| |
|

This overlay will guide you through the buttons:

।।ईश्वर उवाच ।।
दक्षिणे मंडलस्याथ वैयाघ्रं चर्मशोभनम्॥आस्तीर्य्य शुद्धतोयेन प्रोक्षयेदस्त्रमंत्रतः ॥ १॥
dakṣiṇe maṃḍalasyātha vaiyāghraṃ carmaśobhanam..āstīryya śuddhatoyena prokṣayedastramaṃtrataḥ .. 1..
प्रणवं पूर्वमुद्धृत्य पश्चादाधार मुद्धरेत् ॥ तत्पश्चाच्छक्तिकमलं चतुर्थ्यंतं नमोन्तकम् ॥ २॥
praṇavaṃ pūrvamuddhṛtya paścādādhāra muddharet .. tatpaścācchaktikamalaṃ caturthyaṃtaṃ namontakam .. 2..
मनुमेवं समुच्चार्य स्थित्वा तस्मिन्नुदङ्मुखः ॥ प्राणानायम्य विधिवत्प्र णवोच्चारपूर्वकम् ॥ ३॥
manumevaṃ samuccārya sthitvā tasminnudaṅmukhaḥ .. prāṇānāyamya vidhivatpra ṇavoccārapūrvakam .. 3..
अग्निरित्यादिभिर्मंत्रैर्भस्म संधारयेत्ततः ॥ शिरसि श्रीगुरुं नत्वा मण्डलं रचयेत्पुनः ॥ ४॥
agnirityādibhirmaṃtrairbhasma saṃdhārayettataḥ .. śirasi śrīguruṃ natvā maṇḍalaṃ racayetpunaḥ .. 4..
त्रिकोणवृत्तं बाह्ये तु चतुरस्रात्मकं क्रमात् ॥ अभ्यर्च्योमिति साधारं स्थाप्य शंखं समर्चयेत् ॥ ५॥
trikoṇavṛttaṃ bāhye tu caturasrātmakaṃ kramāt .. abhyarcyomiti sādhāraṃ sthāpya śaṃkhaṃ samarcayet .. 5..
आपूर्य शुद्धतोयेन प्रणवेन सुगंधिना॥अभ्यर्च्य गंधपुष्पाद्यैः प्रणवेन च सप्तधा ॥ ६ ॥
āpūrya śuddhatoyena praṇavena sugaṃdhinā..abhyarcya gaṃdhapuṣpādyaiḥ praṇavena ca saptadhā .. 6 ..
अभिमंत्र्य ततस्तस्मिन्धेनुमुद्रां प्रदर्शयेत ॥ शंखमुद्रां च तेनैव प्रोक्षयेदस्त्रमंत्रतः ॥ ७ ॥
abhimaṃtrya tatastasmindhenumudrāṃ pradarśayeta .. śaṃkhamudrāṃ ca tenaiva prokṣayedastramaṃtrataḥ .. 7 ..
आत्मानं गंधपुष्पादिपूजोपकरणानि च ॥ प्राणायामत्रयं कृत्वा ऋष्यादिकमथाचरेत् ॥ ८ ॥
ātmānaṃ gaṃdhapuṣpādipūjopakaraṇāni ca .. prāṇāyāmatrayaṃ kṛtvā ṛṣyādikamathācaret .. 8 ..
अस्य श्रीसौरमंत्रस्य देवभाग ऋषिस्ततः ॥ छन्दो गायत्रमित्युक्तं देवस्सूर्यो महेश्वरः ॥ ९॥
asya śrīsauramaṃtrasya devabhāga ṛṣistataḥ .. chando gāyatramityuktaṃ devassūryo maheśvaraḥ .. 9..
देवता स्यात्षडंगानि ह्रामित्यादीनि विन्यसेत् ॥ ततस्संप्रोक्षयेत्पद्ममस्त्रेणाग्नेरगोचरम् ॥ 6.6.१०॥
devatā syātṣaḍaṃgāni hrāmityādīni vinyaset .. tatassaṃprokṣayetpadmamastreṇāgneragocaram .. 6.6.10..
तस्मिन्समर्चयेद्विद्वान् प्रभूतां विमलामपि ॥ सारां चाथ समाराध्य पूर्वादिपरतः क्रमात् ॥ ११ ॥
tasminsamarcayedvidvān prabhūtāṃ vimalāmapi .. sārāṃ cātha samārādhya pūrvādiparataḥ kramāt .. 11 ..
अथ कालाग्निरुद्रं च शक्तिमाधारसंज्ञिताम् ॥ अनन्तं पृथिवीं चैव रत्नद्वीपं तथैव च ॥ १२ ॥
atha kālāgnirudraṃ ca śaktimādhārasaṃjñitām .. anantaṃ pṛthivīṃ caiva ratnadvīpaṃ tathaiva ca .. 12 ..
संकल्पवृक्षोद्यानं च गृहं मणिमयं ततः॥रक्तपीठं च संपूज्य पादेषु प्रागुपक्रमात् ॥ १३॥
saṃkalpavṛkṣodyānaṃ ca gṛhaṃ maṇimayaṃ tataḥ..raktapīṭhaṃ ca saṃpūjya pādeṣu prāgupakramāt .. 13..
धर्मं ज्ञानं च वैराग्यमैश्वर्यं च चतुष्टयम्॥अधर्माद्यग्निकोणादिकोणेषु च समर्चयेत् ॥ १४ ॥
dharmaṃ jñānaṃ ca vairāgyamaiśvaryaṃ ca catuṣṭayam..adharmādyagnikoṇādikoṇeṣu ca samarcayet .. 14 ..
मायाधश्छदनं पश्चाद्विद्योर्ध्वच्छदनं ततः ॥ सत्त्वं रजस्तमश्चैव समभ्यर्च्य यथाक्रमम् ॥ १५॥
māyādhaśchadanaṃ paścādvidyordhvacchadanaṃ tataḥ .. sattvaṃ rajastamaścaiva samabhyarcya yathākramam .. 15..
पूर्वादिदिक्षु मध्ये च दीप्तां सूक्ष्मां जयामपि ॥ भद्रां विभूति विमलाममोघां वैद्युतामपि॥१६॥
pūrvādidikṣu madhye ca dīptāṃ sūkṣmāṃ jayāmapi .. bhadrāṃ vibhūti vimalāmamoghāṃ vaidyutāmapi..16..
सर्वतोमुखसंज्ञां च कन्दनालं तथैव च ॥ सुषिरं च ततस्तं तु कंटकांस्तदनंतरम् ॥ १७ ॥
sarvatomukhasaṃjñāṃ ca kandanālaṃ tathaiva ca .. suṣiraṃ ca tatastaṃ tu kaṃṭakāṃstadanaṃtaram .. 17 ..
मूलच्छदनकिंजल्कप्रकाशसकलात्मनः ॥ पंचग्रंथिकर्णिकां च दलानि तदनंतरम् ॥ १८ ॥
mūlacchadanakiṃjalkaprakāśasakalātmanaḥ .. paṃcagraṃthikarṇikāṃ ca dalāni tadanaṃtaram .. 18 ..
केशरान्ब्रह्मविष्णू च रुद्रमात्मानमेव च ॥ अन्तरात्मानमपि च ज्ञानात्मपरमात्मनि ॥ १९ ॥
keśarānbrahmaviṣṇū ca rudramātmānameva ca .. antarātmānamapi ca jñānātmaparamātmani .. 19 ..
सम्पूज्य पश्चात्सौराख्यं योगपीठं समर्चयेत् ॥ पीठोपरि समाकल्प्य मूर्त्तिं मूलेन मूलवित् ॥ 6.6.२०॥
sampūjya paścātsaurākhyaṃ yogapīṭhaṃ samarcayet .. pīṭhopari samākalpya mūrttiṃ mūlena mūlavit .. 6.6.20..
निरुद्धप्राण आसीनो मूलेनैव स्वमूलतः ॥ शक्तिमुत्थाप्य तत्तेजः प्रभावात्पिंगलाध्वना ॥ २१ ॥
niruddhaprāṇa āsīno mūlenaiva svamūlataḥ .. śaktimutthāpya tattejaḥ prabhāvātpiṃgalādhvanā .. 21 ..
पुष्पांजलौ निर्गमय्य मण्डलस्थस्य भास्वतः ॥ सिन्दूरारुणदेहस्य वामार्द्धदयितस्य च ॥ २२ ॥
puṣpāṃjalau nirgamayya maṇḍalasthasya bhāsvataḥ .. sindūrāruṇadehasya vāmārddhadayitasya ca .. 22 ..
अक्षस्रक्पाशखट्वांगकपालांकुशपंकजम् ॥ शंखं चक्रं दधानस्य चतुर्वक्त्रस्य लोचनैः ॥ २३ ॥
akṣasrakpāśakhaṭvāṃgakapālāṃkuśapaṃkajam .. śaṃkhaṃ cakraṃ dadhānasya caturvaktrasya locanaiḥ .. 23 ..
राजितस्य द्वादशभिस्तस्य हृत्पंकजोदरे ॥ प्रणवं पूर्वमुद्धृत्य ह्रांह्रींसस्तदनन्तरम् ॥ २४॥
rājitasya dvādaśabhistasya hṛtpaṃkajodare .. praṇavaṃ pūrvamuddhṛtya hrāṃhrīṃsastadanantaram .. 24..
प्रकाशशक्तिसहितं मार्तण्डं च ततः परम् ॥ आवाहयामि नम इत्यावाह्या वाहनाख्यया ॥ २५॥
prakāśaśaktisahitaṃ mārtaṇḍaṃ ca tataḥ param .. āvāhayāmi nama ityāvāhyā vāhanākhyayā .. 25..
मुद्रया स्थापनाद्याश्च मुद्रास्संदर्शयेत्ततः ॥ विन्यस्यांगानि ह्रां ह्रीं ह्रूमंतेन मनुना ततः ॥ २६॥
mudrayā sthāpanādyāśca mudrāssaṃdarśayettataḥ .. vinyasyāṃgāni hrāṃ hrīṃ hrūmaṃtena manunā tataḥ .. 26..
पंचोपचारान्संकल्प्य मूलेनाभ्यर्चयेत्त्रिधा ॥ केशरेषु च पद्मस्य षडंगानि महेश्वरि ॥ २७॥
paṃcopacārānsaṃkalpya mūlenābhyarcayettridhā .. keśareṣu ca padmasya ṣaḍaṃgāni maheśvari .. 27..
वह्नीशरक्षोवायूनां परितः क्रमतः सुधीः ॥ द्वितीयावरणे पूज्याश्चतस्रो मूर्तयः क्रमात् ॥ २८ ॥
vahnīśarakṣovāyūnāṃ paritaḥ kramataḥ sudhīḥ .. dvitīyāvaraṇe pūjyāścatasro mūrtayaḥ kramāt .. 28 ..
पूर्वाद्युत्तरपर्यंतं दलमूलेषु पार्वति ॥ आदित्यो भास्करो भानू रविश्चेत्यनुपूर्वशः ॥ २९ ॥
pūrvādyuttaraparyaṃtaṃ dalamūleṣu pārvati .. ādityo bhāskaro bhānū raviścetyanupūrvaśaḥ .. 29 ..
अर्को ब्रह्मा तथा रुद्रो विष्णुश्चेति पुनः प्रिये ॥ ईशानादिषु संपूज्यास्तृतीयावरणे पुनः ॥ 6.6.३०॥
arko brahmā tathā rudro viṣṇuśceti punaḥ priye .. īśānādiṣu saṃpūjyāstṛtīyāvaraṇe punaḥ .. 6.6.30..
सोमं कुजं बुधं जीवं कविं मंदं तम स्तमः ॥ समंततो यजेदेतान्पूर्वादिदलमध्यतः ॥ ३१॥
somaṃ kujaṃ budhaṃ jīvaṃ kaviṃ maṃdaṃ tama stamaḥ .. samaṃtato yajedetānpūrvādidalamadhyataḥ .. 31..
अथवा द्वादशादित्यान्द्वितीयावरणे यजेत ॥ तृतीयावरणे चैव राशीर्द्वादश पूजयेत् ॥ ३२॥
athavā dvādaśādityāndvitīyāvaraṇe yajeta .. tṛtīyāvaraṇe caiva rāśīrdvādaśa pūjayet .. 32..
सप्तसागरगंगाश्च बहिरस्य समंततः ॥ ऋषीन्देवांश्च गंधर्वान्पन्नगानप्सरोगणान् ॥ ३३॥
saptasāgaragaṃgāśca bahirasya samaṃtataḥ .. ṛṣīndevāṃśca gaṃdharvānpannagānapsarogaṇān .. 33..
ग्रामण्यश्च तथा यक्षान्यातुधानांस्तथा हयान् ॥ सप्तच्छन्दोमयांश्चैव वालखिल्यांश्च पूजयेत् ॥ ३४ ॥
grāmaṇyaśca tathā yakṣānyātudhānāṃstathā hayān .. saptacchandomayāṃścaiva vālakhilyāṃśca pūjayet .. 34 ..
एवं त्र्यावरणं देवं समभ्यर्च्य दिवाकरम् ॥ विरच्य मंडलं पश्चाच्चतुरस्रं समाहितः ॥ ३५ ॥
evaṃ tryāvaraṇaṃ devaṃ samabhyarcya divākaram .. viracya maṃḍalaṃ paścāccaturasraṃ samāhitaḥ .. 35 ..
स्थाप्य साधारकं ताम्रपात्रं प्रस्थोदविस्तृतम् ॥ पूरयित्वा जलैः शुद्धैर्वासितैः कुसुमादिभिः ॥ ३६॥
sthāpya sādhārakaṃ tāmrapātraṃ prasthodavistṛtam .. pūrayitvā jalaiḥ śuddhairvāsitaiḥ kusumādibhiḥ .. 36..
अभ्यर्च्य गंधपुष्पाद्यैर्जानुभ्यामवनीं गतः ॥ अर्घ्यपात्रं समादाय भूमध्यान्तं समुद्धरेत् ॥ ३७॥
abhyarcya gaṃdhapuṣpādyairjānubhyāmavanīṃ gataḥ .. arghyapātraṃ samādāya bhūmadhyāntaṃ samuddharet .. 37..
ततो ब्रूयादिमं मंत्रं सावित्रं सर्वसिद्धिदम् ॥ शृणु तच्च महादेवि भक्तिमुक्तिप्रदं सदा ॥ ३८॥
tato brūyādimaṃ maṃtraṃ sāvitraṃ sarvasiddhidam .. śṛṇu tacca mahādevi bhaktimuktipradaṃ sadā .. 38..
सिन्दूरवर्णाय सुमण्डलाय नमोऽस्तु वज्राभरणाय तुभ्यम् ॥ पद्माभनेत्राय सुपंकजाय ब्रह्मेन्द्रनारायणकारणाय ॥ ३९ ॥
sindūravarṇāya sumaṇḍalāya namo'stu vajrābharaṇāya tubhyam .. padmābhanetrāya supaṃkajāya brahmendranārāyaṇakāraṇāya .. 39 ..
सरक्तचूर्णं ससुवर्णतोयं स्रक्कुंकुमाढ्यं सकुशं सपुष्पम् ॥ प्रदत्तमादाय सहेमपात्रं प्रशस्तमर्घ्यं भगवन्प्रसीद ॥ 6.6.४० ॥
saraktacūrṇaṃ sasuvarṇatoyaṃ srakkuṃkumāḍhyaṃ sakuśaṃ sapuṣpam .. pradattamādāya sahemapātraṃ praśastamarghyaṃ bhagavanprasīda .. 6.6.40 ..
एवमुक्त्वा ततो दत्त्वा तदर्थं सूर्यमूर्त्तये ॥ नमस्कुर्यादिमं मंत्रं पठित्वा सुसमाहितः ॥ ४१॥
evamuktvā tato dattvā tadarthaṃ sūryamūrttaye .. namaskuryādimaṃ maṃtraṃ paṭhitvā susamāhitaḥ .. 41..
नमश्शिवाय साम्बाय सगणायादिहेतवे ॥ रुद्राय विष्णवे तुभ्यं ब्रह्मणे च त्रिमूर्तये ॥ ४२ ॥
namaśśivāya sāmbāya sagaṇāyādihetave .. rudrāya viṣṇave tubhyaṃ brahmaṇe ca trimūrtaye .. 42 ..
एवमुक्त्वा नमस्कृत्य स्वासने समवस्थितः ॥ ऋष्यादिकं पुनः कृत्वा करं संशोध्य वारिणा ॥ ४३ ॥
evamuktvā namaskṛtya svāsane samavasthitaḥ .. ṛṣyādikaṃ punaḥ kṛtvā karaṃ saṃśodhya vāriṇā .. 43 ..
पुनश्च भस्म संधार्य पूर्वोक्तेनैव वर्त्मना ॥ न्यासजातम्प्रकुर्वीत शिवभावविवृद्ध्धये ॥ ४४ ॥
punaśca bhasma saṃdhārya pūrvoktenaiva vartmanā .. nyāsajātamprakurvīta śivabhāvavivṛddhdhaye .. 44 ..
पंचोपचारैस्संपूज्य शिरसा श्रीगुरुम्बुधः ॥ प्रणवं श्रीचतुर्थ्यंतं नमोंतं प्रणमेत्ततः ॥ ४५ ॥
paṃcopacāraissaṃpūjya śirasā śrīgurumbudhaḥ .. praṇavaṃ śrīcaturthyaṃtaṃ namoṃtaṃ praṇamettataḥ .. 45 ..
पंचात्मकं बिन्दुयुतं पंचमस्वरसंयुतम् ॥ तदेव बिन्दुसहितं पंचमस्वरवर्जितम् ॥ ४६ ॥
paṃcātmakaṃ binduyutaṃ paṃcamasvarasaṃyutam .. tadeva bindusahitaṃ paṃcamasvaravarjitam .. 46 ..
पंचमस्वरसंयुक्तं मंत्रीशं च सबिन्दुकम् ॥ उद्धृत्य बिन्दुसहितं संवर्तकमथोद्धरेत् ॥ ४७॥
paṃcamasvarasaṃyuktaṃ maṃtrīśaṃ ca sabindukam .. uddhṛtya bindusahitaṃ saṃvartakamathoddharet .. 47..
एतैरेव क्रमाद्बीजैरुद्धृतैः प्रणमेद्बुधः ॥ भुजयोरूरुयुग्मे च गुरुं गणपतिन्तथा॥४८॥
etaireva kramādbījairuddhṛtaiḥ praṇamedbudhaḥ .. bhujayorūruyugme ca guruṃ gaṇapatintathā..48..
दुर्गां च क्षेत्रपालं च बद्धांजलिपुटः स्थितः ॥ ओमस्त्राय फडित्युक्त्वा करौ संशोध्य षट् क्रमात् ॥ ४९ ॥
durgāṃ ca kṣetrapālaṃ ca baddhāṃjalipuṭaḥ sthitaḥ .. omastrāya phaḍityuktvā karau saṃśodhya ṣaṭ kramāt .. 49 ..
अपसर्प्पन्त्विति प्रोच्य प्रणवं तदनंतरम् ॥ अस्त्राय फडिति प्रोच्य पार्ष्णिघातत्रयेण तु ॥ 6.6.५०॥
apasarppantviti procya praṇavaṃ tadanaṃtaram .. astrāya phaḍiti procya pārṣṇighātatrayeṇa tu .. 6.6.50..
उद्धृत्य विघ्नान्भूयिष्ठान्कर तालत्रयेण तु ॥ अन्तरिक्षगता न्दृष्ट्वा विलोक्य दिवि संस्थितान् ॥ ५१ ॥
uddhṛtya vighnānbhūyiṣṭhānkara tālatrayeṇa tu .. antarikṣagatā ndṛṣṭvā vilokya divi saṃsthitān .. 51 ..
निरुद्धप्राण आसीनो हंसमंत्रमनुस्मरन् ॥ हृदिस्थं जीवचैतन्यं ब्रह्मनाड्या समान येत् ॥ ५२ ॥
niruddhaprāṇa āsīno haṃsamaṃtramanusmaran .. hṛdisthaṃ jīvacaitanyaṃ brahmanāḍyā samāna yet .. 52 ..
द्वादशांतस्स्थविशदे सहस्रारमहाम्बुजे ॥ चिच्चन्द्रमण्डलान्तस्थं चिद्रूपं परमेश्वरम् ॥ ५३ ॥
dvādaśāṃtassthaviśade sahasrāramahāmbuje .. ciccandramaṇḍalāntasthaṃ cidrūpaṃ parameśvaram .. 53 ..
शोषदाहप्लवान्कुर्याद्रेचकादि क्रमेण तु ॥ सषोडशचतुष्षष्टिद्वात्रिंशद्गणनायुतैः ॥ ५४ ॥
śoṣadāhaplavānkuryādrecakādi krameṇa tu .. saṣoḍaśacatuṣṣaṣṭidvātriṃśadgaṇanāyutaiḥ .. 54 ..
वाय्वग्निसलिलाद्यैस्तैस्स्तवेदाद्यैरनुक्रमात् ॥ प्राणानायम्य मूलस्थां कुण्डलीं ब्रह्मरंध्रगाम् ॥ ५५ ॥
vāyvagnisalilādyaistaisstavedādyairanukramāt .. prāṇānāyamya mūlasthāṃ kuṇḍalīṃ brahmaraṃdhragām .. 55 ..
आनीय द्वादशांतस्थसहस्राराम्बुजोदरे ॥ चिच्चन्द्रमण्डलोद्भूतपरमामृतधारया ॥ ५६ ॥
ānīya dvādaśāṃtasthasahasrārāmbujodare .. ciccandramaṇḍalodbhūtaparamāmṛtadhārayā .. 56 ..
संसिक्तायां तनौ भूयश्शुद्धदेहस्सुभावनः ॥ सोहमित्यवतीर्याथ स्वात्मानं हृदयाम्बुजे ॥ ५७ ॥
saṃsiktāyāṃ tanau bhūyaśśuddhadehassubhāvanaḥ .. sohamityavatīryātha svātmānaṃ hṛdayāmbuje .. 57 ..
आत्मन्यावेश्य चात्मानममृतं सृतिधारया ॥ प्राणप्रतिष्ठां विधिवत्कुर्यादत्र समाहितः ॥ ५८ ॥
ātmanyāveśya cātmānamamṛtaṃ sṛtidhārayā .. prāṇapratiṣṭhāṃ vidhivatkuryādatra samāhitaḥ .. 58 ..
एकाग्रमानसो योगी विमृश्यात्तां च मातृकाम् ॥ पुटितां प्रणवेनाथ न्यसेद्बाह्ये च मातृकाम् ॥ ५९ ॥
ekāgramānaso yogī vimṛśyāttāṃ ca mātṛkām .. puṭitāṃ praṇavenātha nyasedbāhye ca mātṛkām .. 59 ..
पुनश्च संयतप्राणः कुर्याद्दृष्ट्यादिकं बुधः ॥ शंकरं संस्मरंश्चित्ते संन्यसेच्च विमत्सरः ॥ 6.6.६० ॥
punaśca saṃyataprāṇaḥ kuryāddṛṣṭyādikaṃ budhaḥ .. śaṃkaraṃ saṃsmaraṃścitte saṃnyasecca vimatsaraḥ .. 6.6.60 ..
प्रणवस्य ऋषिर्ब्रह्मा देवि गायत्रमीरितम् ॥ छन्दोत्र देवताहं वै परमात्मा सदाशिवः ॥ ६१ ॥
praṇavasya ṛṣirbrahmā devi gāyatramīritam .. chandotra devatāhaṃ vai paramātmā sadāśivaḥ .. 61 ..
अकारो बीजमाख्यातमुकारः शक्तिरुच्यते ॥ मकारः कीलकं प्रोक्तं मोक्षार्थे विनियुज्यते ॥ ६२॥
akāro bījamākhyātamukāraḥ śaktirucyate .. makāraḥ kīlakaṃ proktaṃ mokṣārthe viniyujyate .. 62..
अंगुष्ठद्वयमारभ्य तलांतं परिमार्जयेत् ॥ ओमित्युक्त्वाथ देवेशि करन्यासं समारभेत् ॥ ६३॥
aṃguṣṭhadvayamārabhya talāṃtaṃ parimārjayet .. omityuktvātha deveśi karanyāsaṃ samārabhet .. 63..
दक्षहस्तस्थितांगुष्ठं समारभ्य यथाक्रमम् ॥ वामहस्तकनिष्ठांतं विन्यसेत्पूर्ववत्क्रमात् ॥ ६४ ॥
dakṣahastasthitāṃguṣṭhaṃ samārabhya yathākramam .. vāmahastakaniṣṭhāṃtaṃ vinyasetpūrvavatkramāt .. 64 ..
अकारमप्युकारं च मकारं बिन्दुसंयुतम् ॥ नमोन्तं प्रोच्य सर्वत्र हृदयादौ न्यसेदथ ॥ ६५ ॥
akāramapyukāraṃ ca makāraṃ bindusaṃyutam .. namontaṃ procya sarvatra hṛdayādau nyasedatha .. 65 ..
अकारं पूर्वमुद्धृत्य ब्रह्मात्मानमथाचरेत् ॥ ङेंतं नमोंतं हृदये विनियुज्यात्तथा पुनः॥६६॥
akāraṃ pūrvamuddhṛtya brahmātmānamathācaret .. ṅeṃtaṃ namoṃtaṃ hṛdaye viniyujyāttathā punaḥ..66..
उकारं विष्णुसहितं शिरोदेशे प्रविन्यसेत्॥मकारं रुद्रसहितं शिखायान्तु प्रविन्यसेत् ॥ ६७ ॥
ukāraṃ viṣṇusahitaṃ śirodeśe pravinyaset..makāraṃ rudrasahitaṃ śikhāyāntu pravinyaset .. 67 ..
एवमुक्त्वा मुनिर्मंत्री कवचं नेत्रमस्तके ॥ विन्यसेद्देवदेवेशि सावधानेन चेतसा ॥ ६८ ॥
evamuktvā munirmaṃtrī kavacaṃ netramastake .. vinyaseddevadeveśi sāvadhānena cetasā .. 68 ..
अंगवक्त्रकलाभेदात्पंच ब्रह्माणि विन्यसेत् ॥ शिरोवदनहृदगुह्यपादेष्वेतानि विन्यसेत् ॥ ६९॥
aṃgavaktrakalābhedātpaṃca brahmāṇi vinyaset .. śirovadanahṛdaguhyapādeṣvetāni vinyaset .. 69..
ईशान्यस्य कलाः पंच पंचस्वेतेषु च क्रमात् ॥ ततश्चतुर्षु वक्त्रेषु पुरुषस्य कला अपि ॥ 6.6.७०॥
īśānyasya kalāḥ paṃca paṃcasveteṣu ca kramāt .. tataścaturṣu vaktreṣu puruṣasya kalā api .. 6.6.70..
चतस्रः प्रणिधातव्याः पूर्वादिक्रमयोगतः ॥ हृत्कंठांसेषु नाभौ च कुक्षौ पृष्ठे च वक्षसि ॥ ७१॥
catasraḥ praṇidhātavyāḥ pūrvādikramayogataḥ .. hṛtkaṃṭhāṃseṣu nābhau ca kukṣau pṛṣṭhe ca vakṣasi .. 71..
अघोरस्य कलाश्चाष्टौ पूजनीया यथाक्रमम् ॥ पश्चात्त्रयोदशकलाः पायुमेढ्रोरुजानुषु॥७२॥
aghorasya kalāścāṣṭau pūjanīyā yathākramam .. paścāttrayodaśakalāḥ pāyumeḍhrorujānuṣu..72..
जंघास्फिक्कटिपार्श्वेषु वामदेवस्य भावयेत्॥सद्यस्यापि कला चाष्टौ नेत्रेषु च यथाक्रमम्॥७३॥
jaṃghāsphikkaṭipārśveṣu vāmadevasya bhāvayet..sadyasyāpi kalā cāṣṭau netreṣu ca yathākramam..73..
कीर्तितास्ताः कलाश्चैव पादयोरपि हस्तयोः॥प्राणे शिरसि बाह्वोश्च कल्पयेत्कल्पवित्तमः ॥ ७४॥
kīrtitāstāḥ kalāścaiva pādayorapi hastayoḥ..prāṇe śirasi bāhvośca kalpayetkalpavittamaḥ .. 74..
अष्टत्रिंशत्कलान्यासमेवं कृत्वा तु सर्वशः ॥ पश्चात्प्रणवविद्धीमान्प्रणवन्यासमाचरेत्॥
aṣṭatriṃśatkalānyāsamevaṃ kṛtvā tu sarvaśaḥ .. paścātpraṇavaviddhīmānpraṇavanyāsamācaret..
बाहुद्वये कूर्परयोस्तथा च मणिबन्धयोः॥पार्श्वतोदरजंघेषु पादयोः पृष्ठतस्तथा॥७६॥
bāhudvaye kūrparayostathā ca maṇibandhayoḥ..pārśvatodarajaṃgheṣu pādayoḥ pṛṣṭhatastathā..76..
इत्थं प्रणवविन्यासं कृत्वा न्यासविचक्षणः॥हंसन्यासं प्रकुर्वीत परमात्मविबोधिनि ॥ ७७ ॥
itthaṃ praṇavavinyāsaṃ kṛtvā nyāsavicakṣaṇaḥ..haṃsanyāsaṃ prakurvīta paramātmavibodhini .. 77 ..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां संन्यासपद्धतौ न्यासवर्णनं नाम षष्ठोऽध्यायः ॥ ६ ॥
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ saṃnyāsapaddhatau nyāsavarṇanaṃ nāma ṣaṣṭho'dhyāyaḥ .. 6 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In