Kailash Samhita

Adhyaya - 22

Rites on the eleventh day on the death of ascetic

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। सुब्रह्मण्य उवाच ।।
एकादशेह्नि सम्प्राप्ते यो विधिस्समुदाहृतः ।। तं वक्ष्ये मुनिशार्दूल यतीनां स्नेहतस्तव ।। १ ।।
ekādaśehni samprāpte yo vidhissamudāhṛtaḥ || taṃ vakṣye muniśārdūla yatīnāṃ snehatastava || 1 ||

Samhita : 10

Adhyaya :   22

Shloka :   1

सम्मार्ज्य वेदीमालिप्य कृत्वा पुण्याहवाचनम् ।। प्रोक्ष्य पश्चिममारभ्य पूर्वान्तम्पञ्च च क्रमात्।।२।।
sammārjya vedīmālipya kṛtvā puṇyāhavācanam || prokṣya paścimamārabhya pūrvāntampañca ca kramāt||2||

Samhita : 10

Adhyaya :   22

Shloka :   2

मण्डलान्युत्तराशास्यः कुर्यात्स्वयमवस्थितः।।प्रादेशमात्रं संकल्प्य चतुरस्रं च मध्यतः ।। ३।।
maṇḍalānyuttarāśāsyaḥ kuryātsvayamavasthitaḥ||prādeśamātraṃ saṃkalpya caturasraṃ ca madhyataḥ || 3||

Samhita : 10

Adhyaya :   22

Shloka :   3

बिन्दुत्रिकोणषट्कोणवृत्ताकाराणि च क्रमात् ।। शंखं च पुरतस्थाप्य पूजोक्तक्रममार्गतः ।। ४।।
bindutrikoṇaṣaṭkoṇavṛttākārāṇi ca kramāt || śaṃkhaṃ ca puratasthāpya pūjoktakramamārgataḥ || 4||

Samhita : 10

Adhyaya :   22

Shloka :   4

प्राणानायम्य संकल्प्य पूजयित्वा सुरेश्वरी ।। देवताः पञ्च पूर्वोक्ता अतिवाहिकरूपिणीः ।। ५ ।।
prāṇānāyamya saṃkalpya pūjayitvā sureśvarī || devatāḥ pañca pūrvoktā ativāhikarūpiṇīḥ || 5 ||

Samhita : 10

Adhyaya :   22

Shloka :   5

संत्यज्योत्तरतो दर्भान् यश्च संस्पृशते ततः ।। पश्चिमादि समारभ्य षडुत्थासनमार्गतः ।। ६।।
saṃtyajyottarato darbhān yaśca saṃspṛśate tataḥ || paścimādi samārabhya ṣaḍutthāsanamārgataḥ || 6||

Samhita : 10

Adhyaya :   22

Shloka :   6

मण्डलानि च तेष्वन्तः पुष्पाण्याधाय पीठवत् ।। ॐ ह्री मित्युक्त्वाग्निरूपान्तामतिवाहिकदेवताम् ।। ७ ।।
maṇḍalāni ca teṣvantaḥ puṣpāṇyādhāya pīṭhavat || ॐ hrī mityuktvāgnirūpāntāmativāhikadevatām || 7 ||

Samhita : 10

Adhyaya :   22

Shloka :   7

आवाहयामि नम इत्यन्तं सर्वत्र भावयेत् ।। दर्शयेत्स्थापनाद्यास्तु मुद्राः प्रत्येकमादरात् ।। ८ ।।
āvāhayāmi nama ityantaṃ sarvatra bhāvayet || darśayetsthāpanādyāstu mudrāḥ pratyekamādarāt || 8 ||

Samhita : 10

Adhyaya :   22

Shloka :   8

ह्रांह्रीमित्यादिना कुर्य्यादासामंगानि च क्रमात् ।। पाशांकुशाभयाभीष्टपाणिचन्द्रोपलप्रभाः ।। ९ ।।
hrāṃhrīmityādinā kuryyādāsāmaṃgāni ca kramāt || pāśāṃkuśābhayābhīṣṭapāṇicandropalaprabhāḥ || 9 ||

Samhita : 10

Adhyaya :   22

Shloka :   9

रक्तांगुलीयकच्छायरञ्जिताखिलदिङ्मुखा ।। रक्ताम्बरधराः कारपदपंकजशोभिताः ।। 6.22.१०।।
raktāṃgulīyakacchāyarañjitākhiladiṅmukhā || raktāmbaradharāḥ kārapadapaṃkajaśobhitāḥ || 6.22.10||

Samhita : 10

Adhyaya :   22

Shloka :   10

त्रिनेत्रोल्लासिवदनपूर्णचन्द्रमनोहराः ।। माणिक्य मुकुटोद्भासिचन्द्रलेखावतंसिताः।।११।।
trinetrollāsivadanapūrṇacandramanoharāḥ || māṇikya mukuṭodbhāsicandralekhāvataṃsitāḥ||11||

Samhita : 10

Adhyaya :   22

Shloka :   11

कुण्डलामृष्टगण्डाश्च पीनोन्नतपयोधराः ।। हारकेयूरकटककांचीदाममनोहराः ।। १२।।
kuṇḍalāmṛṣṭagaṇḍāśca pīnonnatapayodharāḥ || hārakeyūrakaṭakakāṃcīdāmamanoharāḥ || 12||

Samhita : 10

Adhyaya :   22

Shloka :   12

तनुमध्याः पृथुश्रोण्यो रक्तदिव्याम्बरावृताः ।। माणिक्यमयमंजीरसिंजत्पदसरोरुहाः।।पादांगुलीयकश्रोणीर्मंजुलातिमनोहराः।।१३।।
tanumadhyāḥ pṛthuśroṇyo raktadivyāmbarāvṛtāḥ || māṇikyamayamaṃjīrasiṃjatpadasaroruhāḥ||pādāṃgulīyakaśroṇīrmaṃjulātimanoharāḥ||13||

Samhita : 10

Adhyaya :   22

Shloka :   13

अनुग्रहेण मूर्तेन शिववत्किं नु साध्यते।।तस्माच्छक्त्यात्ममूर्तेन सर्वं साध्यं महेशवत् ।। १४।।
anugraheṇa mūrtena śivavatkiṃ nu sādhyate||tasmācchaktyātmamūrtena sarvaṃ sādhyaṃ maheśavat || 14||

Samhita : 10

Adhyaya :   22

Shloka :   14

सर्वानुग्रहकर्त्रैव स्वीकृताः पंचमूर्तय।।सर्वकार्य्यकरा दिव्याः परानुग्रहतत्पराः।।१५।।
sarvānugrahakartraiva svīkṛtāḥ paṃcamūrtaya||sarvakāryyakarā divyāḥ parānugrahatatparāḥ||15||

Samhita : 10

Adhyaya :   22

Shloka :   15

एवं ध्यात्वा तु ताः सर्वा अनुग्रहपराश्शिवाः ।। पादयोः पाद्यमेतासां दद्याच्छंखोदबिन्दुभिः ।। १६।।
evaṃ dhyātvā tu tāḥ sarvā anugrahaparāśśivāḥ || pādayoḥ pādyametāsāṃ dadyācchaṃkhodabindubhiḥ || 16||

Samhita : 10

Adhyaya :   22

Shloka :   16

हस्तेष्वाचमनीयं च मौलिष्वर्घ्यं प्रदापयेत्।।शंखोद बिन्दुभिस्तासां स्नानकर्म च भावयेत्।।१७।।
hasteṣvācamanīyaṃ ca mauliṣvarghyaṃ pradāpayet||śaṃkhoda bindubhistāsāṃ snānakarma ca bhāvayet||17||

Samhita : 10

Adhyaya :   22

Shloka :   17

रक्ताम्बराणि दिव्यानि सोत्तरीयाणि दापयेत् ।। मुकुटादीन्यनर्घ्याणि दद्यादाभरणानि च।।१८।।
raktāmbarāṇi divyāni sottarīyāṇi dāpayet || mukuṭādīnyanarghyāṇi dadyādābharaṇāni ca||18||

Samhita : 10

Adhyaya :   22

Shloka :   18

सुवासितं च श्रीखण्डमक्षतांश्चातिशोभनान्।।सुरभीणि मनोज्ञानि कुसुमानि च दापयेत् ।। १९।।
suvāsitaṃ ca śrīkhaṇḍamakṣatāṃścātiśobhanān||surabhīṇi manojñāni kusumāni ca dāpayet || 19||

Samhita : 10

Adhyaya :   22

Shloka :   19

धूपं च परमामोदं साज्यवर्ति च दीपकम्।।सर्वं समर्पयामीति प्रणवं ह्रीमुपक्रमात् ।। 6.22.२०।।
dhūpaṃ ca paramāmodaṃ sājyavarti ca dīpakam||sarvaṃ samarpayāmīti praṇavaṃ hrīmupakramāt || 6.22.20||

Samhita : 10

Adhyaya :   22

Shloka :   20

नमोऽन्तंचततोदद्यात्पायस्तमधुनाप्लुतम्।।साज्यशर्करयापूपकदलीगुडपूरितम्।।२१।।
namo'ntaṃcatatodadyātpāyastamadhunāplutam||sājyaśarkarayāpūpakadalīguḍapūritam||21||

Samhita : 10

Adhyaya :   22

Shloka :   21

प्रत्येकं कदलीपत्रे भरितं च सुवासितम् ।। भूर्भुवस्स्वरिति प्रोच्य प्रोक्ष्णादीनि कारयेत ।। २२।।
pratyekaṃ kadalīpatre bharitaṃ ca suvāsitam || bhūrbhuvassvariti procya prokṣṇādīni kārayeta || 22||

Samhita : 10

Adhyaya :   22

Shloka :   22

ॐ ह्रीमिति समुच्चार्य्य नैवेद्यं वह्निजायया ।। पानीयं नम इत्युक्त्वा परम्प्रेम्णा समर्पयेत् ।। २३।।
ॐ hrīmiti samuccāryya naivedyaṃ vahnijāyayā || pānīyaṃ nama ityuktvā parampremṇā samarpayet || 23||

Samhita : 10

Adhyaya :   22

Shloka :   23

तत उद्वासयेत्प्रीत्या पूर्वतो मुनिसत्तम ।। स्थलं विशोध्य गंडूषाचमनार्घ्याणि दापयेत् ।। २४ ।।
tata udvāsayetprītyā pūrvato munisattama || sthalaṃ viśodhya gaṃḍūṣācamanārghyāṇi dāpayet || 24 ||

Samhita : 10

Adhyaya :   22

Shloka :   24

तांबूलं धूप दीपौ च प्रदक्षिणनमस्कृती ।। विधाय प्रार्थयेदेताश्शिरस्यंजलिमादधत्।।२५।।
tāṃbūlaṃ dhūpa dīpau ca pradakṣiṇanamaskṛtī || vidhāya prārthayedetāśśirasyaṃjalimādadhat||25||

Samhita : 10

Adhyaya :   22

Shloka :   25

श्रीमातरस्सुप्रसन्ना यतिं शिवपदैषिणम्।।रक्षणीय म्प्रब्रुवन्तु परमेशपदाब्जयोः।।२६।।
śrīmātarassuprasannā yatiṃ śivapadaiṣiṇam||rakṣaṇīya mprabruvantu parameśapadābjayoḥ||26||

Samhita : 10

Adhyaya :   22

Shloka :   26

इति संप्रार्थ्य तास्सर्वा विसृज्य च यथागतम्।।तासाम्प्रसादमुद्धृत्य कन्यकाभ्यः प्रदापयेत ।। २७।।
iti saṃprārthya tāssarvā visṛjya ca yathāgatam||tāsāmprasādamuddhṛtya kanyakābhyaḥ pradāpayeta || 27||

Samhita : 10

Adhyaya :   22

Shloka :   27

गोभ्यो वा जलमध्ये वा निक्षिपेन्नान्यथा क्वचित् ।। अत्रैव पार्वणं कुर्य्यान्नैकोद्दिष्टं यतेः क्वचित् ।। २८।।
gobhyo vā jalamadhye vā nikṣipennānyathā kvacit || atraiva pārvaṇaṃ kuryyānnaikoddiṣṭaṃ yateḥ kvacit || 28||

Samhita : 10

Adhyaya :   22

Shloka :   28

अत्रायं पार्वणश्राद्धे नियमः प्रोच्यते मया ।। तं शृणुष्व मुनिश्रेष्ठ येन श्रेयो भवेत्ततः।।२९।।
atrāyaṃ pārvaṇaśrāddhe niyamaḥ procyate mayā || taṃ śṛṇuṣva muniśreṣṭha yena śreyo bhavettataḥ||29||

Samhita : 10

Adhyaya :   22

Shloka :   29

कर्ता स्नात्वा धृतप्राण उपवीती समाहितः।।सपवित्रकरस्त्वस्यां पुण्यतिथ्यामिति ब्रुवन् ।। 6.22.३०।।
kartā snātvā dhṛtaprāṇa upavītī samāhitaḥ||sapavitrakarastvasyāṃ puṇyatithyāmiti bruvan || 6.22.30||

Samhita : 10

Adhyaya :   22

Shloka :   30

करिष्ये पार्वणं श्राद्धमिति संकल्प्य चोत्तरे ।। दद्याद्दर्भानुत्तमांश्च ह्यासनार्थं जलं स्पृशेत्।।३१।।
kariṣye pārvaṇaṃ śrāddhamiti saṃkalpya cottare || dadyāddarbhānuttamāṃśca hyāsanārthaṃ jalaṃ spṛśet||31||

Samhita : 10

Adhyaya :   22

Shloka :   31

तत्रोपवेशयेद्भक्त्या साभ्यंगं कृतमज्जनान् ।। आहूय चतुरो विप्राञ्छिवभक्तान्दृढव्रतान् ।। ३२ ।।
tatropaveśayedbhaktyā sābhyaṃgaṃ kṛtamajjanān || āhūya caturo viprāñchivabhaktāndṛḍhavratān || 32 ||

Samhita : 10

Adhyaya :   22

Shloka :   32

विश्वेदेवार्थं भवता प्रसादः क्रियतामिति ।। आत्मने भवता पश्चादन्तरात्मन इत्यपि ।। ३३ ।।
viśvedevārthaṃ bhavatā prasādaḥ kriyatāmiti || ātmane bhavatā paścādantarātmana ityapi || 33 ||

Samhita : 10

Adhyaya :   22

Shloka :   33

परमात्मन इत्येवं प्रोच्य प्रार्थ्यं च तान्यतिः ।। श्रद्धया चरणन्तेषां कुर्य्याद्याथार्थ्यमादरात् ।। ३४।।
paramātmana ityevaṃ procya prārthyaṃ ca tānyatiḥ || śraddhayā caraṇanteṣāṃ kuryyādyāthārthyamādarāt || 34||

Samhita : 10

Adhyaya :   22

Shloka :   34

पादौ प्रक्षाल्य तेषान्तु प्राङ्मुखानुपवेश्य च ।। गन्धादिभिरलंकृत्य भोजयेच्च शिवा ग्रतः ।। ३५।।
pādau prakṣālya teṣāntu prāṅmukhānupaveśya ca || gandhādibhiralaṃkṛtya bhojayecca śivā grataḥ || 35||

Samhita : 10

Adhyaya :   22

Shloka :   35

गोमयेनोपलिप्यात्र दर्भान्प्रागग्रकल्पितान् ।। आस्तीर्य्य संयतप्राणः पिण्डानां च प्रदानकम् ।। ३६।।
gomayenopalipyātra darbhānprāgagrakalpitān || āstīryya saṃyataprāṇaḥ piṇḍānāṃ ca pradānakam || 36||

Samhita : 10

Adhyaya :   22

Shloka :   36

करिष्य इति संकल्प्य मण्डलत्रयमर्च्य च ।। आत्मानमन्तरात्मानं परमात्मनमप्यतः ।। ३७।।
kariṣya iti saṃkalpya maṇḍalatrayamarcya ca || ātmānamantarātmānaṃ paramātmanamapyataḥ || 37||

Samhita : 10

Adhyaya :   22

Shloka :   37

चतुर्थ्यन्तं वदन्पश्चादिमं पिण्डमितीरयन् ।। ददामीति च सम्प्रोच्य दद्यात्पिण्डान्स्वभक्तितः ।। ३८।।
caturthyantaṃ vadanpaścādimaṃ piṇḍamitīrayan || dadāmīti ca samprocya dadyātpiṇḍānsvabhaktitaḥ || 38||

Samhita : 10

Adhyaya :   22

Shloka :   38

कुशोदकं ततो दद्याद्यथाविधिविधानतः ।। तत उत्थाप्य वै कुर्य्यात्प्रदक्षिणनमस्कृती ।। ३९ ।।
kuśodakaṃ tato dadyādyathāvidhividhānataḥ || tata utthāpya vai kuryyātpradakṣiṇanamaskṛtī || 39 ||

Samhita : 10

Adhyaya :   22

Shloka :   39

ततो दत्त्वा ब्राह्मणेभ्यो दक्षिणां च यथाविधि ।। नारायणबलिं कुर्य्यात्तस्मिन्नेव स्थले दिने ।। 6.22.४० ।।
tato dattvā brāhmaṇebhyo dakṣiṇāṃ ca yathāvidhi || nārāyaṇabaliṃ kuryyāttasminneva sthale dine || 6.22.40 ||

Samhita : 10

Adhyaya :   22

Shloka :   40

रक्षार्थमेव सर्वत्र विष्णोः पूजाविधिः स्मृतः ।। कुर्य्याद्विष्णोर्महापूजां पायसान्नं निवेदयेत्।।४१।।
rakṣārthameva sarvatra viṣṇoḥ pūjāvidhiḥ smṛtaḥ || kuryyādviṣṇormahāpūjāṃ pāyasānnaṃ nivedayet||41||

Samhita : 10

Adhyaya :   22

Shloka :   41

द्वादशाथ समाहूय ब्राह्मणान्वेदपारगान् ।। केशवादिभिरभ्यर्च्य गन्धपुष्पाक्षतादिभिः ।। ४२।।
dvādaśātha samāhūya brāhmaṇānvedapāragān || keśavādibhirabhyarcya gandhapuṣpākṣatādibhiḥ || 42||

Samhita : 10

Adhyaya :   22

Shloka :   42

उपानच्छत्रवस्त्रादि दत्त्वा तेभ्यो यथाविधि ।। सन्तोषयेन्महाभक्त्या विविधैर्वच नैश्शुभैः ।। ४३।।
upānacchatravastrādi dattvā tebhyo yathāvidhi || santoṣayenmahābhaktyā vividhairvaca naiśśubhaiḥ || 43||

Samhita : 10

Adhyaya :   22

Shloka :   43

आस्तीर्य्य दर्भान्पूर्वाग्रान्भूस्स्वाहा च भुवस्सुवः ।। प्रणवादि प्रोच्य भूमौ पायसान्नं बलिं हरेत् ।। ४४।।
āstīryya darbhānpūrvāgrānbhūssvāhā ca bhuvassuvaḥ || praṇavādi procya bhūmau pāyasānnaṃ baliṃ haret || 44||

Samhita : 10

Adhyaya :   22

Shloka :   44

एकादशाह सुविधिर्मया प्रोक्तो मुनीश्वर ।। द्वादशाहविधिं वक्ष्ये शृणुष्वादरतो द्विज ।। ४५।।
ekādaśāha suvidhirmayā prokto munīśvara || dvādaśāhavidhiṃ vakṣye śṛṇuṣvādarato dvija || 45||

Samhita : 10

Adhyaya :   22

Shloka :   45

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां यतीनामेकादशाहकृत्यवर्णनन्नाम द्वाविंशोऽध्यायः ।। २२ ।।
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ yatīnāmekādaśāhakṛtyavarṇanannāma dvāviṃśo'dhyāyaḥ || 22 ||

Samhita : 10

Adhyaya :   22

Shloka :   46

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In