Kailash Samhita

Adhyaya - 9

Mode of interpreting the Pranava

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ईश्वर उवाच ।।
शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ।। संसारवैद्यस्सर्वज्ञः परमात्मेति मुख्यतः ।। १ ।।
śivo maheśvaraścaiva rudro viṣṇuḥ pitāmahaḥ || saṃsāravaidyassarvajñaḥ paramātmeti mukhyataḥ || 1 ||

Samhita : 10

Adhyaya :   9

Shloka :   1

नामाष्टकमिदं नित्यं शिवस्य प्रतिपादकम् ।। आद्यन्तपञ्चकन्तत्र शान्त्यतीताद्यनुक्रमात् ।। २।।
nāmāṣṭakamidaṃ nityaṃ śivasya pratipādakam || ādyantapañcakantatra śāntyatītādyanukramāt || 2||

Samhita : 10

Adhyaya :   9

Shloka :   2

संज्ञा सहाशिवादीनां पञ्चोपाधिपरिग्रहात् ।। उपाधिविनिवृत्तौ तु यथास्वं विनि वर्तते ।। ३ ।।
saṃjñā sahāśivādīnāṃ pañcopādhiparigrahāt || upādhivinivṛttau tu yathāsvaṃ vini vartate || 3 ||

Samhita : 10

Adhyaya :   9

Shloka :   3

पदमेव हितं नित्यमनित्याः पदिनः स्मृताः ।। पदानां परिवृत्ति स्यान्मुच्यंते पदिनो यतः ।। ४ ।।
padameva hitaṃ nityamanityāḥ padinaḥ smṛtāḥ || padānāṃ parivṛtti syānmucyaṃte padino yataḥ || 4 ||

Samhita : 10

Adhyaya :   9

Shloka :   4

परिवृत्त्यन्तरे त्वेवं भूयस्तस्याप्युपाधिना ।। आत्मान्तराभिधानं स्यात्पादाद्यं नामपंचकम् ।। ५।।
parivṛttyantare tvevaṃ bhūyastasyāpyupādhinā || ātmāntarābhidhānaṃ syātpādādyaṃ nāmapaṃcakam || 5||

Samhita : 10

Adhyaya :   9

Shloka :   5

अन्यत्तु त्रितयं नाम्नामुपादानादिभेदतः।।त्रिविधोपाधिरचनाच्छिव एव तु वर्तते ।। ६ ।।
anyattu tritayaṃ nāmnāmupādānādibhedataḥ||trividhopādhiracanācchiva eva tu vartate || 6 ||

Samhita : 10

Adhyaya :   9

Shloka :   6

अनादिमलसंश्लेषप्रागभावात्स्वभावतः ।। अत्यन्तपरिशुद्धात्मेत्यतोऽयं शिव उच्यते ।। ७।।
anādimalasaṃśleṣaprāgabhāvātsvabhāvataḥ || atyantapariśuddhātmetyato'yaṃ śiva ucyate || 7||

Samhita : 10

Adhyaya :   9

Shloka :   7

अथवाऽशेषकल्याणगुणैकघन ईश्वरः ।। शिव इत्युच्यते सद्भिश्शिवतत्त्वार्थवेदिभिः ।। ८।।
athavā'śeṣakalyāṇaguṇaikaghana īśvaraḥ || śiva ityucyate sadbhiśśivatattvārthavedibhiḥ || 8||

Samhita : 10

Adhyaya :   9

Shloka :   8

त्रयोविंशतितत्वेभ्यः पराप्रकृतिरुच्यते।।प्रकृतेस्तु परम्प्राहुः पुरुषम्पञ्चविंशकम्।।९।।
trayoviṃśatitatvebhyaḥ parāprakṛtirucyate||prakṛtestu paramprāhuḥ puruṣampañcaviṃśakam||9||

Samhita : 10

Adhyaya :   9

Shloka :   9

यद्वेदादौ स्वरम्प्राहुर्वाच्यवाचकभावतः ।। वेदैकवेद्यं याथात्म्याद्वेदान्ते च प्रतिष्ठितम् ।। ।। 6.9.१० ।।
yadvedādau svaramprāhurvācyavācakabhāvataḥ || vedaikavedyaṃ yāthātmyādvedānte ca pratiṣṭhitam || || 6.9.10 ||

Samhita : 10

Adhyaya :   9

Shloka :   10

स एव प्रकृतौ लीनो भोक्ता यः प्रकृतेर्यतः ।। तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः ।। ११।।
sa eva prakṛtau līno bhoktā yaḥ prakṛteryataḥ || tasya prakṛtilīnasya yaḥ parassa maheśvaraḥ || 11||

Samhita : 10

Adhyaya :   9

Shloka :   11

तदधीनप्रवृत्तित्त्वात्प्रकृतेः पुरुषस्य च ।। अथवा त्रिगुणन्तत्त्वं मायेयमिदमव्ययम् ।। १२ ।।
tadadhīnapravṛttittvātprakṛteḥ puruṣasya ca || athavā triguṇantattvaṃ māyeyamidamavyayam || 12 ||

Samhita : 10

Adhyaya :   9

Shloka :   12

मायान्तु प्रकृतिम्विद्यान्मायिनन्तु महेश्वरम्।।मायाविमोचकोऽनन्तोमहेश्वरसमन्वयात्।।१३।।
māyāntu prakṛtimvidyānmāyinantu maheśvaram||māyāvimocako'nantomaheśvarasamanvayāt||13||

Samhita : 10

Adhyaya :   9

Shloka :   13

रु द्दुःखं दुःखहेतुर्वा तद्द्रावयति यः प्रभुः।।रुद्र इत्युच्यते तस्माच्छिवः परमकारणम्।।१४।।
ru dduḥkhaṃ duḥkhaheturvā taddrāvayati yaḥ prabhuḥ||rudra ityucyate tasmācchivaḥ paramakāraṇam||14||

Samhita : 10

Adhyaya :   9

Shloka :   14

शिवतत्त्वादिभूम्यन्तं शरीरादि घटादि च।।व्याप्याधितिष्ठति शिवस्तमाद्विष्णुरुदाहृतः।।१५।।
śivatattvādibhūmyantaṃ śarīrādi ghaṭādi ca||vyāpyādhitiṣṭhati śivastamādviṣṇurudāhṛtaḥ||15||

Samhita : 10

Adhyaya :   9

Shloka :   15

जगतः पितृभूतानां शिवो मूर्त्यात्मनामपि ।। ।पितृभावेन सर्वेषां पितामह उदीरितः ।। १६।।
jagataḥ pitṛbhūtānāṃ śivo mūrtyātmanāmapi || |pitṛbhāvena sarveṣāṃ pitāmaha udīritaḥ || 16||

Samhita : 10

Adhyaya :   9

Shloka :   16

निदानज्ञो यथा वैद्यो रोगस्य निवर्तकः।।उपायैर्भेषजैस्तद्वल्लयभोगाधिकारकः।।१७।।
nidānajño yathā vaidyo rogasya nivartakaḥ||upāyairbheṣajaistadvallayabhogādhikārakaḥ||17||

Samhita : 10

Adhyaya :   9

Shloka :   17

संसारस्येश्वरो नित्यं स्थूलस्य विनिवर्तकः ।। संसार वैद्य इत्युक्तस्सर्वतत्त्वार्थवेदिभिः।।१८।।
saṃsārasyeśvaro nityaṃ sthūlasya vinivartakaḥ || saṃsāra vaidya ityuktassarvatattvārthavedibhiḥ||18||

Samhita : 10

Adhyaya :   9

Shloka :   18

दशार्द्धज्ञानसिद्ध्यर्थमिन्द्रियेषु च सत्स्वपि ।। त्रिकालभाविनो भावान्स्थूलान्सूक्ष्मानशेषतः ।। १९।।
daśārddhajñānasiddhyarthamindriyeṣu ca satsvapi || trikālabhāvino bhāvānsthūlānsūkṣmānaśeṣataḥ || 19||

Samhita : 10

Adhyaya :   9

Shloka :   19

अणवो नैव जानन्ति मायार्णवमलावृताः ।। असत्स्वपि च सर्वेषु सिद्धसर्वार्थवेदिषु ।। 6.9.२० ।।
aṇavo naiva jānanti māyārṇavamalāvṛtāḥ || asatsvapi ca sarveṣu siddhasarvārthavediṣu || 6.9.20 ||

Samhita : 10

Adhyaya :   9

Shloka :   20

यद्यथावस्थितं वस्तु तत्तथैव सदाशिवः ।। अयत्नेनैव जानाति तस्मात्सर्वज्ञ उच्यते ।। २१।।
yadyathāvasthitaṃ vastu tattathaiva sadāśivaḥ || ayatnenaiva jānāti tasmātsarvajña ucyate || 21||

Samhita : 10

Adhyaya :   9

Shloka :   21

सर्वात्मा परमैरेभिर्गुणैर्नित्यसमन्वयात्।।स्वस्मात्परात्मविरहात्परमात्मा शिवस्स्वयम् ।। २२।।
sarvātmā paramairebhirguṇairnityasamanvayāt||svasmātparātmavirahātparamātmā śivassvayam || 22||

Samhita : 10

Adhyaya :   9

Shloka :   22

इति स्तुत्वा महादेवं प्रणवात्मानमव्ययम्।।दत्त्वा पराङ्मुखाद्यञ्च पश्चादीशानमस्तके।।२३।।
iti stutvā mahādevaṃ praṇavātmānamavyayam||dattvā parāṅmukhādyañca paścādīśānamastake||23||

Samhita : 10

Adhyaya :   9

Shloka :   23

पुनरर्च्य देवेशम्प्रणवेन समाहितः।।हस्तेन बद्धाञ्जलिना पूजापुष्पम्प्रगृह्य च।।२४।।
punararcya deveśampraṇavena samāhitaḥ||hastena baddhāñjalinā pūjāpuṣpampragṛhya ca||24||

Samhita : 10

Adhyaya :   9

Shloka :   24

उन्मनान्तं शिवं नीत्वा वामनासापुटाध्वना।।देवोमुद्वास्य च ततो दक्षनासापुटाध्वना ।। २५।।
unmanāntaṃ śivaṃ nītvā vāmanāsāpuṭādhvanā||devomudvāsya ca tato dakṣanāsāpuṭādhvanā || 25||

Samhita : 10

Adhyaya :   9

Shloka :   25

शिव एवाहमस्मीति तदैक्यमनुभूय च।।सर्वावरणदेवांश्च पुनरुद्वासयेद्धृदि।।२६।।
śiva evāhamasmīti tadaikyamanubhūya ca||sarvāvaraṇadevāṃśca punarudvāsayeddhṛdi||26||

Samhita : 10

Adhyaya :   9

Shloka :   26

विद्यापूजां गुरोःपूजां कृत्वा पश्चाद्यथाक्रमम्।।शंखार्घपात्रमंत्रांश्च हृदये विन्यसेत्क्रमात्।।२७।।
vidyāpūjāṃ guroḥpūjāṃ kṛtvā paścādyathākramam||śaṃkhārghapātramaṃtrāṃśca hṛdaye vinyasetkramāt||27||

Samhita : 10

Adhyaya :   9

Shloka :   27

निर्माल्यञ्च समर्प्याऽथ चण्डेशायेशगोचरे ।। पुनश्च संयतप्राण ऋष्यादिकमथोच्चरेत् ।। २८ ।।
nirmālyañca samarpyā'tha caṇḍeśāyeśagocare || punaśca saṃyataprāṇa ṛṣyādikamathoccaret || 28 ||

Samhita : 10

Adhyaya :   9

Shloka :   28

कैलासप्रस्तरो नाम मण्डलम्परिभाषितम् ।। अर्चयेन्नित्यमेवैतत्पक्षे वा मासिमासि वा ।। २९।।
kailāsaprastaro nāma maṇḍalamparibhāṣitam || arcayennityamevaitatpakṣe vā māsimāsi vā || 29||

Samhita : 10

Adhyaya :   9

Shloka :   29

षण्मासे वत्सरे वापि चातुर्मास्यादिपर्वणि ।। अवश्यञ्च समभ्यर्चेन्नित्यं मल्लिङ्गमास्तिकः ।। 6.9.३०।।
ṣaṇmāse vatsare vāpi cāturmāsyādiparvaṇi || avaśyañca samabhyarcennityaṃ malliṅgamāstikaḥ || 6.9.30||

Samhita : 10

Adhyaya :   9

Shloka :   30

तस्मिन्क्रमे महादेवि विशेषः कोऽपि कथ्यते ।। उपदेशदिने लिंगम्पूजितं गुरुणा सह ।। ३१।।
tasminkrame mahādevi viśeṣaḥ ko'pi kathyate || upadeśadine liṃgampūjitaṃ guruṇā saha || 31||

Samhita : 10

Adhyaya :   9

Shloka :   31

गृह्णीयादर्चयिष्यामि शिवमाप्राणसंक्षयम्।।एवन्त्रिवारमुच्चार्य्य शपथं गुरुसन्निधौ ।। ३२।।
gṛhṇīyādarcayiṣyāmi śivamāprāṇasaṃkṣayam||evantrivāramuccāryya śapathaṃ gurusannidhau || 32||

Samhita : 10

Adhyaya :   9

Shloka :   32

ततस्समर्चयेन्नित्यम्पूर्वोक्तविधिना प्रिये।।अर्घं समर्पयेल्लिंगमूर्द्धन्यर्घ्योदकेन च।।३३।।
tatassamarcayennityampūrvoktavidhinā priye||arghaṃ samarpayelliṃgamūrddhanyarghyodakena ca||33||

Samhita : 10

Adhyaya :   9

Shloka :   33

प्रणवेन समभ्यर्च्य धूपदीपौ समर्पयेत् ।। ऐशान्यां चण्डमाराध्य निर्माल्यञ्च निवेदयेत् ।। ३४।।
praṇavena samabhyarcya dhūpadīpau samarpayet || aiśānyāṃ caṇḍamārādhya nirmālyañca nivedayet || 34||

Samhita : 10

Adhyaya :   9

Shloka :   34

प्रक्षाल्य ल्लिंगम्वेदीञ्च वस्त्रपूतैर्जलैस्ततः ।। निःक्षिप्य पुष्पं शिरसि लिंगस्य प्रणवेन तु ।। ३५।।
prakṣālya lliṃgamvedīñca vastrapūtairjalaistataḥ || niḥkṣipya puṣpaṃ śirasi liṃgasya praṇavena tu || 35||

Samhita : 10

Adhyaya :   9

Shloka :   35

आधारशक्तिमारभ्य शुद्धविद्यासनावधि ।। विभाव्य सर्वं मनसा स्थापयेत्परमेश्वरम् ।। ३६ ।।
ādhāraśaktimārabhya śuddhavidyāsanāvadhi || vibhāvya sarvaṃ manasā sthāpayetparameśvaram || 36 ||

Samhita : 10

Adhyaya :   9

Shloka :   36

पञ्चगव्यादिभिर्द्रव्यैर्यथाविभवसम्भृतैः ।। केवलैर्वा जलैश्शुद्धैस्सुरभि द्रव्यवासितैः ।। ३७ ।।
pañcagavyādibhirdravyairyathāvibhavasambhṛtaiḥ || kevalairvā jalaiśśuddhaissurabhi dravyavāsitaiḥ || 37 ||

Samhita : 10

Adhyaya :   9

Shloka :   37

पावमानेन रुद्रेण नीलेन त्वरितेन च ।। ऋग्भिश्च सामभिर्वापि ब्रह्मभिश्चैव पञ्चभिः ।। ३८ ।।
pāvamānena rudreṇa nīlena tvaritena ca || ṛgbhiśca sāmabhirvāpi brahmabhiścaiva pañcabhiḥ || 38 ||

Samhita : 10

Adhyaya :   9

Shloka :   38

स्नापयेद्देवदेवेशं प्रणवेन शिवेन च ।। विशेषार्घ्योदकेनापि प्रणवेनाभिषेचयेत् ।। ३९।।
snāpayeddevadeveśaṃ praṇavena śivena ca || viśeṣārghyodakenāpi praṇavenābhiṣecayet || 39||

Samhita : 10

Adhyaya :   9

Shloka :   39

विशोध्य वाससा पुष्पं लिंगमूर्द्धनि विन्यसेत्।।पीठे लिंगं समारोप्य सूर्याद्यर्चां समाचरेत् ।। 6.9.४०।।
viśodhya vāsasā puṣpaṃ liṃgamūrddhani vinyaset||pīṭhe liṃgaṃ samāropya sūryādyarcāṃ samācaret || 6.9.40||

Samhita : 10

Adhyaya :   9

Shloka :   40

आधारशक्त्यनन्तौ द्वौ पीठाधस्तात्समर्चयेत् ।। सिंहासनन्तदूर्ध्वन्तु समभ्यर्च्य यथाक्रमम् ।। ४१
ādhāraśaktyanantau dvau pīṭhādhastātsamarcayet || siṃhāsanantadūrdhvantu samabhyarcya yathākramam || 41

Samhita : 10

Adhyaya :   9

Shloka :   41

अथोर्ध्वच्छदनम्पीठपादे स्कन्दं समर्चयेत् ।। लिंगे मूर्तिं समाकल्प्य मान्त्वया सह पूजयेत् ।। ४२ ।।
athordhvacchadanampīṭhapāde skandaṃ samarcayet || liṃge mūrtiṃ samākalpya māntvayā saha pūjayet || 42 ||

Samhita : 10

Adhyaya :   9

Shloka :   42

सम्यग् भक्त्या विधानेन यतिर्मद्ध्यानतत्परः ।। एवम्मया ते कथितमतिगुह्यमिदम्प्रिये ।। ४३ ।।
samyag bhaktyā vidhānena yatirmaddhyānatatparaḥ || evammayā te kathitamatiguhyamidampriye || 43 ||

Samhita : 10

Adhyaya :   9

Shloka :   43

गोपनीयं प्रयत्नेन न देयं यस्य कस्य चित् ।। मम भक्ताय दातव्यं यतये वीतरागिणे ।। ४४ ।।
gopanīyaṃ prayatnena na deyaṃ yasya kasya cit || mama bhaktāya dātavyaṃ yataye vītarāgiṇe || 44 ||

Samhita : 10

Adhyaya :   9

Shloka :   44

गुरुभक्ताय शान्ताय मदर्थे योगभागिने ।। ममाज्ञामतिलंघ्यैतद्यो ददाति विमूढधीः ।। ४५।।
gurubhaktāya śāntāya madarthe yogabhāgine || mamājñāmatilaṃghyaitadyo dadāti vimūḍhadhīḥ || 45||

Samhita : 10

Adhyaya :   9

Shloka :   45

स नारकी मम द्रोही भविष्यति न संशयः ।। मद्भक्तदानाद्देवेशि मत्प्रियश्च भवेद्ध्रुवम् ।।
sa nārakī mama drohī bhaviṣyati na saṃśayaḥ || madbhaktadānāddeveśi matpriyaśca bhaveddhruvam ||

Samhita : 10

Adhyaya :   9

Shloka :   46

इह भुक्त्वाखिलान्भोगान्मत्सान्निध्यमवाप्नुयात् ।। ४६ ।। व्यास उवाच ।।
iha bhuktvākhilānbhogānmatsānnidhyamavāpnuyāt || 46 || vyāsa uvāca ||

Samhita : 10

Adhyaya :   9

Shloka :   47

एतच्छुत्वा महादेवी महादेवेन भाषितम् ।। स्तुत्वा तु विविधैः स्तोत्रैर्देवम्वेदार्थगर्वितैः ।। ४७।।
etacchutvā mahādevī mahādevena bhāṣitam || stutvā tu vividhaiḥ stotrairdevamvedārthagarvitaiḥ || 47||

Samhita : 10

Adhyaya :   9

Shloka :   48

श्रीमत्पादाब्जयोः पत्युः प्रणवं परमेश्वरी ।। अतिप्रहृष्टहृदया मुमोद मुनिसत्तमाः ।। ४८।।
śrīmatpādābjayoḥ patyuḥ praṇavaṃ parameśvarī || atiprahṛṣṭahṛdayā mumoda munisattamāḥ || 48||

Samhita : 10

Adhyaya :   9

Shloka :   49

अतिगुह्यमिदम्विप्राः प्रणवार्थप्रकाशकम् ।। शिवज्ञानपरं ह्येतद्भवतामार्तिनाशनम् ।। ४९ ।।
atiguhyamidamviprāḥ praṇavārthaprakāśakam || śivajñānaparaṃ hyetadbhavatāmārtināśanam || 49 ||

Samhita : 10

Adhyaya :   9

Shloka :   50

सूत उवाच ।।
इत्युक्त्वा मुनिशार्दूलः पराशर्य्यो महातपाः ।। पूजितः परया भक्त्या मुनिभिर्वेदवादिभिः ।। 6.9.५०।।
ityuktvā muniśārdūlaḥ parāśaryyo mahātapāḥ || pūjitaḥ parayā bhaktyā munibhirvedavādibhiḥ || 6.9.50||

Samhita : 10

Adhyaya :   9

Shloka :   51

कैलासाद्रिमनुसृत्य ययौ तस्मात्तपोवनात् ।। तेऽपि प्रहृष्टहृदयास्सत्रान्ते परमेश्वरम्।।५१।।
kailāsādrimanusṛtya yayau tasmāttapovanāt || te'pi prahṛṣṭahṛdayāssatrānte parameśvaram||51||

Samhita : 10

Adhyaya :   9

Shloka :   52

सम्पूज्य परया भक्त्या सोमं सोमार्द्धशेखरम् ।। यमादियोगनिरताश्शिवध्यानपराभवन् ।। ५२।।
sampūjya parayā bhaktyā somaṃ somārddhaśekharam || yamādiyoganiratāśśivadhyānaparābhavan || 52||

Samhita : 10

Adhyaya :   9

Shloka :   53

गुहाय कथितं ह्येतद्देव्या तेनापि नन्दिने ।। सनत्कुमारमुनये प्रोवाच भगवान् हि सः ।। ५३।।
guhāya kathitaṃ hyetaddevyā tenāpi nandine || sanatkumāramunaye provāca bhagavān hi saḥ || 53||

Samhita : 10

Adhyaya :   9

Shloka :   54

तस्माल्लब्धं मद्गुरुणा व्यासेनामिततेजसा ।। तस्माल्लब्धमिदम्पुण्यम्मयापि मुनिपुंगवाः ।। ५४।।
tasmāllabdhaṃ madguruṇā vyāsenāmitatejasā || tasmāllabdhamidampuṇyammayāpi munipuṃgavāḥ || 54||

Samhita : 10

Adhyaya :   9

Shloka :   55

मया वश्श्रावितं ह्येतद्गुह्याद्गुह्यतरम्परम् ।। ज्ञात्वा शिवप्रियान्भक्त्या भवतो गिरिशप्रियम् ।। ५५ ।।
mayā vaśśrāvitaṃ hyetadguhyādguhyataramparam || jñātvā śivapriyānbhaktyā bhavato giriśapriyam || 55 ||

Samhita : 10

Adhyaya :   9

Shloka :   56

भवद्भिरपि दातव्यमेतद्गुह्यं शिवप्रियम् ।। यतिभ्यश्शान्तचित्तेभ्यो भक्तेभ्यश्शिवपादयोः ।। ५६ ।।
bhavadbhirapi dātavyametadguhyaṃ śivapriyam || yatibhyaśśāntacittebhyo bhaktebhyaśśivapādayoḥ || 56 ||

Samhita : 10

Adhyaya :   9

Shloka :   57

एतदुक्त्वा महाभागस्सूतः पौराणिकोत्तमः ।। तीर्थयात्राप्रसंगेन चचार पृथिवीमिमाम् ।। ५७।।
etaduktvā mahābhāgassūtaḥ paurāṇikottamaḥ || tīrthayātrāprasaṃgena cacāra pṛthivīmimām || 57||

Samhita : 10

Adhyaya :   9

Shloka :   58

एतद्रहस्यम्परमं लब्ध्वा सूतान्मुनीश्वराः ।। काश्यामेव समासीना मुक्ताश्शिवपदं ययुः ।। ५८।।
etadrahasyamparamaṃ labdhvā sūtānmunīśvarāḥ || kāśyāmeva samāsīnā muktāśśivapadaṃ yayuḥ || 58||

Samhita : 10

Adhyaya :   9

Shloka :   59

इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां प्रणवार्थपद्धतिवर्णनं नाम नवमोऽध्यायः ।। ९।। ।।
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ praṇavārthapaddhativarṇanaṃ nāma navamo'dhyāyaḥ || 9|| ||

Samhita : 10

Adhyaya :   9

Shloka :   60

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In