Kotirudra Samhita

Adhyaya - 10

Greatness of Mahabala(Continued)

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।।
श्रीमतीक्ष्वाकुवंशे हि राजा परमधार्मिकः ।। आसीन्मित्रसहो नाम श्रेष्ठस्सर्वधनुष्मताम् ।। १ ।।
śrīmatīkṣvākuvaṃśe hi rājā paramadhārmikaḥ || āsīnmitrasaho nāma śreṣṭhassarvadhanuṣmatām || 1 ||

Samhita : 8

Adhyaya :   10

Shloka :   1

तस्य राज्ञः सुधर्मिष्ठा मदयन्ती प्रिया शुभा।।दमयन्ती नलस्येव बभूव विदिता सती ।। २ ।।
tasya rājñaḥ sudharmiṣṭhā madayantī priyā śubhā||damayantī nalasyeva babhūva viditā satī || 2 ||

Samhita : 8

Adhyaya :   10

Shloka :   2

स एकदा हि मृगयास्नेही मित्रसहो नृपः ।। महद्बलेन संयुक्तो जगाम गहनं वनम् ।। ३ ।।
sa ekadā hi mṛgayāsnehī mitrasaho nṛpaḥ || mahadbalena saṃyukto jagāma gahanaṃ vanam || 3 ||

Samhita : 8

Adhyaya :   10

Shloka :   3

विहरंस्तत्र स नृपः कमठाह्वं निशाचरम् ।। निजघान महादुष्टं साधुपीडाकरं खलम् ।। ४ ।।
viharaṃstatra sa nṛpaḥ kamaṭhāhvaṃ niśācaram || nijaghāna mahāduṣṭaṃ sādhupīḍākaraṃ khalam || 4 ||

Samhita : 8

Adhyaya :   10

Shloka :   4

अथ तस्यानुजः पापी जयेयं छद्मनैव तम्।।मत्वा जगाम नृपतेरन्तिक च्छद्मकारकः ।। ५।।
atha tasyānujaḥ pāpī jayeyaṃ chadmanaiva tam||matvā jagāma nṛpaterantika cchadmakārakaḥ || 5||

Samhita : 8

Adhyaya :   10

Shloka :   5

तं विनम्राकृतिं दृष्ट्वा भृत्यतां कर्तुमागतम्।।चक्रे महानसाध्यक्षमज्ञानात्स महीपतिः।।६।।
taṃ vinamrākṛtiṃ dṛṣṭvā bhṛtyatāṃ kartumāgatam||cakre mahānasādhyakṣamajñānātsa mahīpatiḥ||6||

Samhita : 8

Adhyaya :   10

Shloka :   6

अथ तस्मिन्वने राजा कियत्कालं विहृत्य सः ।। निवृत्तो मृगयां हित्वा स्वपुरीमाययौ मुदा ।। ७ ।।
atha tasminvane rājā kiyatkālaṃ vihṛtya saḥ || nivṛtto mṛgayāṃ hitvā svapurīmāyayau mudā || 7 ||

Samhita : 8

Adhyaya :   10

Shloka :   7

पितुः क्षयाहे सम्प्राप्ते निमंत्र्य स्वगुरुं नृपः ।। वसिष्ठं गृहमानिन्ये भोजयामास भक्तितः ।। ८।।
pituḥ kṣayāhe samprāpte nimaṃtrya svaguruṃ nṛpaḥ || vasiṣṭhaṃ gṛhamāninye bhojayāmāsa bhaktitaḥ || 8||

Samhita : 8

Adhyaya :   10

Shloka :   8

रक्षसा सूदरूपेण संमिश्रितनरामिषम् ।। शाकामिषं पुरः क्षिप्तं दृष्ट्वा गुरुरथाब्रवीत् ।। ९ ।।
rakṣasā sūdarūpeṇa saṃmiśritanarāmiṣam || śākāmiṣaṃ puraḥ kṣiptaṃ dṛṣṭvā gururathābravīt || 9 ||

Samhita : 8

Adhyaya :   10

Shloka :   9

गुरुरुवाच ।।
धिक् त्वां नरामिषं राजंस्त्वयैतच्छद्मकारिणा ।। खलेनोपहृतं मह्यं ततो रक्षो भविष्यसि ।। 4.10.१० ।।
dhik tvāṃ narāmiṣaṃ rājaṃstvayaitacchadmakāriṇā || khalenopahṛtaṃ mahyaṃ tato rakṣo bhaviṣyasi || 4.10.10 ||

Samhita : 8

Adhyaya :   10

Shloka :   10

रक्षःकृतं च विज्ञाय तदैवं स गुरुस्तदा ।। पुनर्विमृश्य तं शापं चकार द्वादशाब्दिकम् ।। ११ ।।
rakṣaḥkṛtaṃ ca vijñāya tadaivaṃ sa gurustadā || punarvimṛśya taṃ śāpaṃ cakāra dvādaśābdikam || 11 ||

Samhita : 8

Adhyaya :   10

Shloka :   11

स राजानुचितं शापं विज्ञाय क्रोधमूर्छितः ।। जलांजलिं समादाय गुरुं शप्तुं समुद्यतः ।। १२ ।।
sa rājānucitaṃ śāpaṃ vijñāya krodhamūrchitaḥ || jalāṃjaliṃ samādāya guruṃ śaptuṃ samudyataḥ || 12 ||

Samhita : 8

Adhyaya :   10

Shloka :   12

तदा च तत्प्रिया साध्वी मदयन्ती सुधर्मिणी ।। पतित्वा पादयोस्तस्य शापं तं हि न्यवारयत् ।। १३ ।।
tadā ca tatpriyā sādhvī madayantī sudharmiṇī || patitvā pādayostasya śāpaṃ taṃ hi nyavārayat || 13 ||

Samhita : 8

Adhyaya :   10

Shloka :   13

ततो निवृत्तशापस्तु तस्या वचनगौरवात् ।। तत्याज पादयोरंभः पादौ कल्मषतां गतौ ।। १४ ।।
tato nivṛttaśāpastu tasyā vacanagauravāt || tatyāja pādayoraṃbhaḥ pādau kalmaṣatāṃ gatau || 14 ||

Samhita : 8

Adhyaya :   10

Shloka :   14

ततःप्रभृति राजाभूत्स लोकेस्मिन्मुनीश्वराः ।। कल्मषांघ्रिरिति ख्यातः प्रभावात्तज्जलस्य हि ।। १५ ।।
tataḥprabhṛti rājābhūtsa lokesminmunīśvarāḥ || kalmaṣāṃghririti khyātaḥ prabhāvāttajjalasya hi || 15 ||

Samhita : 8

Adhyaya :   10

Shloka :   15

राजा मित्रसहः शापाद्गुरो ऋषिवरस्य हि ।। बभूव राक्षसो घोरो हिंसको वनगोचरः ।। १६।।
rājā mitrasahaḥ śāpādguro ṛṣivarasya hi || babhūva rākṣaso ghoro hiṃsako vanagocaraḥ || 16||

Samhita : 8

Adhyaya :   10

Shloka :   16

स बिभ्रद्राक्षसं रूपं कालान्तकयमोपमम् ।। चखाद विविधाञ्जंतून्मानुषादीन्वनेचरः ।। १७ ।।
sa bibhradrākṣasaṃ rūpaṃ kālāntakayamopamam || cakhāda vividhāñjaṃtūnmānuṣādīnvanecaraḥ || 17 ||

Samhita : 8

Adhyaya :   10

Shloka :   17

स कदाचिद्वने क्वापि रममाणौ किशोरकौ ।। अपश्यदन्तकाकारो नवोढौ मुनिदम्पती ।। १८ ।।
sa kadācidvane kvāpi ramamāṇau kiśorakau || apaśyadantakākāro navoḍhau munidampatī || 18 ||

Samhita : 8

Adhyaya :   10

Shloka :   18

राक्षसः स नराहारः किशोरं मुनिनन्दनम् ।। जग्धुं जग्राह शापार्त्तो व्याघ्रो मृगशिशुं यथा ।। १९ ।।
rākṣasaḥ sa narāhāraḥ kiśoraṃ muninandanam || jagdhuṃ jagrāha śāpārtto vyāghro mṛgaśiśuṃ yathā || 19 ||

Samhita : 8

Adhyaya :   10

Shloka :   19

कुक्षौ गृहीतं भर्तारं दृष्ट्वा भीता च तत्प्रिया।।सा चक्रे प्रार्थनं तस्मै वदंती करुणं वचः ।। 4.10.२० ।।
kukṣau gṛhītaṃ bhartāraṃ dṛṣṭvā bhītā ca tatpriyā||sā cakre prārthanaṃ tasmai vadaṃtī karuṇaṃ vacaḥ || 4.10.20 ||

Samhita : 8

Adhyaya :   10

Shloka :   20

प्रार्थ्यमानोऽपि बहुशः पुरुषादः स निर्घृणः।।चखाद शिर उत्कृत्य विप्रसूनोर्दुराशयः।।२१।
prārthyamāno'pi bahuśaḥ puruṣādaḥ sa nirghṛṇaḥ||cakhāda śira utkṛtya viprasūnordurāśayaḥ||21|

Samhita : 8

Adhyaya :   10

Shloka :   21

अथ साध्वी च सा दीना विलप्य भृशदुःखिता।।आहृत्य भर्तुरस्थीनि चितां चक्रे किलोल्बणाम् ।। २२।।
atha sādhvī ca sā dīnā vilapya bhṛśaduḥkhitā||āhṛtya bharturasthīni citāṃ cakre kilolbaṇām || 22||

Samhita : 8

Adhyaya :   10

Shloka :   22

भर्तारमनुगच्छन्ती संविशंती हुताशनम्।।राजानं राक्षसाकारं सा शशाप द्विजाङ्गना ।। २३।।
bhartāramanugacchantī saṃviśaṃtī hutāśanam||rājānaṃ rākṣasākāraṃ sā śaśāpa dvijāṅganā || 23||

Samhita : 8

Adhyaya :   10

Shloka :   23

अद्यप्रभृति नारीषु यदा त्वं संगतो भवेः ।। तदा मृतिस्तवेत्युक्त्वा विवेश ज्वलनं सती ।। २४ ।।
adyaprabhṛti nārīṣu yadā tvaṃ saṃgato bhaveḥ || tadā mṛtistavetyuktvā viveśa jvalanaṃ satī || 24 ||

Samhita : 8

Adhyaya :   10

Shloka :   24

सोपि राजा गुरोश्शापमनुभूय कृतावधिम् ।। पुनः स्वरूपमास्थाय स्वगृहं मुदितो ययौ ।। २५ ।।
sopi rājā gurośśāpamanubhūya kṛtāvadhim || punaḥ svarūpamāsthāya svagṛhaṃ mudito yayau || 25 ||

Samhita : 8

Adhyaya :   10

Shloka :   25

ज्ञात्वा विप्रसतीशापं मदयन्ती रतिप्रियम् ।। पतिं निवारयामास वैधव्यादतिबिभ्यती ।। २६ ।।
jñātvā viprasatīśāpaṃ madayantī ratipriyam || patiṃ nivārayāmāsa vaidhavyādatibibhyatī || 26 ||

Samhita : 8

Adhyaya :   10

Shloka :   26

अनपत्यो विनिर्विण्णो राज्यभोगेषु पार्थिवः ।। विसृज्य सकलां लक्ष्मीं वनमेव जगाम ह ।। २७ ।।
anapatyo vinirviṇṇo rājyabhogeṣu pārthivaḥ || visṛjya sakalāṃ lakṣmīṃ vanameva jagāma ha || 27 ||

Samhita : 8

Adhyaya :   10

Shloka :   27

स्वपृष्ठतः समायान्तीं ब्रह्महत्यां सुदुःखदाम् ।। ददर्श विकटाकारां तर्जयन्ती मुहुर्मुहुः ।। २८ ।।
svapṛṣṭhataḥ samāyāntīṃ brahmahatyāṃ suduḥkhadām || dadarśa vikaṭākārāṃ tarjayantī muhurmuhuḥ || 28 ||

Samhita : 8

Adhyaya :   10

Shloka :   28

तस्या निर्भद्रमन्विच्छन् राजा निर्विण्णमानसः ।। चकार नानोपायान्स जपव्रतमखादिकान् ।। २९ ।।
tasyā nirbhadramanvicchan rājā nirviṇṇamānasaḥ || cakāra nānopāyānsa japavratamakhādikān || 29 ||

Samhita : 8

Adhyaya :   10

Shloka :   29

नानोपायैर्यदा राज्ञस्तीर्थस्नानादिभिर्द्विजाः ।। न निवृत्ता ब्रह्महत्या मिथिलां स ययौ तदा ।। 4.10.३०।।
nānopāyairyadā rājñastīrthasnānādibhirdvijāḥ || na nivṛttā brahmahatyā mithilāṃ sa yayau tadā || 4.10.30||

Samhita : 8

Adhyaya :   10

Shloka :   30

बाह्योद्यानगतस्तस्याश्चितया परयार्दितः।।ददर्श मुनिमायान्तं गौतमं पार्थिवश्च सः।।३१।।
bāhyodyānagatastasyāścitayā parayārditaḥ||dadarśa munimāyāntaṃ gautamaṃ pārthivaśca saḥ||31||

Samhita : 8

Adhyaya :   10

Shloka :   31

अभिसृत्य स राजेन्द्रो गौतमं विमलाशयम् ।। तद्दर्शनाप्तकिंचित्कः प्रणनाम मुहुर्मुहुः।।।।
abhisṛtya sa rājendro gautamaṃ vimalāśayam || taddarśanāptakiṃcitkaḥ praṇanāma muhurmuhuḥ||||

Samhita : 8

Adhyaya :   10

Shloka :   32

अथ तत्पृष्टकुशलो दीर्घमुष्णं च निश्वसन् ।। तत्कृपादृष्टिसंप्राप्तसुख प्रोवाच तं नृपः ।। ३३ ।।
atha tatpṛṣṭakuśalo dīrghamuṣṇaṃ ca niśvasan || tatkṛpādṛṣṭisaṃprāptasukha provāca taṃ nṛpaḥ || 33 ||

Samhita : 8

Adhyaya :   10

Shloka :   33

राजोवाच ।।
मुने मां बाधते ह्येषा ब्रह्महत्या दुरत्यया ।। अलक्षिता परैस्तात तर्जयंती पदेपदे ।। ३४ ।।
mune māṃ bādhate hyeṣā brahmahatyā duratyayā || alakṣitā paraistāta tarjayaṃtī padepade || 34 ||

Samhita : 8

Adhyaya :   10

Shloka :   34

यन्मया शापदग्धेन विप्रपुत्रश्च भक्षितः ।। तत्पापस्य न शान्तिर्हि प्रायश्चित्तसहस्रकैः ।। ३५।।
yanmayā śāpadagdhena vipraputraśca bhakṣitaḥ || tatpāpasya na śāntirhi prāyaścittasahasrakaiḥ || 35||

Samhita : 8

Adhyaya :   10

Shloka :   35

नानोपायाः कृता मे हि तच्छान्त्यै भ्रमता मुने ।। न निवृत्ता ब्रह्महत्या मम पापात्मनः किमु ।। ३६ ।।
nānopāyāḥ kṛtā me hi tacchāntyai bhramatā mune || na nivṛttā brahmahatyā mama pāpātmanaḥ kimu || 36 ||

Samhita : 8

Adhyaya :   10

Shloka :   36

अद्य मे जन्मसाफल्यं संप्राप्तमिव लक्षये ।। यतस्त्वद्दर्शनादेव ममानन्दभरोऽभवत् ।। ३७ ।।
adya me janmasāphalyaṃ saṃprāptamiva lakṣaye || yatastvaddarśanādeva mamānandabharo'bhavat || 37 ||

Samhita : 8

Adhyaya :   10

Shloka :   37

अद्य मे तवपादाब्ज शरणस्य कृतैनसः ।। शांतिं कुरु महाभाग येनाहं सुखमाप्नुयाम् ।। ३८ ।।
adya me tavapādābja śaraṇasya kṛtainasaḥ || śāṃtiṃ kuru mahābhāga yenāhaṃ sukhamāpnuyām || 38 ||

Samhita : 8

Adhyaya :   10

Shloka :   38

सूत उवाच ।।
इति राज्ञा समादिष्टो गौतमः करुणार्द्रधीः ।। समादिदेश घोराणामघानां साधु निष्कृतिम् ।। ३९।।
iti rājñā samādiṣṭo gautamaḥ karuṇārdradhīḥ || samādideśa ghorāṇāmaghānāṃ sādhu niṣkṛtim || 39||

Samhita : 8

Adhyaya :   10

Shloka :   39

गौतम उवाच ।।
साधु राजेन्द्र धन्योसि महाघेभ्यो भयन्त्यज।।शिवे शास्तरि भक्तानां क्व भयं शरणैषिणाम्।।4.10.४०।।
sādhu rājendra dhanyosi mahāghebhyo bhayantyaja||śive śāstari bhaktānāṃ kva bhayaṃ śaraṇaiṣiṇām||4.10.40||

Samhita : 8

Adhyaya :   10

Shloka :   40

शृणु राजन्महाभाग क्षेत्रमन्यत्प्रतिष्ठितम् ।। महापातकसंहारि गोकर्णाख्यं शिवालयम् ।। ४१ ।।
śṛṇu rājanmahābhāga kṣetramanyatpratiṣṭhitam || mahāpātakasaṃhāri gokarṇākhyaṃ śivālayam || 41 ||

Samhita : 8

Adhyaya :   10

Shloka :   41

तत्र स्थितिर्न पापानां महद्भ्यो महतामपि ।। महाबलाभिधानेन शिवः संनिहितः स्वयम् ।। ४२।।
tatra sthitirna pāpānāṃ mahadbhyo mahatāmapi || mahābalābhidhānena śivaḥ saṃnihitaḥ svayam || 42||

Samhita : 8

Adhyaya :   10

Shloka :   42

सर्वेषां शिवलिंगानां सार्वभौमो महाबलः ।। चतुर्युगे चतुर्वर्णस्सर्वपापापहारकः।।४३।।
sarveṣāṃ śivaliṃgānāṃ sārvabhaumo mahābalaḥ || caturyuge caturvarṇassarvapāpāpahārakaḥ||43||

Samhita : 8

Adhyaya :   10

Shloka :   43

पश्चिमाम्बुधितीरस्थं गोकर्णं तीर्थमुत्तमम् ।। तत्रास्ति शिवलिंगं तन्महापातकनाशकम् ।। ४४।।
paścimāmbudhitīrasthaṃ gokarṇaṃ tīrthamuttamam || tatrāsti śivaliṃgaṃ tanmahāpātakanāśakam || 44||

Samhita : 8

Adhyaya :   10

Shloka :   44

तत्र गत्वा महापापाः स्नात्वा तीर्थेषु भूरिशः।।महाबलं च संपूज्य प्रयाताश्शांकरम्पदम् ।। ४९ ।।
tatra gatvā mahāpāpāḥ snātvā tīrtheṣu bhūriśaḥ||mahābalaṃ ca saṃpūjya prayātāśśāṃkarampadam || 49 ||

Samhita : 8

Adhyaya :   10

Shloka :   45

तथा त्वमपि राजेन्द्र गोकर्ण गिरिशालयम् ।। गत्वा सम्पूज्य तल्लिंगं कृतकृत्यत्वमाप्नुयाः ।। ४६ ।।
tathā tvamapi rājendra gokarṇa giriśālayam || gatvā sampūjya talliṃgaṃ kṛtakṛtyatvamāpnuyāḥ || 46 ||

Samhita : 8

Adhyaya :   10

Shloka :   46

तत्र सर्वेषु तीर्थेषु स्नात्वाभ्यर्च्य महाबलम् ।। सर्वपापविनिर्मुक्तः शिवलोकन्त्वमाप्नुयाः ।। ४७ ।।
tatra sarveṣu tīrtheṣu snātvābhyarcya mahābalam || sarvapāpavinirmuktaḥ śivalokantvamāpnuyāḥ || 47 ||

Samhita : 8

Adhyaya :   10

Shloka :   47

इत्यादिष्टः स मुनिना गौतमेन महात्मना ।। महाहृष्टमना राजा गोकर्णं प्रत्यपद्यत ।। ४८ ।।
ityādiṣṭaḥ sa muninā gautamena mahātmanā || mahāhṛṣṭamanā rājā gokarṇaṃ pratyapadyata || 48 ||

Samhita : 8

Adhyaya :   10

Shloka :   48

तत्र तीर्थेषु सुस्नात्वा समभ्यर्च्य महाबलम् ।। निर्धूताशेषपापौघोऽलभच्छंभोः परम्पदम्।।४९।।
tatra tīrtheṣu susnātvā samabhyarcya mahābalam || nirdhūtāśeṣapāpaugho'labhacchaṃbhoḥ parampadam||49||

Samhita : 8

Adhyaya :   10

Shloka :   49

य इमां शृणुयान्नित्यं महाबलकथां प्रियाम् ।। त्रिसप्तकुलजैस्सार्द्धं शिवलोके व्रजत्यसौ ।। 4.10.५० ।।
ya imāṃ śṛṇuyānnityaṃ mahābalakathāṃ priyām || trisaptakulajaissārddhaṃ śivaloke vrajatyasau || 4.10.50 ||

Samhita : 8

Adhyaya :   10

Shloka :   50

इति वश्च समाख्यातं माहात्म्यं परमाद्भुतम् ।। महाबलस्य गिरिशलिंगस्य निखिलाघहृत् ।। ५१।।
iti vaśca samākhyātaṃ māhātmyaṃ paramādbhutam || mahābalasya giriśaliṃgasya nikhilāghahṛt || 51||

Samhita : 8

Adhyaya :   10

Shloka :   51

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाबाह्वशिवलिंगमाहात्म्यवर्णनं नाम दशमोऽध्यायः ।। १० ।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ mahābāhvaśivaliṃgamāhātmyavarṇanaṃ nāma daśamo'dhyāyaḥ || 10 ||

Samhita : 8

Adhyaya :   10

Shloka :   52

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In