Kailash Samhita

Adhyaya - 5

Mystic disgram of the ascetic

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ईश्वर उवाच ।।
परीक्ष्य विधिवद्भूमिं गंधवर्णरसादिभिः ।। मनोभिलषिते तत्र वितानवितताम्बरे ।। १ ।।
parīkṣya vidhivadbhūmiṃ gaṃdhavarṇarasādibhiḥ || manobhilaṣite tatra vitānavitatāmbare || 1 ||

Samhita : 10

Adhyaya :   5

Shloka :   1

सुप्रलिप्ते महीपृष्ठे दर्पणोदरसन्निभे ।। अरत्नियुग्ममानेन चतुरस्रं प्रकल्पयेत् ।। २ ।।
supralipte mahīpṛṣṭhe darpaṇodarasannibhe || aratniyugmamānena caturasraṃ prakalpayet || 2 ||

Samhita : 10

Adhyaya :   5

Shloka :   2

तालपत्रं समादाय तत्समायामविस्तरम्।।तस्मिन्भागान्प्रकुर्वीत त्रयोदशसमां कलाम्।।३।।
tālapatraṃ samādāya tatsamāyāmavistaram||tasminbhāgānprakurvīta trayodaśasamāṃ kalām||3||

Samhita : 10

Adhyaya :   5

Shloka :   3

तत्पत्रं तत्र निक्षिप्य पश्चिमाभिमुखः स्थितः ।। तत्पूर्वभागे सुदृढं सूत्रमादाय रंजितम् ।। ४ ।।
tatpatraṃ tatra nikṣipya paścimābhimukhaḥ sthitaḥ || tatpūrvabhāge sudṛḍhaṃ sūtramādāya raṃjitam || 4 ||

Samhita : 10

Adhyaya :   5

Shloka :   4

प्राक्प्रत्यग्दक्षिणोदक् च चतुर्दिशि निपातयेत् ।। सूत्राणि देवदेवेशि नवषष्ट्युत्तरं शतम् ।। ५ ।।
prākpratyagdakṣiṇodak ca caturdiśi nipātayet || sūtrāṇi devadeveśi navaṣaṣṭyuttaraṃ śatam || 5 ||

Samhita : 10

Adhyaya :   5

Shloka :   5

कोष्ठानि स्युस्ततस्तस्य मध्यकोष्ठं तु कर्णिका।।कोष्ठाष्टकं बहिस्तस्य दलाष्टकमिहोच्यते।।६।।
koṣṭhāni syustatastasya madhyakoṣṭhaṃ tu karṇikā||koṣṭhāṣṭakaṃ bahistasya dalāṣṭakamihocyate||6||

Samhita : 10

Adhyaya :   5

Shloka :   6

दलानि श्वेतवर्णानि दलाष्टकमिहोच्यते ।। दलानि श्वेतवर्णात्रि समग्राणि प्रकल्पयेत् ।। पीतरूपां कर्णिकां च कृत्वा रक्तं च वृत्तकम् ।। ७।।
dalāni śvetavarṇāni dalāṣṭakamihocyate || dalāni śvetavarṇātri samagrāṇi prakalpayet || pītarūpāṃ karṇikāṃ ca kṛtvā raktaṃ ca vṛttakam || 7||

Samhita : 10

Adhyaya :   5

Shloka :   7

वनभिद्दलदक्षं तु समारभ्य सुरेश्वरि ।। रक्तकृष्णाः क्रमेणैव दलसन्धीन्विचित्रयेत्।।८।।
vanabhiddaladakṣaṃ tu samārabhya sureśvari || raktakṛṣṇāḥ krameṇaiva dalasandhīnvicitrayet||8||

Samhita : 10

Adhyaya :   5

Shloka :   8

कर्णिकायां लिखेद्यंत्रं प्रणवार्थप्रकाशकम् ।। अधः पीठं समालिख्य श्रीकण्ठं च तदूर्ध्वतः ।। ९ ।।
karṇikāyāṃ likhedyaṃtraṃ praṇavārthaprakāśakam || adhaḥ pīṭhaṃ samālikhya śrīkaṇṭhaṃ ca tadūrdhvataḥ || 9 ||

Samhita : 10

Adhyaya :   5

Shloka :   9

तदुपर्य्यमरेशं च महाकालं च मध्यतः ।। तन्मस्तकस्थं दण्डं च तत ईश्वरमालिखेत् ।। 6.5.१० ।।
taduparyyamareśaṃ ca mahākālaṃ ca madhyataḥ || tanmastakasthaṃ daṇḍaṃ ca tata īśvaramālikhet || 6.5.10 ||

Samhita : 10

Adhyaya :   5

Shloka :   10

श्यामेन पीठं पीतेन श्रीकण्ठं च विचित्रयेत् ।। अमरेशं महाकालं रक्तं कृष्णं च तौ क्रमात् ।। ११ ।।
śyāmena pīṭhaṃ pītena śrīkaṇṭhaṃ ca vicitrayet || amareśaṃ mahākālaṃ raktaṃ kṛṣṇaṃ ca tau kramāt || 11 ||

Samhita : 10

Adhyaya :   5

Shloka :   11

कुर्यात्सुधूम्रं दण्डं च धवलं चेश्वरं बुधः ।। एवं यंत्रं समालिख्य रक्तं सद्येन वेष्टयेत् ।। १२।।
kuryātsudhūmraṃ daṇḍaṃ ca dhavalaṃ ceśvaraṃ budhaḥ || evaṃ yaṃtraṃ samālikhya raktaṃ sadyena veṣṭayet || 12||

Samhita : 10

Adhyaya :   5

Shloka :   12

तदुत्थेनैव नादेन विद्यादीशानमीश्वरि ।। तद्वासपंक्तीर्गृह्णीयादाग्नेयादिक्रमेण वै ।। १३ ।।
tadutthenaiva nādena vidyādīśānamīśvari || tadvāsapaṃktīrgṛhṇīyādāgneyādikrameṇa vai || 13 ||

Samhita : 10

Adhyaya :   5

Shloka :   13

कोष्ठानि कोणभागेषु चत्वार्येतानि सुन्दरि ।। शुक्लेनापूर्य्य वर्णादि चतुष्कं रक्तधातुभिः ।। १४।।
koṣṭhāni koṇabhāgeṣu catvāryetāni sundari || śuklenāpūryya varṇādi catuṣkaṃ raktadhātubhiḥ || 14||

Samhita : 10

Adhyaya :   5

Shloka :   14

आपूर्य्य तानि चत्वारि द्वाराणि परिकल्पयेत् ।। ततस्तत्पार्श्वयोर्द्वंद्वं पीतेनैव प्रपूरयेत् ।। १५ ।।
āpūryya tāni catvāri dvārāṇi parikalpayet || tatastatpārśvayordvaṃdvaṃ pītenaiva prapūrayet || 15 ||

Samhita : 10

Adhyaya :   5

Shloka :   15

आग्नेयकोष्ठमध्ये तु पीताभे चतुरस्रके ।। अष्टपत्रं लिखेत्पद्मं रक्ताभं पीतकर्णिकम् ।। १६ ।।
āgneyakoṣṭhamadhye tu pītābhe caturasrake || aṣṭapatraṃ likhetpadmaṃ raktābhaṃ pītakarṇikam || 16 ||

Samhita : 10

Adhyaya :   5

Shloka :   16

हकारं विलिखेन्मध्ये विन्दुयुक्तं समाहितः ।। पद्मस्य नैर्ऋते कोष्ठे चतुरस्रन्तदा लिखेत्।।१७।।
hakāraṃ vilikhenmadhye vinduyuktaṃ samāhitaḥ || padmasya nairṛte koṣṭhe caturasrantadā likhet||17||

Samhita : 10

Adhyaya :   5

Shloka :   17

पद्ममष्टदलं रक्तं पीतकिंजल्ककर्णिकम् ।। ।शवर्गस्य तृतीयन्तु षष्ठस्वरसमन्वितम् ।। १८।।
padmamaṣṭadalaṃ raktaṃ pītakiṃjalkakarṇikam || |śavargasya tṛtīyantu ṣaṣṭhasvarasamanvitam || 18||

Samhita : 10

Adhyaya :   5

Shloka :   18

चतुर्दशस्वरोपेतं बिन्दुनादविभूषितम् ।। एतद्बीजवरं भद्रे पद्ममध्ये समालिखेत्।। ।। १९ ।।
caturdaśasvaropetaṃ bindunādavibhūṣitam || etadbījavaraṃ bhadre padmamadhye samālikhet|| || 19 ||

Samhita : 10

Adhyaya :   5

Shloka :   19

पद्मस्येशानकोष्ठे तु तथा पद्मं समालिखेत् ।। कवर्गस्य तृतीयं तु पंचमस्वरसंयुतम् ।। 6.5.२० ।।
padmasyeśānakoṣṭhe tu tathā padmaṃ samālikhet || kavargasya tṛtīyaṃ tu paṃcamasvarasaṃyutam || 6.5.20 ||

Samhita : 10

Adhyaya :   5

Shloka :   20

विलिखेन्मध्यतस्तस्य बिन्दुकण्ठे स्वलंकृतम् ।। तद्बाह्यपंक्तित्रितये पूर्वादिपरितः क्रमात् ।। २१ ।।
vilikhenmadhyatastasya bindukaṇṭhe svalaṃkṛtam || tadbāhyapaṃktitritaye pūrvādiparitaḥ kramāt || 21 ||

Samhita : 10

Adhyaya :   5

Shloka :   21

कोष्ठानि पंच गृह्रीयाद्गिरिराजसुते शिवे ।। मध्ये तु कर्णिकां कुर्यात्पीतां रक्तं च वृत्तकम्।।२२।।
koṣṭhāni paṃca gṛhrīyādgirirājasute śive || madhye tu karṇikāṃ kuryātpītāṃ raktaṃ ca vṛttakam||22||

Samhita : 10

Adhyaya :   5

Shloka :   22

दलानि रक्तवर्णानि कल्पयेत्कल्पवित्तमः।।दलबाह्ये तु कृष्णेन रंध्राणि परिपूरयेत्।।२३।।
dalāni raktavarṇāni kalpayetkalpavittamaḥ||dalabāhye tu kṛṣṇena raṃdhrāṇi paripūrayet||23||

Samhita : 10

Adhyaya :   5

Shloka :   23

आग्नेयादीनि चत्वारि शुक्लेनैव प्रपूरयेत्।।पूर्वे षड्बिन्दुसहितं षट्कोणं कृष्णमालिखेत्।।२४।।
āgneyādīni catvāri śuklenaiva prapūrayet||pūrve ṣaḍbindusahitaṃ ṣaṭkoṇaṃ kṛṣṇamālikhet||24||

Samhita : 10

Adhyaya :   5

Shloka :   24

रक्तवर्णं दक्षिणतस्त्रिकोणं चोत्तरे ततः।।श्वेताभमर्द्धचन्द्रं च पीतवर्णं च पश्चिमे ।। २५।।
raktavarṇaṃ dakṣiṇatastrikoṇaṃ cottare tataḥ||śvetābhamarddhacandraṃ ca pītavarṇaṃ ca paścime || 25||

Samhita : 10

Adhyaya :   5

Shloka :   25

चतुरस्रं क्रमात्तेषु लिखेद्बीजचतुष्टयम्।।पूर्वे बिन्दुं समालिख्य शुभ्रं कृष्णं तु दक्षिणे ।। २६।।
caturasraṃ kramātteṣu likhedbījacatuṣṭayam||pūrve binduṃ samālikhya śubhraṃ kṛṣṇaṃ tu dakṣiṇe || 26||

Samhita : 10

Adhyaya :   5

Shloka :   26

उकारमुत्तरे रक्तं मकारं पश्चिमे ततः।।अकारं पीतमेवं तु कृत्वा वर्णचतुष्टयम्।।२७।।
ukāramuttare raktaṃ makāraṃ paścime tataḥ||akāraṃ pītamevaṃ tu kṛtvā varṇacatuṣṭayam||27||

Samhita : 10

Adhyaya :   5

Shloka :   27

सर्वोर्द्ध्वपंक्त्यधः पंक्तौ समारभ्य च सुन्दरि।।पीतं श्वेतं च रक्तं च कृष्णं चेति चतुष्टयम् ।। २८।।
sarvorddhvapaṃktyadhaḥ paṃktau samārabhya ca sundari||pītaṃ śvetaṃ ca raktaṃ ca kṛṣṇaṃ ceti catuṣṭayam || 28||

Samhita : 10

Adhyaya :   5

Shloka :   28

तदधो धवलं श्यामं पीतं रक्तं चतुष्टयम् ।। अधस्त्रिकोणके रक्तं शुक्लं पीतं वरानने ।। २९।।
tadadho dhavalaṃ śyāmaṃ pītaṃ raktaṃ catuṣṭayam || adhastrikoṇake raktaṃ śuklaṃ pītaṃ varānane || 29||

Samhita : 10

Adhyaya :   5

Shloka :   29

एवन्दक्षिणमारभ्य कुर्यात्सोमान्तमीश्वरि।।तद्बाह्यपंक्तौ पूर्वादिमध्यमान्तं विचित्रयेत् ।। 6.5.३०।।
evandakṣiṇamārabhya kuryātsomāntamīśvari||tadbāhyapaṃktau pūrvādimadhyamāntaṃ vicitrayet || 6.5.30||

Samhita : 10

Adhyaya :   5

Shloka :   30

पीतं रक्तं च कृष्णं च श्यामं श्वेतं च पीतकम् ।। आग्रेय्यादि समारभ्य रक्तं श्यामं सितं प्रिये ।। ३१ ।।
pītaṃ raktaṃ ca kṛṣṇaṃ ca śyāmaṃ śvetaṃ ca pītakam || āgreyyādi samārabhya raktaṃ śyāmaṃ sitaṃ priye || 31 ||

Samhita : 10

Adhyaya :   5

Shloka :   31

रक्तं कृष्णं च रक्तं च षट्कमेव प्रकीर्तितम् ।। दक्षिणाद्यं महेशानि पूर्वावधि समीरितम् ।। ३२ ।।
raktaṃ kṛṣṇaṃ ca raktaṃ ca ṣaṭkameva prakīrtitam || dakṣiṇādyaṃ maheśāni pūrvāvadhi samīritam || 32 ||

Samhita : 10

Adhyaya :   5

Shloka :   32

नैर्ऋताद्यन्तु विज्ञेयमाग्नेयावधि चेश्वरि ।। वारुणं तु समारभ्य दक्षिणावधि चेरितम।।३३।।
nairṛtādyantu vijñeyamāgneyāvadhi ceśvari || vāruṇaṃ tu samārabhya dakṣiṇāvadhi ceritama||33||

Samhita : 10

Adhyaya :   5

Shloka :   33

वायव्याद्यं महादेवि नैर्ऋतावधि चेरितम् ।। सोमार्थं परमेशानि वारुणावधि चेरितम् ।। ३४।।
vāyavyādyaṃ mahādevi nairṛtāvadhi ceritam || somārthaṃ parameśāni vāruṇāvadhi ceritam || 34||

Samhita : 10

Adhyaya :   5

Shloka :   34

ईशानाद्यं तु विज्ञेयं वायव्यावधि चाम्बिके ।। इत्युक्तो मण्डलविधिर्मया तुभ्यं च पार्वति ।। ३५।।
īśānādyaṃ tu vijñeyaṃ vāyavyāvadhi cāmbike || ityukto maṇḍalavidhirmayā tubhyaṃ ca pārvati || 35||

Samhita : 10

Adhyaya :   5

Shloka :   35

एवं मण्डलमालिख्य नियतात्मा यतिस्स्वतः ।। सौरपूजां प्रकुर्वीत स हि तद्वस्तुतत्परः ।। ३६ ।।
evaṃ maṇḍalamālikhya niyatātmā yatissvataḥ || saurapūjāṃ prakurvīta sa hi tadvastutatparaḥ || 36 ||

Samhita : 10

Adhyaya :   5

Shloka :   36

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासमण्डलविधिवर्णनं नाम पंचमोऽध्यायः ।। ५ ।।
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ saṃnyāsamaṇḍalavidhivarṇanaṃ nāma paṃcamo'dhyāyaḥ || 5 ||

Samhita : 10

Adhyaya :   5

Shloka :   37

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In