| |
|

This overlay will guide you through the buttons:

वामदेव उवाच ।।
नियत्यधस्तात्प्रकृतेरुपरिस्थः पुमानिति ॥ पूर्वत्र भवता प्रोक्तमिदानीं कथमन्यथा॥१॥
niyatyadhastātprakṛteruparisthaḥ pumāniti .. pūrvatra bhavatā proktamidānīṃ kathamanyathā..1..
मायया संकुचद्रूपस्तदधस्तादिति प्रभो ॥ इति मे संशयं नाथ छेत्तुमर्हसि तत्त्वतः ॥ २ ॥
māyayā saṃkucadrūpastadadhastāditi prabho .. iti me saṃśayaṃ nātha chettumarhasi tattvataḥ .. 2 ..
श्रीसुबह्मण्य उवाच ।।
अद्वैतशैववादोऽयं द्वैतन्न सहते क्वचित् ॥ द्वैतं च नश्वरं ब्रह्माद्वैतम्परमनश्वरम् ॥ ३ ॥
advaitaśaivavādo'yaṃ dvaitanna sahate kvacit .. dvaitaṃ ca naśvaraṃ brahmādvaitamparamanaśvaram .. 3 ..
सर्वज्ञस्सर्वकर्ता च शिवस्सर्वेश्वरोऽगुणः ॥ त्रिदेवजनको ब्रह्मा सच्चिदानन्दविग्रहः ॥ ४ ॥
sarvajñassarvakartā ca śivassarveśvaro'guṇaḥ .. tridevajanako brahmā saccidānandavigrahaḥ .. 4 ..
स एव शंकरो देवस्स्वेच्छया च स्वमायया ॥ संकुचद्रूप इव सन्पुरुषस्संबभूव ह ॥ ५॥
sa eva śaṃkaro devassvecchayā ca svamāyayā .. saṃkucadrūpa iva sanpuruṣassaṃbabhūva ha .. 5..
कलादि पञ्चकेनैव भोक्तृत्वेन प्रकल्पितः ॥ प्रकृतिस्थः पुमानेष भुङ्क्ते प्रकृतिजान्गुणान् ॥ ६ ॥
kalādi pañcakenaiva bhoktṛtvena prakalpitaḥ .. prakṛtisthaḥ pumāneṣa bhuṅkte prakṛtijānguṇān .. 6 ..
इति स्थानद्वयान्तस्थः पुरुषो न विरोधकः ॥ संकुचन्निजरूपाणां ज्ञानादीनां समष्टिमान् ॥ ७ ॥
iti sthānadvayāntasthaḥ puruṣo na virodhakaḥ .. saṃkucannijarūpāṇāṃ jñānādīnāṃ samaṣṭimān .. 7 ..
सत्त्वादिगुणसाध्यं च बुध्यादित्रितयात्मकम्॥चित्तम्प्रकृतितत्त्वं तदासीत्सत्त्वादिकारणात् ॥ ८ ॥
sattvādiguṇasādhyaṃ ca budhyāditritayātmakam..cittamprakṛtitattvaṃ tadāsītsattvādikāraṇāt .. 8 ..
सात्त्विकादिविभेदेन गुणाः प्रकृतिसम्भवाः ॥ गुणेभ्यो बुद्धिरुत्पन्ना वस्तुनिश्चयकारिणी ॥ ९ ॥
sāttvikādivibhedena guṇāḥ prakṛtisambhavāḥ .. guṇebhyo buddhirutpannā vastuniścayakāriṇī .. 9 ..
ततो महानहङ्कारस्ततो बुद्धीन्द्रियाणि च ॥ जातानि मनसो रूपं स्यात्संकल्पविकल्पकम् ॥ 6.17.१० ॥
tato mahānahaṅkārastato buddhīndriyāṇi ca .. jātāni manaso rūpaṃ syātsaṃkalpavikalpakam .. 6.17.10 ..
बुद्धीन्द्रियाणि श्रोत्रं त्वक् चक्षुर्जिह्वा च नासिका ॥ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च गोचरः ॥ ११ ॥
buddhīndriyāṇi śrotraṃ tvak cakṣurjihvā ca nāsikā .. śabdaḥ sparśaśca rūpaṃ ca raso gandhaśca gocaraḥ .. 11 ..
बुद्धीन्द्रियाणां कथितः श्रोत्रादिक्रमतस्ततः ॥ वैकारिकादहंकारात्तन्मात्राण्यभवन्क्रमात् ॥ १२॥
buddhīndriyāṇāṃ kathitaḥ śrotrādikramatastataḥ .. vaikārikādahaṃkārāttanmātrāṇyabhavankramāt .. 12..
तानि प्रोक्तानि सूक्ष्माणि मुनिभि स्तत्त्वदर्शिभिः ॥ कर्मेन्द्रियाणि ज्ञेयानि स्वकार्य्यसहितानि च ॥ १३॥
tāni proktāni sūkṣmāṇi munibhi stattvadarśibhiḥ .. karmendriyāṇi jñeyāni svakāryyasahitāni ca .. 13..
विप्रर्षे वाक्करौ पादौ पायूपस्थौ च तत्क्रियाः ॥ वचनादानगमनविसर्ग्गानन्दसंज्ञिताः॥१४॥
viprarṣe vākkarau pādau pāyūpasthau ca tatkriyāḥ .. vacanādānagamanavisarggānandasaṃjñitāḥ..14..
भूतादिकादहंकारात्तन्मात्राण्यभवन्क्रमात्॥तानि सूक्ष्माणि रूपाणी शब्दादीनामिति स्थितिः॥ ॥ १५ ॥
bhūtādikādahaṃkārāttanmātrāṇyabhavankramāt..tāni sūkṣmāṇi rūpāṇī śabdādīnāmiti sthitiḥ.. .. 15 ..
तेभ्यश्चाकाशवाय्वग्निजलभूमिजनिः क्रमात् ॥ विज्ञेया मुनिशार्दूल पञ्चभूतमितीष्यते ॥ १६॥
tebhyaścākāśavāyvagnijalabhūmijaniḥ kramāt .. vijñeyā muniśārdūla pañcabhūtamitīṣyate .. 16..
अवकाशप्रदानं च वाहकत्वञ्च पावनम् ॥ संरम्भो धारणन्तेषां व्यापाराः परिकीर्तिताः ॥ १७ ॥
avakāśapradānaṃ ca vāhakatvañca pāvanam .. saṃrambho dhāraṇanteṣāṃ vyāpārāḥ parikīrtitāḥ .. 17 ..
वामदेव उवाच ।।
भूतसृष्टिः पुरा प्रोक्ता कलादिभ्यः कथम्पुनः ॥ अन्यथा प्रोच्यते स्कन्द संदेहोऽत्र महान्मम ॥ १८ ॥
bhūtasṛṣṭiḥ purā proktā kalādibhyaḥ kathampunaḥ .. anyathā procyate skanda saṃdeho'tra mahānmama .. 18 ..
आत्मतत्त्वमकारस्स्याद्विद्या स्यादुस्ततः परम् ॥ शिवतत्त्वम्मकारस्स्याद्वामदेवेति चिंत्यताम् ॥ १९॥
ātmatattvamakārassyādvidyā syādustataḥ param .. śivatattvammakārassyādvāmadeveti ciṃtyatām .. 19..
बिन्दुनादौ तु विज्ञेयौ सर्वतत्त्वार्थकावुभौ॥तत्रत्या देवतायाश्च ता मुने शृणु साम्प्रतम्॥6.17.२०॥
bindunādau tu vijñeyau sarvatattvārthakāvubhau..tatratyā devatāyāśca tā mune śṛṇu sāmpratam..6.17.20..
ब्रह्मा विष्णुश्च रुद्रश्च महेश्वरसदाशिवौ ॥ ते हि साक्षाच्छिवस्यैव मूर्तयः श्रुतिविश्रुताः ॥ २१॥
brahmā viṣṇuśca rudraśca maheśvarasadāśivau .. te hi sākṣācchivasyaiva mūrtayaḥ śrutiviśrutāḥ .. 21..
इत्युक्तम्भवता पूर्वमिदानीमुच्यतेऽन्यथा ॥ तन्मात्रेभ्यो भवन्तीति सन्देहोऽत्र महान्मम ॥ २२॥
ityuktambhavatā pūrvamidānīmucyate'nyathā .. tanmātrebhyo bhavantīti sandeho'tra mahānmama .. 22..
कृत्वा तत्करुणां स्कन्द संशयं छेत्तुमर्हसि ॥ इत्याकर्ण्य मुनेर्वाक्यं कुमारः प्रत्यभाषत ॥ २३॥
kṛtvā tatkaruṇāṃ skanda saṃśayaṃ chettumarhasi .. ityākarṇya munervākyaṃ kumāraḥ pratyabhāṣata .. 23..
श्रीसुब्रह्मण्य उवाच ।।
तस्माद्वेति समारभ्य भूतसृष्टिक्रमे मुने ॥ ताञ्छृणुष्व महाप्राज्ञ सावधानतया द रात् ॥ २४॥
tasmādveti samārabhya bhūtasṛṣṭikrame mune .. tāñchṛṇuṣva mahāprājña sāvadhānatayā da rāt .. 24..
जातानि पञ्च भूतानि कलाभ्य इति निश्चितम्॥स्थूलप्रपञ्चरूपाणि तानि भूतपतेर्वपुः ॥ २५॥
jātāni pañca bhūtāni kalābhya iti niścitam..sthūlaprapañcarūpāṇi tāni bhūtapatervapuḥ .. 25..
शिवतत्त्वादि पृथ्व्यन्तं तत्त्वानामुदयक्रमे॥तन्मात्रेभ्यो भवन्तीति वक्तव्यानि क्रमान्मुने॥२६॥
śivatattvādi pṛthvyantaṃ tattvānāmudayakrame..tanmātrebhyo bhavantīti vaktavyāni kramānmune..26..
तन्मात्राणां कलानामप्यैक्यं स्याद्भूतकारणम्॥अविरुद्धत्व मेवात्र विद्धि ब्रह्माविदांवर ॥ २७ ॥
tanmātrāṇāṃ kalānāmapyaikyaṃ syādbhūtakāraṇam..aviruddhatva mevātra viddhi brahmāvidāṃvara .. 27 ..
स्थूलसूक्ष्मात्मके विश्वे चन्द्रसूर्य्यादयो ग्रहाः ॥ सनक्षत्राश्च संजातास्तथान्ये ज्योतिषां गणाः ॥ २८॥
sthūlasūkṣmātmake viśve candrasūryyādayo grahāḥ .. sanakṣatrāśca saṃjātāstathānye jyotiṣāṃ gaṇāḥ .. 28..
ब्रह्मविष्णुमहेशादिदेवता भूतजातयः ॥ इन्द्रादयोऽपि दिक्पाला देवाश्च पितरोऽसुराः ॥ २९॥
brahmaviṣṇumaheśādidevatā bhūtajātayaḥ .. indrādayo'pi dikpālā devāśca pitaro'surāḥ .. 29..
राक्षसा मानुषाश्चान्ये जंगमत्वविभागिनः ॥ पशवः पक्षिणः कीटाः पन्नगादि प्रभेदिनः ॥ 6.17.३० ॥
rākṣasā mānuṣāścānye jaṃgamatvavibhāginaḥ .. paśavaḥ pakṣiṇaḥ kīṭāḥ pannagādi prabhedinaḥ .. 6.17.30 ..
तरुगुल्मलतौषध्यः पर्वताश्चाष्ट विश्रुताः ॥ गंगाद्यास्सरितस्सप्त सागराश्च महर्द्धयः ॥ ३१ ॥
tarugulmalatauṣadhyaḥ parvatāścāṣṭa viśrutāḥ .. gaṃgādyāssaritassapta sāgarāśca maharddhayaḥ .. 31 ..
यत्किंचिद्वस्तुजातन्तत्सर्वमत्र प्रतिष्ठितम् ॥ विचारणीयं सद्बुध्या न बहिर्मुनिसत्तम ॥ ३२॥
yatkiṃcidvastujātantatsarvamatra pratiṣṭhitam .. vicāraṇīyaṃ sadbudhyā na bahirmunisattama .. 32..
स्त्रीपुंरूपमिदं विश्वं शिवशक्त्यात्मकं बुधैः ॥ भवादृशैरुपास्यं स्याच्छिवज्ञानविशारदैः ॥ ३३ ॥
strīpuṃrūpamidaṃ viśvaṃ śivaśaktyātmakaṃ budhaiḥ .. bhavādṛśairupāsyaṃ syācchivajñānaviśāradaiḥ .. 33 ..
सर्वं ब्रह्मेत्युपासीत सर्वं वै रुद्र इत्यपि॥श्रुतिराह मुने तस्मात्प्रपञ्चात्मा सदाशिवः ॥ ३४॥
sarvaṃ brahmetyupāsīta sarvaṃ vai rudra ityapi..śrutirāha mune tasmātprapañcātmā sadāśivaḥ .. 34..
अष्टत्रिंशत्कलान्याससामर्थ्याद्वैतभावना॥सदाशिवोऽहमेवेति भावि तात्मा गुरुः शिवः॥३५॥
aṣṭatriṃśatkalānyāsasāmarthyādvaitabhāvanā..sadāśivo'hameveti bhāvi tātmā guruḥ śivaḥ..35..
एवं विचारी सच्छिष्यो गुरुस्स्यात्स शिवस्स्वयम्॥प्रपञ्चदेवतायंत्रमंत्रात्मा न हि संशयः ॥ ३६ ॥
evaṃ vicārī sacchiṣyo gurussyātsa śivassvayam..prapañcadevatāyaṃtramaṃtrātmā na hi saṃśayaḥ .. 36 ..
आचार्य्य रूपया विप्र संछिन्नाखिलबन्धनः ॥ शिशुः शिवपदासक्तो गुर्वात्मा भवति धुवम् ॥ ३७ ॥
ācāryya rūpayā vipra saṃchinnākhilabandhanaḥ .. śiśuḥ śivapadāsakto gurvātmā bhavati dhuvam .. 37 ..
यदस्ति वस्तु तत्सर्वं गुण प्राधान्ययोगतः ॥ समस्तं व्यस्तमपि च प्रणवार्थम्प्रचक्षते ॥ ३८ ॥
yadasti vastu tatsarvaṃ guṇa prādhānyayogataḥ .. samastaṃ vyastamapi ca praṇavārthampracakṣate .. 38 ..
रागादिदोषरहितं वेदसारः शिवो दिशः॥तुभ्यम्मे कथितम्प्रीत्याऽद्वैतज्ञानं शिवप्रियम् ॥ ३९ ॥
rāgādidoṣarahitaṃ vedasāraḥ śivo diśaḥ..tubhyamme kathitamprītyā'dvaitajñānaṃ śivapriyam .. 39 ..
यो ह्यन्यथैतन्मनुते मद्वचो मदगर्वितः ॥ देवो वा मानवस्सिद्धो गन्धर्वो मनुजोऽपि वा ॥ 6.17.४० ॥
yo hyanyathaitanmanute madvaco madagarvitaḥ .. devo vā mānavassiddho gandharvo manujo'pi vā .. 6.17.40 ..
दुरात्मनस्तस्य शिरश्छिंद्यां समतयाद्ध्रुवम् ॥ सच्छक्त्या रिपुकालाग्निकल्पया न हि संशयः ॥ ४१ ॥
durātmanastasya śiraśchiṃdyāṃ samatayāddhruvam .. sacchaktyā ripukālāgnikalpayā na hi saṃśayaḥ .. 41 ..
भवानेव मुने साक्षाच्छिवाद्वैतविदांवरः॥शिवज्ञानोपदेशे हि शिवाचारप्रदर्शकः ॥ ४२॥
bhavāneva mune sākṣācchivādvaitavidāṃvaraḥ..śivajñānopadeśe hi śivācārapradarśakaḥ .. 42..
यद्देहभस्मसम्पर्कात्संछिन्नाघव्रजोऽशुचिः॥महापिशाचः सम्प्राप्य त्वत्कृपातस्सतां गतिम्॥४३॥
yaddehabhasmasamparkātsaṃchinnāghavrajo'śuciḥ..mahāpiśācaḥ samprāpya tvatkṛpātassatāṃ gatim..43..
शिवयोगीति संख्यातत्रिलोक विभवो भवान्॥भवत्कटाक्षसम्पर्कात्पशु पशुपतिर्भवेत्॥४४॥
śivayogīti saṃkhyātatriloka vibhavo bhavān..bhavatkaṭākṣasamparkātpaśu paśupatirbhavet..44..
तव तस्य मयि प्रेक्षा लोकाशिक्षार्थमादरात् ॥ लोकोपकारकरणे विचरन्तीह साधवः ॥ ४५ ॥
tava tasya mayi prekṣā lokāśikṣārthamādarāt .. lokopakārakaraṇe vicarantīha sādhavaḥ .. 45 ..
इदं रहस्यम्परमं प्रतिष्ठितमतस्त्वयि ॥ त्वमपि श्रद्धया भक्त्या प्रणवेष्वेव सादरम् ॥ ४६ ॥
idaṃ rahasyamparamaṃ pratiṣṭhitamatastvayi .. tvamapi śraddhayā bhaktyā praṇaveṣveva sādaram .. 46 ..
उपविश्य च तान्सर्वान्संयोज्य परमेश्वरे ॥ शिवाचारं ग्राहयस्व भूतिरुद्राक्षमिश्रितम् ॥ ४७ ॥
upaviśya ca tānsarvānsaṃyojya parameśvare .. śivācāraṃ grāhayasva bhūtirudrākṣamiśritam .. 47 ..
त्वं शिवो हि शिवाचारी सम्प्राप्ताद्वैतभावतः ॥ विचरँलोकरक्षायै सुखमक्षयमाप्नुहि ॥ ४८ ॥
tvaṃ śivo hi śivācārī samprāptādvaitabhāvataḥ .. vicaram̐lokarakṣāyai sukhamakṣayamāpnuhi .. 48 ..
।। सूत उवाच ।।
श्रुत्वेदमद्भुतमतं हि षडाननोक्तं वेदान्तनिष्ठितमृषिस्तु विनम्रमूर्त्तिः ॥ भूत्वा प्रणम्य बहुशो भुवि दण्डवत्तत्पादारविन्दविहरन्मधुपत्वमाप ॥ ४९ ॥
śrutvedamadbhutamataṃ hi ṣaḍānanoktaṃ vedāntaniṣṭhitamṛṣistu vinamramūrttiḥ .. bhūtvā praṇamya bahuśo bhuvi daṇḍavattatpādāravindaviharanmadhupatvamāpa .. 49 ..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां शिवाद्वैतज्ञानकथनादि सृष्टिकथनं नाम सप्तदशोऽध्यायः ॥ १७॥
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ śivādvaitajñānakathanādi sṛṣṭikathanaṃ nāma saptadaśo'dhyāyaḥ .. 17..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In