Kailash Samhita

Adhyaya - 4

Daily conduct of a Sannyasin

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ईश्वर उवाच ।।
अतः परं प्रवक्ष्यामि संन्यासाह्निककर्म च ।। तव स्नेहान्महादेवि संप्रदायानुरोधतः ।। १।।
ataḥ paraṃ pravakṣyāmi saṃnyāsāhnikakarma ca || tava snehānmahādevi saṃpradāyānurodhataḥ || 1||

Samhita : 10

Adhyaya :   4

Shloka :   1

ब्राह्मे मुहूर्त्त उत्थाय शिरसि श्वेतपंकजे ।। सहस्रारे समासीनं गुरुं संचितयेद्यतिः ।। २ ।।
brāhme muhūrtta utthāya śirasi śvetapaṃkaje || sahasrāre samāsīnaṃ guruṃ saṃcitayedyatiḥ || 2 ||

Samhita : 10

Adhyaya :   4

Shloka :   2

शुद्धस्फटिकसंकाशं द्विनेत्रं वरदाभये ।। दधानं शिवसद्भावमेवात्मनि मनोहरम् ।। ३।।
śuddhasphaṭikasaṃkāśaṃ dvinetraṃ varadābhaye || dadhānaṃ śivasadbhāvamevātmani manoharam || 3||

Samhita : 10

Adhyaya :   4

Shloka :   3

भावोपनीतैः संपूज्य गन्धादिभिरनुक्रमात् ।। बद्धांजलिपुटो भूत्वा नमस्कुर्याद्गुरुं ततः ।। ४।।
bhāvopanītaiḥ saṃpūjya gandhādibhiranukramāt || baddhāṃjalipuṭo bhūtvā namaskuryādguruṃ tataḥ || 4||

Samhita : 10

Adhyaya :   4

Shloka :   4

प्रातःप्रभृति सायान्ते सायादिप्रातरं ततः ।। यत्करोमि महादेव तदस्तु तव पूजनम् ।। ५।।
prātaḥprabhṛti sāyānte sāyādiprātaraṃ tataḥ || yatkaromi mahādeva tadastu tava pūjanam || 5||

Samhita : 10

Adhyaya :   4

Shloka :   5

प्रतिविज्ञाप्य गुरवे लब्धानुज्ञस्ततो गुरोः ।। निरुद्धप्राण आसीनो विजितात्मा जितेन्द्रियः ।। ६।।
prativijñāpya gurave labdhānujñastato guroḥ || niruddhaprāṇa āsīno vijitātmā jitendriyaḥ || 6||

Samhita : 10

Adhyaya :   4

Shloka :   6

मूलादिब्रह्मरंध्रांतं षट्चक्रं परिचिंतयेत् ।। विद्युत्कोटिसमप्रख्यं सर्वतेजोमयं परम् ।। ७।।
mūlādibrahmaraṃdhrāṃtaṃ ṣaṭcakraṃ pariciṃtayet || vidyutkoṭisamaprakhyaṃ sarvatejomayaṃ param || 7||

Samhita : 10

Adhyaya :   4

Shloka :   7

तन्मध्ये चिंतयेन्मां च सच्चिदानन्दविग्रहम् ।। निर्गुणं परमं ब्रह्म सदाशिवमनामयम् ।। ८ ।।
tanmadhye ciṃtayenmāṃ ca saccidānandavigraham || nirguṇaṃ paramaṃ brahma sadāśivamanāmayam || 8 ||

Samhita : 10

Adhyaya :   4

Shloka :   8

सोहमस्मीति मतिमान्म दैक्यमनुभूय च ।। बहिर्निर्गत्य च ततो दूरं गच्छेद्यथासुखम् ।। ९ ।।
sohamasmīti matimānma daikyamanubhūya ca || bahirnirgatya ca tato dūraṃ gacchedyathāsukham || 9 ||

Samhita : 10

Adhyaya :   4

Shloka :   9

वस्त्रेणाच्छाद्य मतिमाञ्छिरो नासिकया सह।।विशोध्य देहं वि धिवत्तृणमाधाय भूतले ।। 6.4.१०।।
vastreṇācchādya matimāñchiro nāsikayā saha||viśodhya dehaṃ vi dhivattṛṇamādhāya bhūtale || 6.4.10||

Samhita : 10

Adhyaya :   4

Shloka :   10

गृहीतशिश्न उत्थाय ततो गच्छेज्जलाशयम् ।। उद्धृत्य वार्यथान्यायं शौचं कुर्यादतन्द्रितः ।। ११ ।।
gṛhītaśiśna utthāya tato gacchejjalāśayam || uddhṛtya vāryathānyāyaṃ śaucaṃ kuryādatandritaḥ || 11 ||

Samhita : 10

Adhyaya :   4

Shloka :   11

हस्तौ पादौ च संशोध्य द्विराचम्योमिति स्मरन् ।। उत्तराभिमुखो मौनी दन्तधावनमाचरेत्।।१२।।
hastau pādau ca saṃśodhya dvirācamyomiti smaran || uttarābhimukho maunī dantadhāvanamācaret||12||

Samhita : 10

Adhyaya :   4

Shloka :   12

तृणपर्णैः सदा कुर्यादमामेकादशी विना ।। अपां द्वादशगण्डूषैर्मुखं संशोधयेत्ततः ।। १३ ।।
tṛṇaparṇaiḥ sadā kuryādamāmekādaśī vinā || apāṃ dvādaśagaṇḍūṣairmukhaṃ saṃśodhayettataḥ || 13 ||

Samhita : 10

Adhyaya :   4

Shloka :   13

द्विराचम्य मृदा तोयैः कटिशौचं विधाय च ।। अरुणोदयकाले तु स्नानं कुर्यान्मृदा सह ।। १४ ।।
dvirācamya mṛdā toyaiḥ kaṭiśaucaṃ vidhāya ca || aruṇodayakāle tu snānaṃ kuryānmṛdā saha || 14 ||

Samhita : 10

Adhyaya :   4

Shloka :   14

गुरुं संस्मृत्य मां चैव स्नानसंध्याद्यमाचरेत् ।। विस्तारभयतो नोक्तमत्र द्रष्टव्यमन्यतः ।। १५ ।।
guruṃ saṃsmṛtya māṃ caiva snānasaṃdhyādyamācaret || vistārabhayato noktamatra draṣṭavyamanyataḥ || 15 ||

Samhita : 10

Adhyaya :   4

Shloka :   15

आबध्य शंखमुद्रां च प्रणवेनाभिषेचयेत् ।। शिरसि द्वादशावृत्त्या तदर्धं वा तदर्धकम् ।। १६ ।।
ābadhya śaṃkhamudrāṃ ca praṇavenābhiṣecayet || śirasi dvādaśāvṛttyā tadardhaṃ vā tadardhakam || 16 ||

Samhita : 10

Adhyaya :   4

Shloka :   16

तीरमागत्य कौपीनं प्रक्षाल्याचम्य च द्विधा ।। प्रोक्षयेत्प्रणवेनैव वस्त्रमंगोपमार्जनम् ।। १७ ।।
tīramāgatya kaupīnaṃ prakṣālyācamya ca dvidhā || prokṣayetpraṇavenaiva vastramaṃgopamārjanam || 17 ||

Samhita : 10

Adhyaya :   4

Shloka :   17

मुखम्प्रथमतो मृज्य शिर आरभ्य सर्वतः ।। तेनैव मार्जयेद्देहं स्थित्वा च गुरुसन्निधौ ।। १८ ।।
mukhamprathamato mṛjya śira ārabhya sarvataḥ || tenaiva mārjayeddehaṃ sthitvā ca gurusannidhau || 18 ||

Samhita : 10

Adhyaya :   4

Shloka :   18

आबध्याद्वामतः शुद्धं कौपीनं च सडोरकम् ।। ततः संधारयेद्भस्म तद्विधिः प्रोच्यतेऽद्रिजे ।। १९।।
ābadhyādvāmataḥ śuddhaṃ kaupīnaṃ ca saḍorakam || tataḥ saṃdhārayedbhasma tadvidhiḥ procyate'drije || 19||

Samhita : 10

Adhyaya :   4

Shloka :   19

द्विराचम्य समादाय भस्म सद्यादिमंत्रतः ।। अग्निरित्यादिभिर्मंत्रैरभिमंत्र्य स्पृशेत्तनुम् ।। 6.4.२०।।
dvirācamya samādāya bhasma sadyādimaṃtrataḥ || agnirityādibhirmaṃtrairabhimaṃtrya spṛśettanum || 6.4.20||

Samhita : 10

Adhyaya :   4

Shloka :   20

आपोवेत्यभिमंत्र्याथ जलं तेनैव सेचयेत् ।। ओमापोज्योतिरित्युक्त्वा मानस्तोकेति मंत्रतः।।२१।।
āpovetyabhimaṃtryātha jalaṃ tenaiva secayet || omāpojyotirityuktvā mānastoketi maṃtrataḥ||21||

Samhita : 10

Adhyaya :   4

Shloka :   21

समद्य कमलद्वन्द्वं कुर्या केकं तु पंचधा।।शिरोवदनहृद्गुह्यपादेषु परमेश्वरि।।२२।।
samadya kamaladvandvaṃ kuryā kekaṃ tu paṃcadhā||śirovadanahṛdguhyapādeṣu parameśvari||22||

Samhita : 10

Adhyaya :   4

Shloka :   22

ईशानादिसमारभ्य सद्यान्तं पंचभिः क्रमात्।।उद्धूल्य कवलं पश्चात्प्रणवेनाभिषेचयेत्।२३।
īśānādisamārabhya sadyāntaṃ paṃcabhiḥ kramāt||uddhūlya kavalaṃ paścātpraṇavenābhiṣecayet|23|

Samhita : 10

Adhyaya :   4

Shloka :   23

सर्वांगं च ततो हस्तौ प्रक्षाल्यान्यत्समाहरेत्समर्च्य पूर्वत्तत्तु त्रिपुण्ड्रांस्तेन धारयेत्।।२४।।
sarvāṃgaṃ ca tato hastau prakṣālyānyatsamāharetsamarcya pūrvattattu tripuṇḍrāṃstena dhārayet||24||

Samhita : 10

Adhyaya :   4

Shloka :   24

त्रियायुषैस्त्र्यम्बकैश्च प्रणवेन शिवेन च।।शिरस्यथ ललाटे च वक्षसि स्कन्ध एव च।।२९।।
triyāyuṣaistryambakaiśca praṇavena śivena ca||śirasyatha lalāṭe ca vakṣasi skandha eva ca||29||

Samhita : 10

Adhyaya :   4

Shloka :   25

नाभौ बाह्वौः संधिषु च पृष्ठ चैव यथाक्रमम् ।। प्रक्षाल्य हस्तौ च ततो द्विराचम्य यथाविधि ।। २६।।
nābhau bāhvauḥ saṃdhiṣu ca pṛṣṭha caiva yathākramam || prakṣālya hastau ca tato dvirācamya yathāvidhi || 26||

Samhita : 10

Adhyaya :   4

Shloka :   26

पंचीकरणमुच्चार्य भावयेत्स्वगुरुं बुधः ।। वक्ष्यमाणप्रकारेण प्राणायामान्षडाचरेत् ।। २७ ।।
paṃcīkaraṇamuccārya bhāvayetsvaguruṃ budhaḥ || vakṣyamāṇaprakāreṇa prāṇāyāmānṣaḍācaret || 27 ||

Samhita : 10

Adhyaya :   4

Shloka :   27

दक्षहस्तेन संगृह्य जलं वामेन पाणिना ।। समाच्छाद्य द्विषड्वारं प्रणवे नाभिमंत्रयेत् ।। २८ ।।
dakṣahastena saṃgṛhya jalaṃ vāmena pāṇinā || samācchādya dviṣaḍvāraṃ praṇave nābhimaṃtrayet || 28 ||

Samhita : 10

Adhyaya :   4

Shloka :   28

एवं त्रिवारं संप्रोक्ष्य शिरसि त्रिः पिबेत्ततः ।। समाहितेन मनसा ध्यायन्नोंकारमीश्वरम्।। २९ ।।
evaṃ trivāraṃ saṃprokṣya śirasi triḥ pibettataḥ || samāhitena manasā dhyāyannoṃkāramīśvaram|| 29 ||

Samhita : 10

Adhyaya :   4

Shloka :   29

सौरमण्डलमध्यस्थं सर्वतेजोमयं परम् ।। अष्टबाहुं चतुर्वक्त्रमर्द्धनारीकमद्भुतम् ।। 6.4.३०।।
sauramaṇḍalamadhyasthaṃ sarvatejomayaṃ param || aṣṭabāhuṃ caturvaktramarddhanārīkamadbhutam || 6.4.30||

Samhita : 10

Adhyaya :   4

Shloka :   30

सर्वाश्चर्य्यगुणोपेतं सर्वालंकारशोभितम् ।। एवं ध्यात्वाथ विधिवद्दद्यादर्घ्यत्रयं ततः ।। ३१ ।।
sarvāścaryyaguṇopetaṃ sarvālaṃkāraśobhitam || evaṃ dhyātvātha vidhivaddadyādarghyatrayaṃ tataḥ || 31 ||

Samhita : 10

Adhyaya :   4

Shloka :   31

अष्टोत्तरशतं जप्त्वा द्विषड्वारं तु तर्पयेत् ।। पुनराचम्य विधिवत्प्राणायामत्रयं चरेत् ।। ३२ ।।
aṣṭottaraśataṃ japtvā dviṣaḍvāraṃ tu tarpayet || punarācamya vidhivatprāṇāyāmatrayaṃ caret || 32 ||

Samhita : 10

Adhyaya :   4

Shloka :   32

पूजासदनमागच्छेन्मनसा संस्मरञ्च्छिवम्।।द्वारमासाद्य प्रक्षाल्य पादौ मौनी द्विराचमेत्।।३३।।
pūjāsadanamāgacchenmanasā saṃsmarañcchivam||dvāramāsādya prakṣālya pādau maunī dvirācamet||33||

Samhita : 10

Adhyaya :   4

Shloka :   33

प्रविशेद्विधिना तत्र दक्षपादपुरस्स रम्।।मण्डपान्तस्सुधीस्तत्र मण्डलं रचयेत्क्रमात् ।। ३४।।
praviśedvidhinā tatra dakṣapādapurassa ram||maṇḍapāntassudhīstatra maṇḍalaṃ racayetkramāt || 34||

Samhita : 10

Adhyaya :   4

Shloka :   34

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासाचारवर्णनंनाम चतुर्थोऽध्यायः ।। ४ ।।
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ saṃnyāsācāravarṇanaṃnāma caturtho'dhyāyaḥ || 4 ||

Samhita : 10

Adhyaya :   4

Shloka :   35

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In