| |
|

This overlay will guide you through the buttons:

ईश्वर उवाच ।।
स्ववामे चतुरस्रं तु मण्डलं परिकल्पयेत्॥ओमित्यभ्यर्च्य तस्मिंस्तु शंखमस्त्रोपशोभितम्॥१॥
स्व-वामे चतुर्-अस्रम् तु मण्डलम् परिकल्पयेत्॥ओम् इति अभ्यर्च्य तस्मिन् तु शंखम् अस्त्र-उपशोभितम्॥१॥
sva-vāme catur-asram tu maṇḍalam parikalpayet..om iti abhyarcya tasmin tu śaṃkham astra-upaśobhitam..1..
स्थाप्य साधारकं तं तु प्रणवेनार्चयेत्ततः ॥ आपूर्य्य शुद्धतोयेन चन्दनादिसुगंधिना ॥ २ ॥
स्थाप्य साधारकम् तम् तु प्रणवेन अर्चयेत् ततस् ॥ आपूर्य्य शुद्ध-तोयेन चन्दन-आदि-सुगंधिना ॥ २ ॥
sthāpya sādhārakam tam tu praṇavena arcayet tatas .. āpūryya śuddha-toyena candana-ādi-sugaṃdhinā .. 2 ..
अभ्यर्च्य गन्धपुष्पाद्यैः प्रणवेन च सप्तधा ।अभिमंत्र्य ततस्तस्मिन्धेनुमुद्रां प्रदर्शयेत् ॥ ३ ॥
अभ्यर्च्य गन्ध-पुष्प-आद्यैः प्रणवेन च सप्तधा ।ततस् तस्मिन् धेनुमुद्राम् प्रदर्शयेत् ॥ ३ ॥
abhyarcya gandha-puṣpa-ādyaiḥ praṇavena ca saptadhā .tatas tasmin dhenumudrām pradarśayet .. 3 ..
शंखमुद्रां च पुरतश्चतुरस्रं प्रकल्पयेत् ॥ तदन्तरेर्द्धचन्द्रं च त्रिकोणं च तदन्तरे ॥ ४ ॥
शंखमुद्राम् च पुरतस् चतुर्-अस्रम् प्रकल्पयेत् ॥ तद्-अन्तर-ऊर्द्धचन्द्रम् च त्रिकोणम् च तद्-अन्तरे ॥ ४ ॥
śaṃkhamudrām ca puratas catur-asram prakalpayet .. tad-antara-ūrddhacandram ca trikoṇam ca tad-antare .. 4 ..
षट्कोणं वृत्तमेवेदं मण्डलं परिकल्पयेत् ॥ अभ्यर्च्य गंधपुष्पाद्यैः प्रणवेनाथ मध्यतः ॥ ५॥
षष्-कोणम् वृत्तम् एव इदम् मण्डलम् परिकल्पयेत् ॥ अभ्यर्च्य गंध-पुष्प-आद्यैः प्रणवेन अथ मध्यतस् ॥ ५॥
ṣaṣ-koṇam vṛttam eva idam maṇḍalam parikalpayet .. abhyarcya gaṃdha-puṣpa-ādyaiḥ praṇavena atha madhyatas .. 5..
साधारमर्घ्यपात्रं च स्थाप्य गंधादिनार्चयेत् ॥ आपूर्य्य शुद्धतोयेन तस्मिन्पात्रे विनिःक्षिपेत् ॥ ६ ॥
स आधारम् अर्घ्य-पात्रम् च स्थाप्य गंध-आदिना अर्चयेत् ॥ आपूर्य्य शुद्ध-तोयेन तस्मिन् पात्रे विनिःक्षिपेत् ॥ ६ ॥
sa ādhāram arghya-pātram ca sthāpya gaṃdha-ādinā arcayet .. āpūryya śuddha-toyena tasmin pātre viniḥkṣipet .. 6 ..
कुशाग्राण्यक्षताश्चैव यवव्रीहितिलानपि ॥ आज्यसिद्धार्थ पुष्पाणि भसितं च वरानने ॥ ७ ॥
कुश-अग्राणि अक्षताः च एव यव-व्रीहि-तिलान् अपि ॥ आज्य-सिद्धार्थ पुष्पाणि भसितम् च वरानने ॥ ७ ॥
kuśa-agrāṇi akṣatāḥ ca eva yava-vrīhi-tilān api .. ājya-siddhārtha puṣpāṇi bhasitam ca varānane .. 7 ..
सद्योजातादिभिर्मंत्रैः षडंगैः प्रणवेन च ॥ अभ्यर्च्य गंधपुष्पाद्यैरभिमंत्र्य च वर्मणा ॥ ८ ॥
सद्योजात-आदिभिः मंत्रैः षडंगैः प्रणवेन च ॥ अभ्यर्च्य गंध-पुष्प-आद्यैः अभिमंत्र्य च वर्मणा ॥ ८ ॥
sadyojāta-ādibhiḥ maṃtraiḥ ṣaḍaṃgaiḥ praṇavena ca .. abhyarcya gaṃdha-puṣpa-ādyaiḥ abhimaṃtrya ca varmaṇā .. 8 ..
अवगुंण्ठ्यास्त्रमंत्रेण संरक्षार्थं प्रदर्शयेत् ॥ धेनुमुद्रां च तेनैव प्रोक्षयेदस्त्रमंत्रतः ॥ ९॥
अवगुंण्ठ्य अस्त्रमंत्रेण संरक्षा-अर्थम् प्रदर्शयेत् ॥ धेनुमुद्राम् च तेन एव प्रोक्षयेत् अस्त्र-मंत्रतः ॥ ९॥
avaguṃṇṭhya astramaṃtreṇa saṃrakṣā-artham pradarśayet .. dhenumudrām ca tena eva prokṣayet astra-maṃtrataḥ .. 9..
स्वात्मानं गंधपुष्पादिपूजोपकरणान्यपि ॥ पद्मस्येशानदिक्पद्मं प्रणवोच्चारपूर्वकम् ॥ 6.7.१० ॥
स्व-आत्मानम् गंध-पुष्प-आदि-पूजा-उपकरणानि अपि ॥ पद्मस्य ईशान-दिश्-पद्मम् प्रणव-उच्चार-पूर्वकम् ॥ ६।७।१० ॥
sva-ātmānam gaṃdha-puṣpa-ādi-pūjā-upakaraṇāni api .. padmasya īśāna-diś-padmam praṇava-uccāra-pūrvakam .. 6.7.10 ..
गुर्वासनाय नम इत्यासनं परिकल्पयेत् ॥ गुरोर्मूर्तिं च तत्रैव कल्प येदुपदेशतः ॥ ११ ॥
गुरु-आसनाय नमः इति आसनम् परिकल्पयेत् ॥ गुरोः मूर्तिम् च तत्र एव कल्प येत् उपदेशतः ॥ ११ ॥
guru-āsanāya namaḥ iti āsanam parikalpayet .. guroḥ mūrtim ca tatra eva kalpa yet upadeśataḥ .. 11 ..
प्रणवं गुं गुरुभ्योन्ते नमः प्रोच्यापि देशिकम् ॥ समावाह्य ततो ध्यायेद्दक्षिणाभिमुखं स्थितम् ॥ १२ ॥
प्रणवम् गुं गुरुभ्यः अन्ते नमः प्रोच्य अपि देशिकम् ॥ समावाह्य ततस् ध्यायेत् दक्षिण-अभिमुखम् स्थितम् ॥ १२ ॥
praṇavam guṃ gurubhyaḥ ante namaḥ procya api deśikam .. samāvāhya tatas dhyāyet dakṣiṇa-abhimukham sthitam .. 12 ..
सुप्रसन्नमुखं सौम्यं शुद्धस्फटिकनिर्मलम् ॥ वरदाभयहस्तं च द्विनेत्रं शिवविग्रहम् ॥ १३ ॥
सु प्रसन्न-मुखम् सौम्यम् शुद्ध-स्फटिक-निर्मलम् ॥ वर-द-अभय-हस्तम् च द्वि-नेत्रम् शिव-विग्रहम् ॥ १३ ॥
su prasanna-mukham saumyam śuddha-sphaṭika-nirmalam .. vara-da-abhaya-hastam ca dvi-netram śiva-vigraham .. 13 ..
एवं ध्यात्वा यजेद्गन्धपुष्पादिभिरनुक्रमात् ॥ पद्मस्य नैर्ऋते पद्मे गणपत्यासनोपरि ॥ १४॥
एवम् ध्यात्वा यजेत् गन्ध-पुष्प-आदिभिः अनुक्रमात् ॥ पद्मस्य नैरृते पद्मे गणपति-आसन-उपरि ॥ १४॥
evam dhyātvā yajet gandha-puṣpa-ādibhiḥ anukramāt .. padmasya nairṛte padme gaṇapati-āsana-upari .. 14..
मूर्तिम्प्रकल्प्य तत्रैव गणानां त्वेति मंत्रतः ॥ समावाह्य ततो देवं ध्यायेदेका ग्रमानसः ॥ १५ ॥
मूर्तिम् प्रकल्प्य तत्र एव गणानाम् त्वा इति मंत्रतः ॥ समावाह्य ततस् देवम् ध्यायेत् एका ग्र-मानसः ॥ १५ ॥
mūrtim prakalpya tatra eva gaṇānām tvā iti maṃtrataḥ .. samāvāhya tatas devam dhyāyet ekā gra-mānasaḥ .. 15 ..
रक्तवर्णं महाकायं सर्वाभरणभूषितम् ॥ पाशांकुशेष्टदशनान्दधानङ्करपङ्कजैः ॥ १६ ॥
रक्त-वर्णम् महा-कायम् सर्व-आभरण-भूषितम् ॥ पाश-अंकुश-इष्ट-दशनान् दधानम् कर-पङ्कजैः ॥ १६ ॥
rakta-varṇam mahā-kāyam sarva-ābharaṇa-bhūṣitam .. pāśa-aṃkuśa-iṣṭa-daśanān dadhānam kara-paṅkajaiḥ .. 16 ..
गजाननम्प्रभुं सर्वविघ्नौघघ्नमुपासितुः ॥ एवन्ध्यात्वा यजेद्गन्धपुष्पाद्यैरुपचारकैः ॥ १७ ॥
गजाननम् प्रभुम् सर्व-विघ्न-ओघ-घ्नम् उपासितुः ॥ एवम् ध्यात्वा यजेत् गन्ध-पुष्प-आद्यैः उपचारकैः ॥ १७ ॥
gajānanam prabhum sarva-vighna-ogha-ghnam upāsituḥ .. evam dhyātvā yajet gandha-puṣpa-ādyaiḥ upacārakaiḥ .. 17 ..
कदलीनारिकेलाम्रफललड्डुकपूर्वकम् ॥ नैवेद्यं च समर्प्याथ नमस्कुर्याद्गजाननम् ॥ १८॥
॥ नैवेद्यम् च समर्प्य अथ नमस्कुर्यात् गजाननम् ॥ १८॥
.. naivedyam ca samarpya atha namaskuryāt gajānanam .. 18..
पद्मस्य वायुदिक्पद्मे संकल्प्य स्कान्दमासनम् ॥ स्कन्दमूर्तिम्प्रकल्प्याथ स्कन्दमावाहयेद्बुधः॥१९॥
पद्मस्य वायु-दिश्-पद्मे संकल्प्य स्कान्दम् आसनम् ॥ स्कन्द-मूर्तिम् प्रकल्प्य अथ स्कन्दम् आवाहयेत् बुधः॥१९॥
padmasya vāyu-diś-padme saṃkalpya skāndam āsanam .. skanda-mūrtim prakalpya atha skandam āvāhayet budhaḥ..19..
उच्चार्य्य स्कन्दगायत्रीं ध्यायेदथ कुमारकम्॥उद्यदादित्यसंकाशं मयूरवरवाहनम्॥6.7.२०॥
उच्चार्य्य स्कन्द-गायत्रीम् ध्यायेत् अथ कुमारकम्॥उद्यत्-आदित्य-संकाशम् मयूर-वर-वाहनम्॥६।७।२०॥
uccāryya skanda-gāyatrīm dhyāyet atha kumārakam..udyat-āditya-saṃkāśam mayūra-vara-vāhanam..6.7.20..
चतुर्भुजमुदाराङ्गं मुकुटादिविभूषितम्॥वरदाभयहस्तं च शक्तिकुक्कुटधारिणम्॥२१॥
चतुर्-भुजम् उदार-अङ्गम् मुकुट-आदि-विभूषितम्॥वर-द-अभय-हस्तम् च शक्ति-कुक्कुट-धारिणम्॥२१॥
catur-bhujam udāra-aṅgam mukuṭa-ādi-vibhūṣitam..vara-da-abhaya-hastam ca śakti-kukkuṭa-dhāriṇam..21..
एवन्ध्यात्वाऽथ गंधाद्यैरुपचारैरनुक्रमात्॥संपूज्य पूर्वद्वारस्य दक्षशाखामुपाश्रितम्॥२२॥
गंध-आद्यैः उपचारैः अनुक्रमात्॥संपूज्य पूर्व-द्वारस्य दक्ष-शाखाम् उपाश्रितम्॥२२॥
gaṃdha-ādyaiḥ upacāraiḥ anukramāt..saṃpūjya pūrva-dvārasya dakṣa-śākhām upāśritam..22..
अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् ॥ चामीकराचलप्रख्यं सर्वाभरणभूषितम् ॥ २३॥
अन्तःपुर-अधिपम् साक्षात् नन्दिनम् सम्यक् अर्चयेत् ॥ चामीकर-अचल-प्रख्यम् सर्व-आभरण-भूषितम् ॥ २३॥
antaḥpura-adhipam sākṣāt nandinam samyak arcayet .. cāmīkara-acala-prakhyam sarva-ābharaṇa-bhūṣitam .. 23..
बालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् ॥ दीप्तशूलमृगीटंकहेमवेत्रधरं विभुम् ॥ २४॥
बाल-इन्दु-मुकुटम् सौम्यम् त्रिनेत्रम् च चतुर्भुजम् ॥ दीप्त-शूल-मृगी-टंक-हेम-वेत्र-धरम् विभुम् ॥ २४॥
bāla-indu-mukuṭam saumyam trinetram ca caturbhujam .. dīpta-śūla-mṛgī-ṭaṃka-hema-vetra-dharam vibhum .. 24..
चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ॥ उत्तरस्यान्तथा तस्य भार्यां च मरुतां सुताम् ॥ २५॥
चन्द्र-बिम्ब-आभ-वदनम् हरि-वक्त्रम् अथ अपि वा ॥ उत्तरस्य अन् तथा तस्य भार्याम् च मरुताम् सुताम् ॥ २५॥
candra-bimba-ābha-vadanam hari-vaktram atha api vā .. uttarasya an tathā tasya bhāryām ca marutām sutām .. 25..
सुयशां सुव्रतामम्बापादमण्डनतत्पराम् ॥ संपूज्य विधिवद्गन्धपुष्पाद्यैरुपचारकैः ॥ २६॥
सुयशाम् सुव्रताम् अम्बा-पाद-मण्डन-तत्पराम् ॥ संपूज्य विधिवत् गन्ध-पुष्प-आद्यैः उपचारकैः ॥ २६॥
suyaśām suvratām ambā-pāda-maṇḍana-tatparām .. saṃpūjya vidhivat gandha-puṣpa-ādyaiḥ upacārakaiḥ .. 26..
ततस्संप्रोक्षयेत्पद्मं सास्त्रशं खोदबिन्दुभिः ॥ कल्पयेदासनं पश्चादाधारादि यथाक्रमात् ॥ २७ ॥
ततस् संप्रोक्षयेत् पद्मम् स अस्त्रशम् खोद-बिन्दुभिः ॥ कल्पयेत् आसनम् पश्चात् आधार-आदि यथाक्रमात् ॥ २७ ॥
tatas saṃprokṣayet padmam sa astraśam khoda-bindubhiḥ .. kalpayet āsanam paścāt ādhāra-ādi yathākramāt .. 27 ..
आधारशक्तिं कल्याणीं श्यामां ध्यायेदधो भुवि ॥ तस्याः पुरस्तादुत्कंठमनन्तं कुंडलाकृतिम् ॥ २८ ॥
आधार-शक्तिम् कल्याणीम् श्यामाम् ध्यायेत् अधस् भुवि ॥ तस्याः पुरस्तात् उत्कंठम् अनन्तम् कुंडल-आकृतिम् ॥ २८ ॥
ādhāra-śaktim kalyāṇīm śyāmām dhyāyet adhas bhuvi .. tasyāḥ purastāt utkaṃṭham anantam kuṃḍala-ākṛtim .. 28 ..
धवलं पंचफणिनं लेलिहानमिवाम्बरम् ॥ तस्योपर्यासनं भद्रं कंठीरवचतुष्पदम् ॥ २९ ॥
धवलम् पंच-फणिनम् लेलिहानम् इव अम्बरम् ॥ तस्य उपरि आसनम् भद्रम् कंठीरव-चतुष्पदम् ॥ २९ ॥
dhavalam paṃca-phaṇinam lelihānam iva ambaram .. tasya upari āsanam bhadram kaṃṭhīrava-catuṣpadam .. 29 ..
धर्मो ज्ञानं च वैराग्यमैश्वर्यं च पदानि वै ॥ आग्नेयादिश्वेतपीतरक्तश्यामानि वर्णतः ॥ 6.7.३० ॥
धर्मः ज्ञानम् च वैराग्यम् ऐश्वर्यम् च पदानि वै ॥ आग्नेय-आदि-श्वेत-पीत-रक्त-श्यामानि वर्णतः ॥ ६।७।३० ॥
dharmaḥ jñānam ca vairāgyam aiśvaryam ca padāni vai .. āgneya-ādi-śveta-pīta-rakta-śyāmāni varṇataḥ .. 6.7.30 ..
अधर्मादीनि पूर्वादीन्युत्तरां तान्यनुक्रमात् ॥ राजावर्तमणिप्रख्यान्यस्य गात्राणि भावयेत् ॥ ३१॥
अधर्म-आदीनि पूर्व-आदीनि उत्तराम् तानि अनुक्रमात् ॥ राजावर्त-मणि-प्रख्यानि अस्य गात्राणि भावयेत् ॥ ३१॥
adharma-ādīni pūrva-ādīni uttarām tāni anukramāt .. rājāvarta-maṇi-prakhyāni asya gātrāṇi bhāvayet .. 31..
अधोर्द्ध्वच्छदनं पश्चात्कंदं नालं च कण्टकान् ॥ दलादिकं कर्णिकाञ्च विभाव्य क्रमशोऽर्चयेत् ॥ ३२ ॥
अधस् ऊर्द्ध्व-छदनम् पश्चात् कंदम् नालम् च कण्टकान् ॥ दल-आदिकम् कर्णिकाम् च विभाव्य क्रमशस् अर्चयेत् ॥ ३२ ॥
adhas ūrddhva-chadanam paścāt kaṃdam nālam ca kaṇṭakān .. dala-ādikam karṇikām ca vibhāvya kramaśas arcayet .. 32 ..
दलेषु सिद्धयश्चाष्टौ केसरेषु च शक्तिकाः ॥ रुद्रा वामादयस्त्वष्टौ पूर्वादिपरितः क्रमात् ॥ ३३ ॥
दलेषु सिद्धयः च अष्टौ केसरेषु च शक्तिकाः ॥ रुद्राः वाम-आदयः तु अष्टौ पूर्व-आदि-परितस् क्रमात् ॥ ३३ ॥
daleṣu siddhayaḥ ca aṣṭau kesareṣu ca śaktikāḥ .. rudrāḥ vāma-ādayaḥ tu aṣṭau pūrva-ādi-paritas kramāt .. 33 ..
कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः ॥ वामाद्या एव पूर्वादि तदन्तश्च मनोन्मनी ॥ ३४ ॥
कर्णिकायाम् च वैराग्यम् बीजेषु नव शक्तयः ॥ वामा-आद्याः एव पूर्व-आदि तद्-अन्तः च मनोन्मनी ॥ ३४ ॥
karṇikāyām ca vairāgyam bījeṣu nava śaktayaḥ .. vāmā-ādyāḥ eva pūrva-ādi tad-antaḥ ca manonmanī .. 34 ..
कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् ॥ कर्णिकोपरि वाह्नेयं मंडलं सौरमैन्दवम् ॥ ३५॥
कन्दे शिव-आत्मकः धर्मः नाले ज्ञानम् शिव-आश्रयम् ॥ कर्णिका-उपरि वाह्नेयम् मंडलम् सौरम् ऐन्दवम् ॥ ३५॥
kande śiva-ātmakaḥ dharmaḥ nāle jñānam śiva-āśrayam .. karṇikā-upari vāhneyam maṃḍalam sauram aindavam .. 35..
आत्मविद्या शिवाख्यं च तत्त्वत्रयमतः परम् ॥ सर्वासनोपरि सुखं विचित्रकुसुमोज्ज्वलम् ॥ ३६ ॥
आत्म-विद्या शिव-आख्यम् च तत्त्व-त्रयम् अतस् परम् ॥ सर्व-आसन-उपरि सुखम् विचित्र-कुसुम-उज्ज्वलम् ॥ ३६ ॥
ātma-vidyā śiva-ākhyam ca tattva-trayam atas param .. sarva-āsana-upari sukham vicitra-kusuma-ujjvalam .. 36 ..
परव्योमावकाशाख्यं विद्ययातीव भास्वरम् ॥ परिकल्प्यासनं मूर्त्तेः पुष्पविन्यास पूर्वकम् ॥ ३७॥
पर-व्योम-अवकाश-आख्यम् विद्यया अतीव भास्वरम् ॥ परिकल्प्य आसनम् मूर्त्तेः पुष्प-विन्यास-पूर्वकम् ॥ ३७॥
para-vyoma-avakāśa-ākhyam vidyayā atīva bhāsvaram .. parikalpya āsanam mūrtteḥ puṣpa-vinyāsa-pūrvakam .. 37..
आधारशक्तिमारभ्य शुद्धविद्यासनावधि ॥ ॐकारादिचतुर्थ्यंतं नाममन्त्रं नमोन्तकम् ॥ ३८ ॥
आधार-शक्तिम् आरभ्य शुद्धविद्या-आसन-अवधि ॥ ओंकार-आदि-चतुर्थी-अंतम् नाम-मन्त्रम् नमः-अन्तकम् ॥ ३८ ॥
ādhāra-śaktim ārabhya śuddhavidyā-āsana-avadhi .. oṃkāra-ādi-caturthī-aṃtam nāma-mantram namaḥ-antakam .. 38 ..
उच्चार्य पूजयेद्विद्वान्सर्वत्रैवं विधिक्रमः ॥ अङ्गवक्त्रकलाभेदात्पंचब्रह्माणि पूर्ववत् ॥ ३९ ॥
उच्चार्य पूजयेत् विद्वान् सर्वत्र एवम् विधि-क्रमः ॥ अङ्ग-वक्त्र-कला-भेदात् पंच-ब्रह्माणि पूर्ववत् ॥ ३९ ॥
uccārya pūjayet vidvān sarvatra evam vidhi-kramaḥ .. aṅga-vaktra-kalā-bhedāt paṃca-brahmāṇi pūrvavat .. 39 ..
विन्यसेत्क्रमशो मूर्त्तौ तत्तन्मुद्राविचक्षणः ॥ आवाहयेत्ततो देवं पुष्पाञ्जलिपुटस्थितः ॥ 6.7.४० ॥
विन्यसेत् क्रमशस् मूर्त्तौ तद्-तद्-मुद्रा-विचक्षणः ॥ आवाहयेत् ततस् देवम् पुष्प-अञ्जलि-पुट-स्थितः ॥ ६।७।४० ॥
vinyaset kramaśas mūrttau tad-tad-mudrā-vicakṣaṇaḥ .. āvāhayet tatas devam puṣpa-añjali-puṭa-sthitaḥ .. 6.7.40 ..
सद्योजातम्प्रपद्यामीत्यारभ्योमन्तमुच्चरन् ॥ आधारोत्थितनादं तु द्वादशग्रन्धिभेदतः ॥ ४१॥
सद्योजातम् प्रपद्यामि इति आरभ्य ओम् अन्तम् उच्चरन् ॥ आधार-उत्थित-नादम् तु द्वादश-ग्रन्धि-भेदतः ॥ ४१॥
sadyojātam prapadyāmi iti ārabhya om antam uccaran .. ādhāra-utthita-nādam tu dvādaśa-grandhi-bhedataḥ .. 41..
ब्रह्मरन्धांतमुच्चार्य ध्यायेदोंकारगोचरम् ॥ शुद्धस्फटिकसंकाशं देवं निष्कलमक्षरम् ॥ ४२॥
ब्रह्मरन्ध्र-अंतम् उच्चार्य ध्यायेत् ओंकार-गोचरम् ॥ शुद्ध-स्फटिक-संकाशम् देवम् निष्कलम् अक्षरम् ॥ ४२॥
brahmarandhra-aṃtam uccārya dhyāyet oṃkāra-gocaram .. śuddha-sphaṭika-saṃkāśam devam niṣkalam akṣaram .. 42..
कारणं सर्वलोकानां सर्वलोकमयं परम् ॥ अन्तर्बहिः स्थितं व्याप्य ह्यणोरल्पं महत्तमम् ॥ ४३ ॥
कारणम् सर्व-लोकानाम् सर्व-लोक-मयम् परम् ॥ अन्तर् बहिस् स्थितम् व्याप्य हि अणोः अल्पम् महत्तमम् ॥ ४३ ॥
kāraṇam sarva-lokānām sarva-loka-mayam param .. antar bahis sthitam vyāpya hi aṇoḥ alpam mahattamam .. 43 ..
भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ॥ ब्रह्मेन्द्रविष्णुरुद्राद्यैरपि देवैरगोचरम् ॥ ४४ ॥
भक्तानाम् अप्रयत्नेन दृश्यम् ईश्वरम् अव्ययम् ॥ ब्रह्म-इन्द्र-विष्णु-रुद्र-आद्यैः अपि देवैः अगोचरम् ॥ ४४ ॥
bhaktānām aprayatnena dṛśyam īśvaram avyayam .. brahma-indra-viṣṇu-rudra-ādyaiḥ api devaiḥ agocaram .. 44 ..
वेदसारञ्च विद्वद्भिरगोचरमिति श्रुतम् ॥ आविर्मध्यान्तरहितं भेषजं भवरोगिणाम् ॥ ४५ ॥
वेद-सारम् च विद्वद्भिः अगोचरम् इति श्रुतम् ॥ आविस् मध्य-अन्त-रहितम् भेषजम् भव-रोगिणाम् ॥ ४५ ॥
veda-sāram ca vidvadbhiḥ agocaram iti śrutam .. āvis madhya-anta-rahitam bheṣajam bhava-rogiṇām .. 45 ..
समाहितेन मनसा ध्यात्वैवं परमेश्वरम् ॥ आवाहनं स्थापनं च सन्निरोधं निरीक्षणम् ॥ ४६॥
समाहितेन मनसा ध्यात्वा एवम् परमेश्वरम् ॥ आवाहनम् स्थापनम् च सन्निरोधम् निरीक्षणम् ॥ ४६॥
samāhitena manasā dhyātvā evam parameśvaram .. āvāhanam sthāpanam ca sannirodham nirīkṣaṇam .. 46..
नमस्कारं च कुर्वीत बध्वा मुद्राः पृथक्पृथक्॥ध्यायेत्सदाशिवं साक्षाद्देवं सकलनिष्कलम्॥४७॥
नमस्कारम् च कुर्वीत बध्वाः मुद्राः पृथक् पृथक्॥ध्यायेत् सदाशिवम् साक्षात् देवम् सकल-निष्कलम्॥४७॥
namaskāram ca kurvīta badhvāḥ mudrāḥ pṛthak pṛthak..dhyāyet sadāśivam sākṣāt devam sakala-niṣkalam..47..
शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम्॥विद्युद्वलयसंकाशं जटामुकुटभूषितम् ॥ ४८॥ ।
शुद्ध-स्फटिक-संकाशम् प्रसन्नम् शीतल-द्युतिम्॥विद्युत्-वलय-संकाशम् जटा-मुकुट-भूषितम् ॥ ४८॥ ।
śuddha-sphaṭika-saṃkāśam prasannam śītala-dyutim..vidyut-valaya-saṃkāśam jaṭā-mukuṭa-bhūṣitam .. 48.. .
शार्दूलचर्मवसनं किंचित्स्मितमुखाम्बुजम्॥रक्तपद्मदलप्रख्यपाणिपादतलाधरम्॥४९॥
शार्दूल-चर्म-वसनम् किंचिद् स्मित-मुख-अम्बुजम्॥रक्त-पद्म-दल-प्रख्य-पाणि-पाद-तल-अधरम्॥४९॥
śārdūla-carma-vasanam kiṃcid smita-mukha-ambujam..rakta-padma-dala-prakhya-pāṇi-pāda-tala-adharam..49..
सर्वलक्षणसम्पन्नं सर्वाभरणभूषितम्॥दिव्या युधकरैर्युक्तं दिव्यगन्धानुलेपनम्॥6.7.५०॥
सर्व-लक्षण-सम्पन्नम् सर्व-आभरण-भूषितम्॥दिव्याः युध-करैः युक्तम् दिव्य-गन्ध-अनुलेपनम्॥६।७।५०॥
sarva-lakṣaṇa-sampannam sarva-ābharaṇa-bhūṣitam..divyāḥ yudha-karaiḥ yuktam divya-gandha-anulepanam..6.7.50..
पञ्चवक्त्रन्दशभुजञ्चन्द्रखण्डशिखामणिम् ॥ अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम्॥५१॥ ॥
पञ्चवक्त्रन् दश-भुजन् चन्द्र-खण्ड-शिखामणिम् ॥ अस्य पूर्व-मुखम् सौम्यम् बाल-अर्क-सदृश-प्रभम्॥५१॥ ॥
pañcavaktran daśa-bhujan candra-khaṇḍa-śikhāmaṇim .. asya pūrva-mukham saumyam bāla-arka-sadṛśa-prabham..51.. ..
त्रिलोचनारविन्दाढ्यं बालेन्दुकृतशेखरम्॥दक्षिणं नीलजीमूतसमानरुचिरप्रभम्॥५२॥
त्रि-लोचन-अरविन्द-आढ्यम् बाल-इन्दु-कृत-शेखरम्॥दक्षिणम् नील-जीमूत-समान-रुचिर-प्रभम्॥५२॥
tri-locana-aravinda-āḍhyam bāla-indu-kṛta-śekharam..dakṣiṇam nīla-jīmūta-samāna-rucira-prabham..52..
भ्रुकुटीकुटिलं घोरं रक्तवृत्तत्रिलोचनम्॥दंष्ट्रा करालं दुष्प्रेक्ष्यं स्फुरिताधरपल्लवम्॥५३॥
भ्रुकुटी-कुटिलम् घोरम् रक्त-वृत्त-त्रि-लोचनम्॥दंष्ट्रा करालम् दुष्प्रेक्ष्यम् स्फुरित-अधर-पल्लवम्॥५३॥
bhrukuṭī-kuṭilam ghoram rakta-vṛtta-tri-locanam..daṃṣṭrā karālam duṣprekṣyam sphurita-adhara-pallavam..53..
उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम्॥सद्विलासन्त्रिनयनं चन्द्रार्द्धकृतशेखरम्॥५४॥ ।
उत्तरम् विद्रुम-प्रख्यम् नील-अलक-विभूषितम्॥सत्-विलासन् त्रिनयनम् चन्द्र-अर्द्ध-कृत-शेखरम्॥५४॥ ।
uttaram vidruma-prakhyam nīla-alaka-vibhūṣitam..sat-vilāsan trinayanam candra-arddha-kṛta-śekharam..54.. .
पश्चिमम्पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम्॥चन्द्रलेखाधरं सौम्यं मन्दस्मितमनोहरम्॥५५॥
पश्चिमम् पूर्ण-चन्द्र-आभम् लोचन-त्रितय-उज्ज्वलम्॥चन्द्र-लेखा-धरम् सौम्यम् मन्द-स्मित-मनोहरम्॥५५॥
paścimam pūrṇa-candra-ābham locana-tritaya-ujjvalam..candra-lekhā-dharam saumyam manda-smita-manoharam..55..
पञ्चमं स्फटिकप्रख्यमिन्दुरेखासमुज्ज्वलम्॥अतीवसौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम्॥५६॥
पञ्चमम् स्फटिक-प्रख्यम् इन्दु-रेखा-समुज्ज्वलम्॥अतीव सौम्यम् उत्फुल्ल-लोचन-त्रितय-उज्ज्वलम्॥५६॥
pañcamam sphaṭika-prakhyam indu-rekhā-samujjvalam..atīva saumyam utphulla-locana-tritaya-ujjvalam..56..
दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम् ॥ ५७ ॥
दक्षिणे शूल-परशु-वज्र-खड्ग-अनल-उज्ज्वलम् ॥ ५७ ॥
dakṣiṇe śūla-paraśu-vajra-khaḍga-anala-ujjvalam .. 57 ..
पूर्व्वे पिनाकनाराचघण्टा पाशांकुशोज्ज्वलम्॥निवृत्त्याजानुपर्य्यंतमानाभि च प्रतिष्ठया॥५८॥
पूर्वे पिनाक-नाराच-घण्टा पाश-अंकुश-उज्ज्वलम्॥च प्रतिष्ठया॥५८॥
pūrve pināka-nārāca-ghaṇṭā pāśa-aṃkuśa-ujjvalam..ca pratiṣṭhayā..58..
आकण्ठं विद्यया तद्वदाललाटं तु शान्तया॥तदूर्ध्वं शान्त्यतीताख्यकलया परया तथा ॥ ५९ ॥
आकण्ठम् विद्यया तद्वत् आललाटम् तु शान्तया॥तद्-ऊर्ध्वम् शान्ति-अतीत-आख्य-कलया परया तथा ॥ ५९ ॥
ākaṇṭham vidyayā tadvat ālalāṭam tu śāntayā..tad-ūrdhvam śānti-atīta-ākhya-kalayā parayā tathā .. 59 ..
पञ्चाध्वव्यापिनं तस्मात्कलापञ्चकविग्रहम् ॥ ईशानमुकुटं देवम्पुरुषाख्यम्पुरातनम् ॥ 6.7.६० ॥
पञ्च-अध्व-व्यापिनम् तस्मात् कला-पञ्चक-विग्रहम् ॥ ईशान-मुकुटम् देवम् पुरुष-आख्यम् पुरातनम् ॥ ६।७।६० ॥
pañca-adhva-vyāpinam tasmāt kalā-pañcaka-vigraham .. īśāna-mukuṭam devam puruṣa-ākhyam purātanam .. 6.7.60 ..
अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम् ॥ सद्योजातं च तन्मूर्तिमष्टत्रिंशत्कलामयम् ॥ ६१ ॥
अघोर-हृदयम् तद्वत् वाम-गुह्यम् महेश्वरम् ॥ सद्योजातम् च तद्-मूर्तिम् अष्टत्रिंशत्-कला-मयम् ॥ ६१ ॥
aghora-hṛdayam tadvat vāma-guhyam maheśvaram .. sadyojātam ca tad-mūrtim aṣṭatriṃśat-kalā-mayam .. 61 ..
मातृकामयमीशानम्पञ्चब्रह्ममयन्तथा॥ॐकाराख्यमयं चैव हंसन्यासमयन्तथा ॥ ६२ ॥
मातृका-मयम् ईशानम् पञ्च-ब्रह्म-मयन् तथा॥ओंकार-आख्य-मयम् च एव हंसन्यास-मयम् तथा ॥ ६२ ॥
mātṛkā-mayam īśānam pañca-brahma-mayan tathā..oṃkāra-ākhya-mayam ca eva haṃsanyāsa-mayam tathā .. 62 ..
पञ्चाक्षरमयन्देवं षडक्षरमयन्तथा ॥ अङ्गषट्कमयञ्चैव जातिषट्कसमन्वितम्॥६३॥
पञ्च-अक्षरम् अयन् देवम् षष्-अक्षरम् अयन् तथा ॥ अङ्ग-षट्क-मयम् च एव जाति-षट्क-समन्वितम्॥६३॥
pañca-akṣaram ayan devam ṣaṣ-akṣaram ayan tathā .. aṅga-ṣaṭka-mayam ca eva jāti-ṣaṭka-samanvitam..63..
एवन्ध्यात्वाथ मद्वामभागे त्वां च मनोन्मनीम्॥गौरी मिमाय मन्त्रेण प्रणवाद्येन भक्तितः ॥ ६४॥
एवम् ध्यात्वा अथ मद्-वाम-भागे त्वाम् च मनोन्मनीम्॥गौरी मिमाय मन्त्रेण प्रणव-आद्येन भक्तितः ॥ ६४॥
evam dhyātvā atha mad-vāma-bhāge tvām ca manonmanīm..gaurī mimāya mantreṇa praṇava-ādyena bhaktitaḥ .. 64..
आवाह्य पूर्ववत्कुर्यान्नमस्कारांतमी श्वरि ॥ ध्यायेत्ततस्त्वां देवेशि समाहितमना मुनिः ॥ ६५ ॥
आवाह्य पूर्ववत् कुर्यात् नमस्कार-अंतमी श्वरि ॥ ध्यायेत् ततस् त्वाम् देवेशि समाहित-मनाः मुनिः ॥ ६५ ॥
āvāhya pūrvavat kuryāt namaskāra-aṃtamī śvari .. dhyāyet tatas tvām deveśi samāhita-manāḥ muniḥ .. 65 ..
प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् ॥ पूर्णचन्द्राभवदनान्नील कुंचितमूर्द्धजाम् ॥ ६६ ॥
प्रफुल्ल-उत्पल-पत्र-आभाम् विस्तीर्ण-आयत-लोचनाम् ॥ पूर्ण-चन्द्र-आभ-वदनात् नील कुंचित-मूर्द्धजाम् ॥ ६६ ॥
praphulla-utpala-patra-ābhām vistīrṇa-āyata-locanām .. pūrṇa-candra-ābha-vadanāt nīla kuṃcita-mūrddhajām .. 66 ..
नीलोत्पलदलप्रख्याञ्चन्द्रार्धकृतशेखराम् ॥ अतिवृत्तघनोत्तुंगस्निग्धपीनपयोधराम्॥६७॥
नीलोत्पल-दल-प्रख्यान् चन्द्र-अर्ध-कृत-शेखराम् ॥ अतिवृत्त-घन-उत्तुंग-स्निग्ध-पीन-पयोधराम्॥६७॥
nīlotpala-dala-prakhyān candra-ardha-kṛta-śekharām .. ativṛtta-ghana-uttuṃga-snigdha-pīna-payodharām..67..
तनुमध्याम्पृथुश्रोणीम्पीतसूक्ष्मतराम्बराम् ॥ सर्वाभरणसम्पन्नां ललाटतिलकोज्ज्वलाम् ॥ ६८ ॥
तनु-मध्याम् पृथु-श्रोणीम् पीत-सूक्ष्मतर-अम्बराम् ॥ सर्व-आभरण-सम्पन्नाम् ललाट-तिलक-उज्ज्वलाम् ॥ ६८ ॥
tanu-madhyām pṛthu-śroṇīm pīta-sūkṣmatara-ambarām .. sarva-ābharaṇa-sampannām lalāṭa-tilaka-ujjvalām .. 68 ..
विचित्रपुष्पसंकीर्णकेशपाशोपशोभिताम्॥सर्वतोऽनुगुणाकारां किंचिल्लज्जानताननाम् ॥ ६९ ॥
विचित्र-पुष्प-संकीर्ण-केश-पाश-उपशोभिताम्॥सर्वतस् अनुगुण-आकाराम् किंचिद् लज्जा-नत-आननाम् ॥ ६९ ॥
vicitra-puṣpa-saṃkīrṇa-keśa-pāśa-upaśobhitām..sarvatas anuguṇa-ākārām kiṃcid lajjā-nata-ānanām .. 69 ..
हेमारविन्दं विलसद्दधानां दक्षिणे करे ॥ चण्डवच्चामरं हस्तं न्यस्यासीनां सुखासने ॥ 6.7.७० ॥
हेम-अरविन्दम् विलसत्-दधानाम् दक्षिणे करे ॥ चण्ड-वत् चामरम् हस्तम् न्यस्य आसीनाम् सुख-आसने ॥ ६।७।७० ॥
hema-aravindam vilasat-dadhānām dakṣiṇe kare .. caṇḍa-vat cāmaram hastam nyasya āsīnām sukha-āsane .. 6.7.70 ..
एवम्मान्त्वां च देवेशि ध्यात्वा नियतमानसः ॥ स्नापयेच्छंखतोयेन प्रणवप्रोक्षणक्रमात् ॥ ७१ ॥
च देवेशि ध्यात्वा नियत-मानसः ॥ स्नापयेत् शंख-तोयेन प्रणव-प्रोक्षण-क्रमात् ॥ ७१ ॥
ca deveśi dhyātvā niyata-mānasaḥ .. snāpayet śaṃkha-toyena praṇava-prokṣaṇa-kramāt .. 71 ..
भवे भवे नातिभव इति पाद्यम्प्रकल्पयेत् ॥ वामाय नम इत्युक्त्वा दद्यादाचमनीयकम्॥७२॥
भवे भवे न अतिभवे इति पाद्यम् प्रकल्पयेत् ॥ वामाय नमः इति उक्त्वा दद्यात् आचमनीयकम्॥७२॥
bhave bhave na atibhave iti pādyam prakalpayet .. vāmāya namaḥ iti uktvā dadyāt ācamanīyakam..72..
ज्येष्ठाय नम इत्युक्त्वा शुभ्रवस्त्रम्प्रकल्पयेत्॥श्रेष्ठाय नम इत्युक्त्वा दद्याद्यज्ञोपवीतकम् ॥ ७३ ॥
ज्येष्ठाय नमः इति उक्त्वा शुभ्र-वस्त्रम् प्रकल्पयेत्॥श्रेष्ठाय नमः इति उक्त्वा दद्यात् यज्ञोपवीतकम् ॥ ७३ ॥
jyeṣṭhāya namaḥ iti uktvā śubhra-vastram prakalpayet..śreṣṭhāya namaḥ iti uktvā dadyāt yajñopavītakam .. 73 ..
रुद्राय नम इत्युक्त्वा पुनराचमनीयकम् ॥ कालाय नम इत्युक्त्वा गन्धन्दद्यात्सुसंस्कृतम् ॥ ७४ ॥
रुद्राय नमः इति उक्त्वा पुनर् आचमनीयकम् ॥ कालाय नमः इति उक्त्वा गन्धन् दद्यात् सुसंस्कृतम् ॥ ७४ ॥
rudrāya namaḥ iti uktvā punar ācamanīyakam .. kālāya namaḥ iti uktvā gandhan dadyāt susaṃskṛtam .. 74 ..
कलाविकरणाय नमोऽक्षतं च परिकल्पयेत् ॥ बलविकरणाय नम इति पुष्पाणि दापयेत् ॥ ७५ ॥
कला-विकरणाय नमः अक्षतम् च परिकल्पयेत् ॥ बल-विकरणाय नमः इति पुष्पाणि दापयेत् ॥ ७५ ॥
kalā-vikaraṇāya namaḥ akṣatam ca parikalpayet .. bala-vikaraṇāya namaḥ iti puṣpāṇi dāpayet .. 75 ..
बलाय नम इत्युक्त्वा धूपन्दद्यात्प्र यत्नतः ॥ बलप्रमथनायेति सुदीपं चैव दापयेत् ॥ ७६ ॥
बलाय नमः इति उक्त्वा धूपन् दद्यात् यत्नतः ॥ बल-प्रमथनाय इति सु दीपम् च एव दापयेत् ॥ ७६ ॥
balāya namaḥ iti uktvā dhūpan dadyāt yatnataḥ .. bala-pramathanāya iti su dīpam ca eva dāpayet .. 76 ..
ब्रह्मभिश्च षडंगैश्च ततो मातृकया सह ॥ प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात् ॥ ७७ ॥
ब्रह्मभिः च षडंगैः च ततस् मातृकया सह ॥ प्रणवेन शिवेन एव शक्ति-युक्तेन च क्रमात् ॥ ७७ ॥
brahmabhiḥ ca ṣaḍaṃgaiḥ ca tatas mātṛkayā saha .. praṇavena śivena eva śakti-yuktena ca kramāt .. 77 ..
मुद्राः प्रदर्शयेन्मह्यन्तुभ्यञ्च वरवर्णिनि ॥ मयि प्रकल्पयेत्पूर्वमुपचारांस्ततस्त्वयि ॥ ७८ ॥
मुद्राः प्रदर्शयेत् मह्यन् तुभ्यन् च वरवर्णिनि ॥ मयि प्रकल्पयेत् पूर्वम् उपचारान् ततस् त्वयि ॥ ७८ ॥
mudrāḥ pradarśayet mahyan tubhyan ca varavarṇini .. mayi prakalpayet pūrvam upacārān tatas tvayi .. 78 ..
यदा त्वयि प्रकुर्वीत स्त्रीलिंगं योजयेत्तदा ॥ इयानेव हि भेदोऽस्ति नान्यः पार्वति कश्चन ॥ ७९ ॥
यदा त्वयि प्रकुर्वीत स्त्री-लिंगम् योजयेत् तदा ॥ इयान् एव हि भेदः अस्ति न अन्यः पार्वति कश्चन ॥ ७९ ॥
yadā tvayi prakurvīta strī-liṃgam yojayet tadā .. iyān eva hi bhedaḥ asti na anyaḥ pārvati kaścana .. 79 ..
एवन्ध्यानम्पूजनं च कृत्वा सम्यग्विधानतः ॥ ममावरणपूजां च प्रारभेत विचक्षणः ॥ 6.7.८०॥
एवम् ध्यानम् पूजनम् च कृत्वा सम्यक् विधानतः ॥ मम आवरण-पूजाम् च प्रारभेत विचक्षणः ॥ ६।७।८०॥
evam dhyānam pūjanam ca kṛtvā samyak vidhānataḥ .. mama āvaraṇa-pūjām ca prārabheta vicakṣaṇaḥ .. 6.7.80..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाशसंहितायां शिवध्यानपूजनवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥
इति श्री-शिवमहापुराणे षष्ठ्याम् कैलाशसंहितायाम् शिवध्यानपूजनवर्णनम् नाम सप्तमः अध्यायः ॥ ७ ॥
iti śrī-śivamahāpurāṇe ṣaṣṭhyām kailāśasaṃhitāyām śivadhyānapūjanavarṇanam nāma saptamaḥ adhyāyaḥ .. 7 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In