
vyāpakāya padasyānte paramātmana ityapi || śivajyotiścaturthyantaṃ viśvabhūtapadampunaḥ || 37||

Samhita : 10

Adhyaya :   13

Shloka :   37

घसनोत्सुकशब्दञ्च चतुर्थ्यंतमथो वदेत् ।। परस्मैपदमुच्चार्य्य देवाय पदमुच्चरेत्।।३८।।
ghasanotsukaśabdañca caturthyaṃtamatho vadet || parasmaipadamuccāryya devāya padamuccaret||38||

Samhita : 10

Adhyaya :   13

Shloka :   38

उत्तिष्ठस्वेति मन्त्रस्य विश्वरूपाय शब्दतः ।। पुरुषाय पदम्ब्रूयादोस्वाहेत्यस्य संवदेत् ।। ३९।।
uttiṣṭhasveti mantrasya viśvarūpāya śabdataḥ || puruṣāya padambrūyādosvāhetyasya saṃvadet || 39||

Samhita : 10

Adhyaya :   13

Shloka :   39

लोकत्रयपदस्यान्ते व्यापिने परमात्मने।।शिवायेदं न मम च पदम्ब्रूयादतः परम् ।। 6.13.४०।।।
lokatrayapadasyānte vyāpine paramātmane||śivāyedaṃ na mama ca padambrūyādataḥ param || 6.13.40|||

Samhita : 10

Adhyaya :   13

Shloka :   40

स्व शाखोक्तप्रकारेण पुरस्तात्तन्त्रकर्म्म च ।। निर्वर्त्य सर्पिषा मिश्रं चरुम्प्राश्य पुरोधसे ।। ४१ ।।
sva śākhoktaprakāreṇa purastāttantrakarmma ca || nirvartya sarpiṣā miśraṃ carumprāśya purodhase || 41 ||

Samhita : 10

Adhyaya :   13

Shloka :   41

प्रदद्याद्दक्षिणान्तस्मै हेमादिपरिबृंहिताम् ।। ब्रह्माणमुद्वास्य ततः प्रातरौपासनं हुनेत् ।। ४२ ।।
pradadyāddakṣiṇāntasmai hemādiparibṛṃhitām || brahmāṇamudvāsya tataḥ prātaraupāsanaṃ hunet || 42 ||

Samhita : 10

Adhyaya :   13

Shloka :   42

सं मां सिञ्चन्तु मरुत इति मन्त्रञ्जपेन्नरः ।। याते अग्न इत्यनेन मन्त्रेणाग्नौ प्रताप्य च ।। ४३ ।।
saṃ māṃ siñcantu maruta iti mantrañjapennaraḥ || yāte agna ityanena mantreṇāgnau pratāpya ca || 43 ||

Samhita : 10

Adhyaya :   13

Shloka :   43

हस्तमग्नौ समारोप्य स्वात्मन्यद्वैतधामनि ।। प्राभातिकीं ततः सन्ध्यामुपास्यादित्यमप्यथ ।। ४४ ।।
hastamagnau samāropya svātmanyadvaitadhāmani || prābhātikīṃ tataḥ sandhyāmupāsyādityamapyatha || 44 ||

Samhita : 10

Adhyaya :   13

Shloka :   44

उपस्थाय प्रविश्याप्सु नाभिदघ्नं प्रवेशयन् ।। तन्मन्त्रान्प्रजपेत्प्रीत्या निश्चलात्मा समुत्सुकः ।। ४५।।
upasthāya praviśyāpsu nābhidaghnaṃ praveśayan || tanmantrānprajapetprītyā niścalātmā samutsukaḥ || 45||

Samhita : 10

Adhyaya :   13

Shloka :   45

आहिताग्निस्तु यः कुर्य्यात्प्राजापत्येष्टिमाहिते ।। श्रौते वैश्वानरे सम्यक्सर्ववेदसदक्षिणाम् ।। ४६।।
āhitāgnistu yaḥ kuryyātprājāpatyeṣṭimāhite || śraute vaiśvānare samyaksarvavedasadakṣiṇām || 46||

Samhita : 10

Adhyaya :   13

Shloka :   46

अथाग्निमात्मन्यारोप्य ब्राह्मणः प्रव्रजेद्गृहात्।।सावित्रीप्रथमं पादं सावित्रीमित्युदीर्य च।।४७।।
athāgnimātmanyāropya brāhmaṇaḥ pravrajedgṛhāt||sāvitrīprathamaṃ pādaṃ sāvitrīmityudīrya ca||47||

Samhita : 10

Adhyaya :   13

Shloka :   47

प्रवेशयामि शब्दान्ते भूरोमिति च संवदेत् ।। द्वितीयम्पादमुच्चार्य्य सावित्रीमिति पूर्व्ववत् ।। ४८ ।।
praveśayāmi śabdānte bhūromiti ca saṃvadet || dvitīyampādamuccāryya sāvitrīmiti pūrvvavat || 48 ||

Samhita : 10

Adhyaya :   13

Shloka :   48

प्रवेशयामि शब्दान्ते भुवरोमिति संवदेत्।।तृतीयम्पादमुच्चार्य्य सावित्रीमित्यतः परम् ।। ४९।।
praveśayāmi śabdānte bhuvaromiti saṃvadet||tṛtīyampādamuccāryya sāvitrīmityataḥ param || 49||

Samhita : 10

Adhyaya :   13

Shloka :   49

प्रवेशयामि शब्दान्ते सुवरोमित्युदीरयेत्।।त्रिपादमुच्चरेत्पूर्वं सावित्रीमित्यतः परम् ।। 6.13.५०।।
praveśayāmi śabdānte suvaromityudīrayet||tripādamuccaretpūrvaṃ sāvitrīmityataḥ param || 6.13.50||

Samhita : 10

Adhyaya :   13

Shloka :   50

प्रवेशयामि शब्दान्ते भूर्भुवस्सुवरोमिति ।। उदीरयेत्परम्प्रीत्या निश्चलात्मा मुनीश्वर ।। ५१।।
praveśayāmi śabdānte bhūrbhuvassuvaromiti || udīrayetparamprītyā niścalātmā munīśvara || 51||

Samhita : 10

Adhyaya :   13

Shloka :   51

इयम्भगवती साक्षाच्छंकरार्द्धशरीरिणी ।। पंचवक्त्रा दशभुजा विपञ्चनयनोज्ज्वला ।। ५२।।
iyambhagavatī sākṣācchaṃkarārddhaśarīriṇī || paṃcavaktrā daśabhujā vipañcanayanojjvalā || 52||

Samhita : 10

Adhyaya :   13

Shloka :   52

नवरत्नकिरीटोद्यच्चन्द्र लेखावतंसिनी ।। शुद्धस्फटिकसंकाशा दयायुधधरा शुभा ।। ५३।।
navaratnakirīṭodyaccandra lekhāvataṃsinī || śuddhasphaṭikasaṃkāśā dayāyudhadharā śubhā || 53||

Samhita : 10

Adhyaya :   13

Shloka :   53

हारकेयूरकटककिंकिणीनूपुरादिभिः ।। भूषितावयवा दिव्यवसना रत्नभूषणा ।। ५४ ।।
hārakeyūrakaṭakakiṃkiṇīnūpurādibhiḥ || bhūṣitāvayavā divyavasanā ratnabhūṣaṇā || 54 ||

Samhita : 10

Adhyaya :   13

Shloka :   54

विष्णुना विधिना देवऋषिगंधर्व्वनायकैः ।। मानवैश्च सदा सेव्या सर्व्वात्मव्यापिनी शिवा ।। ५५ ।।
viṣṇunā vidhinā devaṛṣigaṃdharvvanāyakaiḥ || mānavaiśca sadā sevyā sarvvātmavyāpinī śivā || 55 ||

Samhita : 10

Adhyaya :   13

Shloka :   55

सदाशिवस्य देवस्य धर्मपत्नी मनोहरा ।। जगदम्बा त्रिजननी त्रिगुणा निर्गुणाप्यजा ।। ५६ ।।
sadāśivasya devasya dharmapatnī manoharā || jagadambā trijananī triguṇā nirguṇāpyajā || 56 ||

Samhita : 10

Adhyaya :   13

Shloka :   56

इत्येवं संविचार्य्याथ गायत्रीं प्रजपेत्सुधीः ।। आदिदेवीं च त्रिपदां ब्राह्मणत्वादिदामजाम् ।। ५७।।
ityevaṃ saṃvicāryyātha gāyatrīṃ prajapetsudhīḥ || ādidevīṃ ca tripadāṃ brāhmaṇatvādidāmajām || 57||

Samhita : 10

Adhyaya :   13

Shloka :   57

यो ह्यन्यथा जपेत्पापो गायत्री शिवरूपिणीम्।।स पच्यते महाघोरे नरके कल्पसंख्यया ।। ५८ ।।
yo hyanyathā japetpāpo gāyatrī śivarūpiṇīm||sa pacyate mahāghore narake kalpasaṃkhyayā || 58 ||

Samhita : 10

Adhyaya :   13

Shloka :   58

सा व्याहृतिभ्यः संजाता तास्वेव विलयं गता।।ताश्च प्रणवसम्भूताः प्रणवे विलयं गता ।। ५९।।
sā vyāhṛtibhyaḥ saṃjātā tāsveva vilayaṃ gatā||tāśca praṇavasambhūtāḥ praṇave vilayaṃ gatā || 59||

Samhita : 10

Adhyaya :   13

Shloka :   59

प्रणवस्सर्ववेदादिः प्रणवः शिववाचकः ।। मन्त्राधिराजराजश्च महाबीजं मनुः परः ।। 6.13.६० ।।
praṇavassarvavedādiḥ praṇavaḥ śivavācakaḥ || mantrādhirājarājaśca mahābījaṃ manuḥ paraḥ || 6.13.60 ||

Samhita : 10

Adhyaya :   13

Shloka :   60

शिवो वा प्रणवो ह्येष प्रणवो वा शिवः स्मृतः ।। वाच्यवाचकयोर्भेदो नात्यन्तं विद्यते यतः ।। ६१ ।।
śivo vā praṇavo hyeṣa praṇavo vā śivaḥ smṛtaḥ || vācyavācakayorbhedo nātyantaṃ vidyate yataḥ || 61 ||

Samhita : 10

Adhyaya :   13

Shloka :   61

एनमेव महामन्त्रञ्जीवानाञ्च तनुत्यजाम् ।। काश्यां संश्राव्य मरणे दत्ते मुक्तिं परां शिवः ।। ६२ ।।
enameva mahāmantrañjīvānāñca tanutyajām || kāśyāṃ saṃśrāvya maraṇe datte muktiṃ parāṃ śivaḥ || 62 ||

Samhita : 10

Adhyaya :   13

Shloka :   62

तस्मादेकाक्षरन्देवं शिवं परमकारणम् ।। उपासते यतिश्रेष्ठा हृदयाम्भोजमध्यगम् ।। ६३ ।।
tasmādekākṣarandevaṃ śivaṃ paramakāraṇam || upāsate yatiśreṣṭhā hṛdayāmbhojamadhyagam || 63 ||

Samhita : 10

Adhyaya :   13

Shloka :   63

मुमुक्षवोऽपरे धीरा विरक्ता लौकिका नराः।।विषयान्मनसा ज्ञात्वोपासते परमं शिवम् ।। ६४।।
mumukṣavo'pare dhīrā viraktā laukikā narāḥ||viṣayānmanasā jñātvopāsate paramaṃ śivam || 64||

Samhita : 10

Adhyaya :   13

Shloka :   64

एवं विलाप्य गायत्रीं प्रणवे शिववाचके ।। अहं वृक्षस्य रेरिवेत्यनुवाकं जपेत्पुनः ।। ६५ ।।
evaṃ vilāpya gāyatrīṃ praṇave śivavācake || ahaṃ vṛkṣasya rerivetyanuvākaṃ japetpunaḥ || 65 ||

Samhita : 10

Adhyaya :   13

Shloka :   65

यश्छन्दसामृषभ इत्यनुवाकमुपक्रमात् ।। गोपायांतं जपन्पश्चादुत्थितोहमितीरयेत् ।। ६६।।
yaśchandasāmṛṣabha ityanuvākamupakramāt || gopāyāṃtaṃ japanpaścādutthitohamitīrayet || 66||

Samhita : 10

Adhyaya :   13

Shloka :   66

वदेज्जयेत्त्रिधा मन्दमध्योच्छ्रायक्रमान्मुने।।प्रणवम्पूर्व्वमुद्धत्य सृष्टिस्थितिलयक्रमात्।।६७।।
vadejjayettridhā mandamadhyocchrāyakramānmune||praṇavampūrvvamuddhatya sṛṣṭisthitilayakramāt||67||

Samhita : 10

Adhyaya :   13

Shloka :   67

तेषामथ क्रमाद्भूयाद्भूस्संन्यस्तम्भुवस्तथा ।। संन्यस्तं सुवरित्युक्त्वा संन्यस्तं पदमुच्चरम् ।। ६८।।
teṣāmatha kramādbhūyādbhūssaṃnyastambhuvastathā || saṃnyastaṃ suvarityuktvā saṃnyastaṃ padamuccaram || 68||

Samhita : 10

Adhyaya :   13

Shloka :   68

सर्वमंत्राद्यः प्रदेशे मयेति च पदं वदेत् ।। प्रणवं पूर्वमुद्धृत्य समष्टिं व्याहृतीर्वदेत् ।। ६९।।
sarvamaṃtrādyaḥ pradeśe mayeti ca padaṃ vadet || praṇavaṃ pūrvamuddhṛtya samaṣṭiṃ vyāhṛtīrvadet || 69||

Samhita : 10

Adhyaya :   13

Shloka :   69

समस्तमित्यतो ब्रूयान्मयेति च समब्रवीत् ।। सदाशिवं हृदि ध्यात्वा मंदादीति ततो मुने।।6.13.७०।।
samastamityato brūyānmayeti ca samabravīt || sadāśivaṃ hṛdi dhyātvā maṃdādīti tato mune||6.13.70||

Samhita : 10

Adhyaya :   13

Shloka :   70

प्रैषमंत्रांस्तु जप्त्वैवं सावधानेन चेतसा ।। अभयं सर्वभूतेभ्यो मत्तः स्वाहेति संजपन् ।। ७१ ।।
praiṣamaṃtrāṃstu japtvaivaṃ sāvadhānena cetasā || abhayaṃ sarvabhūtebhyo mattaḥ svāheti saṃjapan || 71 ||

Samhita : 10

Adhyaya :   13

Shloka :   71

प्राच्यां दिश्यप उद्धृत्य प्रक्षिपेदजलिं ततः ।। शिखां यज्ञोपवीतं च यत्रोत्पाट्य च पाणिना ।। ७२।।
prācyāṃ diśyapa uddhṛtya prakṣipedajaliṃ tataḥ || śikhāṃ yajñopavītaṃ ca yatrotpāṭya ca pāṇinā || 72||

Samhita : 10

Adhyaya :   13

Shloka :   72

गृहीत्वा प्रणवं भूश्च समुद्रं गच्छ सम्वदेत् ।। वह्निजायां समुच्चार्य्य सोदकाञ्जलिना ततः ।। ७३ ।।
gṛhītvā praṇavaṃ bhūśca samudraṃ gaccha samvadet || vahnijāyāṃ samuccāryya sodakāñjalinā tataḥ || 73 ||

Samhita : 10

Adhyaya :   13

Shloka :   73

अप्सु हूयादथ प्रेषैरभिमंत्र्य त्रिधा त्वपः ।प्राश्य तीरे समागत्य भूमौ वस्त्रादिकं त्यजेत् ।। ७४ ।।
apsu hūyādatha preṣairabhimaṃtrya tridhā tvapaḥ |prāśya tīre samāgatya bhūmau vastrādikaṃ tyajet || 74 ||

Samhita : 10

Adhyaya :   13

Shloka :   74

उदङ्मुखः प्राङ्मुखो वा गच्छेस्सप्तपदाधिकम् ।। किञ्चिद्दूरमथाचार्यस्तिष्ठ तिष्ठेति संवदेत् ।। ७५।।
udaṅmukhaḥ prāṅmukho vā gacchessaptapadādhikam || kiñciddūramathācāryastiṣṭha tiṣṭheti saṃvadet || 75||

Samhita : 10

Adhyaya :   13

Shloka :   75

लोकस्य व्यवहारार्थं कौपीनं दण्डमेव च ।। भगवन्स्वीकुरुष्वेति दद्यात्स्वेनैव पाणिना ।। ७६ ।।
lokasya vyavahārārthaṃ kaupīnaṃ daṇḍameva ca || bhagavansvīkuruṣveti dadyātsvenaiva pāṇinā || 76 ||

Samhita : 10

Adhyaya :   13

Shloka :   76

दत्त्वा सुदोरं कौपीनं काषायवसनं ततः ।। आच्छाद्याचम्य च द्वेधा त शिष्यमिति संवदेत्।। ७७ ।।
dattvā sudoraṃ kaupīnaṃ kāṣāyavasanaṃ tataḥ || ācchādyācamya ca dvedhā ta śiṣyamiti saṃvadet|| 77 ||

Samhita : 10

Adhyaya :   13

Shloka :   77

इन्द्रस्य वज्रोऽसि तत इति मन्त्रमुदाहरेत् ।। सम्प्रार्थ्य दण्डं गृह्णीयात्सखाय इति संजपन् ।। ७८ ।।
indrasya vajro'si tata iti mantramudāharet || samprārthya daṇḍaṃ gṛhṇīyātsakhāya iti saṃjapan || 78 ||

Samhita : 10

Adhyaya :   13

Shloka :   78

अथ गत्वा गुरोः पार्श्वं शिवपादांबुजं स्मरन् ।। प्रणमेद्दण्डवद्भूमौ त्रिवारं संयतात्मवान् ।। ७९ ।।
atha gatvā guroḥ pārśvaṃ śivapādāṃbujaṃ smaran || praṇameddaṇḍavadbhūmau trivāraṃ saṃyatātmavān || 79 ||

Samhita : 10

Adhyaya :   13

Shloka :   79

पुनरुत्थाय च शनैः प्रेम्णा पश्यन्गुरुं निजम् ।। कृताञ्जलिपुटस्तिष्ठेद्गुरुपाद समीपतः ।। 6.13.८० ।।
punarutthāya ca śanaiḥ premṇā paśyanguruṃ nijam || kṛtāñjalipuṭastiṣṭhedgurupāda samīpataḥ || 6.13.80 ||

Samhita : 10

Adhyaya :   13

Shloka :   80

कर्म्मारम्भात्पूर्वमेव गृहीत्वा गोमयं शुभम् ।। स्थूलामलकमात्रेण कृत्वा पिण्डान्विशोषयेत।।८१।।
karmmārambhātpūrvameva gṛhītvā gomayaṃ śubham || sthūlāmalakamātreṇa kṛtvā piṇḍānviśoṣayeta||81||

Samhita : 10

Adhyaya :   13

Shloka :   81

सौरैस्तु किरणैरेव होमारम्भाग्निमध्यगान्।।निक्षिप्य होमसम्पूर्त्तौ भस्म संगृह्य गोपयेत् ।। ८२।।
sauraistu kiraṇaireva homārambhāgnimadhyagān||nikṣipya homasampūrttau bhasma saṃgṛhya gopayet || 82||

Samhita : 10

Adhyaya :   13

Shloka :   82

ततो गुरुस्समादाय विरजानलजं सितम् ।। भस्म तेनैव तं शिष्यमग्निरित्यादिभिः क्रमात् ।। ८३।।
tato gurussamādāya virajānalajaṃ sitam || bhasma tenaiva taṃ śiṣyamagnirityādibhiḥ kramāt || 83||

Samhita : 10

Adhyaya :   13

Shloka :   83

मंत्रैरंगानि संस्पृश्य मूर्द्धादिचरणान्ततः ।। ईशानाद्यैः पञ्चमंत्रै शिर आरभ्य सर्वतः ।। ८४ ।।
maṃtrairaṃgāni saṃspṛśya mūrddhādicaraṇāntataḥ || īśānādyaiḥ pañcamaṃtrai śira ārabhya sarvataḥ || 84 ||

Samhita : 10

Adhyaya :   13

Shloka :   84

समुद्धृत्य विधानेन त्रिपुण्ड्रं धारयेत्ततः।।त्रियायुषैस्त्र्यम्बकैश्च मूर्ध्न आरभ्य च क्रमात्।।८५।।
samuddhṛtya vidhānena tripuṇḍraṃ dhārayettataḥ||triyāyuṣaistryambakaiśca mūrdhna ārabhya ca kramāt||85||

Samhita : 10

Adhyaya :   13

Shloka :   85

ततस्सद्भक्तियुक्तेन चेतसा शिष्यसत्तमः।।हृत्पंकजे समासीनं ध्यायेच्छिवमुमासखम्।।८६।।
tatassadbhaktiyuktena cetasā śiṣyasattamaḥ||hṛtpaṃkaje samāsīnaṃ dhyāyecchivamumāsakham||86||

Samhita : 10

Adhyaya :   13

Shloka :   86

हस्तं निधाय शिरसि शिष्यस्य स गुरुर्वदेत् ।। त्रिवारं प्रणवं दक्षकर्णे ऋष्यादिसंयुतम् ।। ८७।।
hastaṃ nidhāya śirasi śiṣyasya sa gururvadet || trivāraṃ praṇavaṃ dakṣakarṇe ṛṣyādisaṃyutam || 87||

Samhita : 10

Adhyaya :   13

Shloka :   87

ततः कृत्वा च करुणां प्रणवस्यार्थ मादिशेत् ।। षड्विधार्त्थपरि ज्ञानसहितं गुरुसत्तमः।।८८।।
tataḥ kṛtvā ca karuṇāṃ praṇavasyārtha mādiśet || ṣaḍvidhārtthapari jñānasahitaṃ gurusattamaḥ||88||

Samhita : 10

Adhyaya :   13

Shloka :   88

द्विषट्प्रकारं स गुरुं प्रणमेद्भुवि दण्डवत्।।तदधीनो भवेन्नित्यं नान्यत्कर्म्म समाचरेत् ।। ८९।।
dviṣaṭprakāraṃ sa guruṃ praṇamedbhuvi daṇḍavat||tadadhīno bhavennityaṃ nānyatkarmma samācaret || 89||

Samhita : 10

Adhyaya :   13

Shloka :   89

तदाज्ञया ततः शिष्यो वेदान्तार्थानुसारतः ।। शिवज्ञानपरो भूयात्सगुणागुणभेदतः ।। 6.13.९०।।
tadājñayā tataḥ śiṣyo vedāntārthānusārataḥ || śivajñānaparo bhūyātsaguṇāguṇabhedataḥ || 6.13.90||

Samhita : 10

Adhyaya :   13

Shloka :   90

ततस्तेनैव शिष्येण श्रवणाद्यंगपूर्व्वकम् ।। प्रभातिकाद्यनुष्ठानं जपान्ते कारयेद्गुरुः ।। ९१ ।।
tatastenaiva śiṣyeṇa śravaṇādyaṃgapūrvvakam || prabhātikādyanuṣṭhānaṃ japānte kārayedguruḥ || 91 ||

Samhita : 10

Adhyaya :   13

Shloka :   91

पूजां च मण्डले तस्मिन्कैलासप्रस्तराह्वये ।। शिवोदितेन मार्गेण शिष्यस्तत्रैव पूजयेत् ।। ९२।।
pūjāṃ ca maṇḍale tasminkailāsaprastarāhvaye || śivoditena mārgeṇa śiṣyastatraiva pūjayet || 92||

Samhita : 10

Adhyaya :   13

Shloka :   92

देवन्नित्यमशक्तश्चेत्पूजितुं गुरुणा शुभम् ।। स्फाटिकं पीठिकोपेतं गृह्णीयाल्लिंगमैश्वरम् ।। ९३।।
devannityamaśaktaścetpūjituṃ guruṇā śubham || sphāṭikaṃ pīṭhikopetaṃ gṛhṇīyālliṃgamaiśvaram || 93||

Samhita : 10

Adhyaya :   13

Shloka :   93

वरं प्राणपरित्यागश्छेदनं शिरसोऽपि मे ।। न त्वनभ्यर्च्य भुञ्जीयां भगवन्तं त्रिलोचनम् ।। ९४ ।।
varaṃ prāṇaparityāgaśchedanaṃ śiraso'pi me || na tvanabhyarcya bhuñjīyāṃ bhagavantaṃ trilocanam || 94 ||

Samhita : 10

Adhyaya :   13

Shloka :   94

एवन्त्रिवारमुच्चार्य्य शपथं गुरुसन्निधौ ।कुर्य्याद्दृढमनाश्शिष्यः शिवभक्तिसमुद्वहन्।।९५।।
evantrivāramuccāryya śapathaṃ gurusannidhau |kuryyāddṛḍhamanāśśiṣyaḥ śivabhaktisamudvahan||95||

Samhita : 10

Adhyaya :   13

Shloka :   95

तत एव महादेवं नित्यमुद्युक्तमानसः।।पूजयेत्परया भक्त्या पञ्चावरणमार्गतः ।। ९६।।
tata eva mahādevaṃ nityamudyuktamānasaḥ||pūjayetparayā bhaktyā pañcāvaraṇamārgataḥ || 96||

Samhita : 10

Adhyaya :   13

Shloka :   96

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां त्रयोदशोऽध्यायः ।। १३ ।।
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ trayodaśo'dhyāyaḥ || 13 ||

Samhita : 10

Adhyaya :   13

Shloka :   97

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In