| |
|

This overlay will guide you through the buttons:

ईश्वर उवाच ।।
अतः परं प्रवक्ष्यामि संन्यासाह्निककर्म च ॥ तव स्नेहान्महादेवि संप्रदायानुरोधतः ॥ १॥
ataḥ paraṃ pravakṣyāmi saṃnyāsāhnikakarma ca .. tava snehānmahādevi saṃpradāyānurodhataḥ .. 1..
ब्राह्मे मुहूर्त्त उत्थाय शिरसि श्वेतपंकजे ॥ सहस्रारे समासीनं गुरुं संचितयेद्यतिः ॥ २ ॥
brāhme muhūrtta utthāya śirasi śvetapaṃkaje .. sahasrāre samāsīnaṃ guruṃ saṃcitayedyatiḥ .. 2 ..
शुद्धस्फटिकसंकाशं द्विनेत्रं वरदाभये ॥ दधानं शिवसद्भावमेवात्मनि मनोहरम् ॥ ३॥
śuddhasphaṭikasaṃkāśaṃ dvinetraṃ varadābhaye .. dadhānaṃ śivasadbhāvamevātmani manoharam .. 3..
भावोपनीतैः संपूज्य गन्धादिभिरनुक्रमात् ॥ बद्धांजलिपुटो भूत्वा नमस्कुर्याद्गुरुं ततः ॥ ४॥
bhāvopanītaiḥ saṃpūjya gandhādibhiranukramāt .. baddhāṃjalipuṭo bhūtvā namaskuryādguruṃ tataḥ .. 4..
प्रातःप्रभृति सायान्ते सायादिप्रातरं ततः ॥ यत्करोमि महादेव तदस्तु तव पूजनम् ॥ ५॥
prātaḥprabhṛti sāyānte sāyādiprātaraṃ tataḥ .. yatkaromi mahādeva tadastu tava pūjanam .. 5..
प्रतिविज्ञाप्य गुरवे लब्धानुज्ञस्ततो गुरोः ॥ निरुद्धप्राण आसीनो विजितात्मा जितेन्द्रियः ॥ ६॥
prativijñāpya gurave labdhānujñastato guroḥ .. niruddhaprāṇa āsīno vijitātmā jitendriyaḥ .. 6..
मूलादिब्रह्मरंध्रांतं षट्चक्रं परिचिंतयेत् ॥ विद्युत्कोटिसमप्रख्यं सर्वतेजोमयं परम् ॥ ७॥
mūlādibrahmaraṃdhrāṃtaṃ ṣaṭcakraṃ pariciṃtayet .. vidyutkoṭisamaprakhyaṃ sarvatejomayaṃ param .. 7..
तन्मध्ये चिंतयेन्मां च सच्चिदानन्दविग्रहम् ॥ निर्गुणं परमं ब्रह्म सदाशिवमनामयम् ॥ ८ ॥
tanmadhye ciṃtayenmāṃ ca saccidānandavigraham .. nirguṇaṃ paramaṃ brahma sadāśivamanāmayam .. 8 ..
सोहमस्मीति मतिमान्म दैक्यमनुभूय च ॥ बहिर्निर्गत्य च ततो दूरं गच्छेद्यथासुखम् ॥ ९ ॥
sohamasmīti matimānma daikyamanubhūya ca .. bahirnirgatya ca tato dūraṃ gacchedyathāsukham .. 9 ..
वस्त्रेणाच्छाद्य मतिमाञ्छिरो नासिकया सह॥विशोध्य देहं वि धिवत्तृणमाधाय भूतले ॥ 6.4.१०॥
vastreṇācchādya matimāñchiro nāsikayā saha..viśodhya dehaṃ vi dhivattṛṇamādhāya bhūtale .. 6.4.10..
गृहीतशिश्न उत्थाय ततो गच्छेज्जलाशयम् ॥ उद्धृत्य वार्यथान्यायं शौचं कुर्यादतन्द्रितः ॥ ११ ॥
gṛhītaśiśna utthāya tato gacchejjalāśayam .. uddhṛtya vāryathānyāyaṃ śaucaṃ kuryādatandritaḥ .. 11 ..
हस्तौ पादौ च संशोध्य द्विराचम्योमिति स्मरन् ॥ उत्तराभिमुखो मौनी दन्तधावनमाचरेत्॥१२॥
hastau pādau ca saṃśodhya dvirācamyomiti smaran .. uttarābhimukho maunī dantadhāvanamācaret..12..
तृणपर्णैः सदा कुर्यादमामेकादशी विना ॥ अपां द्वादशगण्डूषैर्मुखं संशोधयेत्ततः ॥ १३ ॥
tṛṇaparṇaiḥ sadā kuryādamāmekādaśī vinā .. apāṃ dvādaśagaṇḍūṣairmukhaṃ saṃśodhayettataḥ .. 13 ..
द्विराचम्य मृदा तोयैः कटिशौचं विधाय च ॥ अरुणोदयकाले तु स्नानं कुर्यान्मृदा सह ॥ १४ ॥
dvirācamya mṛdā toyaiḥ kaṭiśaucaṃ vidhāya ca .. aruṇodayakāle tu snānaṃ kuryānmṛdā saha .. 14 ..
गुरुं संस्मृत्य मां चैव स्नानसंध्याद्यमाचरेत् ॥ विस्तारभयतो नोक्तमत्र द्रष्टव्यमन्यतः ॥ १५ ॥
guruṃ saṃsmṛtya māṃ caiva snānasaṃdhyādyamācaret .. vistārabhayato noktamatra draṣṭavyamanyataḥ .. 15 ..
आबध्य शंखमुद्रां च प्रणवेनाभिषेचयेत् ॥ शिरसि द्वादशावृत्त्या तदर्धं वा तदर्धकम् ॥ १६ ॥
ābadhya śaṃkhamudrāṃ ca praṇavenābhiṣecayet .. śirasi dvādaśāvṛttyā tadardhaṃ vā tadardhakam .. 16 ..
तीरमागत्य कौपीनं प्रक्षाल्याचम्य च द्विधा ॥ प्रोक्षयेत्प्रणवेनैव वस्त्रमंगोपमार्जनम् ॥ १७ ॥
tīramāgatya kaupīnaṃ prakṣālyācamya ca dvidhā .. prokṣayetpraṇavenaiva vastramaṃgopamārjanam .. 17 ..
मुखम्प्रथमतो मृज्य शिर आरभ्य सर्वतः ॥ तेनैव मार्जयेद्देहं स्थित्वा च गुरुसन्निधौ ॥ १८ ॥
mukhamprathamato mṛjya śira ārabhya sarvataḥ .. tenaiva mārjayeddehaṃ sthitvā ca gurusannidhau .. 18 ..
आबध्याद्वामतः शुद्धं कौपीनं च सडोरकम् ॥ ततः संधारयेद्भस्म तद्विधिः प्रोच्यतेऽद्रिजे ॥ १९॥
ābadhyādvāmataḥ śuddhaṃ kaupīnaṃ ca saḍorakam .. tataḥ saṃdhārayedbhasma tadvidhiḥ procyate'drije .. 19..
द्विराचम्य समादाय भस्म सद्यादिमंत्रतः ॥ अग्निरित्यादिभिर्मंत्रैरभिमंत्र्य स्पृशेत्तनुम् ॥ 6.4.२०॥
dvirācamya samādāya bhasma sadyādimaṃtrataḥ .. agnirityādibhirmaṃtrairabhimaṃtrya spṛśettanum .. 6.4.20..
आपोवेत्यभिमंत्र्याथ जलं तेनैव सेचयेत् ॥ ओमापोज्योतिरित्युक्त्वा मानस्तोकेति मंत्रतः॥२१॥
āpovetyabhimaṃtryātha jalaṃ tenaiva secayet .. omāpojyotirityuktvā mānastoketi maṃtrataḥ..21..
समद्य कमलद्वन्द्वं कुर्या केकं तु पंचधा॥शिरोवदनहृद्गुह्यपादेषु परमेश्वरि॥२२॥
samadya kamaladvandvaṃ kuryā kekaṃ tu paṃcadhā..śirovadanahṛdguhyapādeṣu parameśvari..22..
ईशानादिसमारभ्य सद्यान्तं पंचभिः क्रमात्॥उद्धूल्य कवलं पश्चात्प्रणवेनाभिषेचयेत्।२३।
īśānādisamārabhya sadyāntaṃ paṃcabhiḥ kramāt..uddhūlya kavalaṃ paścātpraṇavenābhiṣecayet.23.
सर्वांगं च ततो हस्तौ प्रक्षाल्यान्यत्समाहरेत्समर्च्य पूर्वत्तत्तु त्रिपुण्ड्रांस्तेन धारयेत्॥२४॥
sarvāṃgaṃ ca tato hastau prakṣālyānyatsamāharetsamarcya pūrvattattu tripuṇḍrāṃstena dhārayet..24..
त्रियायुषैस्त्र्यम्बकैश्च प्रणवेन शिवेन च॥शिरस्यथ ललाटे च वक्षसि स्कन्ध एव च॥२९॥
triyāyuṣaistryambakaiśca praṇavena śivena ca..śirasyatha lalāṭe ca vakṣasi skandha eva ca..29..
नाभौ बाह्वौः संधिषु च पृष्ठ चैव यथाक्रमम् ॥ प्रक्षाल्य हस्तौ च ततो द्विराचम्य यथाविधि ॥ २६॥
nābhau bāhvauḥ saṃdhiṣu ca pṛṣṭha caiva yathākramam .. prakṣālya hastau ca tato dvirācamya yathāvidhi .. 26..
पंचीकरणमुच्चार्य भावयेत्स्वगुरुं बुधः ॥ वक्ष्यमाणप्रकारेण प्राणायामान्षडाचरेत् ॥ २७ ॥
paṃcīkaraṇamuccārya bhāvayetsvaguruṃ budhaḥ .. vakṣyamāṇaprakāreṇa prāṇāyāmānṣaḍācaret .. 27 ..
दक्षहस्तेन संगृह्य जलं वामेन पाणिना ॥ समाच्छाद्य द्विषड्वारं प्रणवे नाभिमंत्रयेत् ॥ २८ ॥
dakṣahastena saṃgṛhya jalaṃ vāmena pāṇinā .. samācchādya dviṣaḍvāraṃ praṇave nābhimaṃtrayet .. 28 ..
एवं त्रिवारं संप्रोक्ष्य शिरसि त्रिः पिबेत्ततः ॥ समाहितेन मनसा ध्यायन्नोंकारमीश्वरम्॥ २९ ॥
evaṃ trivāraṃ saṃprokṣya śirasi triḥ pibettataḥ .. samāhitena manasā dhyāyannoṃkāramīśvaram.. 29 ..
सौरमण्डलमध्यस्थं सर्वतेजोमयं परम् ॥ अष्टबाहुं चतुर्वक्त्रमर्द्धनारीकमद्भुतम् ॥ 6.4.३०॥
sauramaṇḍalamadhyasthaṃ sarvatejomayaṃ param .. aṣṭabāhuṃ caturvaktramarddhanārīkamadbhutam .. 6.4.30..
सर्वाश्चर्य्यगुणोपेतं सर्वालंकारशोभितम् ॥ एवं ध्यात्वाथ विधिवद्दद्यादर्घ्यत्रयं ततः ॥ ३१ ॥
sarvāścaryyaguṇopetaṃ sarvālaṃkāraśobhitam .. evaṃ dhyātvātha vidhivaddadyādarghyatrayaṃ tataḥ .. 31 ..
अष्टोत्तरशतं जप्त्वा द्विषड्वारं तु तर्पयेत् ॥ पुनराचम्य विधिवत्प्राणायामत्रयं चरेत् ॥ ३२ ॥
aṣṭottaraśataṃ japtvā dviṣaḍvāraṃ tu tarpayet .. punarācamya vidhivatprāṇāyāmatrayaṃ caret .. 32 ..
पूजासदनमागच्छेन्मनसा संस्मरञ्च्छिवम्॥द्वारमासाद्य प्रक्षाल्य पादौ मौनी द्विराचमेत्॥३३॥
pūjāsadanamāgacchenmanasā saṃsmarañcchivam..dvāramāsādya prakṣālya pādau maunī dvirācamet..33..
प्रविशेद्विधिना तत्र दक्षपादपुरस्स रम्॥मण्डपान्तस्सुधीस्तत्र मण्डलं रचयेत्क्रमात् ॥ ३४॥
praviśedvidhinā tatra dakṣapādapurassa ram..maṇḍapāntassudhīstatra maṇḍalaṃ racayetkramāt .. 34..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासाचारवर्णनंनाम चतुर्थोऽध्यायः ॥ ४ ॥
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ saṃnyāsācāravarṇanaṃnāma caturtho'dhyāyaḥ .. 4 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In