Kotirudra Samhita

Adhyaya - 1

Glory of Jyotirlingas and their Upalingas

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। श्रीगणेशाय नम. ।।
|| śrīgaṇeśāya nama. ||

Samhita : 8

Adhyaya :   1

Shloka :   1

अथ चतुर्थी कोटिरुद्रसंहिता प्रारभ्यते ।।
atha caturthī koṭirudrasaṃhitā prārabhyate ||

Samhita : 8

Adhyaya :   1

Shloka :   2

यो धत्ते निजमाययैव भुवनाकारं विकारोज्झितो यस्याहुः करुणाकटाक्षविभवौ स्वर्गापवर्ग्गाभिधौ ।। प्रत्यग्बोधसुखाद्वयं हृदि सदा पश्यन्ति यं योगिनस्तस्मै शैलसुताञ्जितार्द्धवपुषे शश्वन्नमस्तेजसे ।। १ ।।
yo dhatte nijamāyayaiva bhuvanākāraṃ vikārojjhito yasyāhuḥ karuṇākaṭākṣavibhavau svargāpavarggābhidhau || pratyagbodhasukhādvayaṃ hṛdi sadā paśyanti yaṃ yoginastasmai śailasutāñjitārddhavapuṣe śaśvannamastejase || 1 ||

Samhita : 8

Adhyaya :   1

Shloka :   3

कृपाललितवीक्षणं स्मितमनोज्ञवक्त्राम्बुजं शशांककलयोज्ज्वलं शमितघोरतापत्रयम् ।। करोतु किमपि स्फुरत्परमसौख्यसच्चिद्वपुर्धराधरसुताभुजोद्वलयितं महो मंगलम् ।। २।।
kṛpālalitavīkṣaṇaṃ smitamanojñavaktrāmbujaṃ śaśāṃkakalayojjvalaṃ śamitaghoratāpatrayam || karotu kimapi sphuratparamasaukhyasaccidvapurdharādharasutābhujodvalayitaṃ maho maṃgalam || 2||

Samhita : 8

Adhyaya :   1

Shloka :   4

ऋषय ऊचुः ।।
सम्यगुक्तं त्वया सूत लोकानां हितकाम्यया ।। शिवावतारमाहात्म्यं नानाख्यानसमन्वितम् ।। ३ ।।
samyaguktaṃ tvayā sūta lokānāṃ hitakāmyayā || śivāvatāramāhātmyaṃ nānākhyānasamanvitam || 3 ||

Samhita : 8

Adhyaya :   1

Shloka :   5

पुनश्च कथ्यतां तात शिवमाहात्म्यमुत्तमम् ।। लिंगसम्बन्धि सुप्रीत्या धन्यस्त्वं शैवसत्तमः ।। ४ ।।
punaśca kathyatāṃ tāta śivamāhātmyamuttamam || liṃgasambandhi suprītyā dhanyastvaṃ śaivasattamaḥ || 4 ||

Samhita : 8

Adhyaya :   1

Shloka :   6

शृण्वन्तस्त्वन्मुखाम्भोजान्न तृप्तास्स्मो वयं प्रभो ।। शैवं यशोऽमृतं रम्यं तदेव पुनरुच्यताम्। ।। ५ ।।
śṛṇvantastvanmukhāmbhojānna tṛptāssmo vayaṃ prabho || śaivaṃ yaśo'mṛtaṃ ramyaṃ tadeva punarucyatām| || 5 ||

Samhita : 8

Adhyaya :   1

Shloka :   7

पृथिव्यां यानि यानि लिंगानि तीर्थेतीर्थे शुभानि हि ।। अन्यत्र वा स्थले यानि प्रसिद्धानि स्थितानि वै ।। ६ ।।
pṛthivyāṃ yāni yāni liṃgāni tīrthetīrthe śubhāni hi || anyatra vā sthale yāni prasiddhāni sthitāni vai || 6 ||

Samhita : 8

Adhyaya :   1

Shloka :   8

तानि तानि च दिव्यानि लिंगानि परमेशितुः ।। व्यासशिष्य समाचक्ष्व लोकानां हितकाम्यया ।। ७।।
tāni tāni ca divyāni liṃgāni parameśituḥ || vyāsaśiṣya samācakṣva lokānāṃ hitakāmyayā || 7||

Samhita : 8

Adhyaya :   1

Shloka :   9

सूत उवाच ।।
साधुपृष्टमृषिश्रेष्ठ लोकानां हितकाम्यया।।कथयामि भवत्स्नेहात्तानि संक्षेपतो द्विजाः ।। ८ ।।
sādhupṛṣṭamṛṣiśreṣṭha lokānāṃ hitakāmyayā||kathayāmi bhavatsnehāttāni saṃkṣepato dvijāḥ || 8 ||

Samhita : 8

Adhyaya :   1

Shloka :   10

सर्वेषां शिवलिंगानां मुने संख्या न विद्यते ।। सर्वं लिंगमयी भूमिः सर्वलिंगमयं जगत् ।। ९ ।।
sarveṣāṃ śivaliṃgānāṃ mune saṃkhyā na vidyate || sarvaṃ liṃgamayī bhūmiḥ sarvaliṃgamayaṃ jagat || 9 ||

Samhita : 8

Adhyaya :   1

Shloka :   11

लिंगमयानि तीर्थानि सर्वं लिंगे प्रतिष्ठितम् ।। संख्या न विद्यते तेषां तानि किंचिद्ब्रवीम्यहम् ।। 4.1.१०।।
liṃgamayāni tīrthāni sarvaṃ liṃge pratiṣṭhitam || saṃkhyā na vidyate teṣāṃ tāni kiṃcidbravīmyaham || 4.1.10||

Samhita : 8

Adhyaya :   1

Shloka :   12

यत्किंचिद्दृश्यते दृश्यं वर्ण्यते स्मर्यते च यत् ।। तत्सर्वं शिवरूपं हि नान्यदस्तीति किंचन ।। ११ ।।
yatkiṃciddṛśyate dṛśyaṃ varṇyate smaryate ca yat || tatsarvaṃ śivarūpaṃ hi nānyadastīti kiṃcana || 11 ||

Samhita : 8

Adhyaya :   1

Shloka :   13

तथापि श्रूयताम्प्रीत्या कथयामि यथाश्रुतम्।।लिंगानि च ऋषिश्रेष्ठाः पृथिव्यां यानि तानि ह।।१२।।
tathāpi śrūyatāmprītyā kathayāmi yathāśrutam||liṃgāni ca ṛṣiśreṣṭhāḥ pṛthivyāṃ yāni tāni ha||12||

Samhita : 8

Adhyaya :   1

Shloka :   14

पाताले चापि वर्तन्ते स्वर्गे चापि तथा भुवि ।। सर्वत्र पूज्यते शम्भुः सदेवासुरमानुषैः।।१३।।
pātāle cāpi vartante svarge cāpi tathā bhuvi || sarvatra pūjyate śambhuḥ sadevāsuramānuṣaiḥ||13||

Samhita : 8

Adhyaya :   1

Shloka :   15

त्रिजगच्छम्भुना व्याप्तं सदेवासुरमानुषम्।।अनुग्रहाय लोकानां लिंगरूपेण सत्तमाः।।१४।।
trijagacchambhunā vyāptaṃ sadevāsuramānuṣam||anugrahāya lokānāṃ liṃgarūpeṇa sattamāḥ||14||

Samhita : 8

Adhyaya :   1

Shloka :   16

अनुग्रहाय लोकानां लिंगानि च महेश्वरः ।। दधाति विविधान्यत्र तीर्थे चान्यस्थले तथा ।। १५ ।।
anugrahāya lokānāṃ liṃgāni ca maheśvaraḥ || dadhāti vividhānyatra tīrthe cānyasthale tathā || 15 ||

Samhita : 8

Adhyaya :   1

Shloka :   17

यत्रयत्र यदा शंभुर्भक्त्या भक्तैश्च संस्मृतः ।। तत्रतत्रावतीर्याथ कार्यं कृत्वा स्थितस्तदा ।। १६ ।।
yatrayatra yadā śaṃbhurbhaktyā bhaktaiśca saṃsmṛtaḥ || tatratatrāvatīryātha kāryaṃ kṛtvā sthitastadā || 16 ||

Samhita : 8

Adhyaya :   1

Shloka :   18

लोकानामुपकारार्थं स्वलिंगं चाप्यकल्पयत्।।तल्लिंगं पूजयित्वा तु सिद्धिं समधिगच्छति।।१७।।
lokānāmupakārārthaṃ svaliṃgaṃ cāpyakalpayat||talliṃgaṃ pūjayitvā tu siddhiṃ samadhigacchati||17||

Samhita : 8

Adhyaya :   1

Shloka :   19

पृथिब्यां यानि लिंगानि तेषां संख्या न विद्यते ।। तथापि च प्रधानानि कथ्यते च मया द्विजाः ।। १८।।
pṛthibyāṃ yāni liṃgāni teṣāṃ saṃkhyā na vidyate || tathāpi ca pradhānāni kathyate ca mayā dvijāḥ || 18||

Samhita : 8

Adhyaya :   1

Shloka :   20

प्रधानेषु च यानीह मुख्यानि प्रवदाम्यहम्।।यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवः क्षणात्।।१९।।
pradhāneṣu ca yānīha mukhyāni pravadāmyaham||yacchrutvā sarvapāpebhyo mucyate mānavaḥ kṣaṇāt||19||

Samhita : 8

Adhyaya :   1

Shloka :   21

ज्योतिर्लिंगानि यानीह मुख्यमुख्यानि सत्तम।।तान्यहं कथयाम्यद्य श्रुत्वा पापं व्यपोहति।।4.1.२०।।
jyotirliṃgāni yānīha mukhyamukhyāni sattama||tānyahaṃ kathayāmyadya śrutvā pāpaṃ vyapohati||4.1.20||

Samhita : 8

Adhyaya :   1

Shloka :   22

सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् ।। उज्जयिन्यां महाकालमोंकारे परमेश्वरम्।।२१।।
saurāṣṭre somanāthaṃ ca śrīśaile mallikārjunam || ujjayinyāṃ mahākālamoṃkāre parameśvaram||21||

Samhita : 8

Adhyaya :   1

Shloka :   23

केदारं हिमवत्पृष्ठे डाकिन्यां भीमशंकरम्।।वाराणस्यां च विश्वेशं त्र्यम्बकं गौतमीतटे ।। २२।।
kedāraṃ himavatpṛṣṭhe ḍākinyāṃ bhīmaśaṃkaram||vārāṇasyāṃ ca viśveśaṃ tryambakaṃ gautamītaṭe || 22||

Samhita : 8

Adhyaya :   1

Shloka :   24

वैद्यनाथं चिताभूमौ नागेशं दारुकावने ।। सेतुबंधे च रामेशं घुश्मेशं च शिवालये।।२३।।
vaidyanāthaṃ citābhūmau nāgeśaṃ dārukāvane || setubaṃdhe ca rāmeśaṃ ghuśmeśaṃ ca śivālaye||23||

Samhita : 8

Adhyaya :   1

Shloka :   25

द्वादशैतानि नामानि प्रातरुत्थाय यः पठेत् ।। सर्वपापविनिर्मुक्तः सर्वसिद्धिफलं लभेत् ।। २४।।
dvādaśaitāni nāmāni prātarutthāya yaḥ paṭhet || sarvapāpavinirmuktaḥ sarvasiddhiphalaṃ labhet || 24||

Samhita : 8

Adhyaya :   1

Shloka :   26

यं यं काममपेक्ष्यैव पठिष्यन्ति नरोत्तमाः ।। प्राप्स्यंति कामं तं तं हि परत्रेव मुनीश्वराः ।। २५ ।। ।
yaṃ yaṃ kāmamapekṣyaiva paṭhiṣyanti narottamāḥ || prāpsyaṃti kāmaṃ taṃ taṃ hi paratreva munīśvarāḥ || 25 || |

Samhita : 8

Adhyaya :   1

Shloka :   27

ये निष्कामतया तानि पठिष्यन्ति शुभाशयाः ।। तेषां च जननीगर्भे वासो नैव भविष्यति ।। २६।।
ye niṣkāmatayā tāni paṭhiṣyanti śubhāśayāḥ || teṣāṃ ca jananīgarbhe vāso naiva bhaviṣyati || 26||

Samhita : 8

Adhyaya :   1

Shloka :   28

एतेषां पूजनेनैव वर्णानां दुःखना शनम् ।। इह लोके परत्रापि मुक्तिर्भवति निश्चितम् ।। २७।।
eteṣāṃ pūjanenaiva varṇānāṃ duḥkhanā śanam || iha loke paratrāpi muktirbhavati niścitam || 27||

Samhita : 8

Adhyaya :   1

Shloka :   29

ग्राह्यमेषां च नैवेद्यं भोजनीयं प्रयत्नतः ।। तत्कर्तुः सर्व्वपापानि भस्मसाद् यान्ति वै क्षणात् ।। २८ ।।
grāhyameṣāṃ ca naivedyaṃ bhojanīyaṃ prayatnataḥ || tatkartuḥ sarvvapāpāni bhasmasād yānti vai kṣaṇāt || 28 ||

Samhita : 8

Adhyaya :   1

Shloka :   30

ज्योतिषां चैव लिंगानां बह्मादिभिरलं द्विजाः ।। विशेषतः फलं वक्तुं शक्यते न परैस्तथा ।। २९ ।।
jyotiṣāṃ caiva liṃgānāṃ bahmādibhiralaṃ dvijāḥ || viśeṣataḥ phalaṃ vaktuṃ śakyate na paraistathā || 29 ||

Samhita : 8

Adhyaya :   1

Shloka :   31

एकं च पूजितं येन षण्मासं तन्निरन्तरम् ।। तस्य दुःखं न जायेत मातृकुक्षिसमुद्भवम् ।। 4.1.३० ।।
ekaṃ ca pūjitaṃ yena ṣaṇmāsaṃ tannirantaram || tasya duḥkhaṃ na jāyeta mātṛkukṣisamudbhavam || 4.1.30 ||

Samhita : 8

Adhyaya :   1

Shloka :   32

हीनयोनौ यदा जातो ज्योतिर्लिंगं च पश्यति ।। तस्य जन्म भवेत्तत्र विमले सत्कुले पुनः ।। ३१।।
hīnayonau yadā jāto jyotirliṃgaṃ ca paśyati || tasya janma bhavettatra vimale satkule punaḥ || 31||

Samhita : 8

Adhyaya :   1

Shloka :   33

सत्कुले जन्म संप्राप्य धनाढ्यो वेदपारगः ।। शुभकर्म तदा कृत्वा मुक्तिं यात्यनपायिनीम् ।। ३२।।
satkule janma saṃprāpya dhanāḍhyo vedapāragaḥ || śubhakarma tadā kṛtvā muktiṃ yātyanapāyinīm || 32||

Samhita : 8

Adhyaya :   1

Shloka :   34

म्लेच्छो वाप्यन्त्यजो वापि षण्ढो वापि मुनीश्वराः।।द्विजो भूत्वा भवेन्मुक्तस्तस्मात्तद्दर्शनं चरेत् ।। ३३ ।।
mleccho vāpyantyajo vāpi ṣaṇḍho vāpi munīśvarāḥ||dvijo bhūtvā bhavenmuktastasmāttaddarśanaṃ caret || 33 ||

Samhita : 8

Adhyaya :   1

Shloka :   35

ज्योतिषां चैव लिंगानां किंचित्प्रोक्तं फलं मया ।। .ज्योतिषां चोपलिंगानि श्रूयन्तामृषिसत्तमाः ।। ३४ ।।
jyotiṣāṃ caiva liṃgānāṃ kiṃcitproktaṃ phalaṃ mayā || .jyotiṣāṃ copaliṃgāni śrūyantāmṛṣisattamāḥ || 34 ||

Samhita : 8

Adhyaya :   1

Shloka :   36

सोमेश्वरस्य यल्लिंगमन्तकेशमुदाहृतम् ।। मह्यास्सागरसंयोगे तल्लिंगमुपलिङ्गकम् ।। ३५।।
someśvarasya yalliṃgamantakeśamudāhṛtam || mahyāssāgarasaṃyoge talliṃgamupaliṅgakam || 35||

Samhita : 8

Adhyaya :   1

Shloka :   37

मल्लिकार्जुनसंभूतमुपलिंगमुदाहृतम् ।। रुद्रेश्वरमिति ख्यातं भृगुकक्षे सुखावहम् ।। ३६।।
mallikārjunasaṃbhūtamupaliṃgamudāhṛtam || rudreśvaramiti khyātaṃ bhṛgukakṣe sukhāvaham || 36||

Samhita : 8

Adhyaya :   1

Shloka :   38

महाकालभवं लिंगं दुग्धेशमिति विश्रुतम्।।नर्मदायां प्रसिद्धं तत्सर्वपापहरं स्मृतम् ।। ।। ३७।।
mahākālabhavaṃ liṃgaṃ dugdheśamiti viśrutam||narmadāyāṃ prasiddhaṃ tatsarvapāpaharaṃ smṛtam || || 37||

Samhita : 8

Adhyaya :   1

Shloka :   39

ॐकारजं च यल्लिंगं कर्दमेशमिति श्रुतम् ।। प्रसिद्धं बिन्दुसरसि सर्वकामफलप्रदम् ।। ३८ ।।
ॐkārajaṃ ca yalliṃgaṃ kardameśamiti śrutam || prasiddhaṃ bindusarasi sarvakāmaphalapradam || 38 ||

Samhita : 8

Adhyaya :   1

Shloka :   40

केदारेश्वरसंजातं भूतेशं यमुना तटे ।। महापापहरं प्रोक्तं पश्यतामर्चतान्तथा ।। ३९।।
kedāreśvarasaṃjātaṃ bhūteśaṃ yamunā taṭe || mahāpāpaharaṃ proktaṃ paśyatāmarcatāntathā || 39||

Samhita : 8

Adhyaya :   1

Shloka :   41

भीमशंकरसंभूतं भीमेश्वरमिति स्मृतम् ।। सह्याचले प्रसिद्धं तन्महाबलविवर्द्धनम् ।। 4.1.४०।।
bhīmaśaṃkarasaṃbhūtaṃ bhīmeśvaramiti smṛtam || sahyācale prasiddhaṃ tanmahābalavivarddhanam || 4.1.40||

Samhita : 8

Adhyaya :   1

Shloka :   42

नागेश्वरसमुद्भूतं भूतेश्वरमुदाहृतम्।।मल्लिकासरस्वतीतीरे दर्शनात्पापहारकम्।।४१।।
nāgeśvarasamudbhūtaṃ bhūteśvaramudāhṛtam||mallikāsarasvatītīre darśanātpāpahārakam||41||

Samhita : 8

Adhyaya :   1

Shloka :   43

रामेश्वराच्च यज्जातं गुप्तेश्वरमिति स्मृतम् ।। घुश्मेशाच्चैव यज्जातं व्याघ्रेश्वरमिति स्मृतम्।।४२।।
rāmeśvarācca yajjātaṃ gupteśvaramiti smṛtam || ghuśmeśāccaiva yajjātaṃ vyāghreśvaramiti smṛtam||42||

Samhita : 8

Adhyaya :   1

Shloka :   44

ज्योतिर्लिंगोपलिंगानि प्रोक्तानीह मया द्विजाः।।दर्शनात्पापहारीणि सर्वकामप्रदानि च ।। ४३ ।।
jyotirliṃgopaliṃgāni proktānīha mayā dvijāḥ||darśanātpāpahārīṇi sarvakāmapradāni ca || 43 ||

Samhita : 8

Adhyaya :   1

Shloka :   45

एतानि सुप्रधानानि मुख्यतां हि गतानि च ।। अन्यानि चापि मुख्यानि श्रूयतामृषिसत्तमा। ।। ४४ ।।
etāni supradhānāni mukhyatāṃ hi gatāni ca || anyāni cāpi mukhyāni śrūyatāmṛṣisattamā| || 44 ||

Samhita : 8

Adhyaya :   1

Shloka :   46

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां ज्योतिर्लिगतदुपलिंग माहात्म्यवर्णनं नाम प्रथमोऽध्यायः ।। १ ।। ।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ jyotirligatadupaliṃga māhātmyavarṇanaṃ nāma prathamo'dhyāyaḥ || 1 || |

Samhita : 8

Adhyaya :   1

Shloka :   47

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In