| |
|

This overlay will guide you through the buttons:

॥ श्रीगणेशाय नम. ॥
.. śrīgaṇeśāya nama. ..
अथ चतुर्थी कोटिरुद्रसंहिता प्रारभ्यते ॥
atha caturthī koṭirudrasaṃhitā prārabhyate ..
यो धत्ते निजमाययैव भुवनाकारं विकारोज्झितो यस्याहुः करुणाकटाक्षविभवौ स्वर्गापवर्ग्गाभिधौ ॥ प्रत्यग्बोधसुखाद्वयं हृदि सदा पश्यन्ति यं योगिनस्तस्मै शैलसुताञ्जितार्द्धवपुषे शश्वन्नमस्तेजसे ॥ १ ॥
yo dhatte nijamāyayaiva bhuvanākāraṃ vikārojjhito yasyāhuḥ karuṇākaṭākṣavibhavau svargāpavarggābhidhau .. pratyagbodhasukhādvayaṃ hṛdi sadā paśyanti yaṃ yoginastasmai śailasutāñjitārddhavapuṣe śaśvannamastejase .. 1 ..
कृपाललितवीक्षणं स्मितमनोज्ञवक्त्राम्बुजं शशांककलयोज्ज्वलं शमितघोरतापत्रयम् ॥ करोतु किमपि स्फुरत्परमसौख्यसच्चिद्वपुर्धराधरसुताभुजोद्वलयितं महो मंगलम् ॥ २॥
kṛpālalitavīkṣaṇaṃ smitamanojñavaktrāmbujaṃ śaśāṃkakalayojjvalaṃ śamitaghoratāpatrayam .. karotu kimapi sphuratparamasaukhyasaccidvapurdharādharasutābhujodvalayitaṃ maho maṃgalam .. 2..
ऋषय ऊचुः ।।
सम्यगुक्तं त्वया सूत लोकानां हितकाम्यया ॥ शिवावतारमाहात्म्यं नानाख्यानसमन्वितम् ॥ ३ ॥
samyaguktaṃ tvayā sūta lokānāṃ hitakāmyayā .. śivāvatāramāhātmyaṃ nānākhyānasamanvitam .. 3 ..
पुनश्च कथ्यतां तात शिवमाहात्म्यमुत्तमम् ॥ लिंगसम्बन्धि सुप्रीत्या धन्यस्त्वं शैवसत्तमः ॥ ४ ॥
punaśca kathyatāṃ tāta śivamāhātmyamuttamam .. liṃgasambandhi suprītyā dhanyastvaṃ śaivasattamaḥ .. 4 ..
शृण्वन्तस्त्वन्मुखाम्भोजान्न तृप्तास्स्मो वयं प्रभो ॥ शैवं यशोऽमृतं रम्यं तदेव पुनरुच्यताम्। ॥ ५ ॥
śṛṇvantastvanmukhāmbhojānna tṛptāssmo vayaṃ prabho .. śaivaṃ yaśo'mṛtaṃ ramyaṃ tadeva punarucyatām. .. 5 ..
पृथिव्यां यानि यानि लिंगानि तीर्थेतीर्थे शुभानि हि ॥ अन्यत्र वा स्थले यानि प्रसिद्धानि स्थितानि वै ॥ ६ ॥
pṛthivyāṃ yāni yāni liṃgāni tīrthetīrthe śubhāni hi .. anyatra vā sthale yāni prasiddhāni sthitāni vai .. 6 ..
तानि तानि च दिव्यानि लिंगानि परमेशितुः ॥ व्यासशिष्य समाचक्ष्व लोकानां हितकाम्यया ॥ ७॥
tāni tāni ca divyāni liṃgāni parameśituḥ .. vyāsaśiṣya samācakṣva lokānāṃ hitakāmyayā .. 7..
सूत उवाच ।।
साधुपृष्टमृषिश्रेष्ठ लोकानां हितकाम्यया॥कथयामि भवत्स्नेहात्तानि संक्षेपतो द्विजाः ॥ ८ ॥
sādhupṛṣṭamṛṣiśreṣṭha lokānāṃ hitakāmyayā..kathayāmi bhavatsnehāttāni saṃkṣepato dvijāḥ .. 8 ..
सर्वेषां शिवलिंगानां मुने संख्या न विद्यते ॥ सर्वं लिंगमयी भूमिः सर्वलिंगमयं जगत् ॥ ९ ॥
sarveṣāṃ śivaliṃgānāṃ mune saṃkhyā na vidyate .. sarvaṃ liṃgamayī bhūmiḥ sarvaliṃgamayaṃ jagat .. 9 ..
लिंगमयानि तीर्थानि सर्वं लिंगे प्रतिष्ठितम् ॥ संख्या न विद्यते तेषां तानि किंचिद्ब्रवीम्यहम् ॥ 4.1.१०॥
liṃgamayāni tīrthāni sarvaṃ liṃge pratiṣṭhitam .. saṃkhyā na vidyate teṣāṃ tāni kiṃcidbravīmyaham .. 4.1.10..
यत्किंचिद्दृश्यते दृश्यं वर्ण्यते स्मर्यते च यत् ॥ तत्सर्वं शिवरूपं हि नान्यदस्तीति किंचन ॥ ११ ॥
yatkiṃciddṛśyate dṛśyaṃ varṇyate smaryate ca yat .. tatsarvaṃ śivarūpaṃ hi nānyadastīti kiṃcana .. 11 ..
तथापि श्रूयताम्प्रीत्या कथयामि यथाश्रुतम्॥लिंगानि च ऋषिश्रेष्ठाः पृथिव्यां यानि तानि ह॥१२॥
tathāpi śrūyatāmprītyā kathayāmi yathāśrutam..liṃgāni ca ṛṣiśreṣṭhāḥ pṛthivyāṃ yāni tāni ha..12..
पाताले चापि वर्तन्ते स्वर्गे चापि तथा भुवि ॥ सर्वत्र पूज्यते शम्भुः सदेवासुरमानुषैः॥१३॥
pātāle cāpi vartante svarge cāpi tathā bhuvi .. sarvatra pūjyate śambhuḥ sadevāsuramānuṣaiḥ..13..
त्रिजगच्छम्भुना व्याप्तं सदेवासुरमानुषम्॥अनुग्रहाय लोकानां लिंगरूपेण सत्तमाः॥१४॥
trijagacchambhunā vyāptaṃ sadevāsuramānuṣam..anugrahāya lokānāṃ liṃgarūpeṇa sattamāḥ..14..
अनुग्रहाय लोकानां लिंगानि च महेश्वरः ॥ दधाति विविधान्यत्र तीर्थे चान्यस्थले तथा ॥ १५ ॥
anugrahāya lokānāṃ liṃgāni ca maheśvaraḥ .. dadhāti vividhānyatra tīrthe cānyasthale tathā .. 15 ..
यत्रयत्र यदा शंभुर्भक्त्या भक्तैश्च संस्मृतः ॥ तत्रतत्रावतीर्याथ कार्यं कृत्वा स्थितस्तदा ॥ १६ ॥
yatrayatra yadā śaṃbhurbhaktyā bhaktaiśca saṃsmṛtaḥ .. tatratatrāvatīryātha kāryaṃ kṛtvā sthitastadā .. 16 ..
लोकानामुपकारार्थं स्वलिंगं चाप्यकल्पयत्॥तल्लिंगं पूजयित्वा तु सिद्धिं समधिगच्छति॥१७॥
lokānāmupakārārthaṃ svaliṃgaṃ cāpyakalpayat..talliṃgaṃ pūjayitvā tu siddhiṃ samadhigacchati..17..
पृथिब्यां यानि लिंगानि तेषां संख्या न विद्यते ॥ तथापि च प्रधानानि कथ्यते च मया द्विजाः ॥ १८॥
pṛthibyāṃ yāni liṃgāni teṣāṃ saṃkhyā na vidyate .. tathāpi ca pradhānāni kathyate ca mayā dvijāḥ .. 18..
प्रधानेषु च यानीह मुख्यानि प्रवदाम्यहम्॥यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवः क्षणात्॥१९॥
pradhāneṣu ca yānīha mukhyāni pravadāmyaham..yacchrutvā sarvapāpebhyo mucyate mānavaḥ kṣaṇāt..19..
ज्योतिर्लिंगानि यानीह मुख्यमुख्यानि सत्तम॥तान्यहं कथयाम्यद्य श्रुत्वा पापं व्यपोहति॥4.1.२०॥
jyotirliṃgāni yānīha mukhyamukhyāni sattama..tānyahaṃ kathayāmyadya śrutvā pāpaṃ vyapohati..4.1.20..
सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ॥ उज्जयिन्यां महाकालमोंकारे परमेश्वरम्॥२१॥
saurāṣṭre somanāthaṃ ca śrīśaile mallikārjunam .. ujjayinyāṃ mahākālamoṃkāre parameśvaram..21..
केदारं हिमवत्पृष्ठे डाकिन्यां भीमशंकरम्॥वाराणस्यां च विश्वेशं त्र्यम्बकं गौतमीतटे ॥ २२॥
kedāraṃ himavatpṛṣṭhe ḍākinyāṃ bhīmaśaṃkaram..vārāṇasyāṃ ca viśveśaṃ tryambakaṃ gautamītaṭe .. 22..
वैद्यनाथं चिताभूमौ नागेशं दारुकावने ॥ सेतुबंधे च रामेशं घुश्मेशं च शिवालये॥२३॥
vaidyanāthaṃ citābhūmau nāgeśaṃ dārukāvane .. setubaṃdhe ca rāmeśaṃ ghuśmeśaṃ ca śivālaye..23..
द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ॥ सर्वपापविनिर्मुक्तः सर्वसिद्धिफलं लभेत् ॥ २४॥
dvādaśaitāni nāmāni prātarutthāya yaḥ paṭhet .. sarvapāpavinirmuktaḥ sarvasiddhiphalaṃ labhet .. 24..
यं यं काममपेक्ष्यैव पठिष्यन्ति नरोत्तमाः ॥ प्राप्स्यंति कामं तं तं हि परत्रेव मुनीश्वराः ॥ २५ ॥ ।
yaṃ yaṃ kāmamapekṣyaiva paṭhiṣyanti narottamāḥ .. prāpsyaṃti kāmaṃ taṃ taṃ hi paratreva munīśvarāḥ .. 25 .. .
ये निष्कामतया तानि पठिष्यन्ति शुभाशयाः ॥ तेषां च जननीगर्भे वासो नैव भविष्यति ॥ २६॥
ye niṣkāmatayā tāni paṭhiṣyanti śubhāśayāḥ .. teṣāṃ ca jananīgarbhe vāso naiva bhaviṣyati .. 26..
एतेषां पूजनेनैव वर्णानां दुःखना शनम् ॥ इह लोके परत्रापि मुक्तिर्भवति निश्चितम् ॥ २७॥
eteṣāṃ pūjanenaiva varṇānāṃ duḥkhanā śanam .. iha loke paratrāpi muktirbhavati niścitam .. 27..
ग्राह्यमेषां च नैवेद्यं भोजनीयं प्रयत्नतः ॥ तत्कर्तुः सर्व्वपापानि भस्मसाद् यान्ति वै क्षणात् ॥ २८ ॥
grāhyameṣāṃ ca naivedyaṃ bhojanīyaṃ prayatnataḥ .. tatkartuḥ sarvvapāpāni bhasmasād yānti vai kṣaṇāt .. 28 ..
ज्योतिषां चैव लिंगानां बह्मादिभिरलं द्विजाः ॥ विशेषतः फलं वक्तुं शक्यते न परैस्तथा ॥ २९ ॥
jyotiṣāṃ caiva liṃgānāṃ bahmādibhiralaṃ dvijāḥ .. viśeṣataḥ phalaṃ vaktuṃ śakyate na paraistathā .. 29 ..
एकं च पूजितं येन षण्मासं तन्निरन्तरम् ॥ तस्य दुःखं न जायेत मातृकुक्षिसमुद्भवम् ॥ 4.1.३० ॥
ekaṃ ca pūjitaṃ yena ṣaṇmāsaṃ tannirantaram .. tasya duḥkhaṃ na jāyeta mātṛkukṣisamudbhavam .. 4.1.30 ..
हीनयोनौ यदा जातो ज्योतिर्लिंगं च पश्यति ॥ तस्य जन्म भवेत्तत्र विमले सत्कुले पुनः ॥ ३१॥
hīnayonau yadā jāto jyotirliṃgaṃ ca paśyati .. tasya janma bhavettatra vimale satkule punaḥ .. 31..
सत्कुले जन्म संप्राप्य धनाढ्यो वेदपारगः ॥ शुभकर्म तदा कृत्वा मुक्तिं यात्यनपायिनीम् ॥ ३२॥
satkule janma saṃprāpya dhanāḍhyo vedapāragaḥ .. śubhakarma tadā kṛtvā muktiṃ yātyanapāyinīm .. 32..
म्लेच्छो वाप्यन्त्यजो वापि षण्ढो वापि मुनीश्वराः॥द्विजो भूत्वा भवेन्मुक्तस्तस्मात्तद्दर्शनं चरेत् ॥ ३३ ॥
mleccho vāpyantyajo vāpi ṣaṇḍho vāpi munīśvarāḥ..dvijo bhūtvā bhavenmuktastasmāttaddarśanaṃ caret .. 33 ..
ज्योतिषां चैव लिंगानां किंचित्प्रोक्तं फलं मया ॥ .ज्योतिषां चोपलिंगानि श्रूयन्तामृषिसत्तमाः ॥ ३४ ॥
jyotiṣāṃ caiva liṃgānāṃ kiṃcitproktaṃ phalaṃ mayā .. .jyotiṣāṃ copaliṃgāni śrūyantāmṛṣisattamāḥ .. 34 ..
सोमेश्वरस्य यल्लिंगमन्तकेशमुदाहृतम् ॥ मह्यास्सागरसंयोगे तल्लिंगमुपलिङ्गकम् ॥ ३५॥
someśvarasya yalliṃgamantakeśamudāhṛtam .. mahyāssāgarasaṃyoge talliṃgamupaliṅgakam .. 35..
मल्लिकार्जुनसंभूतमुपलिंगमुदाहृतम् ॥ रुद्रेश्वरमिति ख्यातं भृगुकक्षे सुखावहम् ॥ ३६॥
mallikārjunasaṃbhūtamupaliṃgamudāhṛtam .. rudreśvaramiti khyātaṃ bhṛgukakṣe sukhāvaham .. 36..
महाकालभवं लिंगं दुग्धेशमिति विश्रुतम्॥नर्मदायां प्रसिद्धं तत्सर्वपापहरं स्मृतम् ॥ ॥ ३७॥
mahākālabhavaṃ liṃgaṃ dugdheśamiti viśrutam..narmadāyāṃ prasiddhaṃ tatsarvapāpaharaṃ smṛtam .. .. 37..
ॐकारजं च यल्लिंगं कर्दमेशमिति श्रुतम् ॥ प्रसिद्धं बिन्दुसरसि सर्वकामफलप्रदम् ॥ ३८ ॥
oṃkārajaṃ ca yalliṃgaṃ kardameśamiti śrutam .. prasiddhaṃ bindusarasi sarvakāmaphalapradam .. 38 ..
केदारेश्वरसंजातं भूतेशं यमुना तटे ॥ महापापहरं प्रोक्तं पश्यतामर्चतान्तथा ॥ ३९॥
kedāreśvarasaṃjātaṃ bhūteśaṃ yamunā taṭe .. mahāpāpaharaṃ proktaṃ paśyatāmarcatāntathā .. 39..
भीमशंकरसंभूतं भीमेश्वरमिति स्मृतम् ॥ सह्याचले प्रसिद्धं तन्महाबलविवर्द्धनम् ॥ 4.1.४०॥
bhīmaśaṃkarasaṃbhūtaṃ bhīmeśvaramiti smṛtam .. sahyācale prasiddhaṃ tanmahābalavivarddhanam .. 4.1.40..
नागेश्वरसमुद्भूतं भूतेश्वरमुदाहृतम्॥मल्लिकासरस्वतीतीरे दर्शनात्पापहारकम्॥४१॥
nāgeśvarasamudbhūtaṃ bhūteśvaramudāhṛtam..mallikāsarasvatītīre darśanātpāpahārakam..41..
रामेश्वराच्च यज्जातं गुप्तेश्वरमिति स्मृतम् ॥ घुश्मेशाच्चैव यज्जातं व्याघ्रेश्वरमिति स्मृतम्॥४२॥
rāmeśvarācca yajjātaṃ gupteśvaramiti smṛtam .. ghuśmeśāccaiva yajjātaṃ vyāghreśvaramiti smṛtam..42..
ज्योतिर्लिंगोपलिंगानि प्रोक्तानीह मया द्विजाः॥दर्शनात्पापहारीणि सर्वकामप्रदानि च ॥ ४३ ॥
jyotirliṃgopaliṃgāni proktānīha mayā dvijāḥ..darśanātpāpahārīṇi sarvakāmapradāni ca .. 43 ..
एतानि सुप्रधानानि मुख्यतां हि गतानि च ॥ अन्यानि चापि मुख्यानि श्रूयतामृषिसत्तमा। ॥ ४४ ॥
etāni supradhānāni mukhyatāṃ hi gatāni ca .. anyāni cāpi mukhyāni śrūyatāmṛṣisattamā. .. 44 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां ज्योतिर्लिगतदुपलिंग माहात्म्यवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥ ।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ jyotirligatadupaliṃga māhātmyavarṇanaṃ nāma prathamo'dhyāyaḥ .. 1 .. .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In