| |
|

This overlay will guide you through the buttons:

ईश्वर उवाच ।।
स्ववामे चतुरस्रं तु मण्डलं परिकल्पयेत्॥ओमित्यभ्यर्च्य तस्मिंस्तु शंखमस्त्रोपशोभितम्॥१॥
svavāme caturasraṃ tu maṇḍalaṃ parikalpayet..omityabhyarcya tasmiṃstu śaṃkhamastropaśobhitam..1..
स्थाप्य साधारकं तं तु प्रणवेनार्चयेत्ततः ॥ आपूर्य्य शुद्धतोयेन चन्दनादिसुगंधिना ॥ २ ॥
sthāpya sādhārakaṃ taṃ tu praṇavenārcayettataḥ .. āpūryya śuddhatoyena candanādisugaṃdhinā .. 2 ..
अभ्यर्च्य गन्धपुष्पाद्यैः प्रणवेन च सप्तधा ।अभिमंत्र्य ततस्तस्मिन्धेनुमुद्रां प्रदर्शयेत् ॥ ३ ॥
abhyarcya gandhapuṣpādyaiḥ praṇavena ca saptadhā .abhimaṃtrya tatastasmindhenumudrāṃ pradarśayet .. 3 ..
शंखमुद्रां च पुरतश्चतुरस्रं प्रकल्पयेत् ॥ तदन्तरेर्द्धचन्द्रं च त्रिकोणं च तदन्तरे ॥ ४ ॥
śaṃkhamudrāṃ ca purataścaturasraṃ prakalpayet .. tadantarerddhacandraṃ ca trikoṇaṃ ca tadantare .. 4 ..
षट्कोणं वृत्तमेवेदं मण्डलं परिकल्पयेत् ॥ अभ्यर्च्य गंधपुष्पाद्यैः प्रणवेनाथ मध्यतः ॥ ५॥
ṣaṭkoṇaṃ vṛttamevedaṃ maṇḍalaṃ parikalpayet .. abhyarcya gaṃdhapuṣpādyaiḥ praṇavenātha madhyataḥ .. 5..
साधारमर्घ्यपात्रं च स्थाप्य गंधादिनार्चयेत् ॥ आपूर्य्य शुद्धतोयेन तस्मिन्पात्रे विनिःक्षिपेत् ॥ ६ ॥
sādhāramarghyapātraṃ ca sthāpya gaṃdhādinārcayet .. āpūryya śuddhatoyena tasminpātre viniḥkṣipet .. 6 ..
कुशाग्राण्यक्षताश्चैव यवव्रीहितिलानपि ॥ आज्यसिद्धार्थ पुष्पाणि भसितं च वरानने ॥ ७ ॥
kuśāgrāṇyakṣatāścaiva yavavrīhitilānapi .. ājyasiddhārtha puṣpāṇi bhasitaṃ ca varānane .. 7 ..
सद्योजातादिभिर्मंत्रैः षडंगैः प्रणवेन च ॥ अभ्यर्च्य गंधपुष्पाद्यैरभिमंत्र्य च वर्मणा ॥ ८ ॥
sadyojātādibhirmaṃtraiḥ ṣaḍaṃgaiḥ praṇavena ca .. abhyarcya gaṃdhapuṣpādyairabhimaṃtrya ca varmaṇā .. 8 ..
अवगुंण्ठ्यास्त्रमंत्रेण संरक्षार्थं प्रदर्शयेत् ॥ धेनुमुद्रां च तेनैव प्रोक्षयेदस्त्रमंत्रतः ॥ ९॥
avaguṃṇṭhyāstramaṃtreṇa saṃrakṣārthaṃ pradarśayet .. dhenumudrāṃ ca tenaiva prokṣayedastramaṃtrataḥ .. 9..
स्वात्मानं गंधपुष्पादिपूजोपकरणान्यपि ॥ पद्मस्येशानदिक्पद्मं प्रणवोच्चारपूर्वकम् ॥ 6.7.१० ॥
svātmānaṃ gaṃdhapuṣpādipūjopakaraṇānyapi .. padmasyeśānadikpadmaṃ praṇavoccārapūrvakam .. 6.7.10 ..
गुर्वासनाय नम इत्यासनं परिकल्पयेत् ॥ गुरोर्मूर्तिं च तत्रैव कल्प येदुपदेशतः ॥ ११ ॥
gurvāsanāya nama ityāsanaṃ parikalpayet .. gurormūrtiṃ ca tatraiva kalpa yedupadeśataḥ .. 11 ..
प्रणवं गुं गुरुभ्योन्ते नमः प्रोच्यापि देशिकम् ॥ समावाह्य ततो ध्यायेद्दक्षिणाभिमुखं स्थितम् ॥ १२ ॥
praṇavaṃ guṃ gurubhyonte namaḥ procyāpi deśikam .. samāvāhya tato dhyāyeddakṣiṇābhimukhaṃ sthitam .. 12 ..
सुप्रसन्नमुखं सौम्यं शुद्धस्फटिकनिर्मलम् ॥ वरदाभयहस्तं च द्विनेत्रं शिवविग्रहम् ॥ १३ ॥
suprasannamukhaṃ saumyaṃ śuddhasphaṭikanirmalam .. varadābhayahastaṃ ca dvinetraṃ śivavigraham .. 13 ..
एवं ध्यात्वा यजेद्गन्धपुष्पादिभिरनुक्रमात् ॥ पद्मस्य नैर्ऋते पद्मे गणपत्यासनोपरि ॥ १४॥
evaṃ dhyātvā yajedgandhapuṣpādibhiranukramāt .. padmasya nairṛte padme gaṇapatyāsanopari .. 14..
मूर्तिम्प्रकल्प्य तत्रैव गणानां त्वेति मंत्रतः ॥ समावाह्य ततो देवं ध्यायेदेका ग्रमानसः ॥ १५ ॥
mūrtimprakalpya tatraiva gaṇānāṃ tveti maṃtrataḥ .. samāvāhya tato devaṃ dhyāyedekā gramānasaḥ .. 15 ..
रक्तवर्णं महाकायं सर्वाभरणभूषितम् ॥ पाशांकुशेष्टदशनान्दधानङ्करपङ्कजैः ॥ १६ ॥
raktavarṇaṃ mahākāyaṃ sarvābharaṇabhūṣitam .. pāśāṃkuśeṣṭadaśanāndadhānaṅkarapaṅkajaiḥ .. 16 ..
गजाननम्प्रभुं सर्वविघ्नौघघ्नमुपासितुः ॥ एवन्ध्यात्वा यजेद्गन्धपुष्पाद्यैरुपचारकैः ॥ १७ ॥
gajānanamprabhuṃ sarvavighnaughaghnamupāsituḥ .. evandhyātvā yajedgandhapuṣpādyairupacārakaiḥ .. 17 ..
कदलीनारिकेलाम्रफललड्डुकपूर्वकम् ॥ नैवेद्यं च समर्प्याथ नमस्कुर्याद्गजाननम् ॥ १८॥
kadalīnārikelāmraphalalaḍḍukapūrvakam .. naivedyaṃ ca samarpyātha namaskuryādgajānanam .. 18..
पद्मस्य वायुदिक्पद्मे संकल्प्य स्कान्दमासनम् ॥ स्कन्दमूर्तिम्प्रकल्प्याथ स्कन्दमावाहयेद्बुधः॥१९॥
padmasya vāyudikpadme saṃkalpya skāndamāsanam .. skandamūrtimprakalpyātha skandamāvāhayedbudhaḥ..19..
उच्चार्य्य स्कन्दगायत्रीं ध्यायेदथ कुमारकम्॥उद्यदादित्यसंकाशं मयूरवरवाहनम्॥6.7.२०॥
uccāryya skandagāyatrīṃ dhyāyedatha kumārakam..udyadādityasaṃkāśaṃ mayūravaravāhanam..6.7.20..
चतुर्भुजमुदाराङ्गं मुकुटादिविभूषितम्॥वरदाभयहस्तं च शक्तिकुक्कुटधारिणम्॥२१॥
caturbhujamudārāṅgaṃ mukuṭādivibhūṣitam..varadābhayahastaṃ ca śaktikukkuṭadhāriṇam..21..
एवन्ध्यात्वाऽथ गंधाद्यैरुपचारैरनुक्रमात्॥संपूज्य पूर्वद्वारस्य दक्षशाखामुपाश्रितम्॥२२॥
evandhyātvā'tha gaṃdhādyairupacārairanukramāt..saṃpūjya pūrvadvārasya dakṣaśākhāmupāśritam..22..
अन्तःपुराधिपं साक्षान्नन्दिनं सम्यगर्चयेत् ॥ चामीकराचलप्रख्यं सर्वाभरणभूषितम् ॥ २३॥
antaḥpurādhipaṃ sākṣānnandinaṃ samyagarcayet .. cāmīkarācalaprakhyaṃ sarvābharaṇabhūṣitam .. 23..
बालेन्दुमुकुटं सौम्यं त्रिनेत्रं च चतुर्भुजम् ॥ दीप्तशूलमृगीटंकहेमवेत्रधरं विभुम् ॥ २४॥
bālendumukuṭaṃ saumyaṃ trinetraṃ ca caturbhujam .. dīptaśūlamṛgīṭaṃkahemavetradharaṃ vibhum .. 24..
चन्द्रबिम्बाभवदनं हरिवक्त्रमथापि वा ॥ उत्तरस्यान्तथा तस्य भार्यां च मरुतां सुताम् ॥ २५॥
candrabimbābhavadanaṃ harivaktramathāpi vā .. uttarasyāntathā tasya bhāryāṃ ca marutāṃ sutām .. 25..
सुयशां सुव्रतामम्बापादमण्डनतत्पराम् ॥ संपूज्य विधिवद्गन्धपुष्पाद्यैरुपचारकैः ॥ २६॥
suyaśāṃ suvratāmambāpādamaṇḍanatatparām .. saṃpūjya vidhivadgandhapuṣpādyairupacārakaiḥ .. 26..
ततस्संप्रोक्षयेत्पद्मं सास्त्रशं खोदबिन्दुभिः ॥ कल्पयेदासनं पश्चादाधारादि यथाक्रमात् ॥ २७ ॥
tatassaṃprokṣayetpadmaṃ sāstraśaṃ khodabindubhiḥ .. kalpayedāsanaṃ paścādādhārādi yathākramāt .. 27 ..
आधारशक्तिं कल्याणीं श्यामां ध्यायेदधो भुवि ॥ तस्याः पुरस्तादुत्कंठमनन्तं कुंडलाकृतिम् ॥ २८ ॥
ādhāraśaktiṃ kalyāṇīṃ śyāmāṃ dhyāyedadho bhuvi .. tasyāḥ purastādutkaṃṭhamanantaṃ kuṃḍalākṛtim .. 28 ..
धवलं पंचफणिनं लेलिहानमिवाम्बरम् ॥ तस्योपर्यासनं भद्रं कंठीरवचतुष्पदम् ॥ २९ ॥
dhavalaṃ paṃcaphaṇinaṃ lelihānamivāmbaram .. tasyoparyāsanaṃ bhadraṃ kaṃṭhīravacatuṣpadam .. 29 ..
धर्मो ज्ञानं च वैराग्यमैश्वर्यं च पदानि वै ॥ आग्नेयादिश्वेतपीतरक्तश्यामानि वर्णतः ॥ 6.7.३० ॥
dharmo jñānaṃ ca vairāgyamaiśvaryaṃ ca padāni vai .. āgneyādiśvetapītaraktaśyāmāni varṇataḥ .. 6.7.30 ..
अधर्मादीनि पूर्वादीन्युत्तरां तान्यनुक्रमात् ॥ राजावर्तमणिप्रख्यान्यस्य गात्राणि भावयेत् ॥ ३१॥
adharmādīni pūrvādīnyuttarāṃ tānyanukramāt .. rājāvartamaṇiprakhyānyasya gātrāṇi bhāvayet .. 31..
अधोर्द्ध्वच्छदनं पश्चात्कंदं नालं च कण्टकान् ॥ दलादिकं कर्णिकाञ्च विभाव्य क्रमशोऽर्चयेत् ॥ ३२ ॥
adhorddhvacchadanaṃ paścātkaṃdaṃ nālaṃ ca kaṇṭakān .. dalādikaṃ karṇikāñca vibhāvya kramaśo'rcayet .. 32 ..
दलेषु सिद्धयश्चाष्टौ केसरेषु च शक्तिकाः ॥ रुद्रा वामादयस्त्वष्टौ पूर्वादिपरितः क्रमात् ॥ ३३ ॥
daleṣu siddhayaścāṣṭau kesareṣu ca śaktikāḥ .. rudrā vāmādayastvaṣṭau pūrvādiparitaḥ kramāt .. 33 ..
कर्णिकायां च वैराग्यं बीजेषु नव शक्तयः ॥ वामाद्या एव पूर्वादि तदन्तश्च मनोन्मनी ॥ ३४ ॥
karṇikāyāṃ ca vairāgyaṃ bījeṣu nava śaktayaḥ .. vāmādyā eva pūrvādi tadantaśca manonmanī .. 34 ..
कन्दे शिवात्मको धर्मो नाले ज्ञानं शिवाश्रयम् ॥ कर्णिकोपरि वाह्नेयं मंडलं सौरमैन्दवम् ॥ ३५॥
kande śivātmako dharmo nāle jñānaṃ śivāśrayam .. karṇikopari vāhneyaṃ maṃḍalaṃ sauramaindavam .. 35..
आत्मविद्या शिवाख्यं च तत्त्वत्रयमतः परम् ॥ सर्वासनोपरि सुखं विचित्रकुसुमोज्ज्वलम् ॥ ३६ ॥
ātmavidyā śivākhyaṃ ca tattvatrayamataḥ param .. sarvāsanopari sukhaṃ vicitrakusumojjvalam .. 36 ..
परव्योमावकाशाख्यं विद्ययातीव भास्वरम् ॥ परिकल्प्यासनं मूर्त्तेः पुष्पविन्यास पूर्वकम् ॥ ३७॥
paravyomāvakāśākhyaṃ vidyayātīva bhāsvaram .. parikalpyāsanaṃ mūrtteḥ puṣpavinyāsa pūrvakam .. 37..
आधारशक्तिमारभ्य शुद्धविद्यासनावधि ॥ ॐकारादिचतुर्थ्यंतं नाममन्त्रं नमोन्तकम् ॥ ३८ ॥
ādhāraśaktimārabhya śuddhavidyāsanāvadhi .. oṃkārādicaturthyaṃtaṃ nāmamantraṃ namontakam .. 38 ..
उच्चार्य पूजयेद्विद्वान्सर्वत्रैवं विधिक्रमः ॥ अङ्गवक्त्रकलाभेदात्पंचब्रह्माणि पूर्ववत् ॥ ३९ ॥
uccārya pūjayedvidvānsarvatraivaṃ vidhikramaḥ .. aṅgavaktrakalābhedātpaṃcabrahmāṇi pūrvavat .. 39 ..
विन्यसेत्क्रमशो मूर्त्तौ तत्तन्मुद्राविचक्षणः ॥ आवाहयेत्ततो देवं पुष्पाञ्जलिपुटस्थितः ॥ 6.7.४० ॥
vinyasetkramaśo mūrttau tattanmudrāvicakṣaṇaḥ .. āvāhayettato devaṃ puṣpāñjalipuṭasthitaḥ .. 6.7.40 ..
सद्योजातम्प्रपद्यामीत्यारभ्योमन्तमुच्चरन् ॥ आधारोत्थितनादं तु द्वादशग्रन्धिभेदतः ॥ ४१॥
sadyojātamprapadyāmītyārabhyomantamuccaran .. ādhārotthitanādaṃ tu dvādaśagrandhibhedataḥ .. 41..
ब्रह्मरन्धांतमुच्चार्य ध्यायेदोंकारगोचरम् ॥ शुद्धस्फटिकसंकाशं देवं निष्कलमक्षरम् ॥ ४२॥
brahmarandhāṃtamuccārya dhyāyedoṃkāragocaram .. śuddhasphaṭikasaṃkāśaṃ devaṃ niṣkalamakṣaram .. 42..
कारणं सर्वलोकानां सर्वलोकमयं परम् ॥ अन्तर्बहिः स्थितं व्याप्य ह्यणोरल्पं महत्तमम् ॥ ४३ ॥
kāraṇaṃ sarvalokānāṃ sarvalokamayaṃ param .. antarbahiḥ sthitaṃ vyāpya hyaṇoralpaṃ mahattamam .. 43 ..
भक्तानामप्रयत्नेन दृश्यमीश्वरमव्ययम् ॥ ब्रह्मेन्द्रविष्णुरुद्राद्यैरपि देवैरगोचरम् ॥ ४४ ॥
bhaktānāmaprayatnena dṛśyamīśvaramavyayam .. brahmendraviṣṇurudrādyairapi devairagocaram .. 44 ..
वेदसारञ्च विद्वद्भिरगोचरमिति श्रुतम् ॥ आविर्मध्यान्तरहितं भेषजं भवरोगिणाम् ॥ ४५ ॥
vedasārañca vidvadbhiragocaramiti śrutam .. āvirmadhyāntarahitaṃ bheṣajaṃ bhavarogiṇām .. 45 ..
समाहितेन मनसा ध्यात्वैवं परमेश्वरम् ॥ आवाहनं स्थापनं च सन्निरोधं निरीक्षणम् ॥ ४६॥
samāhitena manasā dhyātvaivaṃ parameśvaram .. āvāhanaṃ sthāpanaṃ ca sannirodhaṃ nirīkṣaṇam .. 46..
नमस्कारं च कुर्वीत बध्वा मुद्राः पृथक्पृथक्॥ध्यायेत्सदाशिवं साक्षाद्देवं सकलनिष्कलम्॥४७॥
namaskāraṃ ca kurvīta badhvā mudrāḥ pṛthakpṛthak..dhyāyetsadāśivaṃ sākṣāddevaṃ sakalaniṣkalam..47..
शुद्धस्फटिकसंकाशं प्रसन्नं शीतलद्युतिम्॥विद्युद्वलयसंकाशं जटामुकुटभूषितम् ॥ ४८॥ ।
śuddhasphaṭikasaṃkāśaṃ prasannaṃ śītaladyutim..vidyudvalayasaṃkāśaṃ jaṭāmukuṭabhūṣitam .. 48.. .
शार्दूलचर्मवसनं किंचित्स्मितमुखाम्बुजम्॥रक्तपद्मदलप्रख्यपाणिपादतलाधरम्॥४९॥
śārdūlacarmavasanaṃ kiṃcitsmitamukhāmbujam..raktapadmadalaprakhyapāṇipādatalādharam..49..
सर्वलक्षणसम्पन्नं सर्वाभरणभूषितम्॥दिव्या युधकरैर्युक्तं दिव्यगन्धानुलेपनम्॥6.7.५०॥
sarvalakṣaṇasampannaṃ sarvābharaṇabhūṣitam..divyā yudhakarairyuktaṃ divyagandhānulepanam..6.7.50..
पञ्चवक्त्रन्दशभुजञ्चन्द्रखण्डशिखामणिम् ॥ अस्य पूर्वमुखं सौम्यं बालार्कसदृशप्रभम्॥५१॥ ॥
pañcavaktrandaśabhujañcandrakhaṇḍaśikhāmaṇim .. asya pūrvamukhaṃ saumyaṃ bālārkasadṛśaprabham..51.. ..
त्रिलोचनारविन्दाढ्यं बालेन्दुकृतशेखरम्॥दक्षिणं नीलजीमूतसमानरुचिरप्रभम्॥५२॥
trilocanāravindāḍhyaṃ bālendukṛtaśekharam..dakṣiṇaṃ nīlajīmūtasamānaruciraprabham..52..
भ्रुकुटीकुटिलं घोरं रक्तवृत्तत्रिलोचनम्॥दंष्ट्रा करालं दुष्प्रेक्ष्यं स्फुरिताधरपल्लवम्॥५३॥
bhrukuṭīkuṭilaṃ ghoraṃ raktavṛttatrilocanam..daṃṣṭrā karālaṃ duṣprekṣyaṃ sphuritādharapallavam..53..
उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम्॥सद्विलासन्त्रिनयनं चन्द्रार्द्धकृतशेखरम्॥५४॥ ।
uttaraṃ vidrumaprakhyaṃ nīlālakavibhūṣitam..sadvilāsantrinayanaṃ candrārddhakṛtaśekharam..54.. .
पश्चिमम्पूर्णचन्द्राभं लोचनत्रितयोज्ज्वलम्॥चन्द्रलेखाधरं सौम्यं मन्दस्मितमनोहरम्॥५५॥
paścimampūrṇacandrābhaṃ locanatritayojjvalam..candralekhādharaṃ saumyaṃ mandasmitamanoharam..55..
पञ्चमं स्फटिकप्रख्यमिन्दुरेखासमुज्ज्वलम्॥अतीवसौम्यमुत्फुल्ललोचनत्रितयोज्ज्वलम्॥५६॥
pañcamaṃ sphaṭikaprakhyamindurekhāsamujjvalam..atīvasaumyamutphullalocanatritayojjvalam..56..
दक्षिणे शूलपरशुवज्रखड्गानलोज्ज्वलम् ॥ ५७ ॥
dakṣiṇe śūlaparaśuvajrakhaḍgānalojjvalam .. 57 ..
पूर्व्वे पिनाकनाराचघण्टा पाशांकुशोज्ज्वलम्॥निवृत्त्याजानुपर्य्यंतमानाभि च प्रतिष्ठया॥५८॥
pūrvve pinākanārācaghaṇṭā pāśāṃkuśojjvalam..nivṛttyājānuparyyaṃtamānābhi ca pratiṣṭhayā..58..
आकण्ठं विद्यया तद्वदाललाटं तु शान्तया॥तदूर्ध्वं शान्त्यतीताख्यकलया परया तथा ॥ ५९ ॥
ākaṇṭhaṃ vidyayā tadvadālalāṭaṃ tu śāntayā..tadūrdhvaṃ śāntyatītākhyakalayā parayā tathā .. 59 ..
पञ्चाध्वव्यापिनं तस्मात्कलापञ्चकविग्रहम् ॥ ईशानमुकुटं देवम्पुरुषाख्यम्पुरातनम् ॥ 6.7.६० ॥
pañcādhvavyāpinaṃ tasmātkalāpañcakavigraham .. īśānamukuṭaṃ devampuruṣākhyampurātanam .. 6.7.60 ..
अघोरहृदयं तद्वद्वामगुह्यं महेश्वरम् ॥ सद्योजातं च तन्मूर्तिमष्टत्रिंशत्कलामयम् ॥ ६१ ॥
aghorahṛdayaṃ tadvadvāmaguhyaṃ maheśvaram .. sadyojātaṃ ca tanmūrtimaṣṭatriṃśatkalāmayam .. 61 ..
मातृकामयमीशानम्पञ्चब्रह्ममयन्तथा॥ॐकाराख्यमयं चैव हंसन्यासमयन्तथा ॥ ६२ ॥
mātṛkāmayamīśānampañcabrahmamayantathā..oṃkārākhyamayaṃ caiva haṃsanyāsamayantathā .. 62 ..
पञ्चाक्षरमयन्देवं षडक्षरमयन्तथा ॥ अङ्गषट्कमयञ्चैव जातिषट्कसमन्वितम्॥६३॥
pañcākṣaramayandevaṃ ṣaḍakṣaramayantathā .. aṅgaṣaṭkamayañcaiva jātiṣaṭkasamanvitam..63..
एवन्ध्यात्वाथ मद्वामभागे त्वां च मनोन्मनीम्॥गौरी मिमाय मन्त्रेण प्रणवाद्येन भक्तितः ॥ ६४॥
evandhyātvātha madvāmabhāge tvāṃ ca manonmanīm..gaurī mimāya mantreṇa praṇavādyena bhaktitaḥ .. 64..
आवाह्य पूर्ववत्कुर्यान्नमस्कारांतमी श्वरि ॥ ध्यायेत्ततस्त्वां देवेशि समाहितमना मुनिः ॥ ६५ ॥
āvāhya pūrvavatkuryānnamaskārāṃtamī śvari .. dhyāyettatastvāṃ deveśi samāhitamanā muniḥ .. 65 ..
प्रफुल्लोत्पलपत्राभां विस्तीर्णायतलोचनाम् ॥ पूर्णचन्द्राभवदनान्नील कुंचितमूर्द्धजाम् ॥ ६६ ॥
praphullotpalapatrābhāṃ vistīrṇāyatalocanām .. pūrṇacandrābhavadanānnīla kuṃcitamūrddhajām .. 66 ..
नीलोत्पलदलप्रख्याञ्चन्द्रार्धकृतशेखराम् ॥ अतिवृत्तघनोत्तुंगस्निग्धपीनपयोधराम्॥६७॥
nīlotpaladalaprakhyāñcandrārdhakṛtaśekharām .. ativṛttaghanottuṃgasnigdhapīnapayodharām..67..
तनुमध्याम्पृथुश्रोणीम्पीतसूक्ष्मतराम्बराम् ॥ सर्वाभरणसम्पन्नां ललाटतिलकोज्ज्वलाम् ॥ ६८ ॥
tanumadhyāmpṛthuśroṇīmpītasūkṣmatarāmbarām .. sarvābharaṇasampannāṃ lalāṭatilakojjvalām .. 68 ..
विचित्रपुष्पसंकीर्णकेशपाशोपशोभिताम्॥सर्वतोऽनुगुणाकारां किंचिल्लज्जानताननाम् ॥ ६९ ॥
vicitrapuṣpasaṃkīrṇakeśapāśopaśobhitām..sarvato'nuguṇākārāṃ kiṃcillajjānatānanām .. 69 ..
हेमारविन्दं विलसद्दधानां दक्षिणे करे ॥ चण्डवच्चामरं हस्तं न्यस्यासीनां सुखासने ॥ 6.7.७० ॥
hemāravindaṃ vilasaddadhānāṃ dakṣiṇe kare .. caṇḍavaccāmaraṃ hastaṃ nyasyāsīnāṃ sukhāsane .. 6.7.70 ..
एवम्मान्त्वां च देवेशि ध्यात्वा नियतमानसः ॥ स्नापयेच्छंखतोयेन प्रणवप्रोक्षणक्रमात् ॥ ७१ ॥
evammāntvāṃ ca deveśi dhyātvā niyatamānasaḥ .. snāpayecchaṃkhatoyena praṇavaprokṣaṇakramāt .. 71 ..
भवे भवे नातिभव इति पाद्यम्प्रकल्पयेत् ॥ वामाय नम इत्युक्त्वा दद्यादाचमनीयकम्॥७२॥
bhave bhave nātibhava iti pādyamprakalpayet .. vāmāya nama ityuktvā dadyādācamanīyakam..72..
ज्येष्ठाय नम इत्युक्त्वा शुभ्रवस्त्रम्प्रकल्पयेत्॥श्रेष्ठाय नम इत्युक्त्वा दद्याद्यज्ञोपवीतकम् ॥ ७३ ॥
jyeṣṭhāya nama ityuktvā śubhravastramprakalpayet..śreṣṭhāya nama ityuktvā dadyādyajñopavītakam .. 73 ..
रुद्राय नम इत्युक्त्वा पुनराचमनीयकम् ॥ कालाय नम इत्युक्त्वा गन्धन्दद्यात्सुसंस्कृतम् ॥ ७४ ॥
rudrāya nama ityuktvā punarācamanīyakam .. kālāya nama ityuktvā gandhandadyātsusaṃskṛtam .. 74 ..
कलाविकरणाय नमोऽक्षतं च परिकल्पयेत् ॥ बलविकरणाय नम इति पुष्पाणि दापयेत् ॥ ७५ ॥
kalāvikaraṇāya namo'kṣataṃ ca parikalpayet .. balavikaraṇāya nama iti puṣpāṇi dāpayet .. 75 ..
बलाय नम इत्युक्त्वा धूपन्दद्यात्प्र यत्नतः ॥ बलप्रमथनायेति सुदीपं चैव दापयेत् ॥ ७६ ॥
balāya nama ityuktvā dhūpandadyātpra yatnataḥ .. balapramathanāyeti sudīpaṃ caiva dāpayet .. 76 ..
ब्रह्मभिश्च षडंगैश्च ततो मातृकया सह ॥ प्रणवेन शिवेनैव शक्तियुक्तेन च क्रमात् ॥ ७७ ॥
brahmabhiśca ṣaḍaṃgaiśca tato mātṛkayā saha .. praṇavena śivenaiva śaktiyuktena ca kramāt .. 77 ..
मुद्राः प्रदर्शयेन्मह्यन्तुभ्यञ्च वरवर्णिनि ॥ मयि प्रकल्पयेत्पूर्वमुपचारांस्ततस्त्वयि ॥ ७८ ॥
mudrāḥ pradarśayenmahyantubhyañca varavarṇini .. mayi prakalpayetpūrvamupacārāṃstatastvayi .. 78 ..
यदा त्वयि प्रकुर्वीत स्त्रीलिंगं योजयेत्तदा ॥ इयानेव हि भेदोऽस्ति नान्यः पार्वति कश्चन ॥ ७९ ॥
yadā tvayi prakurvīta strīliṃgaṃ yojayettadā .. iyāneva hi bhedo'sti nānyaḥ pārvati kaścana .. 79 ..
एवन्ध्यानम्पूजनं च कृत्वा सम्यग्विधानतः ॥ ममावरणपूजां च प्रारभेत विचक्षणः ॥ 6.7.८०॥
evandhyānampūjanaṃ ca kṛtvā samyagvidhānataḥ .. mamāvaraṇapūjāṃ ca prārabheta vicakṣaṇaḥ .. 6.7.80..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाशसंहितायां शिवध्यानपूजनवर्णनं नाम सप्तमोऽध्यायः ॥ ७ ॥
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāśasaṃhitāyāṃ śivadhyānapūjanavarṇanaṃ nāma saptamo'dhyāyaḥ .. 7 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In