| |
|

This overlay will guide you through the buttons:

ईश्वर उवाच ।।
शिवो महेश्वरश्चैव रुद्रो विष्णुः पितामहः ॥ संसारवैद्यस्सर्वज्ञः परमात्मेति मुख्यतः ॥ १ ॥
śivo maheśvaraścaiva rudro viṣṇuḥ pitāmahaḥ .. saṃsāravaidyassarvajñaḥ paramātmeti mukhyataḥ .. 1 ..
नामाष्टकमिदं नित्यं शिवस्य प्रतिपादकम् ॥ आद्यन्तपञ्चकन्तत्र शान्त्यतीताद्यनुक्रमात् ॥ २॥
nāmāṣṭakamidaṃ nityaṃ śivasya pratipādakam .. ādyantapañcakantatra śāntyatītādyanukramāt .. 2..
संज्ञा सहाशिवादीनां पञ्चोपाधिपरिग्रहात् ॥ उपाधिविनिवृत्तौ तु यथास्वं विनि वर्तते ॥ ३ ॥
saṃjñā sahāśivādīnāṃ pañcopādhiparigrahāt .. upādhivinivṛttau tu yathāsvaṃ vini vartate .. 3 ..
पदमेव हितं नित्यमनित्याः पदिनः स्मृताः ॥ पदानां परिवृत्ति स्यान्मुच्यंते पदिनो यतः ॥ ४ ॥
padameva hitaṃ nityamanityāḥ padinaḥ smṛtāḥ .. padānāṃ parivṛtti syānmucyaṃte padino yataḥ .. 4 ..
परिवृत्त्यन्तरे त्वेवं भूयस्तस्याप्युपाधिना ॥ आत्मान्तराभिधानं स्यात्पादाद्यं नामपंचकम् ॥ ५॥
parivṛttyantare tvevaṃ bhūyastasyāpyupādhinā .. ātmāntarābhidhānaṃ syātpādādyaṃ nāmapaṃcakam .. 5..
अन्यत्तु त्रितयं नाम्नामुपादानादिभेदतः॥त्रिविधोपाधिरचनाच्छिव एव तु वर्तते ॥ ६ ॥
anyattu tritayaṃ nāmnāmupādānādibhedataḥ..trividhopādhiracanācchiva eva tu vartate .. 6 ..
अनादिमलसंश्लेषप्रागभावात्स्वभावतः ॥ अत्यन्तपरिशुद्धात्मेत्यतोऽयं शिव उच्यते ॥ ७॥
anādimalasaṃśleṣaprāgabhāvātsvabhāvataḥ .. atyantapariśuddhātmetyato'yaṃ śiva ucyate .. 7..
अथवाऽशेषकल्याणगुणैकघन ईश्वरः ॥ शिव इत्युच्यते सद्भिश्शिवतत्त्वार्थवेदिभिः ॥ ८॥
athavā'śeṣakalyāṇaguṇaikaghana īśvaraḥ .. śiva ityucyate sadbhiśśivatattvārthavedibhiḥ .. 8..
त्रयोविंशतितत्वेभ्यः पराप्रकृतिरुच्यते॥प्रकृतेस्तु परम्प्राहुः पुरुषम्पञ्चविंशकम्॥९॥
trayoviṃśatitatvebhyaḥ parāprakṛtirucyate..prakṛtestu paramprāhuḥ puruṣampañcaviṃśakam..9..
यद्वेदादौ स्वरम्प्राहुर्वाच्यवाचकभावतः ॥ वेदैकवेद्यं याथात्म्याद्वेदान्ते च प्रतिष्ठितम् ॥ ॥ 6.9.१० ॥
yadvedādau svaramprāhurvācyavācakabhāvataḥ .. vedaikavedyaṃ yāthātmyādvedānte ca pratiṣṭhitam .. .. 6.9.10 ..
स एव प्रकृतौ लीनो भोक्ता यः प्रकृतेर्यतः ॥ तस्य प्रकृतिलीनस्य यः परस्स महेश्वरः ॥ ११॥
sa eva prakṛtau līno bhoktā yaḥ prakṛteryataḥ .. tasya prakṛtilīnasya yaḥ parassa maheśvaraḥ .. 11..
तदधीनप्रवृत्तित्त्वात्प्रकृतेः पुरुषस्य च ॥ अथवा त्रिगुणन्तत्त्वं मायेयमिदमव्ययम् ॥ १२ ॥
tadadhīnapravṛttittvātprakṛteḥ puruṣasya ca .. athavā triguṇantattvaṃ māyeyamidamavyayam .. 12 ..
मायान्तु प्रकृतिम्विद्यान्मायिनन्तु महेश्वरम्॥मायाविमोचकोऽनन्तोमहेश्वरसमन्वयात्॥१३॥
māyāntu prakṛtimvidyānmāyinantu maheśvaram..māyāvimocako'nantomaheśvarasamanvayāt..13..
रु द्दुःखं दुःखहेतुर्वा तद्द्रावयति यः प्रभुः॥रुद्र इत्युच्यते तस्माच्छिवः परमकारणम्॥१४॥
ru dduḥkhaṃ duḥkhaheturvā taddrāvayati yaḥ prabhuḥ..rudra ityucyate tasmācchivaḥ paramakāraṇam..14..
शिवतत्त्वादिभूम्यन्तं शरीरादि घटादि च॥व्याप्याधितिष्ठति शिवस्तमाद्विष्णुरुदाहृतः॥१५॥
śivatattvādibhūmyantaṃ śarīrādi ghaṭādi ca..vyāpyādhitiṣṭhati śivastamādviṣṇurudāhṛtaḥ..15..
जगतः पितृभूतानां शिवो मूर्त्यात्मनामपि ॥ ।पितृभावेन सर्वेषां पितामह उदीरितः ॥ १६॥
jagataḥ pitṛbhūtānāṃ śivo mūrtyātmanāmapi .. .pitṛbhāvena sarveṣāṃ pitāmaha udīritaḥ .. 16..
निदानज्ञो यथा वैद्यो रोगस्य निवर्तकः॥उपायैर्भेषजैस्तद्वल्लयभोगाधिकारकः॥१७॥
nidānajño yathā vaidyo rogasya nivartakaḥ..upāyairbheṣajaistadvallayabhogādhikārakaḥ..17..
संसारस्येश्वरो नित्यं स्थूलस्य विनिवर्तकः ॥ संसार वैद्य इत्युक्तस्सर्वतत्त्वार्थवेदिभिः॥१८॥
saṃsārasyeśvaro nityaṃ sthūlasya vinivartakaḥ .. saṃsāra vaidya ityuktassarvatattvārthavedibhiḥ..18..
दशार्द्धज्ञानसिद्ध्यर्थमिन्द्रियेषु च सत्स्वपि ॥ त्रिकालभाविनो भावान्स्थूलान्सूक्ष्मानशेषतः ॥ १९॥
daśārddhajñānasiddhyarthamindriyeṣu ca satsvapi .. trikālabhāvino bhāvānsthūlānsūkṣmānaśeṣataḥ .. 19..
अणवो नैव जानन्ति मायार्णवमलावृताः ॥ असत्स्वपि च सर्वेषु सिद्धसर्वार्थवेदिषु ॥ 6.9.२० ॥
aṇavo naiva jānanti māyārṇavamalāvṛtāḥ .. asatsvapi ca sarveṣu siddhasarvārthavediṣu .. 6.9.20 ..
यद्यथावस्थितं वस्तु तत्तथैव सदाशिवः ॥ अयत्नेनैव जानाति तस्मात्सर्वज्ञ उच्यते ॥ २१॥
yadyathāvasthitaṃ vastu tattathaiva sadāśivaḥ .. ayatnenaiva jānāti tasmātsarvajña ucyate .. 21..
सर्वात्मा परमैरेभिर्गुणैर्नित्यसमन्वयात्॥स्वस्मात्परात्मविरहात्परमात्मा शिवस्स्वयम् ॥ २२॥
sarvātmā paramairebhirguṇairnityasamanvayāt..svasmātparātmavirahātparamātmā śivassvayam .. 22..
इति स्तुत्वा महादेवं प्रणवात्मानमव्ययम्॥दत्त्वा पराङ्मुखाद्यञ्च पश्चादीशानमस्तके॥२३॥
iti stutvā mahādevaṃ praṇavātmānamavyayam..dattvā parāṅmukhādyañca paścādīśānamastake..23..
पुनरर्च्य देवेशम्प्रणवेन समाहितः॥हस्तेन बद्धाञ्जलिना पूजापुष्पम्प्रगृह्य च॥२४॥
punararcya deveśampraṇavena samāhitaḥ..hastena baddhāñjalinā pūjāpuṣpampragṛhya ca..24..
उन्मनान्तं शिवं नीत्वा वामनासापुटाध्वना॥देवोमुद्वास्य च ततो दक्षनासापुटाध्वना ॥ २५॥
unmanāntaṃ śivaṃ nītvā vāmanāsāpuṭādhvanā..devomudvāsya ca tato dakṣanāsāpuṭādhvanā .. 25..
शिव एवाहमस्मीति तदैक्यमनुभूय च॥सर्वावरणदेवांश्च पुनरुद्वासयेद्धृदि॥२६॥
śiva evāhamasmīti tadaikyamanubhūya ca..sarvāvaraṇadevāṃśca punarudvāsayeddhṛdi..26..
विद्यापूजां गुरोःपूजां कृत्वा पश्चाद्यथाक्रमम्॥शंखार्घपात्रमंत्रांश्च हृदये विन्यसेत्क्रमात्॥२७॥
vidyāpūjāṃ guroḥpūjāṃ kṛtvā paścādyathākramam..śaṃkhārghapātramaṃtrāṃśca hṛdaye vinyasetkramāt..27..
निर्माल्यञ्च समर्प्याऽथ चण्डेशायेशगोचरे ॥ पुनश्च संयतप्राण ऋष्यादिकमथोच्चरेत् ॥ २८ ॥
nirmālyañca samarpyā'tha caṇḍeśāyeśagocare .. punaśca saṃyataprāṇa ṛṣyādikamathoccaret .. 28 ..
कैलासप्रस्तरो नाम मण्डलम्परिभाषितम् ॥ अर्चयेन्नित्यमेवैतत्पक्षे वा मासिमासि वा ॥ २९॥
kailāsaprastaro nāma maṇḍalamparibhāṣitam .. arcayennityamevaitatpakṣe vā māsimāsi vā .. 29..
षण्मासे वत्सरे वापि चातुर्मास्यादिपर्वणि ॥ अवश्यञ्च समभ्यर्चेन्नित्यं मल्लिङ्गमास्तिकः ॥ 6.9.३०॥
ṣaṇmāse vatsare vāpi cāturmāsyādiparvaṇi .. avaśyañca samabhyarcennityaṃ malliṅgamāstikaḥ .. 6.9.30..
तस्मिन्क्रमे महादेवि विशेषः कोऽपि कथ्यते ॥ उपदेशदिने लिंगम्पूजितं गुरुणा सह ॥ ३१॥
tasminkrame mahādevi viśeṣaḥ ko'pi kathyate .. upadeśadine liṃgampūjitaṃ guruṇā saha .. 31..
गृह्णीयादर्चयिष्यामि शिवमाप्राणसंक्षयम्॥एवन्त्रिवारमुच्चार्य्य शपथं गुरुसन्निधौ ॥ ३२॥
gṛhṇīyādarcayiṣyāmi śivamāprāṇasaṃkṣayam..evantrivāramuccāryya śapathaṃ gurusannidhau .. 32..
ततस्समर्चयेन्नित्यम्पूर्वोक्तविधिना प्रिये॥अर्घं समर्पयेल्लिंगमूर्द्धन्यर्घ्योदकेन च॥३३॥
tatassamarcayennityampūrvoktavidhinā priye..arghaṃ samarpayelliṃgamūrddhanyarghyodakena ca..33..
प्रणवेन समभ्यर्च्य धूपदीपौ समर्पयेत् ॥ ऐशान्यां चण्डमाराध्य निर्माल्यञ्च निवेदयेत् ॥ ३४॥
praṇavena samabhyarcya dhūpadīpau samarpayet .. aiśānyāṃ caṇḍamārādhya nirmālyañca nivedayet .. 34..
प्रक्षाल्य ल्लिंगम्वेदीञ्च वस्त्रपूतैर्जलैस्ततः ॥ निःक्षिप्य पुष्पं शिरसि लिंगस्य प्रणवेन तु ॥ ३५॥
prakṣālya lliṃgamvedīñca vastrapūtairjalaistataḥ .. niḥkṣipya puṣpaṃ śirasi liṃgasya praṇavena tu .. 35..
आधारशक्तिमारभ्य शुद्धविद्यासनावधि ॥ विभाव्य सर्वं मनसा स्थापयेत्परमेश्वरम् ॥ ३६ ॥
ādhāraśaktimārabhya śuddhavidyāsanāvadhi .. vibhāvya sarvaṃ manasā sthāpayetparameśvaram .. 36 ..
पञ्चगव्यादिभिर्द्रव्यैर्यथाविभवसम्भृतैः ॥ केवलैर्वा जलैश्शुद्धैस्सुरभि द्रव्यवासितैः ॥ ३७ ॥
pañcagavyādibhirdravyairyathāvibhavasambhṛtaiḥ .. kevalairvā jalaiśśuddhaissurabhi dravyavāsitaiḥ .. 37 ..
पावमानेन रुद्रेण नीलेन त्वरितेन च ॥ ऋग्भिश्च सामभिर्वापि ब्रह्मभिश्चैव पञ्चभिः ॥ ३८ ॥
pāvamānena rudreṇa nīlena tvaritena ca .. ṛgbhiśca sāmabhirvāpi brahmabhiścaiva pañcabhiḥ .. 38 ..
स्नापयेद्देवदेवेशं प्रणवेन शिवेन च ॥ विशेषार्घ्योदकेनापि प्रणवेनाभिषेचयेत् ॥ ३९॥
snāpayeddevadeveśaṃ praṇavena śivena ca .. viśeṣārghyodakenāpi praṇavenābhiṣecayet .. 39..
विशोध्य वाससा पुष्पं लिंगमूर्द्धनि विन्यसेत्॥पीठे लिंगं समारोप्य सूर्याद्यर्चां समाचरेत् ॥ 6.9.४०॥
viśodhya vāsasā puṣpaṃ liṃgamūrddhani vinyaset..pīṭhe liṃgaṃ samāropya sūryādyarcāṃ samācaret .. 6.9.40..
आधारशक्त्यनन्तौ द्वौ पीठाधस्तात्समर्चयेत् ॥ सिंहासनन्तदूर्ध्वन्तु समभ्यर्च्य यथाक्रमम् ॥ ४१
ādhāraśaktyanantau dvau pīṭhādhastātsamarcayet .. siṃhāsanantadūrdhvantu samabhyarcya yathākramam .. 41
अथोर्ध्वच्छदनम्पीठपादे स्कन्दं समर्चयेत् ॥ लिंगे मूर्तिं समाकल्प्य मान्त्वया सह पूजयेत् ॥ ४२ ॥
athordhvacchadanampīṭhapāde skandaṃ samarcayet .. liṃge mūrtiṃ samākalpya māntvayā saha pūjayet .. 42 ..
सम्यग् भक्त्या विधानेन यतिर्मद्ध्यानतत्परः ॥ एवम्मया ते कथितमतिगुह्यमिदम्प्रिये ॥ ४३ ॥
samyag bhaktyā vidhānena yatirmaddhyānatatparaḥ .. evammayā te kathitamatiguhyamidampriye .. 43 ..
गोपनीयं प्रयत्नेन न देयं यस्य कस्य चित् ॥ मम भक्ताय दातव्यं यतये वीतरागिणे ॥ ४४ ॥
gopanīyaṃ prayatnena na deyaṃ yasya kasya cit .. mama bhaktāya dātavyaṃ yataye vītarāgiṇe .. 44 ..
गुरुभक्ताय शान्ताय मदर्थे योगभागिने ॥ ममाज्ञामतिलंघ्यैतद्यो ददाति विमूढधीः ॥ ४५॥
gurubhaktāya śāntāya madarthe yogabhāgine .. mamājñāmatilaṃghyaitadyo dadāti vimūḍhadhīḥ .. 45..
स नारकी मम द्रोही भविष्यति न संशयः ॥ मद्भक्तदानाद्देवेशि मत्प्रियश्च भवेद्ध्रुवम् ॥
sa nārakī mama drohī bhaviṣyati na saṃśayaḥ .. madbhaktadānāddeveśi matpriyaśca bhaveddhruvam ..
इह भुक्त्वाखिलान्भोगान्मत्सान्निध्यमवाप्नुयात् ॥ ४६ ॥ व्यास उवाच ॥
iha bhuktvākhilānbhogānmatsānnidhyamavāpnuyāt .. 46 .. vyāsa uvāca ..
एतच्छुत्वा महादेवी महादेवेन भाषितम् ॥ स्तुत्वा तु विविधैः स्तोत्रैर्देवम्वेदार्थगर्वितैः ॥ ४७॥
etacchutvā mahādevī mahādevena bhāṣitam .. stutvā tu vividhaiḥ stotrairdevamvedārthagarvitaiḥ .. 47..
श्रीमत्पादाब्जयोः पत्युः प्रणवं परमेश्वरी ॥ अतिप्रहृष्टहृदया मुमोद मुनिसत्तमाः ॥ ४८॥
śrīmatpādābjayoḥ patyuḥ praṇavaṃ parameśvarī .. atiprahṛṣṭahṛdayā mumoda munisattamāḥ .. 48..
अतिगुह्यमिदम्विप्राः प्रणवार्थप्रकाशकम् ॥ शिवज्ञानपरं ह्येतद्भवतामार्तिनाशनम् ॥ ४९ ॥
atiguhyamidamviprāḥ praṇavārthaprakāśakam .. śivajñānaparaṃ hyetadbhavatāmārtināśanam .. 49 ..
सूत उवाच ।।
इत्युक्त्वा मुनिशार्दूलः पराशर्य्यो महातपाः ॥ पूजितः परया भक्त्या मुनिभिर्वेदवादिभिः ॥ 6.9.५०॥
ityuktvā muniśārdūlaḥ parāśaryyo mahātapāḥ .. pūjitaḥ parayā bhaktyā munibhirvedavādibhiḥ .. 6.9.50..
कैलासाद्रिमनुसृत्य ययौ तस्मात्तपोवनात् ॥ तेऽपि प्रहृष्टहृदयास्सत्रान्ते परमेश्वरम्॥५१॥
kailāsādrimanusṛtya yayau tasmāttapovanāt .. te'pi prahṛṣṭahṛdayāssatrānte parameśvaram..51..
सम्पूज्य परया भक्त्या सोमं सोमार्द्धशेखरम् ॥ यमादियोगनिरताश्शिवध्यानपराभवन् ॥ ५२॥
sampūjya parayā bhaktyā somaṃ somārddhaśekharam .. yamādiyoganiratāśśivadhyānaparābhavan .. 52..
गुहाय कथितं ह्येतद्देव्या तेनापि नन्दिने ॥ सनत्कुमारमुनये प्रोवाच भगवान् हि सः ॥ ५३॥
guhāya kathitaṃ hyetaddevyā tenāpi nandine .. sanatkumāramunaye provāca bhagavān hi saḥ .. 53..
तस्माल्लब्धं मद्गुरुणा व्यासेनामिततेजसा ॥ तस्माल्लब्धमिदम्पुण्यम्मयापि मुनिपुंगवाः ॥ ५४॥
tasmāllabdhaṃ madguruṇā vyāsenāmitatejasā .. tasmāllabdhamidampuṇyammayāpi munipuṃgavāḥ .. 54..
मया वश्श्रावितं ह्येतद्गुह्याद्गुह्यतरम्परम् ॥ ज्ञात्वा शिवप्रियान्भक्त्या भवतो गिरिशप्रियम् ॥ ५५ ॥
mayā vaśśrāvitaṃ hyetadguhyādguhyataramparam .. jñātvā śivapriyānbhaktyā bhavato giriśapriyam .. 55 ..
भवद्भिरपि दातव्यमेतद्गुह्यं शिवप्रियम् ॥ यतिभ्यश्शान्तचित्तेभ्यो भक्तेभ्यश्शिवपादयोः ॥ ५६ ॥
bhavadbhirapi dātavyametadguhyaṃ śivapriyam .. yatibhyaśśāntacittebhyo bhaktebhyaśśivapādayoḥ .. 56 ..
एतदुक्त्वा महाभागस्सूतः पौराणिकोत्तमः ॥ तीर्थयात्राप्रसंगेन चचार पृथिवीमिमाम् ॥ ५७॥
etaduktvā mahābhāgassūtaḥ paurāṇikottamaḥ .. tīrthayātrāprasaṃgena cacāra pṛthivīmimām .. 57..
एतद्रहस्यम्परमं लब्ध्वा सूतान्मुनीश्वराः ॥ काश्यामेव समासीना मुक्ताश्शिवपदं ययुः ॥ ५८॥
etadrahasyamparamaṃ labdhvā sūtānmunīśvarāḥ .. kāśyāmeva samāsīnā muktāśśivapadaṃ yayuḥ .. 58..
इति श्रीशिवमहापुराणे षष्ठ्यां कैलाससंहितायां प्रणवार्थपद्धतिवर्णनं नाम नवमोऽध्यायः ॥ ९॥ ॥
iti śrīśivamahāpurāṇe ṣaṣṭhyāṃ kailāsasaṃhitāyāṃ praṇavārthapaddhativarṇanaṃ nāma navamo'dhyāyaḥ .. 9.. ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In