| |
|

This overlay will guide you through the buttons:

।। सुब्रह्मण्य उवाच ।।
अथ मध्याह्नसमये स्नात्वा नियतमानसः ॥ गन्धपुष्पाक्षतादीनि पूजाद्रव्याण्युपाहरेत॥१॥
atha madhyāhnasamaye snātvā niyatamānasaḥ .. gandhapuṣpākṣatādīni pūjādravyāṇyupāhareta..1..
नैर्ऋत्ये पूजयेद्देवं विघ्रेशं देवपूजितम्॥गणानां त्वेति मन्त्रेणावाहयेत्सुविधानतः ॥ २॥
nairṛtye pūjayeddevaṃ vighreśaṃ devapūjitam..gaṇānāṃ tveti mantreṇāvāhayetsuvidhānataḥ .. 2..
रक्तवर्णं महाकायं सर्व्वाभरणभूषितम्॥पाशांकुशाक्षाभीष्टञ्च दधानं करपंकजैः ॥ ३ ॥
raktavarṇaṃ mahākāyaṃ sarvvābharaṇabhūṣitam..pāśāṃkuśākṣābhīṣṭañca dadhānaṃ karapaṃkajaiḥ .. 3 ..
एवमावाह्य सन्ध्याय शंभुपुत्रं गजाननम्॥अभ्यर्च्य पायसापूपनालिकेरगुडादिभिः ॥ ४॥
evamāvāhya sandhyāya śaṃbhuputraṃ gajānanam..abhyarcya pāyasāpūpanālikeraguḍādibhiḥ .. 4..
नैवेद्यमुत्तमं दद्यात्ताम्बूलादिमथापरम्॥परितोष्य नमस्कृत्य निर्विघ्नम्प्रार्थयेत्ततः ॥ ५ ॥
naivedyamuttamaṃ dadyāttāmbūlādimathāparam..paritoṣya namaskṛtya nirvighnamprārthayettataḥ .. 5 ..
औपासनाग्नौ कर्त्तव्यं स्वगृह्योक्तविधानतः ॥ आज्यभागान्तमाग्नेयं मखतन्त्रमतः परम् ॥ ६ ॥
aupāsanāgnau karttavyaṃ svagṛhyoktavidhānataḥ .. ājyabhāgāntamāgneyaṃ makhatantramataḥ param .. 6 ..
भूः स्वाहेति त्र्यृचा पूर्णाहुतिं हुत्वा समाप्य च॥गायत्रीं प्रजपेद्यावदपराह्णमतंद्रितः ॥ ७॥
bhūḥ svāheti tryṛcā pūrṇāhutiṃ hutvā samāpya ca..gāyatrīṃ prajapedyāvadaparāhṇamataṃdritaḥ .. 7..
अथ सायन्तनीं सन्ध्यामुपास्य स्नानपूर्वकम् ॥ ।सायमौपासनं हुत्वा मौनी विज्ञापयेद्गुरुम् ॥ ६ ॥
atha sāyantanīṃ sandhyāmupāsya snānapūrvakam .. .sāyamaupāsanaṃ hutvā maunī vijñāpayedgurum .. 6 ..
श्रपयित्वा चरुन्तस्मिन्समिदन्नाज्यभेदतः ॥ जुहुयाद्रौद्रसूक्तेन सद्योजातादि पञ्चभिः ॥ ९ ॥
śrapayitvā caruntasminsamidannājyabhedataḥ .. juhuyādraudrasūktena sadyojātādi pañcabhiḥ .. 9 ..
ब्रह्मभिश्च महादेवं सांबं वह्नौ विभावयेत् ॥ गौरीर्मिमाय मन्त्रेण हुत्वा गौरीमनुस्मरन् ॥ 6.13.१०॥
brahmabhiśca mahādevaṃ sāṃbaṃ vahnau vibhāvayet .. gaurīrmimāya mantreṇa hutvā gaurīmanusmaran .. 6.13.10..
ततोऽग्नये स्विष्टकृते स्वाहेति जुहुयात्सकृत्॥हुत्वोपरिष्टात्तन्त्रन्तु ततोऽग्नेरुत्तरे बुधः ॥ ११॥
tato'gnaye sviṣṭakṛte svāheti juhuyātsakṛt..hutvopariṣṭāttantrantu tato'gneruttare budhaḥ .. 11..
स्थित्वासने जपेन्मौनी चैलाजिनकुशोत्तरे ॥ आब्राह्मं च मुहूर्ते तु गायत्री दृढमानसः ॥ १२ ॥
sthitvāsane japenmaunī cailājinakuśottare .. ābrāhmaṃ ca muhūrte tu gāyatrī dṛḍhamānasaḥ .. 12 ..
ततः स्नात्वा त्वशक्तश्चेद्भस्मना वा विधानतः ॥ श्रपयित्वा चरुं तस्मिन्नग्नावे वाभिधारितम् ॥ १३ ॥
tataḥ snātvā tvaśaktaścedbhasmanā vā vidhānataḥ .. śrapayitvā caruṃ tasminnagnāve vābhidhāritam .. 13 ..
उदगुद्वास्य बर्हिष्यासाद्याज्येन चरुं ततः ॥ अभिघार्य्य व्याहृतीश्च रौद्रसूक्तञ्च पञ्च च ॥ १४ ॥
udagudvāsya barhiṣyāsādyājyena caruṃ tataḥ .. abhighāryya vyāhṛtīśca raudrasūktañca pañca ca .. 14 ..
जपेद्ब्रह्माणि सन्धार्य्य चित्तं शिवपदांबुजे ॥ प्रजापतिमथेन्द्रञ्च विश्वेदेवास्ततः परम् ॥ १५।
japedbrahmāṇi sandhāryya cittaṃ śivapadāṃbuje .. prajāpatimathendrañca viśvedevāstataḥ param .. 15.
ब्रह्माणं सचतुर्थ्यन्तं स्वाहांतान्प्रणवा दिकान् ॥ संजप्य वाचयित्वाऽथ पुण्याहं च ततः परम् ॥ १६ ॥
brahmāṇaṃ sacaturthyantaṃ svāhāṃtānpraṇavā dikān .. saṃjapya vācayitvā'tha puṇyāhaṃ ca tataḥ param .. 16 ..
परस्तात्तंत्रमग्नये स्वाहेत्यग्निमुखावधि ॥ निर्वर्त्य पश्चात्प्राणाय स्वाहेत्यारभ्य पञ्चभिः ॥ १७॥
parastāttaṃtramagnaye svāhetyagnimukhāvadhi .. nirvartya paścātprāṇāya svāhetyārabhya pañcabhiḥ .. 17..
साज्येन चरुणा पश्चादग्निं स्विष्टकृतं हुनेत् ॥ पुनश्च प्रजपेत्सूक्तं रौद्रं ब्रह्माणि पञ्च च ॥ १८॥
sājyena caruṇā paścādagniṃ sviṣṭakṛtaṃ hunet .. punaśca prajapetsūktaṃ raudraṃ brahmāṇi pañca ca .. 18..
महेशादिचतुर्व्यूहमन्त्रांश्च प्रजपेत्पुनः ॥ हुत्वोपरिष्टात्तन्त्रन्तु स्वशाखोक्तेन वर्त्मना ॥ १९॥
maheśādicaturvyūhamantrāṃśca prajapetpunaḥ .. hutvopariṣṭāttantrantu svaśākhoktena vartmanā .. 19..
तत्तद्देवान्समुद्दिश्य सांगं कुर्य्याद्विचक्षणः॥एवमग्निमुखाद्यं यत्कर्मतन्त्रम्प्रवर्त्तितम् ॥ 6.13.२०॥
tattaddevānsamuddiśya sāṃgaṃ kuryyādvicakṣaṇaḥ..evamagnimukhādyaṃ yatkarmatantrampravarttitam .. 6.13.20..
अतः परं प्रजुहुयाद्विरजाहोममात्मनः ॥ षड्विंशतत्त्वरूपेस्मिन्देहे लीनस्य शुद्धये ॥ २१॥
ataḥ paraṃ prajuhuyādvirajāhomamātmanaḥ .. ṣaḍviṃśatattvarūpesmindehe līnasya śuddhaye .. 21..
तत्त्वान्येतानि मद्देहे शुध्यन्तामित्यनुस्मरन् ॥ तत्रात्मतत्त्वशुद्ध्यर्थं मन्त्रैरारुणकेतुकैः ॥ २२॥
tattvānyetāni maddehe śudhyantāmityanusmaran .. tatrātmatattvaśuddhyarthaṃ mantrairāruṇaketukaiḥ .. 22..
पठ्यमानैः पृथिव्यादिपुरुषांतं क्रमान्मुने ॥ साज्येन चरुणा मौनी शिवपादाम्बुजं स्मरन् ॥ २३॥
paṭhyamānaiḥ pṛthivyādipuruṣāṃtaṃ kramānmune .. sājyena caruṇā maunī śivapādāmbujaṃ smaran .. 23..
पृथिव्यादि च शब्दादि वागाद्यं पञ्चकं पुनः ॥ श्रोत्राद्यञ्च शिरः पार्श्वपृष्ठोदरचतुष्टयम् ॥ २४॥
pṛthivyādi ca śabdādi vāgādyaṃ pañcakaṃ punaḥ .. śrotrādyañca śiraḥ pārśvapṛṣṭhodaracatuṣṭayam .. 24..
जंघां च योजयेत्पश्चात्त्वगाद्यं धातुसप्तकम् ॥ प्राणाद्यं पञ्चकं पश्चादन्नाद्यं कोशपञ्चकम्॥२५॥।
jaṃghāṃ ca yojayetpaścāttvagādyaṃ dhātusaptakam .. prāṇādyaṃ pañcakaṃ paścādannādyaṃ kośapañcakam..25...
मनाश्चित्तं च बुद्धिश्चाहंकृतिः ख्यातिरेव च ॥ संकल्पन्तु गुणाः पश्चात्प्रकृतिः पुरुषस्ततः ॥ २६॥
manāścittaṃ ca buddhiścāhaṃkṛtiḥ khyātireva ca .. saṃkalpantu guṇāḥ paścātprakṛtiḥ puruṣastataḥ .. 26..
पुरुषस्य तु भोक्तृत्वं प्रतिपन्नस्य भोजने ॥ अन्तरंगतया तत्त्वपंचकं परिकीर्तितम् ॥ २७ ॥
puruṣasya tu bhoktṛtvaṃ pratipannasya bhojane .. antaraṃgatayā tattvapaṃcakaṃ parikīrtitam .. 27 ..
नियतिः कालरागश्च विद्या च तदनन्तरम् ॥ कला च पंचकमिदं मयोत्पन्नम्मुनीश्वर ॥ २८॥
niyatiḥ kālarāgaśca vidyā ca tadanantaram .. kalā ca paṃcakamidaṃ mayotpannammunīśvara .. 28..
मायान्तु प्रकृतिं विद्यादिति माया श्रुतीरिता ॥ तज्जान्येतानि तत्त्वानि श्रुत्युक्तानि न संशयः ॥ २९॥।
māyāntu prakṛtiṃ vidyāditi māyā śrutīritā .. tajjānyetāni tattvāni śrutyuktāni na saṃśayaḥ .. 29...
कालस्वभावो नियतिरिति च श्रुतितब्रवीत् ॥ एतत्पञ्चकमेवास्य पञ्चकञ्चक्रमुच्यते ॥ 6.13.३० ॥
kālasvabhāvo niyatiriti ca śrutitabravīt .. etatpañcakamevāsya pañcakañcakramucyate .. 6.13.30 ..
अजानन्पञ्चतत्त्वानि विद्वानपि च। मूढधीः ॥ निपत्याधस्तात्प्रकृतेरुपरिष्टात्पुमानयम् ॥ ३१ ॥
ajānanpañcatattvāni vidvānapi ca. mūḍhadhīḥ .. nipatyādhastātprakṛterupariṣṭātpumānayam .. 31 ..
काकाक्षिन्यायमाश्रित्य वर्त्तते पार्श्वतोन्वहम् ॥ विद्यातत्त्वमिदं प्रोक्तं शुद्धविद्यामहेश्वरौ ॥ ३२ ॥
kākākṣinyāyamāśritya varttate pārśvatonvaham .. vidyātattvamidaṃ proktaṃ śuddhavidyāmaheśvarau .. 32 ..
सदाशिवश्च शक्तिश्च शिवश्चेदं तु पञ्चकम् ॥ शिव तत्त्वमिदम्ब्रह्मन्प्रज्ञानब्रह्मवाग्यतः ॥ ३३॥।
sadāśivaśca śaktiśca śivaścedaṃ tu pañcakam .. śiva tattvamidambrahmanprajñānabrahmavāgyataḥ .. 33...
पृथिव्यादिशिवांतं यत्तत्त्वजातं मुनीश्वर ॥ स्वकारणलयद्वारा शुद्धिरस्य विधीयताम् ॥ ३४ ॥
pṛthivyādiśivāṃtaṃ yattattvajātaṃ munīśvara .. svakāraṇalayadvārā śuddhirasya vidhīyatām .. 34 ..
एकादशानां मन्त्राणाम्परस्मैपद पूर्वकम् ॥ शिवज्योतिश्चतुर्थ्यन्तमिदम्पदमथोच्चरेत् ॥ ३५ ॥
ekādaśānāṃ mantrāṇāmparasmaipada pūrvakam .. śivajyotiścaturthyantamidampadamathoccaret .. 35 ..
न ममेति वदेत्पश्चादुद्देशत्याग ईरितः ॥ अतः परं विविद्यैति कपोतकायेति मन्त्रयोः ॥ ३६ ॥
na mameti vadetpaścāduddeśatyāga īritaḥ .. ataḥ paraṃ vividyaiti kapotakāyeti mantrayoḥ .. 36 ..
व्यापकाय पदस्यान्ते परमात्मन इत्यपि ॥ शिवज्योतिश्चतुर्थ्यन्तं विश्वभूतपदम्पुनः ॥ ३७॥
vyāpakāya padasyānte paramātmana ityapi .. śivajyotiścaturthyantaṃ viśvabhūtapadampunaḥ .. 37..
घसनोत्सुकशब्दञ्च चतुर्थ्यंतमथो वदेत् ॥ परस्मैपदमुच्चार्य्य देवाय पदमुच्चरेत्॥३८॥
ghasanotsukaśabdañca caturthyaṃtamatho vadet .. parasmaipadamuccāryya devāya padamuccaret..38..
उत्तिष्ठस्वेति मन्त्रस्य विश्वरूपाय शब्दतः ॥ पुरुषाय पदम्ब्रूयादोस्वाहेत्यस्य संवदेत् ॥ ३९॥
uttiṣṭhasveti mantrasya viśvarūpāya śabdataḥ .. puruṣāya padambrūyādosvāhetyasya saṃvadet .. 39..
लोकत्रयपदस्यान्ते व्यापिने परमात्मने॥शिवायेदं न मम च पदम्ब्रूयादतः परम् ॥ 6.13.४०॥।
lokatrayapadasyānte vyāpine paramātmane..śivāyedaṃ na mama ca padambrūyādataḥ param .. 6.13.40...
स्व शाखोक्तप्रकारेण पुरस्तात्तन्त्रकर्म्म च ॥ निर्वर्त्य सर्पिषा मिश्रं चरुम्प्राश्य पुरोधसे ॥ ४१ ॥
sva śākhoktaprakāreṇa purastāttantrakarmma ca .. nirvartya sarpiṣā miśraṃ carumprāśya purodhase .. 41 ..
प्रदद्याद्दक्षिणान्तस्मै हेमादिपरिबृंहिताम् ॥ ब्रह्माणमुद्वास्य ततः प्रातरौपासनं हुनेत् ॥ ४२ ॥
pradadyāddakṣiṇāntasmai hemādiparibṛṃhitām .. brahmāṇamudvāsya tataḥ prātaraupāsanaṃ hunet .. 42 ..
सं मां सिञ्चन्तु मरुत इति मन्त्रञ्जपेन्नरः ॥ याते अग्न इत्यनेन मन्त्रेणाग्नौ प्रताप्य च ॥ ४३ ॥
saṃ māṃ siñcantu maruta iti mantrañjapennaraḥ .. yāte agna ityanena mantreṇāgnau pratāpya ca .. 43 ..
हस्तमग्नौ समारोप्य स्वात्मन्यद्वैतधामनि ॥ प्राभातिकीं ततः सन्ध्यामुपास्यादित्यमप्यथ ॥ ४४ ॥
hastamagnau samāropya svātmanyadvaitadhāmani .. prābhātikīṃ tataḥ sandhyāmupāsyādityamapyatha .. 44 ..
उपस्थाय प्रविश्याप्सु नाभिदघ्नं प्रवेशयन् ॥ तन्मन्त्रान्प्रजपेत्प्रीत्या निश्चलात्मा समुत्सुकः ॥ ४५॥
upasthāya praviśyāpsu nābhidaghnaṃ praveśayan .. tanmantrānprajapetprītyā niścalātmā samutsukaḥ .. 45..
आहिताग्निस्तु यः कुर्य्यात्प्राजापत्येष्टिमाहिते ॥ श्रौते वैश्वानरे सम्यक्सर्ववेदसदक्षिणाम् ॥ ४६॥
āhitāgnistu yaḥ kuryyātprājāpatyeṣṭimāhite .. śraute vaiśvānare samyaksarvavedasadakṣiṇām .. 46..
अथाग्निमात्मन्यारोप्य ब्राह्मणः प्रव्रजेद्गृहात्॥सावित्रीप्रथमं पादं सावित्रीमित्युदीर्य च॥४७॥
athāgnimātmanyāropya brāhmaṇaḥ pravrajedgṛhāt..sāvitrīprathamaṃ pādaṃ sāvitrīmityudīrya ca..47..
प्रवेशयामि शब्दान्ते भूरोमिति च संवदेत् ॥ द्वितीयम्पादमुच्चार्य्य सावित्रीमिति पूर्व्ववत् ॥ ४८ ॥
praveśayāmi śabdānte bhūromiti ca saṃvadet .. dvitīyampādamuccāryya sāvitrīmiti pūrvvavat .. 48 ..
प्रवेशयामि शब्दान्ते भुवरोमिति संवदेत्॥तृतीयम्पादमुच्चार्य्य सावित्रीमित्यतः परम् ॥ ४९॥
praveśayāmi śabdānte bhuvaromiti saṃvadet..tṛtīyampādamuccāryya sāvitrīmityataḥ param .. 49..
प्रवेशयामि शब्दान्ते सुवरोमित्युदीरयेत्॥त्रिपादमुच्चरेत्पूर्वं सावित्रीमित्यतः परम् ॥ 6.13.५०॥
praveśayāmi śabdānte suvaromityudīrayet..tripādamuccaretpūrvaṃ sāvitrīmityataḥ param .. 6.13.50..
प्रवेशयामि शब्दान्ते भूर्भुवस्सुवरोमिति ॥ उदीरयेत्परम्प्रीत्या निश्चलात्मा मुनीश्वर ॥ ५१॥
praveśayāmi śabdānte bhūrbhuvassuvaromiti .. udīrayetparamprītyā niścalātmā munīśvara .. 51..
इयम्भगवती साक्षाच्छंकरार्द्धशरीरिणी ॥ पंचवक्त्रा दशभुजा विपञ्चनयनोज्ज्वला ॥ ५२॥
iyambhagavatī sākṣācchaṃkarārddhaśarīriṇī .. paṃcavaktrā daśabhujā vipañcanayanojjvalā .. 52..
नवरत्नकिरीटोद्यच्चन्द्र लेखावतंसिनी ॥ शुद्धस्फटिकसंकाशा दयायुधधरा शुभा ॥ ५३॥
navaratnakirīṭodyaccandra lekhāvataṃsinī .. śuddhasphaṭikasaṃkāśā dayāyudhadharā śubhā .. 53..
हारकेयूरकटककिंकिणीनूपुरादिभिः ॥ भूषितावयवा दिव्यवसना रत्नभूषणा ॥ ५४ ॥
hārakeyūrakaṭakakiṃkiṇīnūpurādibhiḥ .. bhūṣitāvayavā divyavasanā ratnabhūṣaṇā .. 54 ..
विष्णुना विधिना देवऋषिगंधर्व्वनायकैः ॥ मानवैश्च सदा सेव्या सर्व्वात्मव्यापिनी शिवा ॥ ५५ ॥
viṣṇunā vidhinā devaṛṣigaṃdharvvanāyakaiḥ .. mānavaiśca sadā sevyā sarvvātmavyāpinī śivā .. 55 ..
सदाशिवस्य देवस्य धर्मपत्नी मनोहरा ॥ जगदम्बा त्रिजननी त्रिगुणा निर्गुणाप्यजा ॥ ५६ ॥
sadāśivasya devasya dharmapatnī manoharā .. jagadambā trijananī triguṇā nirguṇāpyajā .. 56 ..
इत्येवं संविचार्य्याथ गायत्रीं प्रजपेत्सुधीः ॥ आदिदेवीं च त्रिपदां ब्राह्मणत्वादिदामजाम् ॥ ५७॥
ityevaṃ saṃvicāryyātha gāyatrīṃ prajapetsudhīḥ .. ādidevīṃ ca tripadāṃ brāhmaṇatvādidāmajām .. 57..
यो ह्यन्यथा जपेत्पापो गायत्री शिवरूपिणीम्॥स पच्यते महाघोरे नरके कल्पसंख्यया ॥ ५८ ॥
yo hyanyathā japetpāpo gāyatrī śivarūpiṇīm..sa pacyate mahāghore narake kalpasaṃkhyayā .. 58 ..
सा व्याहृतिभ्यः संजाता तास्वेव विलयं गता॥ताश्च प्रणवसम्भूताः प्रणवे विलयं गता ॥ ५९॥
sā vyāhṛtibhyaḥ saṃjātā tāsveva vilayaṃ gatā..tāśca praṇavasambhūtāḥ praṇave vilayaṃ gatā .. 59..
प्रणवस्सर्ववेदादिः प्रणवः शिववाचकः ॥ मन्त्राधिराजराजश्च महाबीजं मनुः परः ॥ 6.13.६० ॥
praṇavassarvavedādiḥ praṇavaḥ śivavācakaḥ .. mantrādhirājarājaśca mahābījaṃ manuḥ paraḥ .. 6.13.60 ..
शिवो वा प्रणवो ह्येष प्रणवो वा शिवः स्मृतः ॥ वाच्यवाचकयोर्भेदो नात्यन्तं विद्यते यतः ॥ ६१ ॥
śivo vā praṇavo hyeṣa praṇavo vā śivaḥ smṛtaḥ .. vācyavācakayorbhedo nātyantaṃ vidyate yataḥ .. 61 ..
एनमेव महामन्त्रञ्जीवानाञ्च तनुत्यजाम् ॥ काश्यां संश्राव्य मरणे दत्ते मुक्तिं परां शिवः ॥ ६२ ॥
enameva mahāmantrañjīvānāñca tanutyajām .. kāśyāṃ saṃśrāvya maraṇe datte muktiṃ parāṃ śivaḥ .. 62 ..
तस्मादेकाक्षरन्देवं शिवं परमकारणम् ॥ उपासते यतिश्रेष्ठा हृदयाम्भोजमध्यगम् ॥ ६३ ॥
tasmādekākṣarandevaṃ śivaṃ paramakāraṇam .. upāsate yatiśreṣṭhā hṛdayāmbhojamadhyagam .. 63 ..
मुमुक्षवोऽपरे धीरा विरक्ता लौकिका नराः॥विषयान्मनसा ज्ञात्वोपासते परमं शिवम् ॥ ६४॥
mumukṣavo'pare dhīrā viraktā laukikā narāḥ..viṣayānmanasā jñātvopāsate paramaṃ śivam .. 64..
एवं विलाप्य गायत्रीं प्रणवे शिववाचके ॥ अहं वृक्षस्य रेरिवेत्यनुवाकं जपेत्पुनः ॥ ६५ ॥
evaṃ vilāpya gāyatrīṃ praṇave śivavācake .. ahaṃ vṛkṣasya rerivetyanuvākaṃ japetpunaḥ .. 65 ..
यश्छन्दसामृषभ इत्यनुवाकमुपक्रमात् ॥ गोपायांतं जपन्पश्चादुत्थितोहमितीरयेत् ॥ ६६॥
yaśchandasāmṛṣabha ityanuvākamupakramāt .. gopāyāṃtaṃ japanpaścādutthitohamitīrayet .. 66..
वदेज्जयेत्त्रिधा मन्दमध्योच्छ्रायक्रमान्मुने॥प्रणवम्पूर्व्वमुद्धत्य सृष्टिस्थितिलयक्रमात्॥६७॥
vadejjayettridhā mandamadhyocchrāyakramānmune..praṇavampūrvvamuddhatya sṛṣṭisthitilayakramāt..67..
तेषामथ क्रमाद्भूयाद्भूस्संन्यस्तम्भुवस्तथा ॥ संन्यस्तं सुवरित्युक्त्वा संन्यस्तं पदमुच्चरम् ॥ ६८॥
teṣāmatha kramādbhūyādbhūssaṃnyastambhuvastathā .. saṃnyastaṃ suvarityuktvā saṃnyastaṃ padamuccaram .. 68..
सर्वमंत्राद्यः प्रदेशे मयेति च पदं वदेत् ॥ प्रणवं पूर्वमुद्धृत्य समष्टिं व्याहृतीर्वदेत् ॥ ६९॥
sarvamaṃtrādyaḥ pradeśe mayeti ca padaṃ vadet .. praṇavaṃ pūrvamuddhṛtya samaṣṭiṃ vyāhṛtīrvadet .. 69..
समस्तमित्यतो ब्रूयान्मयेति च समब्रवीत् ॥ सदाशिवं हृदि ध्यात्वा मंदादीति ततो मुने॥6.13.७०॥
samastamityato brūyānmayeti ca samabravīt .. sadāśivaṃ hṛdi dhyātvā maṃdādīti tato mune..6.13.70..
प्रैषमंत्रांस्तु जप्त्वैवं सावधानेन चेतसा ॥ अभयं सर्वभूतेभ्यो मत्तः स्वाहेति संजपन् ॥ ७१ ॥
praiṣamaṃtrāṃstu japtvaivaṃ sāvadhānena cetasā .. abhayaṃ sarvabhūtebhyo mattaḥ svāheti saṃjapan .. 71 ..
प्राच्यां दिश्यप उद्धृत्य प्रक्षिपेदजलिं ततः ॥ शिखां यज्ञोपवीतं च यत्रोत्पाट्य च पाणिना ॥ ७२॥
prācyāṃ diśyapa uddhṛtya prakṣipedajaliṃ tataḥ .. śikhāṃ yajñopavītaṃ ca yatrotpāṭya ca pāṇinā .. 72..
गृहीत्वा प्रणवं भूश्च समुद्रं गच्छ सम्वदेत् ॥ वह्निजायां समुच्चार्य्य सोदकाञ्जलिना ततः ॥ ७३ ॥
gṛhītvā praṇavaṃ bhūśca samudraṃ gaccha samvadet .. vahnijāyāṃ samuccāryya sodakāñjalinā tataḥ .. 73 ..
अप्सु हूयादथ प्रेषैरभिमंत्र्य त्रिधा त्वपः ।प्राश्य तीरे समागत्य भूमौ वस्त्रादिकं त्यजेत् ॥ ७४ ॥
apsu hūyādatha preṣairabhimaṃtrya tridhā tvapaḥ .prāśya tīre samāgatya bhūmau vastrādikaṃ tyajet .. 74 ..
उदङ्मुखः प्राङ्मुखो वा गच्छेस्सप्तपदाधिकम् ॥ किञ्चिद्दूरमथाचार्यस्तिष्ठ तिष्ठेति संवदेत् ॥ ७५॥
udaṅmukhaḥ prāṅmukho vā gacchessaptapadādhikam .. kiñciddūramathācāryastiṣṭha tiṣṭheti saṃvadet .. 75..
लोकस्य व्यवहारार्थं कौपीनं दण्डमेव च ॥ भगवन्स्वीकुरुष्वेति दद्यात्स्वेनैव पाणिना ॥ ७६ ॥
lokasya vyavahārārthaṃ kaupīnaṃ daṇḍameva ca .. bhagavansvīkuruṣveti dadyātsvenaiva pāṇinā .. 76 ..
दत्त्वा सुदोरं कौपीनं काषायवसनं ततः ॥ आच्छाद्याचम्य च द्वेधा त शिष्यमिति संवदेत्॥ ७७ ॥
dattvā sudoraṃ kaupīnaṃ kāṣāyavasanaṃ tataḥ .. ācchādyācamya ca dvedhā ta śiṣyamiti saṃvadet.. 77 ..
इन्द्रस्य वज्रोऽसि तत इति मन्त्रमुदाहरेत् ॥ सम्प्रार्थ्य दण्डं गृह्णीयात्सखाय इति संजपन् ॥ ७८ ॥
indrasya vajro'si tata iti mantramudāharet .. samprārthya daṇḍaṃ gṛhṇīyātsakhāya iti saṃjapan .. 78 ..
अथ गत्वा गुरोः पार्श्वं शिवपादांबुजं स्मरन् ॥ प्रणमेद्दण्डवद्भूमौ त्रिवारं संयतात्मवान् ॥ ७९ ॥
atha gatvā guroḥ pārśvaṃ śivapādāṃbujaṃ smaran .. praṇameddaṇḍavadbhūmau trivāraṃ saṃyatātmavān .. 79 ..
पुनरुत्थाय च शनैः प्रेम्णा पश्यन्गुरुं निजम् ॥ कृताञ्जलिपुटस्तिष्ठेद्गुरुपाद समीपतः ॥ 6.13.८० ॥
punarutthāya ca śanaiḥ premṇā paśyanguruṃ nijam .. kṛtāñjalipuṭastiṣṭhedgurupāda samīpataḥ .. 6.13.80 ..
कर्म्मारम्भात्पूर्वमेव गृहीत्वा गोमयं शुभम् ॥ स्थूलामलकमात्रेण कृत्वा पिण्डान्विशोषयेत॥८१॥
karmmārambhātpūrvameva gṛhītvā gomayaṃ śubham .. sthūlāmalakamātreṇa kṛtvā piṇḍānviśoṣayeta..81..
सौरैस्तु किरणैरेव होमारम्भाग्निमध्यगान्॥निक्षिप्य होमसम्पूर्त्तौ भस्म संगृह्य गोपयेत् ॥ ८२॥
sauraistu kiraṇaireva homārambhāgnimadhyagān..nikṣipya homasampūrttau bhasma saṃgṛhya gopayet .. 82..
ततो गुरुस्समादाय विरजानलजं सितम् ॥ भस्म तेनैव तं शिष्यमग्निरित्यादिभिः क्रमात् ॥ ८३॥
tato gurussamādāya virajānalajaṃ sitam .. bhasma tenaiva taṃ śiṣyamagnirityādibhiḥ kramāt .. 83..
मंत्रैरंगानि संस्पृश्य मूर्द्धादिचरणान्ततः ॥ ईशानाद्यैः पञ्चमंत्रै शिर आरभ्य सर्वतः ॥ ८४ ॥
maṃtrairaṃgāni saṃspṛśya mūrddhādicaraṇāntataḥ .. īśānādyaiḥ pañcamaṃtrai śira ārabhya sarvataḥ .. 84 ..
समुद्धृत्य विधानेन त्रिपुण्ड्रं धारयेत्ततः॥त्रियायुषैस्त्र्यम्बकैश्च मूर्ध्न आरभ्य च क्रमात्॥८५॥
samuddhṛtya vidhānena tripuṇḍraṃ dhārayettataḥ..triyāyuṣaistryambakaiśca mūrdhna ārabhya ca kramāt..85..
ततस्सद्भक्तियुक्तेन चेतसा शिष्यसत्तमः॥हृत्पंकजे समासीनं ध्यायेच्छिवमुमासखम्॥८६॥
tatassadbhaktiyuktena cetasā śiṣyasattamaḥ..hṛtpaṃkaje samāsīnaṃ dhyāyecchivamumāsakham..86..
हस्तं निधाय शिरसि शिष्यस्य स गुरुर्वदेत् ॥ त्रिवारं प्रणवं दक्षकर्णे ऋष्यादिसंयुतम् ॥ ८७॥
hastaṃ nidhāya śirasi śiṣyasya sa gururvadet .. trivāraṃ praṇavaṃ dakṣakarṇe ṛṣyādisaṃyutam .. 87..
ततः कृत्वा च करुणां प्रणवस्यार्थ मादिशेत् ॥ षड्विधार्त्थपरि ज्ञानसहितं गुरुसत्तमः॥८८॥
tataḥ kṛtvā ca karuṇāṃ praṇavasyārtha mādiśet .. ṣaḍvidhārtthapari jñānasahitaṃ gurusattamaḥ..88..
द्विषट्प्रकारं स गुरुं प्रणमेद्भुवि दण्डवत्॥तदधीनो भवेन्नित्यं नान्यत्कर्म्म समाचरेत् ॥ ८९॥
dviṣaṭprakāraṃ sa guruṃ praṇamedbhuvi daṇḍavat..tadadhīno bhavennityaṃ nānyatkarmma samācaret .. 89..
तदाज्ञया ततः शिष्यो वेदान्तार्थानुसारतः ॥ शिवज्ञानपरो भूयात्सगुणागुणभेदतः ॥ 6.13.९०॥
tadājñayā tataḥ śiṣyo vedāntārthānusārataḥ .. śivajñānaparo bhūyātsaguṇāguṇabhedataḥ .. 6.13.90..
ततस्तेनैव शिष्येण श्रवणाद्यंगपूर्व्वकम् ॥ प्रभातिकाद्यनुष्ठानं जपान्ते कारयेद्गुरुः ॥ ९१ ॥
tatastenaiva śiṣyeṇa śravaṇādyaṃgapūrvvakam .. prabhātikādyanuṣṭhānaṃ japānte kārayedguruḥ .. 91 ..
पूजां च मण्डले तस्मिन्कैलासप्रस्तराह्वये ॥ शिवोदितेन मार्गेण शिष्यस्तत्रैव पूजयेत् ॥ ९२॥
pūjāṃ ca maṇḍale tasminkailāsaprastarāhvaye .. śivoditena mārgeṇa śiṣyastatraiva pūjayet .. 92..
देवन्नित्यमशक्तश्चेत्पूजितुं गुरुणा शुभम् ॥ स्फाटिकं पीठिकोपेतं गृह्णीयाल्लिंगमैश्वरम् ॥ ९३॥
devannityamaśaktaścetpūjituṃ guruṇā śubham .. sphāṭikaṃ pīṭhikopetaṃ gṛhṇīyālliṃgamaiśvaram .. 93..
वरं प्राणपरित्यागश्छेदनं शिरसोऽपि मे ॥ न त्वनभ्यर्च्य भुञ्जीयां भगवन्तं त्रिलोचनम् ॥ ९४ ॥
varaṃ prāṇaparityāgaśchedanaṃ śiraso'pi me .. na tvanabhyarcya bhuñjīyāṃ bhagavantaṃ trilocanam .. 94 ..
एवन्त्रिवारमुच्चार्य्य शपथं गुरुसन्निधौ ।कुर्य्याद्दृढमनाश्शिष्यः शिवभक्तिसमुद्वहन्॥९५॥
evantrivāramuccāryya śapathaṃ gurusannidhau .kuryyāddṛḍhamanāśśiṣyaḥ śivabhaktisamudvahan..95..
तत एव महादेवं नित्यमुद्युक्तमानसः॥पूजयेत्परया भक्त्या पञ्चावरणमार्गतः ॥ ९६॥
tata eva mahādevaṃ nityamudyuktamānasaḥ..pūjayetparayā bhaktyā pañcāvaraṇamārgataḥ .. 96..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां त्रयोदशोऽध्यायः ॥ १३ ॥
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ trayodaśo'dhyāyaḥ .. 13 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In