| |
|

This overlay will guide you through the buttons:

ईश्वर उवाच ।।
अत्रास्ति च महादेवि खल्वावरणपंचकम् ॥ पंचावरणपूजान्तु प्रारभेत यथाक्रमम् ॥ १॥
atrāsti ca mahādevi khalvāvaraṇapaṃcakam .. paṃcāvaraṇapūjāntu prārabheta yathākramam .. 1..
प्रथमम्पूजितौ यत्र तत्रैव क्रमशस्सुधीः ॥ गन्धाद्यैरर्चयेत्पूर्वं देवौ हेरंबषण्मुखौ ॥ २ ॥
prathamampūjitau yatra tatraiva kramaśassudhīḥ .. gandhādyairarcayetpūrvaṃ devau heraṃbaṣaṇmukhau .. 2 ..
पंच ब्रह्माणि परितो वृत्ते सम्पूजयेत्क्रमात् ॥ ईशानदेशे पूर्वे च दक्षिणे चोत्तरे तथा ॥ ३ ॥
paṃca brahmāṇi parito vṛtte sampūjayetkramāt .. īśānadeśe pūrve ca dakṣiṇe cottare tathā .. 3 ..
पश्चिमे च ततस्तस्मिन्षडंगानि समर्चयेत ॥ आग्नेये च तथैशाने नैर्ऋते वायुदेशके ॥ ४ ॥
paścime ca tatastasminṣaḍaṃgāni samarcayeta .. āgneye ca tathaiśāne nairṛte vāyudeśake .. 4 ..
मध्ये नेत्रन्तद्वदस्त्रम्पूर्वादिपरितः क्रमात् ॥ प्रथमावरणम्प्रोक्तं द्वितीयावरणं शृणु ॥ ५ ॥
madhye netrantadvadastrampūrvādiparitaḥ kramāt .. prathamāvaraṇamproktaṃ dvitīyāvaraṇaṃ śṛṇu .. 5 ..
अनन्तम्पूर्वदिक्पत्रे सूक्ष्मन्दक्षिणतस्तथा ॥ शिवोत्तमं पश्चिमत एकनेत्रन्तथोत्तरे ॥ ६ ॥
anantampūrvadikpatre sūkṣmandakṣiṇatastathā .. śivottamaṃ paścimata ekanetrantathottare .. 6 ..
एकरुद्रन्तथैशाने त्रिमूर्तिं वह्निदिग्दले ॥ श्रीकण्ठं नैर्ऋते वायौ शिखण्डीशं समर्चयेत् ॥ ७ ॥
ekarudrantathaiśāne trimūrtiṃ vahnidigdale .. śrīkaṇṭhaṃ nairṛte vāyau śikhaṇḍīśaṃ samarcayet .. 7 ..
द्वितीयावरणे चैव पूज्यास्ते चक्रवर्तिनः ॥ पूर्वद्वारस्य मध्ये तु वृषेशानम्प्रपूजयेत् ॥ ८ ॥
dvitīyāvaraṇe caiva pūjyāste cakravartinaḥ .. pūrvadvārasya madhye tu vṛṣeśānamprapūjayet .. 8 ..
तद्दक्षिणे नन्दिनञ्च महाकालन्तदुत्तरे ॥ भृंगीशन्दक्षिणद्वारपश्चिमे सम्प्रपूजयेत् ॥ ९॥
taddakṣiṇe nandinañca mahākālantaduttare .. bhṛṃgīśandakṣiṇadvārapaścime samprapūjayet .. 9..
तत्पूर्वकोष्ठे गन्धाद्यैस्सम्प्रपूज्य विनायकम् ॥ पश्चिमोत्तरकोष्ठे च वृषभन्दक्षिणे गुहम् ॥ 6.8.१० ॥
tatpūrvakoṣṭhe gandhādyaissamprapūjya vināyakam .. paścimottarakoṣṭhe ca vṛṣabhandakṣiṇe guham .. 6.8.10 ..
उत्तरद्वारपूर्वे तु प्रदक्षिणविधानतः ॥ नामाष्टकविधानेन पूजयेदुच्यते हि तत् ॥ ११ ॥
uttaradvārapūrve tu pradakṣiṇavidhānataḥ .. nāmāṣṭakavidhānena pūjayeducyate hi tat .. 11 ..
भवं शर्वं तथेशानं रुद्रम्पशुपतिम्पुनः ॥ उग्रम्भीमम्महादेवन्तृतीयावरणन्त्विदम् ॥ १२ ॥
bhavaṃ śarvaṃ tatheśānaṃ rudrampaśupatimpunaḥ .. ugrambhīmammahādevantṛtīyāvaraṇantvidam .. 12 ..
यो वेदादौ स्वर इति समावाह्य महेश्वरम् ॥ पूजयेत्पूर्वदिग्भागे कमले कर्णिकोपरि ॥ १३ ॥
yo vedādau svara iti samāvāhya maheśvaram .. pūjayetpūrvadigbhāge kamale karṇikopari .. 13 ..
ईश्वरम्पूर्वदिक्पत्रे विश्वेशन्दक्षिणे ततः ॥ सौम्ये तु परमेशानं सर्वेशम्प श्चिमे यजेत् ॥ १४ ॥
īśvarampūrvadikpatre viśveśandakṣiṇe tataḥ .. saumye tu parameśānaṃ sarveśampa ścime yajet .. 14 ..
दक्षिणे तु यजेद्रुद्रमावोराजानमित्यृचा ॥ आवाह्य गन्धपुष्पाद्यैः कर्णिकायान्दलेषु च ॥ १५ ॥
dakṣiṇe tu yajedrudramāvorājānamityṛcā .. āvāhya gandhapuṣpādyaiḥ karṇikāyāndaleṣu ca .. 15 ..
शिवः पूर्वे दक्षिणतो हर उत्तरतो मृडः ॥ भवः पश्चिमदिक्पत्रे पूज्या एते यथाक्रमम् ॥ १६ ॥
śivaḥ pūrve dakṣiṇato hara uttarato mṛḍaḥ .. bhavaḥ paścimadikpatre pūjyā ete yathākramam .. 16 ..
उत्तरे विष्णुमावाह्य गन्धपुष्पादिभिर्यजेत् ॥ प्रतद्विष्णुरिति प्रोच्य कर्णिकायान्दलेषु च ॥ १७॥
uttare viṣṇumāvāhya gandhapuṣpādibhiryajet .. pratadviṣṇuriti procya karṇikāyāndaleṣu ca .. 17..
वासुदेवम्पूर्वभागे दक्षिणे चानिरुद्धकम् ॥ सौम्ये संकर्षणञ्चैव प्रद्युम्नम्पश्चिमे यजेत् ॥ १८ ॥
vāsudevampūrvabhāge dakṣiṇe cāniruddhakam .. saumye saṃkarṣaṇañcaiva pradyumnampaścime yajet .. 18 ..
ब्रह्माणम्पश्चिमे पद्मे समावाह्य समर्चयेत् ॥ हिरण्यगर्भः समवर्तत इति मंत्रेण मंत्रवित् ॥ १९ ॥
brahmāṇampaścime padme samāvāhya samarcayet .. hiraṇyagarbhaḥ samavartata iti maṃtreṇa maṃtravit .. 19 ..
हिरण्यगर्भं पूर्वस्यां विराजन्दक्षिणे ततः ॥ उत्तरे पुष्करञ्चैव कालम्पश्चिमतो यजेत् ॥ 6.8.२० ॥
hiraṇyagarbhaṃ pūrvasyāṃ virājandakṣiṇe tataḥ .. uttare puṣkarañcaiva kālampaścimato yajet .. 6.8.20 ..
सर्वोर्द्ध्वपंक्तौ पूर्वादिप्रदक्षिणविधानतः॥तत्तत्स्थानेषु संपूज्य लोकपालाननुक्रमात् ॥ २१ ॥
sarvorddhvapaṃktau pūrvādipradakṣiṇavidhānataḥ..tattatsthāneṣu saṃpūjya lokapālānanukramāt .. 21 ..
रान्तंपान्तं तथा ज्ञान्तं लान्तं लान्तमपूर्वकम् ॥ षान्तं सान्तञ्च वेदाद्यं श्रीबीजञ्च दशक्रमात् ॥ २२ ॥
rāntaṃpāntaṃ tathā jñāntaṃ lāntaṃ lāntamapūrvakam .. ṣāntaṃ sāntañca vedādyaṃ śrībījañca daśakramāt .. 22 ..
बीजानि लोकपालानामेतैरेतान्समर्चयेत् ॥ नैर्ऋते चोत्तरे तद्वदीशानस्य च दक्षिणे ॥ २३ ॥
bījāni lokapālānāmetairetānsamarcayet .. nairṛte cottare tadvadīśānasya ca dakṣiṇe .. 23 ..
ब्रह्म विष्णू च विधिना पूजयेदुपचारकैः ॥ बाह्यरेखासु देवेशम्पञ्चमावरणे यजेत् ॥ २४ ॥
brahma viṣṇū ca vidhinā pūjayedupacārakaiḥ .. bāhyarekhāsu deveśampañcamāvaraṇe yajet .. 24 ..
श्रीमत्त्रिशूलमीशाने वज्रं माहेन्द्रदिङ्मुखे ॥ परशुं वह्निदिग्भागे याम्ये सायकमर्चयेत् ॥ २५ ॥
śrīmattriśūlamīśāne vajraṃ māhendradiṅmukhe .. paraśuṃ vahnidigbhāge yāmye sāyakamarcayet .. 25 ..
नैर्ऋते तु यजेत्खड्गम्पाशं वरुणगोचरे ॥ अंकुशं मारुते भागे पिनाकं चोत्तरे यजेत् ॥ २६॥
nairṛte tu yajetkhaḍgampāśaṃ varuṇagocare .. aṃkuśaṃ mārute bhāge pinākaṃ cottare yajet .. 26..
पश्चिमाभिमुखं रौद्रं क्षेत्रपालं समर्चयेत् ॥ यथाविधि विधानज्ञश्शिवप्रीत्यर्थमेव च ॥ २७ ॥
paścimābhimukhaṃ raudraṃ kṣetrapālaṃ samarcayet .. yathāvidhi vidhānajñaśśivaprītyarthameva ca .. 27 ..
कृताञ्जलिपुटास्सर्वे चिन्त्याः स्मितमुखाम्बुजाः ॥ सादरं प्रेक्षमाणाश्च देवं देवीञ्च सर्वदा ॥ २८॥
kṛtāñjalipuṭāssarve cintyāḥ smitamukhāmbujāḥ .. sādaraṃ prekṣamāṇāśca devaṃ devīñca sarvadā .. 28..
इत्थमावरणाभ्यर्चां कृत्वा विक्षेपशान्तये ॥ पुनरभ्यर्च्य देवेशम्प्रणवं च शिवं वदेत्॥२९॥
itthamāvaraṇābhyarcāṃ kṛtvā vikṣepaśāntaye .. punarabhyarcya deveśampraṇavaṃ ca śivaṃ vadet..29..
एवमभ्यर्च्य विधिवद्गन्धाद्यैरुपचारकैः॥उपचर्य्य ततो दद्यान्नैवेद्यं विधिसाधितम्॥6.8.३०॥
evamabhyarcya vidhivadgandhādyairupacārakaiḥ..upacaryya tato dadyānnaivedyaṃ vidhisādhitam..6.8.30..
पुनराचमनीयं च दद्यादर्घ्यं यथा पुरा ॥ ततो निवेद्य पानीयन्ताम्बूलं चोपदेशतः ॥ ३१ ॥
punarācamanīyaṃ ca dadyādarghyaṃ yathā purā .. tato nivedya pānīyantāmbūlaṃ copadeśataḥ .. 31 ..
नीराजनादिकं कृत्वा पूजाशेषं समापयेत् ॥ ध्यात्वा देवं च देवीञ्च मनुमष्टोत्तरं जपेत् ॥ ३२॥
nīrājanādikaṃ kṛtvā pūjāśeṣaṃ samāpayet .. dhyātvā devaṃ ca devīñca manumaṣṭottaraṃ japet .. 32..
तत उत्थाय रचितपुष्पाञ्जलिपुटः स्थितः॥जपेद्ध्यात्वा महादेवं यो देवानामिति क्रमात् ॥ ३३ ॥
tata utthāya racitapuṣpāñjalipuṭaḥ sthitaḥ..japeddhyātvā mahādevaṃ yo devānāmiti kramāt .. 33 ..
यो वेदादौ स्वरः प्रोक्त इत्यंतम्परमेश्वरि ॥ पुष्पाञ्जलिन्ततो दत्त्वा त्रिः प्रदक्षिणमाचरेत् ॥ ३४ ॥
yo vedādau svaraḥ prokta ityaṃtamparameśvari .. puṣpāñjalintato dattvā triḥ pradakṣiṇamācaret .. 34 ..
साष्टांगम्प्रणमेत्तं स भक्त्या परमयान्वितः ॥ पुनः प्रदक्षिणां कृत्वा प्रणमेत्पुनरेकधा ॥ ३५ ॥
sāṣṭāṃgampraṇamettaṃ sa bhaktyā paramayānvitaḥ .. punaḥ pradakṣiṇāṃ kṛtvā praṇametpunarekadhā .. 35 ..
स्थित्वासने समभ्यर्च्य देवं नामाष्टकेन च ॥ साधु वासाधु वा कर्म यद्यदाचरितं मया ॥ ३६॥
sthitvāsane samabhyarcya devaṃ nāmāṣṭakena ca .. sādhu vāsādhu vā karma yadyadācaritaṃ mayā .. 36..
तत्सर्वं भगवञ्छम्भो भवदाराधनम्परम् ॥ इति शंखोदकेनैव सपुष्पेण समर्पयेत् ॥ ३७ ॥
tatsarvaṃ bhagavañchambho bhavadārādhanamparam .. iti śaṃkhodakenaiva sapuṣpeṇa samarpayet .. 37 ..
पूज्यं पुनस्समभ्यर्च्य सार्थं नामाष्टकं जपेत् ॥ तदेव शृणु देवेशि संब्रुवे तव भक्तितः ॥ ३८ ॥
pūjyaṃ punassamabhyarcya sārthaṃ nāmāṣṭakaṃ japet .. tadeva śṛṇu deveśi saṃbruve tava bhaktitaḥ .. 38 ..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायामावरणपूजावर्णनं नामाष्टमोऽध्यायः ॥ ८॥
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāmāvaraṇapūjāvarṇanaṃ nāmāṣṭamo'dhyāyaḥ .. 8..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In