Kailash Samhita

Adhyaya - 16

Shiva Principles

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।।
श्रुत्वोपदिष्टं गुरुणा वेदार्थं मुनिपुंगवः ।। परमात्मनि संदिग्धं परिपप्रच्छ सादरम् ।। १।।
śrutvopadiṣṭaṃ guruṇā vedārthaṃ munipuṃgavaḥ || paramātmani saṃdigdhaṃ paripapraccha sādaram || 1||

Samhita : 10

Adhyaya :   16

Shloka :   1

वामदेव उवाच ।।
ज्ञानशक्तिधर स्वामिन्परमानन्दविग्रह ।। प्रणवार्थामृतं पीतं श्रीमुखख्जात्परिस्रुतम् ।। २।।
jñānaśaktidhara svāminparamānandavigraha || praṇavārthāmṛtaṃ pītaṃ śrīmukhakhjātparisrutam || 2||

Samhita : 10

Adhyaya :   16

Shloka :   2

दृढप्रज्ञश्च जातोऽस्मि संदेहो विगतो मम ।। किंचिदन्यन्महासेन पृच्छामि त्वां शृणु प्रभो ।। ३।।
dṛḍhaprajñaśca jāto'smi saṃdeho vigato mama || kiṃcidanyanmahāsena pṛcchāmi tvāṃ śṛṇu prabho || 3||

Samhita : 10

Adhyaya :   16

Shloka :   3

सदाशिवादिकीटांतरूपस्य जगतः स्थितिः।।स्त्रीपुंरूपेण सर्वत्र दृश्यते न हि संशयः ।। ४ ।।
sadāśivādikīṭāṃtarūpasya jagataḥ sthitiḥ||strīpuṃrūpeṇa sarvatra dṛśyate na hi saṃśayaḥ || 4 ||

Samhita : 10

Adhyaya :   16

Shloka :   4

एवं रूपस्य जगतः कारणं यत्सनातनम् ।। स्त्रीरूपं तत्किमाहोस्वित्पुरुषो वा नपुंसकम् ।। ५ ।।
evaṃ rūpasya jagataḥ kāraṇaṃ yatsanātanam || strīrūpaṃ tatkimāhosvitpuruṣo vā napuṃsakam || 5 ||

Samhita : 10

Adhyaya :   16

Shloka :   5

उत मिश्रं किमन्यद्वा न जातस्तत्र निर्णयः ।। बहुधा विवदन्तीह विद्वांसश्शास्त्रमोहिताः ।। ६ ।।
uta miśraṃ kimanyadvā na jātastatra nirṇayaḥ || bahudhā vivadantīha vidvāṃsaśśāstramohitāḥ || 6 ||

Samhita : 10

Adhyaya :   16

Shloka :   6

जगत्सृष्टिविधायिन्यः श्रुतयो जगता सह ।। विष्णुब्रह्मादयो देवाः सिद्धाश्च न विदन्ति हि ।। ७।।
jagatsṛṣṭividhāyinyaḥ śrutayo jagatā saha || viṣṇubrahmādayo devāḥ siddhāśca na vidanti hi || 7||

Samhita : 10

Adhyaya :   16

Shloka :   7

यथैक्यभावं गच्छेयुरेतदन्यच्च वेदय ।। जानामीति करोमीति व्यवहारः प्रदृश्यते ।। ८ ।।
yathaikyabhāvaṃ gaccheyuretadanyacca vedaya || jānāmīti karomīti vyavahāraḥ pradṛśyate || 8 ||

Samhita : 10

Adhyaya :   16

Shloka :   8

स हि सर्वात्मसंसिद्धो विवादो नात्र कस्यचित् ।। सर्वदेहेन्द्रियमनोबुध्यहंकारसंभवः ।। ९।।
sa hi sarvātmasaṃsiddho vivādo nātra kasyacit || sarvadehendriyamanobudhyahaṃkārasaṃbhavaḥ || 9||

Samhita : 10

Adhyaya :   16

Shloka :   9

आहोस्वि दात्मनोरूपं महानत्रापि संशयः ।। द्वयमेतद्धि सर्व्वेषां विवादास्पदमद्भुतम् ।। 6.16.१० ।।
āhosvi dātmanorūpaṃ mahānatrāpi saṃśayaḥ || dvayametaddhi sarvveṣāṃ vivādāspadamadbhutam || 6.16.10 ||

Samhita : 10

Adhyaya :   16

Shloka :   10

उत्पाट्याज्ञानसंभूतं संशयाख्यं विषद्रुमम्।।शिवाद्वैतमहाकल्पवृक्षभूमिर्यथाभवेत् ।। ११ ।।
utpāṭyājñānasaṃbhūtaṃ saṃśayākhyaṃ viṣadrumam||śivādvaitamahākalpavṛkṣabhūmiryathābhavet || 11 ||

Samhita : 10

Adhyaya :   16

Shloka :   11

चित्तं मम यथा देव बोध्योऽस्मि कृपया तव ।। कृपातस्तव देवेश दृढज्ञानी भवा म्यहम् ।। १२ ।।
cittaṃ mama yathā deva bodhyo'smi kṛpayā tava || kṛpātastava deveśa dṛḍhajñānī bhavā myaham || 12 ||

Samhita : 10

Adhyaya :   16

Shloka :   12

सूत उवाच ।।
श्रुत्वैवं मुनिना पृष्टं वचो वेदान्तनिर्वृतम् ।। रहस्यं प्रभुराहेदं किंचित्प्रहसिताननः ।। १३।।
śrutvaivaṃ muninā pṛṣṭaṃ vaco vedāntanirvṛtam || rahasyaṃ prabhurāhedaṃ kiṃcitprahasitānanaḥ || 13||

Samhita : 10

Adhyaya :   16

Shloka :   13

सुब्रह्मण्य उवाच ।।
एतदेव मुने गुह्यं शिवेन परिभाषितम् ।। अम्बायाः शृण्वतो देव्या वामदेव ममापि हि ।। १४ ।।
etadeva mune guhyaṃ śivena paribhāṣitam || ambāyāḥ śṛṇvato devyā vāmadeva mamāpi hi || 14 ||

Samhita : 10

Adhyaya :   16

Shloka :   14

तस्याः स्तन्यं तदा पीत्वा संतृप्तोऽस्मि मुहुर्मुहुः।।श्रुतवान्निश्चलं तद्वै निश्चितं मे विचारितम्।।१५।।
tasyāḥ stanyaṃ tadā pītvā saṃtṛpto'smi muhurmuhuḥ||śrutavānniścalaṃ tadvai niścitaṃ me vicāritam||15||

Samhita : 10

Adhyaya :   16

Shloka :   15

तत्ते वदामि दयया वामदेव महामुने।।महद्गुह्यं च परमं सुत त्वं शृणु सांप्रतम् ।। १६।।
tatte vadāmi dayayā vāmadeva mahāmune||mahadguhyaṃ ca paramaṃ suta tvaṃ śṛṇu sāṃpratam || 16||

Samhita : 10

Adhyaya :   16

Shloka :   16

कर्मास्ति तत्त्वादारभ्य शास्त्रवादस्सुविस्तरः ।। यथाविवेकं श्रोतव्यो ज्ञानिना ज्ञानदो मुने।।१७।।
karmāsti tattvādārabhya śāstravādassuvistaraḥ || yathāvivekaṃ śrotavyo jñāninā jñānado mune||17||

Samhita : 10

Adhyaya :   16

Shloka :   17

त्वयोपदिष्टा ये शिष्यास्तत्र को वा भवत्समः ।। कपिलादिषु शास्त्रेषु भ्रमंत्यद्यापि तेऽधमाः ।। १८।।
tvayopadiṣṭā ye śiṣyāstatra ko vā bhavatsamaḥ || kapilādiṣu śāstreṣu bhramaṃtyadyāpi te'dhamāḥ || 18||

Samhita : 10

Adhyaya :   16

Shloka :   18

ते शप्ता मुनिभिः षड्भिश्शिवनिन्दा पराः पुरा।।न श्रोतव्या हि तद्वार्त्ता तेऽन्यथावादिनो यतः।।१९।।
te śaptā munibhiḥ ṣaḍbhiśśivanindā parāḥ purā||na śrotavyā hi tadvārttā te'nyathāvādino yataḥ||19||

Samhita : 10

Adhyaya :   16

Shloka :   19

अनुमानप्रयोगस्याप्यवकाशो न विद्यते।।पंचावयवयुक्तस्य स तु धूमस्य दर्शनात् ।। 6.16.२० ।।
anumānaprayogasyāpyavakāśo na vidyate||paṃcāvayavayuktasya sa tu dhūmasya darśanāt || 6.16.20 ||

Samhita : 10

Adhyaya :   16

Shloka :   20

पर्व्वतस्याग्निमद्भावं वदंत्यत्रापि सुव्रत।प्रत्यक्षस्य प्रपंचस्य दर्शनालंबनं त्वतः ।। २१ ।।
parvvatasyāgnimadbhāvaṃ vadaṃtyatrāpi suvrata|pratyakṣasya prapaṃcasya darśanālaṃbanaṃ tvataḥ || 21 ||

Samhita : 10

Adhyaya :   16

Shloka :   21

ज्ञातव्यः परमेशानः परमात्मा न संशयः ।। स्त्रीपुंरूपमयं विश्वं प्रत्यक्षेणैव दृश्यते ।। २२ ।।
jñātavyaḥ parameśānaḥ paramātmā na saṃśayaḥ || strīpuṃrūpamayaṃ viśvaṃ pratyakṣeṇaiva dṛśyate || 22 ||

Samhita : 10

Adhyaya :   16

Shloka :   22

षट्कोशरूपः पिण्डो हि तत्र चाद्यत्रयम्भवेत् ।। मात्रंशजं पुनश्चान्यत्पित्रंशजमिति श्रुतिः ।। २३ ।।
ṣaṭkośarūpaḥ piṇḍo hi tatra cādyatrayambhavet || mātraṃśajaṃ punaścānyatpitraṃśajamiti śrutiḥ || 23 ||

Samhita : 10

Adhyaya :   16

Shloka :   23

एवं सर्वशरीरेषु स्त्रीपुंभावविदो जनाः ।। परमात्मन्यपि मुने स्त्रीपुंभावं विदुर्बुधा।।२४।।
evaṃ sarvaśarīreṣu strīpuṃbhāvavido janāḥ || paramātmanyapi mune strīpuṃbhāvaṃ vidurbudhā||24||

Samhita : 10

Adhyaya :   16

Shloka :   24

सच्चिदानदरूपत्वं वदति ब्रह्मणः श्रुतिः ।। असन्निवर्त्तकः शब्दः सदात्मेति निगद्यते ।। २५ ।।
saccidānadarūpatvaṃ vadati brahmaṇaḥ śrutiḥ || asannivarttakaḥ śabdaḥ sadātmeti nigadyate || 25 ||

Samhita : 10

Adhyaya :   16

Shloka :   25

निवर्त्तनं जगत्त्वस्य चिच्छब्देन विधीयते ।। त्रिलिंगवर्त्ती सच्छब्दः पुरुषोत्र विधीयताम् ।। २५ ।।
nivarttanaṃ jagattvasya cicchabdena vidhīyate || triliṃgavarttī sacchabdaḥ puruṣotra vidhīyatām || 25 ||

Samhita : 10

Adhyaya :   16

Shloka :   26

प्रकाशवाची स भवेत्सत्प्रकाश इति स्फुटम् ।। ज्ञानशब्दस्य पर्य्यायश्चिच्छब्दः स्त्रीत्वमागतः ।। २७ ।।
prakāśavācī sa bhavetsatprakāśa iti sphuṭam || jñānaśabdasya paryyāyaścicchabdaḥ strītvamāgataḥ || 27 ||

Samhita : 10

Adhyaya :   16

Shloka :   27

प्रकाशश्चिच्च मिथुनं जगत्कारणतां गतम् ।। सच्चिदात्मन्यपि तथा जगत्कारणतां गतम् ।। २८ ।।
prakāśaścicca mithunaṃ jagatkāraṇatāṃ gatam || saccidātmanyapi tathā jagatkāraṇatāṃ gatam || 28 ||

Samhita : 10

Adhyaya :   16

Shloka :   28

एकत्रैव शिवश्शक्तिरिति भावो विधीयते ।। तैलवर्त्त्यादिमालिन्यात्प्रकाशस्यापि वर्त्तते ।। २९ ।।
ekatraiva śivaśśaktiriti bhāvo vidhīyate || tailavarttyādimālinyātprakāśasyāpi varttate || 29 ||

Samhita : 10

Adhyaya :   16

Shloka :   29

मालिन्यमशिवत्वं च चिताग्न्यादिषु दृश्यते ।। एवं विवर्त्तकत्वेन शिवत्वं श्रुतिचोदितम् ।। 6.16.३० ।।
mālinyamaśivatvaṃ ca citāgnyādiṣu dṛśyate || evaṃ vivarttakatvena śivatvaṃ śruticoditam || 6.16.30 ||

Samhita : 10

Adhyaya :   16

Shloka :   30

जीवाश्रितायाश्चिच्छक्तेर्दौर्बल्यं विद्यते सदा ।। तन्निवृत्यर्थमेवात्र शक्तित्वं सार्वकालिकम् ।। ३१ ।।
jīvāśritāyāścicchakterdaurbalyaṃ vidyate sadā || tannivṛtyarthamevātra śaktitvaṃ sārvakālikam || 31 ||

Samhita : 10

Adhyaya :   16

Shloka :   31

बलवाञ्छक्तिमांश्चेति व्यवहारः प्रदृश्यते ।। लोके वेदे च ससतं वामदेव महामुने ।। ३२।।
balavāñchaktimāṃśceti vyavahāraḥ pradṛśyate || loke vede ca sasataṃ vāmadeva mahāmune || 32||

Samhita : 10

Adhyaya :   16

Shloka :   32

एवं शिवत्वं शक्तित्वं परमात्मनि दर्शितम् ।। शिवशक्त्योस्तु संयोगादानंदस्सततोदितः ।। ३३।।
evaṃ śivatvaṃ śaktitvaṃ paramātmani darśitam || śivaśaktyostu saṃyogādānaṃdassatatoditaḥ || 33||

Samhita : 10

Adhyaya :   16

Shloka :   33

अतो मुने तमुद्दिश्य मुनयः क्षीणकल्मषाः ।। शिवे मनस्समाधाय प्राप्ताश्शिवमनामयम् ।। ३४ ।।
ato mune tamuddiśya munayaḥ kṣīṇakalmaṣāḥ || śive manassamādhāya prāptāśśivamanāmayam || 34 ||

Samhita : 10

Adhyaya :   16

Shloka :   34

सर्वात्मत्वं तयोरेवं ब्रह्मेत्युपनिषत्सु च ।। गीयते ब्रह्मशब्देन बृंहिधात्वर्थगोचरम् ।। ३५ ।।
sarvātmatvaṃ tayorevaṃ brahmetyupaniṣatsu ca || gīyate brahmaśabdena bṛṃhidhātvarthagocaram || 35 ||

Samhita : 10

Adhyaya :   16

Shloka :   35

बृंहणत्वं बृहत्त्वं च शंभ्वाख्यविग्रहे ।। पंचब्रह्ममये विश्वप्रतीतिर्ब्रह्म शब्दिता ।। ३६ ।।
bṛṃhaṇatvaṃ bṛhattvaṃ ca śaṃbhvākhyavigrahe || paṃcabrahmamaye viśvapratītirbrahma śabditā || 36 ||

Samhita : 10

Adhyaya :   16

Shloka :   36

प्रतिलोमात्मके हंसे वक्ष्यामि प्रणवोद्भवम् ।। तव स्नेहाद्वामदेव सावधानतया शृणु ।। ३७।।
pratilomātmake haṃse vakṣyāmi praṇavodbhavam || tava snehādvāmadeva sāvadhānatayā śṛṇu || 37||

Samhita : 10

Adhyaya :   16

Shloka :   37

व्यंजनस्य सकारस्य हकारस्य च वर्जनात् ।। ओमित्येव भवेत्स्थूलो वाचकः परमात्मनः ।। ३८ ।।
vyaṃjanasya sakārasya hakārasya ca varjanāt || omityeva bhavetsthūlo vācakaḥ paramātmanaḥ || 38 ||

Samhita : 10

Adhyaya :   16

Shloka :   38

महामन्त्रस्स विज्ञेयो मुनिभिस्तत्त्वदर्शिभिः ।। तत्र सूक्ष्मो महामन्त्रस्तदुद्धारं वदामि ते ।। ३९ ।।
mahāmantrassa vijñeyo munibhistattvadarśibhiḥ || tatra sūkṣmo mahāmantrastaduddhāraṃ vadāmi te || 39 ||

Samhita : 10

Adhyaya :   16

Shloka :   39

आद्ये त्रिपंचरूपे च स्वरे षोडशके त्रिषु ।। महामन्त्रो भवेदादौ स सकारो भवेद्यदा ।। 6.16.४०।।
ādye tripaṃcarūpe ca svare ṣoḍaśake triṣu || mahāmantro bhavedādau sa sakāro bhavedyadā || 6.16.40||

Samhita : 10

Adhyaya :   16

Shloka :   40

हंसस्य प्रतिलोमः स्यात्सकारार्थश्शिवः स्मृतः ।। शक्त्यात्मको महामन्त्रवाच्यः स्यादिति निर्णयः ।। ४१।।
haṃsasya pratilomaḥ syātsakārārthaśśivaḥ smṛtaḥ || śaktyātmako mahāmantravācyaḥ syāditi nirṇayaḥ || 41||

Samhita : 10

Adhyaya :   16

Shloka :   41

गुरूपदेश काले तु सोहंशक्त्यात्मकश्शिवः ।। इति जीवपरो भूयान्महामन्त्रस्तदा पशुः ।। ४२।।
gurūpadeśa kāle tu sohaṃśaktyātmakaśśivaḥ || iti jīvaparo bhūyānmahāmantrastadā paśuḥ || 42||

Samhita : 10

Adhyaya :   16

Shloka :   42

शक्त्यात्मकश्शिवांशश्च शिवैक्याच्छिवसाम्यभाक् ।। प्रज्ञानं ब्रह्मवाक्ये तु प्रज्ञानार्थः प्रदृश्यते ।। ४३।।
śaktyātmakaśśivāṃśaśca śivaikyācchivasāmyabhāk || prajñānaṃ brahmavākye tu prajñānārthaḥ pradṛśyate || 43||

Samhita : 10

Adhyaya :   16

Shloka :   43

प्रज्ञानशब्दश्चैतन्यपर्य्यायस्स्यान्न संशयः ।। चैतन्यमात्मेति मुने शिवसूत्रं प्रवर्त्तितम् ।। ४४ ।।
prajñānaśabdaścaitanyaparyyāyassyānna saṃśayaḥ || caitanyamātmeti mune śivasūtraṃ pravarttitam || 44 ||

Samhita : 10

Adhyaya :   16

Shloka :   44

चैतन्यमिति विश्वस्य सर्वज्ञानक्रियात्मकम् ।। स्वातन्त्र्यं तत्स्वभावो यः स आत्मा परिकीर्त्तितः ।। ४५ ।।
caitanyamiti viśvasya sarvajñānakriyātmakam || svātantryaṃ tatsvabhāvo yaḥ sa ātmā parikīrttitaḥ || 45 ||

Samhita : 10

Adhyaya :   16

Shloka :   45

इत्यादिशिवसूत्राणां वार्तिकं कथितं मया।।ज्ञानं बंध इतीदं तु द्वितीयं सूत्रमीशितुः ।। ४६।।
ityādiśivasūtrāṇāṃ vārtikaṃ kathitaṃ mayā||jñānaṃ baṃdha itīdaṃ tu dvitīyaṃ sūtramīśituḥ || 46||

Samhita : 10

Adhyaya :   16

Shloka :   46

ज्ञानमित्यात्मनस्तस्य किंचिज्ज्ञानक्रियात्मकम्।।इत्याहाद्यपदेनेशः पशुवर्गस्य लक्षणम्।।४७।।
jñānamityātmanastasya kiṃcijjñānakriyātmakam||ityāhādyapadeneśaḥ paśuvargasya lakṣaṇam||47||

Samhita : 10

Adhyaya :   16

Shloka :   47

एतद्द्वयं पराशक्तेः प्रथमं स्पंदतां गतम्।।एतामेव परां शक्तिं श्वेताश्वतरशाखिनः ।। ४८।।
etaddvayaṃ parāśakteḥ prathamaṃ spaṃdatāṃ gatam||etāmeva parāṃ śaktiṃ śvetāśvataraśākhinaḥ || 48||

Samhita : 10

Adhyaya :   16

Shloka :   48

स्वाभाविकी ज्ञानबलक्रिया चेत्यस्तुवन्मुदा।।ज्ञानक्रियेच्छारूपं हि शंभोर्दृष्टित्रयं विदुः।।४९।।
svābhāvikī jñānabalakriyā cetyastuvanmudā||jñānakriyecchārūpaṃ hi śaṃbhordṛṣṭitrayaṃ viduḥ||49||

Samhita : 10

Adhyaya :   16

Shloka :   49

एतन्मनोमध्यगं सदिन्द्रियज्ञानगोचरम् ।। अनुप्रविश्य जानाति करोति च पशुः सदा।।6.16.५० ।।
etanmanomadhyagaṃ sadindriyajñānagocaram || anupraviśya jānāti karoti ca paśuḥ sadā||6.16.50 ||

Samhita : 10

Adhyaya :   16

Shloka :   50

तस्मादात्मन एवेदं रूपमित्येव निश्चितम् ।। प्रपंचार्थं प्रवक्ष्यामि प्रणवै क्यप्रदर्शनम् ।। ५१।।
tasmādātmana evedaṃ rūpamityeva niścitam || prapaṃcārthaṃ pravakṣyāmi praṇavai kyapradarśanam || 51||

Samhita : 10

Adhyaya :   16

Shloka :   51

ॐमितीदं सर्वमिति श्रुतिराह सनातनी ।। तस्माद्वेतीत्युपक्रम्य जगत्सृष्टिः प्रक्रीर्तिता ।। ५२।।
ॐmitīdaṃ sarvamiti śrutirāha sanātanī || tasmādvetītyupakramya jagatsṛṣṭiḥ prakrīrtitā || 52||

Samhita : 10

Adhyaya :   16

Shloka :   52

तस्याः श्रुतेस्तु तात्पर्यं वक्ष्यामि श्रूयतामिदम् ।। तव स्नेहाद्वामदेव विवेकार्थविजृंभितम् ।। ५३।।
tasyāḥ śrutestu tātparyaṃ vakṣyāmi śrūyatāmidam || tava snehādvāmadeva vivekārthavijṛṃbhitam || 53||

Samhita : 10

Adhyaya :   16

Shloka :   53

शिवशक्तिसमायोगः परमात्मेति निश्चितम्।।पराशक्तेस्तु संजाता चिच्छक्तिस्तु तदुद्भवा ।। ५४ ।।
śivaśaktisamāyogaḥ paramātmeti niścitam||parāśaktestu saṃjātā cicchaktistu tadudbhavā || 54 ||

Samhita : 10

Adhyaya :   16

Shloka :   54

आनन्दशक्तिस्तज्जास्यादिच्छाशक्तिस्तदुद्भवा ।। ज्ञानशक्तिस्ततो जाता क्रियाशक्तिस्तु पंचमी ।। एताभ्य एव संजाता निवृत्त्याद्याः कला मुने।।५५।।
ānandaśaktistajjāsyādicchāśaktistadudbhavā || jñānaśaktistato jātā kriyāśaktistu paṃcamī || etābhya eva saṃjātā nivṛttyādyāḥ kalā mune||55||

Samhita : 10

Adhyaya :   16

Shloka :   55

चिदानन्दसमुत्पन्नौ नादबिन्दू प्रकीर्त्तितौ।।इच्छाशक्तेर्मकारस्तु ज्ञानशक्तेस्तु पंचमः ।। ५६ ।।
cidānandasamutpannau nādabindū prakīrttitau||icchāśaktermakārastu jñānaśaktestu paṃcamaḥ || 56 ||

Samhita : 10

Adhyaya :   16

Shloka :   56

स्वरः क्रियाशक्तिजातो ह्यकारस्तु मुनीश्वर ।। इत्युक्ता प्रणवोत्पत्तिः पंचब्रह्मोद्भवं शृणु ।। ५७ ।
svaraḥ kriyāśaktijāto hyakārastu munīśvara || ityuktā praṇavotpattiḥ paṃcabrahmodbhavaṃ śṛṇu || 57 |

Samhita : 10

Adhyaya :   16

Shloka :   57

शिवादीशान उत्पन्नस्ततस्तत्पुरुषोद्भवः ।। ततोऽघोरस्ततो वामस्सद्योजातोद्भवस्ततः ।। ५८।।
śivādīśāna utpannastatastatpuruṣodbhavaḥ || tato'ghorastato vāmassadyojātodbhavastataḥ || 58||

Samhita : 10

Adhyaya :   16

Shloka :   58

एतस्मान्मातृकादष्टत्रिंशन्मातृसमुद्भवः।।ईशानाच्छान्त्यतीताख्या कला जाताथ पूरुषात्।।उत्पद्यते शान्तिकला विद्याऽघोरसमुद्भवा ।। ५९।।
etasmānmātṛkādaṣṭatriṃśanmātṛsamudbhavaḥ||īśānācchāntyatītākhyā kalā jātātha pūruṣāt||utpadyate śāntikalā vidyā'ghorasamudbhavā || 59||

Samhita : 10

Adhyaya :   16

Shloka :   59

प्रतिष्ठा च निवृत्तिश्च वाम सद्योद्भवे मते ।। ईशाच्चिच्छक्तिमुखतो विभोर्मिथुनपञ्चकम्।।6.16.६०।।
pratiṣṭhā ca nivṛttiśca vāma sadyodbhave mate || īśāccicchaktimukhato vibhormithunapañcakam||6.16.60||

Samhita : 10

Adhyaya :   16

Shloka :   60

अनुग्रहादिकृत्यानां हेतुः पञ्चकमिष्यते ।। तद्विद्भिर्मुनिभिः प्राज्ञैर्वरतत्त्वप्रदर्शिभिः ।। ६१ ।।
anugrahādikṛtyānāṃ hetuḥ pañcakamiṣyate || tadvidbhirmunibhiḥ prājñairvaratattvapradarśibhiḥ || 61 ||

Samhita : 10

Adhyaya :   16

Shloka :   61

वाच्यवाचकसम्बन्धान्मिथुनत्वमुपेयुषि ।। कलावर्णस्वरूपेऽस्मिन्पञ्चके भूतपञ्चकम् ।। ६२।।
vācyavācakasambandhānmithunatvamupeyuṣi || kalāvarṇasvarūpe'sminpañcake bhūtapañcakam || 62||

Samhita : 10

Adhyaya :   16

Shloka :   62

वियदादि क्रमादासीदुत्पन्नम्मुनिपुङ्गव ।। आद्यं मिथुनमारभ्य पञ्चमं यन्मयं विदुः ।। ६३ ।।
viyadādi kramādāsīdutpannammunipuṅgava || ādyaṃ mithunamārabhya pañcamaṃ yanmayaṃ viduḥ || 63 ||

Samhita : 10

Adhyaya :   16

Shloka :   63

शब्दैकगुण आकाशः शब्दस्पर्शगुणो मरुत्।।शब्दस्पर्शरूपगुणप्रधानो वह्निरुच्यते ।। ६४ ।।
śabdaikaguṇa ākāśaḥ śabdasparśaguṇo marut||śabdasparśarūpaguṇapradhāno vahnirucyate || 64 ||

Samhita : 10

Adhyaya :   16

Shloka :   64

शब्दस्पर्शरूपरसगुणकं सलिलं स्मृतम्।।शब्द्स्पर्शरूपरसगन्धाढ्या पृथिवी स्मृता ।। ६५ ।।
śabdasparśarūparasaguṇakaṃ salilaṃ smṛtam||śabdsparśarūparasagandhāḍhyā pṛthivī smṛtā || 65 ||

Samhita : 10

Adhyaya :   16

Shloka :   65

व्यापकत्वञ्च भूतानामिदमेव प्रकीर्तितम् ।। व्याप्यत्वं वैपरीत्येन गन्धादिक्रमतो भवेत् ।। ६६।।
vyāpakatvañca bhūtānāmidameva prakīrtitam || vyāpyatvaṃ vaiparītyena gandhādikramato bhavet || 66||

Samhita : 10

Adhyaya :   16

Shloka :   66

भूतपञ्चकरूपोऽयम्प्रपञ्चः परिकीर्त्यते।।विराट् सर्वसमष्ट्यात्मा ब्रह्माण्डमिति च स्फुटम्।।६७।।
bhūtapañcakarūpo'yamprapañcaḥ parikīrtyate||virāṭ sarvasamaṣṭyātmā brahmāṇḍamiti ca sphuṭam||67||

Samhita : 10

Adhyaya :   16

Shloka :   67

पृथिवीतत्त्वमारभ्य शिवतत्त्वावधि क्रमात्।।निलीय तत्त्वसंदोहे जीव एव विलीयते।।६८।।
pṛthivītattvamārabhya śivatattvāvadhi kramāt||nilīya tattvasaṃdohe jīva eva vilīyate||68||

Samhita : 10

Adhyaya :   16

Shloka :   68

संशक्तिकः पुनस्सृष्टौ शक्तिद्वारा विनिर्गतः।।स्थूलप्रपञ्चरूपेण तिष्ठत्याप्रलयं सुखम्।।६९।।
saṃśaktikaḥ punassṛṣṭau śaktidvārā vinirgataḥ||sthūlaprapañcarūpeṇa tiṣṭhatyāpralayaṃ sukham||69||

Samhita : 10

Adhyaya :   16

Shloka :   69

निजेच्छया जगत्सृष्टमुद्युक्तस्य महेशितुः।।प्रथमो यः परिस्पन्दश्शिव तत्त्वन्तदुच्यते।।6.16.७०।।
nijecchayā jagatsṛṣṭamudyuktasya maheśituḥ||prathamo yaḥ parispandaśśiva tattvantaducyate||6.16.70||

Samhita : 10

Adhyaya :   16

Shloka :   70

एषैवेच्छाशक्तितत्वं सर्वकृत्यानुवर्तनात् ।। ज्ञानक्रियाशक्तियुग्मे ज्ञानाधिक्ये सदाशिवः ।। ७१।।
eṣaivecchāśaktitatvaṃ sarvakṛtyānuvartanāt || jñānakriyāśaktiyugme jñānādhikye sadāśivaḥ || 71||

Samhita : 10

Adhyaya :   16

Shloka :   71

महेश्वरं क्रियोद्रेके तत्त्वं विद्धि मुनीश्वर।।ज्ञानक्रियाशक्तिसाम्यं शुद्धविद्यात्मकं मतम्।।७२।।
maheśvaraṃ kriyodreke tattvaṃ viddhi munīśvara||jñānakriyāśaktisāmyaṃ śuddhavidyātmakaṃ matam||72||

Samhita : 10

Adhyaya :   16

Shloka :   72

स्वाङ्गरूपेषु भावेषु मायातत्त्वविभेदधीः।।शिवो यदा निजं रूपं परमैश्वर्य्यपूर्वकम्।।७३।।
svāṅgarūpeṣu bhāveṣu māyātattvavibhedadhīḥ||śivo yadā nijaṃ rūpaṃ paramaiśvaryyapūrvakam||73||

Samhita : 10

Adhyaya :   16

Shloka :   73

निगृह्य माययाशेषपदार्थग्राहको भवेत्।।तदा पुरुष इत्याख्या तत्सृष्ट्वेत्यभवच्छ्रुतिः।।७४।।
nigṛhya māyayāśeṣapadārthagrāhako bhavet||tadā puruṣa ityākhyā tatsṛṣṭvetyabhavacchrutiḥ||74||

Samhita : 10

Adhyaya :   16

Shloka :   74

अयमेव हि संसारी मायया मोहितः पशुः।।शिवज्ञानविहीनो हि नानाकर्मविमूढधीः।।७५।।
ayameva hi saṃsārī māyayā mohitaḥ paśuḥ||śivajñānavihīno hi nānākarmavimūḍhadhīḥ||75||

Samhita : 10

Adhyaya :   16

Shloka :   75

शिवादभिन्नं न जगदात्मानं भिन्नमित्यपि ।। जानतोऽस्य पशोरेव मोहो भवति न प्रभो।।७६।।
śivādabhinnaṃ na jagadātmānaṃ bhinnamityapi || jānato'sya paśoreva moho bhavati na prabho||76||

Samhita : 10

Adhyaya :   16

Shloka :   76

यथैन्द्रजालिकस्यापि योगिनो न भवेद्भ्रमः ।। गुरुणा ज्ञापितैश्वर्यश्शिवो भवति चिद्धनः ।। ७७।।
yathaindrajālikasyāpi yogino na bhavedbhramaḥ || guruṇā jñāpitaiśvaryaśśivo bhavati ciddhanaḥ || 77||

Samhita : 10

Adhyaya :   16

Shloka :   77

सर्वकर्तृत्वरूपा च सर्वजत्वस्वरूपिणी ।। पूर्णत्वरूपान्नित्यत्वव्यापकत्व स्वरूपिणी ।। ७८।।
sarvakartṛtvarūpā ca sarvajatvasvarūpiṇī || pūrṇatvarūpānnityatvavyāpakatva svarūpiṇī || 78||

Samhita : 10

Adhyaya :   16

Shloka :   78

शिवस्य शक्तयः पञ्च संकुचदूपभास्कराः।।७९।।अपि संकोचरूपेण विभांत्य इति नित्यशः ।।
śivasya śaktayaḥ pañca saṃkucadūpabhāskarāḥ||79||api saṃkocarūpeṇa vibhāṃtya iti nityaśaḥ ||

Samhita : 10

Adhyaya :   16

Shloka :   79

पशोः कलाख्य विद्येति रागकालौ नियत्यपि ।। तत्त्वपञ्चकरूपेण भवत्यत्र कलेति सा ।। 6.16.८०।।
paśoḥ kalākhya vidyeti rāgakālau niyatyapi || tattvapañcakarūpeṇa bhavatyatra kaleti sā || 6.16.80||

Samhita : 10

Adhyaya :   16

Shloka :   80

किंचित्कर्तृत्त्त्वहेतुस्स्यात्किंचित्तत्त्वैकसाधनम् ।। सा तु विद्या भवेद्रागो विषयेष्वनुरंजकः।।८१।।
kiṃcitkartṛtttvahetussyātkiṃcittattvaikasādhanam || sā tu vidyā bhavedrāgo viṣayeṣvanuraṃjakaḥ||81||

Samhita : 10

Adhyaya :   16

Shloka :   81

कालो हि भावभावानां भासानां भासनात्मकः ।। क्रमावच्छेदको भूत्वा भूतादिरिति कथ्यते ।। ।८२।।
kālo hi bhāvabhāvānāṃ bhāsānāṃ bhāsanātmakaḥ || kramāvacchedako bhūtvā bhūtādiriti kathyate || |82||

Samhita : 10

Adhyaya :   16

Shloka :   82

इदन्तु मम कर्तव्यमिदन्नेति नियामिका ।। नियतिस्स्याद्विभोश्शक्तिस्तदाक्षेपात्पतेत्पशुः ।। ८३।।
idantu mama kartavyamidanneti niyāmikā || niyatissyādvibhośśaktistadākṣepātpatetpaśuḥ || 83||

Samhita : 10

Adhyaya :   16

Shloka :   83

एतत्पंचकमेवास्य स्वरूपा वारकत्वतः ।। पञ्चकञ्चुकमाख्यातमन्तरंगं च साधनम् ।। ८४।।
etatpaṃcakamevāsya svarūpā vārakatvataḥ || pañcakañcukamākhyātamantaraṃgaṃ ca sādhanam || 84||

Samhita : 10

Adhyaya :   16

Shloka :   84

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां शिवतत्त्ववर्णनन्नाम षोडशोऽध्यायः ।। १६।।
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ śivatattvavarṇanannāma ṣoḍaśo'dhyāyaḥ || 16||

Samhita : 10

Adhyaya :   16

Shloka :   85

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In