Kailash Samhita

Adhyaya - 7

Worship of Shiva

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ईश्वर उवाच ।।
स्ववामे चतुरस्रं तु मण्डलं परिकल्पयेत्।।ओमित्यभ्यर्च्य तस्मिंस्तु शंखमस्त्रोपशोभितम्।।१।।
svavāme caturasraṃ tu maṇḍalaṃ parikalpayet||omityabhyarcya tasmiṃstu śaṃkhamastropaśobhitam||1||

Samhita : 10

Adhyaya :   7

Shloka :   1

स्थाप्य साधारकं तं तु प्रणवेनार्चयेत्ततः ।। आपूर्य्य शुद्धतोयेन चन्दनादिसुगंधिना ।। २ ।।
sthāpya sādhārakaṃ taṃ tu praṇavenārcayettataḥ || āpūryya śuddhatoyena candanādisugaṃdhinā || 2 ||

Samhita : 10

Adhyaya :   7

Shloka :   2

अभ्यर्च्य गन्धपुष्पाद्यैः प्रणवेन च सप्तधा ।अभिमंत्र्य ततस्तस्मिन्धेनुमुद्रां प्रदर्शयेत् ।। ३ ।।
abhyarcya gandhapuṣpādyaiḥ praṇavena ca saptadhā |abhimaṃtrya tatastasmindhenumudrāṃ pradarśayet || 3 ||

Samhita : 10

Adhyaya :   7

Shloka :   3

शंखमुद्रां च पुरतश्चतुरस्रं प्रकल्पयेत् ।। तदन्तरेर्द्धचन्द्रं च त्रिकोणं च तदन्तरे ।। ४ ।।
śaṃkhamudrāṃ ca purataścaturasraṃ prakalpayet || tadantarerddhacandraṃ ca trikoṇaṃ ca tadantare || 4 ||

Samhita : 10

Adhyaya :   7

Shloka :   4

षट्कोणं वृत्तमेवेदं मण्डलं परिकल्पयेत् ।। अभ्यर्च्य गंधपुष्पाद्यैः प्रणवेनाथ मध्यतः ।। ५।।
ṣaṭkoṇaṃ vṛttamevedaṃ maṇḍalaṃ parikalpayet || abhyarcya gaṃdhapuṣpādyaiḥ praṇavenātha madhyataḥ || 5||

Samhita : 10

Adhyaya :   7

Shloka :   5

साधारमर्घ्यपात्रं च स्थाप्य गंधादिनार्चयेत् ।। आपूर्य्य शुद्धतोयेन तस्मिन्पात्रे विनिःक्षिपेत् ।। ६ ।।
sādhāramarghyapātraṃ ca sthāpya gaṃdhādinārcayet || āpūryya śuddhatoyena tasminpātre viniḥkṣipet || 6 ||

Samhita : 10

Adhyaya :   7

Shloka :   6

कुशाग्राण्यक्षताश्चैव यवव्रीहितिलानपि ।। आज्यसिद्धार्थ पुष्पाणि भसितं च वरानने ।। ७ ।।
kuśāgrāṇyakṣatāścaiva yavavrīhitilānapi || ājyasiddhārtha puṣpāṇi bhasitaṃ ca varānane || 7 ||

Samhita : 10

Adhyaya :   7

Shloka :   7

सद्योजातादिभिर्मंत्रैः षडंगैः प्रणवेन च ।। अभ्यर्च्य गंधपुष्पाद्यैरभिमंत्र्य च वर्मणा ।। ८ ।।
sadyojātādibhirmaṃtraiḥ ṣaḍaṃgaiḥ praṇavena ca || abhyarcya gaṃdhapuṣpādyairabhimaṃtrya ca varmaṇā || 8 ||

Samhita : 10

Adhyaya :   7

Shloka :   8

अवगुंण्ठ्यास्त्रमंत्रेण संरक्षार्थं प्रदर्शयेत् ।। धेनुमुद्रां च तेनैव प्रोक्षयेदस्त्रमंत्रतः ।। ९।।
avaguṃṇṭhyāstramaṃtreṇa saṃrakṣārthaṃ pradarśayet || dhenumudrāṃ ca tenaiva prokṣayedastramaṃtrataḥ || 9||

Samhita : 10

Adhyaya :   7

Shloka :   9

स्वात्मानं गंधपुष्पादिपूजोपकरणान्यपि ।। पद्मस्येशानदिक्पद्मं प्रणवोच्चारपूर्वकम् ।। 6.7.१० ।।
svātmānaṃ gaṃdhapuṣpādipūjopakaraṇānyapi || padmasyeśānadikpadmaṃ praṇavoccārapūrvakam || 6.7.10 ||

Samhita : 10

Adhyaya :   7

Shloka :   10

गुर्वासनाय नम इत्यासनं परिकल्पयेत् ।। गुरोर्मूर्तिं च तत्रैव कल्प येदुपदेशतः ।। ११ ।।
gurvāsanāya nama ityāsanaṃ parikalpayet || gurormūrtiṃ ca tatraiva kalpa yedupadeśataḥ || 11 ||

Samhita : 10

Adhyaya :   7

Shloka :   11

प्रणवं गुं गुरुभ्योन्ते नमः प्रोच्यापि देशिकम् ।। समावाह्य ततो ध्यायेद्दक्षिणाभिमुखं स्थितम् ।। १२ ।।
praṇavaṃ guṃ gurubhyonte namaḥ procyāpi deśikam || samāvāhya tato dhyāyeddakṣiṇābhimukhaṃ sthitam || 12 ||

Samhita : 10

Adhyaya :   7

Shloka :   12

सुप्रसन्नमुखं सौम्यं शुद्धस्फटिकनिर्मलम् ।। वरदाभयहस्तं च द्विनेत्रं शिवविग्रहम् ।। १३ ।।
suprasannamukhaṃ saumyaṃ śuddhasphaṭikanirmalam || varadābhayahastaṃ ca dvinetraṃ śivavigraham || 13 ||

Samhita : 10

Adhyaya :   7

Shloka :   13

एवं ध्यात्वा यजेद्गन्धपुष्पादिभिरनुक्रमात् ।। पद्मस्य नैर्ऋते पद्मे गणपत्यासनोपरि ।। १४।।
evaṃ dhyātvā yajedgandhapuṣpādibhiranukramāt || padmasya nairṛte padme gaṇapatyāsanopari || 14||

Samhita : 10

Adhyaya :   7

Shloka :   14

मूर्तिम्प्रकल्प्य तत्रैव गणानां त्वेति मंत्रतः ।। समावाह्य ततो देवं ध्यायेदेका ग्रमानसः ।। १५ ।।
mūrtimprakalpya tatraiva gaṇānāṃ tveti maṃtrataḥ || samāvāhya tato devaṃ dhyāyedekā gramānasaḥ || 15 ||

Samhita : 10

Adhyaya :   7

Shloka :   15

रक्तवर्णं महाकायं सर्वाभरणभूषितम् ।। पाशांकुशेष्टदशनान्दधानङ्करपङ्कजैः ।। १६ ।।
raktavarṇaṃ mahākāyaṃ sarvābharaṇabhūṣitam || pāśāṃkuśeṣṭadaśanāndadhānaṅkarapaṅkajaiḥ || 16 ||

Samhita : 10

Adhyaya :   7

Shloka :   16

गजाननम्प्रभुं सर्वविघ्नौघघ्नमुपासितुः ।। एवन्ध्यात्वा यजेद्गन्धपुष्पाद्यैरुपचारकैः ।। १७ ।।
gajānanamprabhuṃ sarvavighnaughaghnamupāsituḥ || evandhyātvā yajedgandhapuṣpādyairupacārakaiḥ || 17 ||

Samhita : 10

Adhyaya :   7

Shloka :   17

कदलीनारिकेलाम्रफललड्डुकपूर्वकम् ।। नैवेद्यं च समर्प्याथ नमस्कुर्याद्गजाननम् ।। १८।।
kadalīnārikelāmraphalalaḍḍukapūrvakam || naivedyaṃ ca samarpyātha namaskuryādgajānanam || 18||

Samhita : 10

Adhyaya :   7

Shloka :   18

पद्मस्य वायुदिक्पद्मे संकल्प्य स्कान्दमासनम् ।। स्कन्दमूर्तिम्प्रकल्प्याथ स्कन्दमावाहयेद्बुधः।।१९।।
padmasya vāyudikpadme saṃkalpya skāndamāsanam || skandamūrtimprakalpyātha skandamāvāhayedbudhaḥ||19||

Samhita : 10

Adhyaya :   7

Shloka :   19

उच्चार्य्य स्कन्दगायत्रीं ध्यायेदथ कुमारकम्।।उद्यदादित्यसंकाशं मयूरवरवाहनम्।।6.7.२०।।
uccāryya skandagāyatrīṃ dhyāyedatha kumārakam||udyadādityasaṃkāśaṃ mayūravaravāhanam||6.7.20||

Samhita : 10

Adhyaya :   7

Shloka :   20

चतुर्भुजमुदाराङ्गं मुकुटादिविभूषितम्।।वरदाभयहस्तं च शक्तिकुक्कुटधारिणम्।।२१।।
caturbhujamudārāṅgaṃ mukuṭādivibhūṣitam||varadābhayahastaṃ ca śaktikukkuṭadhāriṇam||21||

Samhita : 10

Adhyaya :   7

Shloka :   21

एवन्ध्यात्वाऽथ गंधाद्यैरुपचारैरनुक्रमात्।।संपूज्य पूर्वद्वारस्य दक्षशाखामुपाश्रितम्।।२२।।
evandhyātvā'tha gaṃdhādyairupacārairanukramāt||saṃpūjya pūrvadvārasya dakṣaśākhāmupāśritam||22||

Samhita : 10

Adhyaya :   7

Shloka :   22

अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् ।। चामीकराचलप्रख्यं सर्वाभरणभूषितम् ।। २३।।
antaḥpurādhipaṃ sākṣānnandinaṃ samyagarcayet || cāmīkarācalaprakhyaṃ sarvābharaṇabhūṣitam || 23||

Samhita : 10

Adhyaya :   7

Shloka :   23

बालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् ।। दीप्तशूलमृगीटंकहेमवेत्रधरं विभुम् ।। २४।।
bālendumukuṭaṃ saumyaṃ trinetraṃ ca caturbhujam || dīptaśūlamṛgīṭaṃkahemavetradharaṃ vibhum || 24||

Samhita : 10

Adhyaya :   7

Shloka :   24

चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ।। उत्तरस्यान्तथा तस्य भार्यां च मरुतां सुताम् ।। २५।।
candrabimbābhavadanaṃ harivaktramathāpi vā || uttarasyāntathā tasya bhāryāṃ ca marutāṃ sutām || 25||

Samhita : 10

Adhyaya :   7

Shloka :   25

सुयशां सुव्रतामम्बापादमण्डनतत्पराम् ।। संपूज्य विधिवद्गन्धपुष्पाद्यैरुपचारकैः ।। २६।।
suyaśāṃ suvratāmambāpādamaṇḍanatatparām || saṃpūjya vidhivadgandhapuṣpādyairupacārakaiḥ || 26||

Samhita : 10

Adhyaya :   7

Shloka :   26

ततस्संप्रोक्षयेत्पद्मं सास्त्रशं खोदबिन्दुभिः ।। कल्पयेदासनं पश्चादाधारादि यथाक्रमात् ।। २७ ।।
tatassaṃprokṣayetpadmaṃ sāstraśaṃ khodabindubhiḥ || kalpayedāsanaṃ paścādādhārādi yathākramāt || 27 ||

Samhita : 10

Adhyaya :   7

Shloka :   27

आधारशक्तिं कल्याणीं श्यामां ध्यायेदधो भुवि ।। तस्याः पुरस्तादुत्कंठमनन्तं कुंडलाकृतिम् ।। २८ ।।
ādhāraśaktiṃ kalyāṇīṃ śyāmāṃ dhyāyedadho bhuvi || tasyāḥ purastādutkaṃṭhamanantaṃ kuṃḍalākṛtim || 28 ||

Samhita : 10

Adhyaya :   7

Shloka :   28

धवलं पंचफणिनं लेलिहानमिवाम्बरम् ।। तस्योपर्यासनं भद्रं कंठीरवचतुष्पदम् ।। २९ ।।
dhavalaṃ paṃcaphaṇinaṃ lelihānamivāmbaram || tasyoparyāsanaṃ bhadraṃ kaṃṭhīravacatuṣpadam || 29 ||

Samhita : 10

Adhyaya :   7

Shloka :   29

धर्मो ज्ञानं च वैराग्यमैश्वर्यं च पदानि वै ।। आग्नेयादिश्वेतपीतरक्तश्यामानि वर्णतः ।। 6.7.३० ।।
dharmo jñānaṃ ca vairāgyamaiśvaryaṃ ca padāni vai || āgneyādiśvetapītaraktaśyāmāni varṇataḥ || 6.7.30 ||

Samhita : 10

Adhyaya :   7

Shloka :   30

अधर्मादीनि पूर्वादीन्युत्तरां तान्यनुक्रमात् ।। राजावर्तमणिप्रख्यान्यस्य गात्राणि भावयेत् ।। ३१।।
adharmādīni pūrvādīnyuttarāṃ tānyanukramāt || rājāvartamaṇiprakhyānyasya gātrāṇi bhāvayet || 31||

Samhita : 10

Adhyaya :   7

Shloka :   31

अधोर्द्ध्वच्छदनं पश्चात्कंदं नालं च कण्टकान् ।। दलादिकं कर्णिकाञ्च विभाव्य क्रमशोऽर्चयेत् ।। ३२ ।।
adhorddhvacchadanaṃ paścātkaṃdaṃ nālaṃ ca kaṇṭakān || dalādikaṃ karṇikāñca vibhāvya kramaśo'rcayet || 32 ||

Samhita : 10

Adhyaya :   7

Shloka :   32

दलेषु सिद्धयश्चाष्टौ केसरेषु च शक्तिकाः ।। रुद्रा वामादयस्त्वष्टौ पूर्वादिपरितः क्रमात् ।। ३३ ।।
daleṣu siddhayaścāṣṭau kesareṣu ca śaktikāḥ || rudrā vāmādayastvaṣṭau pūrvādiparitaḥ kramāt || 33 ||

Samhita : 10

Adhyaya :   7

Shloka :   33

कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः ।। वामाद्या एव पूर्वादि तदन्तश्च मनोन्मनी ।। ३४ ।।
karṇikāyāṃ ca vairāgyaṃ bījeṣu nava śaktayaḥ || vāmādyā eva pūrvādi tadantaśca manonmanī || 34 ||

Samhita : 10

Adhyaya :   7

Shloka :   34

कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् ।। कर्णिकोपरि वाह्नेयं मंडलं सौरमैन्दवम् ।। ३५।।
kande śivātmako dharmo nāle jñānaṃ śivāśrayam || karṇikopari vāhneyaṃ maṃḍalaṃ sauramaindavam || 35||

Samhita : 10

Adhyaya :   7

Shloka :   35

आत्मविद्या शिवाख्यं च तत्त्वत्रयमतः परम् ।। सर्वासनोपरि सुखं विचित्रकुसुमोज्ज्वलम् ।। ३६ ।।
ātmavidyā śivākhyaṃ ca tattvatrayamataḥ param || sarvāsanopari sukhaṃ vicitrakusumojjvalam || 36 ||

Samhita : 10

Adhyaya :   7

Shloka :   36

परव्योमावकाशाख्यं विद्ययातीव भास्वरम् ।। परिकल्प्यासनं मूर्त्तेः पुष्पविन्यास पूर्वकम् ।। ३७।।
paravyomāvakāśākhyaṃ vidyayātīva bhāsvaram || parikalpyāsanaṃ mūrtteḥ puṣpavinyāsa pūrvakam || 37||

Samhita : 10

Adhyaya :   7

Shloka :   37

आधारशक्तिमारभ्य शुद्धविद्यासनावधि ।। ॐकारादिचतुर्थ्यंतं नाममन्त्रं नमोन्तकम् ।। ३८ ।।
ādhāraśaktimārabhya śuddhavidyāsanāvadhi || ॐkārādicaturthyaṃtaṃ nāmamantraṃ namontakam || 38 ||

Samhita : 10

Adhyaya :   7

Shloka :   38

उच्चार्य पूजयेद्विद्वान्सर्वत्रैवं विधिक्रमः ।। अङ्गवक्त्रकलाभेदात्पंचब्रह्माणि पूर्ववत् ।। ३९ ।।
uccārya pūjayedvidvānsarvatraivaṃ vidhikramaḥ || aṅgavaktrakalābhedātpaṃcabrahmāṇi pūrvavat || 39 ||

Samhita : 10

Adhyaya :   7

Shloka :   39

विन्यसेत्क्रमशो मूर्त्तौ तत्तन्मुद्राविचक्षणः ।। आवाहयेत्ततो देवं पुष्पाञ्जलिपुटस्थितः ।। 6.7.४० ।।
vinyasetkramaśo mūrttau tattanmudrāvicakṣaṇaḥ || āvāhayettato devaṃ puṣpāñjalipuṭasthitaḥ || 6.7.40 ||

Samhita : 10

Adhyaya :   7

Shloka :   40

सद्योजातम्प्रपद्यामीत्यारभ्योमन्तमुच्चरन् ।। आधारोत्थितनादं तु द्वादशग्रन्धिभेदतः ।। ४१।।
sadyojātamprapadyāmītyārabhyomantamuccaran || ādhārotthitanādaṃ tu dvādaśagrandhibhedataḥ || 41||

Samhita : 10

Adhyaya :   7

Shloka :   41

ब्रह्मरन्धांतमुच्चार्य ध्यायेदोंकारगोचरम् ।। शुद्धस्फटिकसंकाशं देवं निष्कलमक्षरम् ।। ४२।।
brahmarandhāṃtamuccārya dhyāyedoṃkāragocaram || śuddhasphaṭikasaṃkāśaṃ devaṃ niṣkalamakṣaram || 42||

Samhita : 10

Adhyaya :   7

Shloka :   42

कारणं सर्वलोकानां सर्वलोकमयं परम् ।। अन्तर्बहिः स्थितं व्याप्य ह्यणोरल्पं महत्तमम् ।। ४३ ।।
kāraṇaṃ sarvalokānāṃ sarvalokamayaṃ param || antarbahiḥ sthitaṃ vyāpya hyaṇoralpaṃ mahattamam || 43 ||

Samhita : 10

Adhyaya :   7

Shloka :   43

भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ।। ब्रह्मेन्द्रविष्णुरुद्राद्यैरपि देवैरगोचरम् ।। ४४ ।।
bhaktānāmaprayatnena dṛśyamīśvaramavyayam || brahmendraviṣṇurudrādyairapi devairagocaram || 44 ||

Samhita : 10

Adhyaya :   7

Shloka :   44

वेदसारञ्च विद्वद्भिरगोचरमिति श्रुतम् ।। आविर्मध्यान्तरहितं भेषजं भवरोगिणाम् ।। ४५ ।।
vedasārañca vidvadbhiragocaramiti śrutam || āvirmadhyāntarahitaṃ bheṣajaṃ bhavarogiṇām || 45 ||

Samhita : 10

Adhyaya :   7

Shloka :   45

समाहितेन मनसा ध्यात्वैवं परमेश्वरम् ।। आवाहनं स्थापनं च सन्निरोधं निरीक्षणम् ।। ४६।।
samāhitena manasā dhyātvaivaṃ parameśvaram || āvāhanaṃ sthāpanaṃ ca sannirodhaṃ nirīkṣaṇam || 46||

Samhita : 10

Adhyaya :   7

Shloka :   46

नमस्कारं च कुर्वीत बध्वा मुद्राः पृथक्पृथक्।।ध्यायेत्सदाशिवं साक्षाद्देवं सकलनिष्कलम्।।४७।।
namaskāraṃ ca kurvīta badhvā mudrāḥ pṛthakpṛthak||dhyāyetsadāśivaṃ sākṣāddevaṃ sakalaniṣkalam||47||

Samhita : 10

Adhyaya :   7

Shloka :   47

शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम्।।विद्युद्वलयसंकाशं जटामुकुटभूषितम् ।। ४८।। ।
śuddhasphaṭikasaṃkāśaṃ prasannaṃ śītaladyutim||vidyudvalayasaṃkāśaṃ jaṭāmukuṭabhūṣitam || 48|| |

Samhita : 10

Adhyaya :   7

Shloka :   48

शार्दूलचर्मवसनं किंचित्स्मितमुखाम्बुजम्।।रक्तपद्मदलप्रख्यपाणिपादतलाधरम्।।४९।।
śārdūlacarmavasanaṃ kiṃcitsmitamukhāmbujam||raktapadmadalaprakhyapāṇipādatalādharam||49||

Samhita : 10

Adhyaya :   7

Shloka :   49

सर्वलक्षणसम्पन्नं सर्वाभरणभूषितम्।।दिव्या युधकरैर्युक्तं दिव्यगन्धानुलेपनम्।।6.7.५०।।
sarvalakṣaṇasampannaṃ sarvābharaṇabhūṣitam||divyā yudhakarairyuktaṃ divyagandhānulepanam||6.7.50||

Samhita : 10

Adhyaya :   7

Shloka :   50

पञ्चवक्त्रन्दशभुजञ्चन्द्रखण्डशिखामणिम् ।। अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम्।।५१।। ।।
pañcavaktrandaśabhujañcandrakhaṇḍaśikhāmaṇim || asya pūrvamukhaṃ saumyaṃ bālārkasadṛśaprabham||51|| ||

Samhita : 10

Adhyaya :   7

Shloka :   51

त्रिलोचनारविन्दाढ्यं बालेन्दुकृतशेखरम्।।दक्षिणं नीलजीमूतसमानरुचिरप्रभम्।।५२।।
trilocanāravindāḍhyaṃ bālendukṛtaśekharam||dakṣiṇaṃ nīlajīmūtasamānaruciraprabham||52||

Samhita : 10

Adhyaya :   7

Shloka :   52

भ्रुकुटीकुटिलं घोरं रक्तवृत्तत्रिलोचनम्।।दंष्ट्रा करालं दुष्प्रेक्ष्यं स्फुरिताधरपल्लवम्।।५३।।
bhrukuṭīkuṭilaṃ ghoraṃ raktavṛttatrilocanam||daṃṣṭrā karālaṃ duṣprekṣyaṃ sphuritādharapallavam||53||

Samhita : 10

Adhyaya :   7

Shloka :   53

उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम्।।सद्विलासन्त्रिनयनं चन्द्रार्द्धकृतशेखरम्।।५४।। ।
uttaraṃ vidrumaprakhyaṃ nīlālakavibhūṣitam||sadvilāsantrinayanaṃ candrārddhakṛtaśekharam||54|| |

Samhita : 10

Adhyaya :   7

Shloka :   54

पश्चिमम्पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम्।।चन्द्रलेखाधरं सौम्यं मन्दस्मितमनोहरम्।।५५।।
paścimampūrṇacandrābhaṃ locanatritayojjvalam||candralekhādharaṃ saumyaṃ mandasmitamanoharam||55||

Samhita : 10

Adhyaya :   7

Shloka :   55

पञ्चमं स्फटिकप्रख्यमिन्दुरेखासमुज्ज्वलम्।।अतीवसौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम्।।५६।।
pañcamaṃ sphaṭikaprakhyamindurekhāsamujjvalam||atīvasaumyamutphullalocanatritayojjvalam||56||

Samhita : 10

Adhyaya :   7

Shloka :   56

दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम् ।। ५७ ।।
dakṣiṇe śūlaparaśuvajrakhaḍgānalojjvalam || 57 ||

Samhita : 10

Adhyaya :   7

Shloka :   57

पूर्व्वे पिनाकनाराचघण्टा पाशांकुशोज्ज्वलम्।।निवृत्त्याजानुपर्य्यंतमानाभि च प्रतिष्ठया।।५८।।
pūrvve pinākanārācaghaṇṭā pāśāṃkuśojjvalam||nivṛttyājānuparyyaṃtamānābhi ca pratiṣṭhayā||58||

Samhita : 10

Adhyaya :   7

Shloka :   58

आकण्ठं विद्यया तद्वदाललाटं तु शान्तया।।तदूर्ध्वं शान्त्यतीताख्यकलया परया तथा ।। ५९ ।।
ākaṇṭhaṃ vidyayā tadvadālalāṭaṃ tu śāntayā||tadūrdhvaṃ śāntyatītākhyakalayā parayā tathā || 59 ||

Samhita : 10

Adhyaya :   7

Shloka :   59

पञ्चाध्वव्यापिनं तस्मात्कलापञ्चकविग्रहम् ।। ईशानमुकुटं देवम्पुरुषाख्यम्पुरातनम् ।। 6.7.६० ।।
pañcādhvavyāpinaṃ tasmātkalāpañcakavigraham || īśānamukuṭaṃ devampuruṣākhyampurātanam || 6.7.60 ||

Samhita : 10

Adhyaya :   7

Shloka :   60

अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम् ।। सद्योजातं च तन्मूर्तिमष्टत्रिंशत्कलामयम् ।। ६१ ।।
aghorahṛdayaṃ tadvadvāmaguhyaṃ maheśvaram || sadyojātaṃ ca tanmūrtimaṣṭatriṃśatkalāmayam || 61 ||

Samhita : 10

Adhyaya :   7

Shloka :   61

मातृकामयमीशानम्पञ्चब्रह्ममयन्तथा।।ॐकाराख्यमयं चैव हंसन्यासमयन्तथा ।। ६२ ।।
mātṛkāmayamīśānampañcabrahmamayantathā||ॐkārākhyamayaṃ caiva haṃsanyāsamayantathā || 62 ||

Samhita : 10

Adhyaya :   7

Shloka :   62

पञ्चाक्षरमयन्देवं षडक्षरमयन्तथा ।। अङ्गषट्कमयञ्चैव जातिषट्कसमन्वितम्।।६३।।
pañcākṣaramayandevaṃ ṣaḍakṣaramayantathā || aṅgaṣaṭkamayañcaiva jātiṣaṭkasamanvitam||63||

Samhita : 10

Adhyaya :   7

Shloka :   63

एवन्ध्यात्वाथ मद्वामभागे त्वां च मनोन्मनीम्।।गौरी मिमाय मन्त्रेण प्रणवाद्येन भक्तितः ।। ६४।।
evandhyātvātha madvāmabhāge tvāṃ ca manonmanīm||gaurī mimāya mantreṇa praṇavādyena bhaktitaḥ || 64||

Samhita : 10

Adhyaya :   7

Shloka :   64

आवाह्य पूर्ववत्कुर्यान्नमस्कारांतमी श्वरि ।। ध्यायेत्ततस्त्वां देवेशि समाहितमना मुनिः ।। ६५ ।।
āvāhya pūrvavatkuryānnamaskārāṃtamī śvari || dhyāyettatastvāṃ deveśi samāhitamanā muniḥ || 65 ||

Samhita : 10

Adhyaya :   7

Shloka :   65

प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् ।। पूर्णचन्द्राभवदनान्नील कुंचितमूर्द्धजाम् ।। ६६ ।।
praphullotpalapatrābhāṃ vistīrṇāyatalocanām || pūrṇacandrābhavadanānnīla kuṃcitamūrddhajām || 66 ||

Samhita : 10

Adhyaya :   7

Shloka :   66

नीलोत्पलदलप्रख्याञ्चन्द्रार्धकृतशेखराम् ।। अतिवृत्तघनोत्तुंगस्निग्धपीनपयोधराम्।।६७।।
nīlotpaladalaprakhyāñcandrārdhakṛtaśekharām || ativṛttaghanottuṃgasnigdhapīnapayodharām||67||

Samhita : 10

Adhyaya :   7

Shloka :   67

तनुमध्याम्पृथुश्रोणीम्पीतसूक्ष्मतराम्बराम् ।। सर्वाभरणसम्पन्नां ललाटतिलकोज्ज्वलाम् ।। ६८ ।।
tanumadhyāmpṛthuśroṇīmpītasūkṣmatarāmbarām || sarvābharaṇasampannāṃ lalāṭatilakojjvalām || 68 ||

Samhita : 10

Adhyaya :   7

Shloka :   68

विचित्रपुष्पसंकीर्णकेशपाशोपशोभिताम्।।सर्वतोऽनुगुणाकारां किंचिल्लज्जानताननाम् ।। ६९ ।।
vicitrapuṣpasaṃkīrṇakeśapāśopaśobhitām||sarvato'nuguṇākārāṃ kiṃcillajjānatānanām || 69 ||

Samhita : 10

Adhyaya :   7

Shloka :   69

हेमारविन्दं विलसद्दधानां दक्षिणे करे ।। चण्डवच्चामरं हस्तं न्यस्यासीनां सुखासने ।। 6.7.७० ।।
hemāravindaṃ vilasaddadhānāṃ dakṣiṇe kare || caṇḍavaccāmaraṃ hastaṃ nyasyāsīnāṃ sukhāsane || 6.7.70 ||

Samhita : 10

Adhyaya :   7

Shloka :   70

एवम्मान्त्वां च देवेशि ध्यात्वा नियतमानसः ।। स्नापयेच्छंखतोयेन प्रणवप्रोक्षणक्रमात् ।। ७१ ।।
evammāntvāṃ ca deveśi dhyātvā niyatamānasaḥ || snāpayecchaṃkhatoyena praṇavaprokṣaṇakramāt || 71 ||

Samhita : 10

Adhyaya :   7

Shloka :   71

भवे भवे नातिभव इति पाद्यम्प्रकल्पयेत् ।। वामाय नम इत्युक्त्वा दद्यादाचमनीयकम्।।७२।।
bhave bhave nātibhava iti pādyamprakalpayet || vāmāya nama ityuktvā dadyādācamanīyakam||72||

Samhita : 10

Adhyaya :   7

Shloka :   72

ज्येष्ठाय नम इत्युक्त्वा शुभ्रवस्त्रम्प्रकल्पयेत्।।श्रेष्ठाय नम इत्युक्त्वा दद्याद्यज्ञोपवीतकम् ।। ७३ ।।
jyeṣṭhāya nama ityuktvā śubhravastramprakalpayet||śreṣṭhāya nama ityuktvā dadyādyajñopavītakam || 73 ||

Samhita : 10

Adhyaya :   7

Shloka :   73

रुद्राय नम इत्युक्त्वा पुनराचमनीयकम् ।। कालाय नम इत्युक्त्वा गन्धन्दद्यात्सुसंस्कृतम् ।। ७४ ।।
rudrāya nama ityuktvā punarācamanīyakam || kālāya nama ityuktvā gandhandadyātsusaṃskṛtam || 74 ||

Samhita : 10

Adhyaya :   7

Shloka :   74

कलाविकरणाय नमोऽक्षतं च परिकल्पयेत् ।। बलविकरणाय नम इति पुष्पाणि दापयेत् ।। ७५ ।।
kalāvikaraṇāya namo'kṣataṃ ca parikalpayet || balavikaraṇāya nama iti puṣpāṇi dāpayet || 75 ||

Samhita : 10

Adhyaya :   7

Shloka :   75

बलाय नम इत्युक्त्वा धूपन्दद्यात्प्र यत्नतः ।। बलप्रमथनायेति सुदीपं चैव दापयेत् ।। ७६ ।।
balāya nama ityuktvā dhūpandadyātpra yatnataḥ || balapramathanāyeti sudīpaṃ caiva dāpayet || 76 ||

Samhita : 10

Adhyaya :   7

Shloka :   76

ब्रह्मभिश्च षडंगैश्च ततो मातृकया सह ।। प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात् ।। ७७ ।।
brahmabhiśca ṣaḍaṃgaiśca tato mātṛkayā saha || praṇavena śivenaiva śaktiyuktena ca kramāt || 77 ||

Samhita : 10

Adhyaya :   7

Shloka :   77

मुद्राः प्रदर्शयेन्मह्यन्तुभ्यञ्च वरवर्णिनि ।। मयि प्रकल्पयेत्पूर्वमुपचारांस्ततस्त्वयि ।। ७८ ।।
mudrāḥ pradarśayenmahyantubhyañca varavarṇini || mayi prakalpayetpūrvamupacārāṃstatastvayi || 78 ||

Samhita : 10

Adhyaya :   7

Shloka :   78

यदा त्वयि प्रकुर्वीत स्त्रीलिंगं योजयेत्तदा ।। इयानेव हि भेदोऽस्ति नान्यः पार्वति कश्चन ।। ७९ ।।
yadā tvayi prakurvīta strīliṃgaṃ yojayettadā || iyāneva hi bhedo'sti nānyaḥ pārvati kaścana || 79 ||

Samhita : 10

Adhyaya :   7

Shloka :   79

एवन्ध्यानम्पूजनं च कृत्वा सम्यग्विधानतः ।। ममावरणपूजां च प्रारभेत विचक्षणः ।। 6.7.८०।।
evandhyānampūjanaṃ ca kṛtvā samyagvidhānataḥ || mamāvaraṇapūjāṃ ca prārabheta vicakṣaṇaḥ || 6.7.80||

Samhita : 10

Adhyaya :   7

Shloka :   80

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाशसंहितायां शिवध्यानपूजनवर्णनं नाम सप्तमोऽध्यायः ।। ७ ।।
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāśasaṃhitāyāṃ śivadhyānapūjanavarṇanaṃ nāma saptamo'dhyāyaḥ || 7 ||

Samhita : 10

Adhyaya :   7

Shloka :   81

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In