ईश्वर उवाच ।।
अत्रास्ति च महादेवि खल्वावरणपंचकम् ।। पंचावरणपूजान्तु प्रारभेत यथाक्रमम् ।। १।।
atrāsti ca mahādevi khalvāvaraṇapaṃcakam || paṃcāvaraṇapūjāntu prārabheta yathākramam || 1||
प्रथमम्पूजितौ यत्र तत्रैव क्रमशस्सुधीः ।। गन्धाद्यैरर्चयेत्पूर्वं देवौ हेरंबषण्मुखौ ।। २ ।।
prathamampūjitau yatra tatraiva kramaśassudhīḥ || gandhādyairarcayetpūrvaṃ devau heraṃbaṣaṇmukhau || 2 ||
पंच ब्रह्माणि परितो वृत्ते सम्पूजयेत्क्रमात् ।। ईशानदेशे पूर्वे च दक्षिणे चोत्तरे तथा ।। ३ ।।
paṃca brahmāṇi parito vṛtte sampūjayetkramāt || īśānadeśe pūrve ca dakṣiṇe cottare tathā || 3 ||
पश्चिमे च ततस्तस्मिन्षडंगानि समर्चयेत ।। आग्नेये च तथैशाने नैर्ऋते वायुदेशके ।। ४ ।।
paścime ca tatastasminṣaḍaṃgāni samarcayeta || āgneye ca tathaiśāne nairṛte vāyudeśake || 4 ||
मध्ये नेत्रन्तद्वदस्त्रम्पूर्वादिपरितः क्रमात् ।। प्रथमावरणम्प्रोक्तं द्वितीयावरणं शृणु ।। ५ ।।
madhye netrantadvadastrampūrvādiparitaḥ kramāt || prathamāvaraṇamproktaṃ dvitīyāvaraṇaṃ śṛṇu || 5 ||
अनन्तम्पूर्वदिक्पत्रे सूक्ष्मन्दक्षिणतस्तथा ।। शिवोत्तमं पश्चिमत एकनेत्रन्तथोत्तरे ।। ६ ।।
anantampūrvadikpatre sūkṣmandakṣiṇatastathā || śivottamaṃ paścimata ekanetrantathottare || 6 ||
एकरुद्रन्तथैशाने त्रिमूर्तिं वह्निदिग्दले ।। श्रीकण्ठं नैर्ऋते वायौ शिखण्डीशं समर्चयेत् ।। ७ ।।
ekarudrantathaiśāne trimūrtiṃ vahnidigdale || śrīkaṇṭhaṃ nairṛte vāyau śikhaṇḍīśaṃ samarcayet || 7 ||
द्वितीयावरणे चैव पूज्यास्ते चक्रवर्तिनः ।। पूर्वद्वारस्य मध्ये तु वृषेशानम्प्रपूजयेत् ।। ८ ।।
dvitīyāvaraṇe caiva pūjyāste cakravartinaḥ || pūrvadvārasya madhye tu vṛṣeśānamprapūjayet || 8 ||
तद्दक्षिणे नन्दिनञ्च महाकालन्तदुत्तरे ।। भृंगीशन्दक्षिणद्वारपश्चिमे सम्प्रपूजयेत् ।। ९।।
taddakṣiṇe nandinañca mahākālantaduttare || bhṛṃgīśandakṣiṇadvārapaścime samprapūjayet || 9||
तत्पूर्वकोष्ठे गन्धाद्यैस्सम्प्रपूज्य विनायकम् ।। पश्चिमोत्तरकोष्ठे च वृषभन्दक्षिणे गुहम् ।। 6.8.१० ।।
tatpūrvakoṣṭhe gandhādyaissamprapūjya vināyakam || paścimottarakoṣṭhe ca vṛṣabhandakṣiṇe guham || 6.8.10 ||
उत्तरद्वारपूर्वे तु प्रदक्षिणविधानतः ।। नामाष्टकविधानेन पूजयेदुच्यते हि तत् ।। ११ ।।
uttaradvārapūrve tu pradakṣiṇavidhānataḥ || nāmāṣṭakavidhānena pūjayeducyate hi tat || 11 ||
भवं शर्वं तथेशानं रुद्रम्पशुपतिम्पुनः ।। उग्रम्भीमम्महादेवन्तृतीयावरणन्त्विदम् ।। १२ ।।
bhavaṃ śarvaṃ tatheśānaṃ rudrampaśupatimpunaḥ || ugrambhīmammahādevantṛtīyāvaraṇantvidam || 12 ||
यो वेदादौ स्वर इति समावाह्य महेश्वरम् ।। पूजयेत्पूर्वदिग्भागे कमले कर्णिकोपरि ।। १३ ।।
yo vedādau svara iti samāvāhya maheśvaram || pūjayetpūrvadigbhāge kamale karṇikopari || 13 ||
ईश्वरम्पूर्वदिक्पत्रे विश्वेशन्दक्षिणे ततः ।। सौम्ये तु परमेशानं सर्वेशम्प श्चिमे यजेत् ।। १४ ।।
īśvarampūrvadikpatre viśveśandakṣiṇe tataḥ || saumye tu parameśānaṃ sarveśampa ścime yajet || 14 ||
दक्षिणे तु यजेद्रुद्रमावोराजानमित्यृचा ।। आवाह्य गन्धपुष्पाद्यैः कर्णिकायान्दलेषु च ।। १५ ।।
dakṣiṇe tu yajedrudramāvorājānamityṛcā || āvāhya gandhapuṣpādyaiḥ karṇikāyāndaleṣu ca || 15 ||
शिवः पूर्वे दक्षिणतो हर उत्तरतो मृडः ।। भवः पश्चिमदिक्पत्रे पूज्या एते यथाक्रमम् ।। १६ ।।
śivaḥ pūrve dakṣiṇato hara uttarato mṛḍaḥ || bhavaḥ paścimadikpatre pūjyā ete yathākramam || 16 ||
उत्तरे विष्णुमावाह्य गन्धपुष्पादिभिर्यजेत् ।। प्रतद्विष्णुरिति प्रोच्य कर्णिकायान्दलेषु च ।। १७।।
uttare viṣṇumāvāhya gandhapuṣpādibhiryajet || pratadviṣṇuriti procya karṇikāyāndaleṣu ca || 17||
वासुदेवम्पूर्वभागे दक्षिणे चानिरुद्धकम् ।। सौम्ये संकर्षणञ्चैव प्रद्युम्नम्पश्चिमे यजेत् ।। १८ ।।
vāsudevampūrvabhāge dakṣiṇe cāniruddhakam || saumye saṃkarṣaṇañcaiva pradyumnampaścime yajet || 18 ||
ब्रह्माणम्पश्चिमे पद्मे समावाह्य समर्चयेत् ।। हिरण्यगर्भः समवर्तत इति मंत्रेण मंत्रवित् ।। १९ ।।
brahmāṇampaścime padme samāvāhya samarcayet || hiraṇyagarbhaḥ samavartata iti maṃtreṇa maṃtravit || 19 ||
हिरण्यगर्भं पूर्वस्यां विराजन्दक्षिणे ततः ।। उत्तरे पुष्करञ्चैव कालम्पश्चिमतो यजेत् ।। 6.8.२० ।।
hiraṇyagarbhaṃ pūrvasyāṃ virājandakṣiṇe tataḥ || uttare puṣkarañcaiva kālampaścimato yajet || 6.8.20 ||
सर्वोर्द्ध्वपंक्तौ पूर्वादिप्रदक्षिणविधानतः।।तत्तत्स्थानेषु संपूज्य लोकपालाननुक्रमात् ।। २१ ।।
sarvorddhvapaṃktau pūrvādipradakṣiṇavidhānataḥ||tattatsthāneṣu saṃpūjya lokapālānanukramāt || 21 ||
रान्तंपान्तं तथा ज्ञान्तं लान्तं लान्तमपूर्वकम् ।। षान्तं सान्तञ्च वेदाद्यं श्रीबीजञ्च दशक्रमात् ।। २२ ।।
rāntaṃpāntaṃ tathā jñāntaṃ lāntaṃ lāntamapūrvakam || ṣāntaṃ sāntañca vedādyaṃ śrībījañca daśakramāt || 22 ||
बीजानि लोकपालानामेतैरेतान्समर्चयेत् ।। नैर्ऋते चोत्तरे तद्वदीशानस्य च दक्षिणे ।। २३ ।।
bījāni lokapālānāmetairetānsamarcayet || nairṛte cottare tadvadīśānasya ca dakṣiṇe || 23 ||
ब्रह्म विष्णू च विधिना पूजयेदुपचारकैः ।। बाह्यरेखासु देवेशम्पञ्चमावरणे यजेत् ।। २४ ।।
brahma viṣṇū ca vidhinā pūjayedupacārakaiḥ || bāhyarekhāsu deveśampañcamāvaraṇe yajet || 24 ||
श्रीमत्त्रिशूलमीशाने वज्रं माहेन्द्रदिङ्मुखे ।। परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत् ।। २५ ।।
śrīmattriśūlamīśāne vajraṃ māhendradiṅmukhe || paraśuṃ vahnidigbhāge yāmye sāyakamarcayet || 25 ||
नैर्ऋते तु यजेत्खड्गम्पाशं वरुणगोचरे ।। अंकुशं मारुते भागे पिनाकं चोत्तरे यजेत् ।। २६।।
nairṛte tu yajetkhaḍgampāśaṃ varuṇagocare || aṃkuśaṃ mārute bhāge pinākaṃ cottare yajet || 26||
पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ।। यथाविधि विधानज्ञश्शिवप्रीत्यर्थमेव च ।। २७ ।।
paścimābhimukhaṃ raudraṃ kṣetrapālaṃ samarcayet || yathāvidhi vidhānajñaśśivaprītyarthameva ca || 27 ||
कृताञ्जलिपुटास्सर्वे चिन्त्याः स्मितमुखाम्बुजाः ।। सादरं प्रेक्षमाणाश्च देवं देवीञ्च सर्वदा ।। २८।।
kṛtāñjalipuṭāssarve cintyāḥ smitamukhāmbujāḥ || sādaraṃ prekṣamāṇāśca devaṃ devīñca sarvadā || 28||
इत्थमावरणाभ्यर्चां कृत्वा विक्षेपशान्तये ।। पुनरभ्यर्च्य देवेशम्प्रणवं च शिवं वदेत्।।२९।।
itthamāvaraṇābhyarcāṃ kṛtvā vikṣepaśāntaye || punarabhyarcya deveśampraṇavaṃ ca śivaṃ vadet||29||
एवमभ्यर्च्य विधिवद्गन्धाद्यैरुपचारकैः।।उपचर्य्य ततो दद्यान्नैवेद्यं विधिसाधितम्।।6.8.३०।।
evamabhyarcya vidhivadgandhādyairupacārakaiḥ||upacaryya tato dadyānnaivedyaṃ vidhisādhitam||6.8.30||
पुनराचमनीयं च दद्यादर्घ्यं यथा पुरा ।। ततो निवेद्य पानीयन्ताम्बूलं चोपदेशतः ।। ३१ ।।
punarācamanīyaṃ ca dadyādarghyaṃ yathā purā || tato nivedya pānīyantāmbūlaṃ copadeśataḥ || 31 ||
नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ।। ध्यात्वा देवं च देवीञ्च मनुमष्टोत्तरं जपेत् ।। ३२।।
nīrājanādikaṃ kṛtvā pūjāśeṣaṃ samāpayet || dhyātvā devaṃ ca devīñca manumaṣṭottaraṃ japet || 32||
तत उत्थाय रचितपुष्पाञ्जलिपुटः स्थितः।।जपेद्ध्यात्वा महादेवं यो देवानामिति क्रमात् ।। ३३ ।।
tata utthāya racitapuṣpāñjalipuṭaḥ sthitaḥ||japeddhyātvā mahādevaṃ yo devānāmiti kramāt || 33 ||
यो वेदादौ स्वरः प्रोक्त इत्यंतम्परमेश्वरि ।। पुष्पाञ्जलिन्ततो दत्त्वा त्रिः प्रदक्षिणमाचरेत् ।। ३४ ।।
yo vedādau svaraḥ prokta ityaṃtamparameśvari || puṣpāñjalintato dattvā triḥ pradakṣiṇamācaret || 34 ||
साष्टांगम्प्रणमेत्तं स भक्त्या परमयान्वितः ।। पुनः प्रदक्षिणां कृत्वा प्रणमेत्पुनरेकधा ।। ३५ ।।
sāṣṭāṃgampraṇamettaṃ sa bhaktyā paramayānvitaḥ || punaḥ pradakṣiṇāṃ kṛtvā praṇametpunarekadhā || 35 ||
स्थित्वासने समभ्यर्च्य देवं नामाष्टकेन च ।। साधु वासाधु वा कर्म यद्यदाचरितं मया ।। ३६।।
sthitvāsane samabhyarcya devaṃ nāmāṣṭakena ca || sādhu vāsādhu vā karma yadyadācaritaṃ mayā || 36||
तत्सर्वं भगवञ्छम्भो भवदाराधनम्परम् ।। इति शंखोदकेनैव सपुष्पेण समर्पयेत् ।। ३७ ।।
tatsarvaṃ bhagavañchambho bhavadārādhanamparam || iti śaṃkhodakenaiva sapuṣpeṇa samarpayet || 37 ||
पूज्यं पुनस्समभ्यर्च्य सार्थं नामाष्टकं जपेत् ।। तदेव शृणु देवेशि संब्रुवे तव भक्तितः ।। ३८ ।।
pūjyaṃ punassamabhyarcya sārthaṃ nāmāṣṭakaṃ japet || tadeva śṛṇu deveśi saṃbruve tava bhaktitaḥ || 38 ||
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायामावरणपूजावर्णनं नामाष्टमोऽध्यायः ।। ८।।
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāmāvaraṇapūjāvarṇanaṃ nāmāṣṭamo'dhyāyaḥ || 8||
ॐ श्री परमात्मने नमः