स रक्त-चूर्णम् स सुवर्ण-तोयम् स्रज्-कुंकुम-आढ्यम् स कुशम् स पुष्पम् ॥ प्रदत्तम् आदाय स हेम-पात्रम् प्रशस्तम् अर्घ्यम् भगवन् प्रसीद ॥ ६।६।४० ॥
TRANSLITERATION
sa rakta-cūrṇam sa suvarṇa-toyam sraj-kuṃkuma-āḍhyam sa kuśam sa puṣpam .. pradattam ādāya sa hema-pātram praśastam arghyam bhagavan prasīda .. 6.6.40 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.