| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
सूतसूत महाभाग धन्यस्त्वं शिवसक्तधीः ॥ महाबलस्य लिंगस्य श्रावितेयं कथाद्भुता ॥ १ ॥
sūtasūta mahābhāga dhanyastvaṃ śivasaktadhīḥ .. mahābalasya liṃgasya śrāviteyaṃ kathādbhutā .. 1 ..
उत्तरस्यां दिशायां च शिवलिंगानि यानि च ॥ तेषां माहात्म्यमनघ वद त्वं पापनाशकम् ॥ २॥
uttarasyāṃ diśāyāṃ ca śivaliṃgāni yāni ca .. teṣāṃ māhātmyamanagha vada tvaṃ pāpanāśakam .. 2..
सूत उवाच।।
शृणुतादरतो विप्रा औत्तराणां विशेषतः ॥ माहात्म्यं शिवलिंगानां प्रवदामि समासतः ॥ ३ ॥
śṛṇutādarato viprā auttarāṇāṃ viśeṣataḥ .. māhātmyaṃ śivaliṃgānāṃ pravadāmi samāsataḥ .. 3 ..
गोकर्णं क्षेत्रमपरं महापातकनाशनम् ॥ महावनं च तत्रास्ति पवित्रमतिविस्तरम् ॥ ४ ॥
gokarṇaṃ kṣetramaparaṃ mahāpātakanāśanam .. mahāvanaṃ ca tatrāsti pavitramativistaram .. 4 ..
तत्रास्ति चन्द्रभालाख्यं शिवलिंगमनुत्तमम् ॥ रावणेन समानीतं सद्भक्त्या सर्वसिद्धिदम् ॥ ५ ॥
tatrāsti candrabhālākhyaṃ śivaliṃgamanuttamam .. rāvaṇena samānītaṃ sadbhaktyā sarvasiddhidam .. 5 ..
तस्य तत्र स्थितिर्वैद्यनाथस्येव मुनीश्वराः ॥ सर्वलोकहितार्थाय करुणासागरस्य च ॥ ६ ॥
tasya tatra sthitirvaidyanāthasyeva munīśvarāḥ .. sarvalokahitārthāya karuṇāsāgarasya ca .. 6 ..
स्नानं कृत्वा तु गोकर्णे चन्द्रभालं समर्च्य च ॥ शिवलोकमवाप्नोति सत्यंसत्यं न संशयः ॥ ७ ॥
snānaṃ kṛtvā tu gokarṇe candrabhālaṃ samarcya ca .. śivalokamavāpnoti satyaṃsatyaṃ na saṃśayaḥ .. 7 ..
चन्द्रभालस्य लिंगस्य महिमा परमाद्भुतः ॥ न शक्यो वर्णितुं व्यासाद्भक्तस्नेहितरस्य हि ॥ ८ ॥
candrabhālasya liṃgasya mahimā paramādbhutaḥ .. na śakyo varṇituṃ vyāsādbhaktasnehitarasya hi .. 8 ..
चन्द्रभालमहादेव लिंगस्य महिमा महान् ॥ यथाकथंचित्संप्रोक्तः परलिंगस्य वै शृणु ॥ ९ ॥
candrabhālamahādeva liṃgasya mahimā mahān .. yathākathaṃcitsaṃproktaḥ paraliṃgasya vai śṛṇu .. 9 ..
दाधीचं शिवलिंगं तु मिश्रर्षिवरतीर्थके ॥ दधीचिना मुनीशेन सुप्रीत्या च प्रतिष्ठितम् ॥ 4.11.१० ॥
dādhīcaṃ śivaliṃgaṃ tu miśrarṣivaratīrthake .. dadhīcinā munīśena suprītyā ca pratiṣṭhitam .. 4.11.10 ..
तत्र गत्वा च तत्तीर्थे स्नात्वा सम्यग्विधानतः ॥ शिवलिंगं समर्चेद्वै दाधीचेश्वरमादरात् ॥ ११ ॥
tatra gatvā ca tattīrthe snātvā samyagvidhānataḥ .. śivaliṃgaṃ samarcedvai dādhīceśvaramādarāt .. 11 ..
दाधीचमूर्तिस्तत्रैव समर्च्या विधिपूर्वकम् ॥ शिवप्रीत्यर्थमेवाशु तीर्थयात्रा फलार्थिभिः ॥ १२ ॥
dādhīcamūrtistatraiva samarcyā vidhipūrvakam .. śivaprītyarthamevāśu tīrthayātrā phalārthibhiḥ .. 12 ..
एवं कृते मुनिश्रेष्ठाः कृतकृत्यो भवेन्नरः ॥ इह सर्वसुखं भुक्त्वा परत्र गतिमाप्नुयात् ॥ १३ ॥
evaṃ kṛte muniśreṣṭhāḥ kṛtakṛtyo bhavennaraḥ .. iha sarvasukhaṃ bhuktvā paratra gatimāpnuyāt .. 13 ..
नैमिषारण्यतीर्थे तु निखिलर्षिप्रतिष्ठितम् ॥ ऋषीश्वरमिति ख्यातं शिवलिंगं सुखप्रदम् ॥ १४॥
naimiṣāraṇyatīrthe tu nikhilarṣipratiṣṭhitam .. ṛṣīśvaramiti khyātaṃ śivaliṃgaṃ sukhapradam .. 14..
तद्दर्शनात्पूजनाच्च जनानां पापिनामपि ॥ भुक्तिमुक्तिश्च तेषां तु परत्रेह मुनीश्वराः ॥ १५॥
taddarśanātpūjanācca janānāṃ pāpināmapi .. bhuktimuktiśca teṣāṃ tu paratreha munīśvarāḥ .. 15..
हत्याहरणतीर्थे तु शिवलिंगमघापहम् ॥ पूजनीयं विशेषेण हत्याकोटिविनाशनम् ॥ १६ ॥
hatyāharaṇatīrthe tu śivaliṃgamaghāpaham .. pūjanīyaṃ viśeṣeṇa hatyākoṭivināśanam .. 16 ..
देवप्रयागतीर्थे तु ललितेश्वरनामकम्॥शिवलिंगं सदा पूज्यं नरैस्सर्वाघनाशनम् ॥ १७ ॥
devaprayāgatīrthe tu laliteśvaranāmakam..śivaliṃgaṃ sadā pūjyaṃ naraissarvāghanāśanam .. 17 ..
नयपालाख्यपुर्य्यां तु प्रसिद्धायां महीतले ॥ लिंगं पशुपतीशाख्यं सर्वकामफलप्रदम् ॥ १८ ॥
nayapālākhyapuryyāṃ tu prasiddhāyāṃ mahītale .. liṃgaṃ paśupatīśākhyaṃ sarvakāmaphalapradam .. 18 ..
शिरोभागस्वरूपेण शिवलिंगं तदस्ति हि ॥ तत्कथां वर्णयिष्यामि केदारेश्वरवर्णने ॥ १९ ॥
śirobhāgasvarūpeṇa śivaliṃgaṃ tadasti hi .. tatkathāṃ varṇayiṣyāmi kedāreśvaravarṇane .. 19 ..
तदारान्मुक्तिनाथाख्यं शिवलिंगं महाद्भुतम् ॥ दर्शनादर्चनात्तस्य भुक्तिर्मुक्तिश्च लभ्यते॥4.11.२०॥
tadārānmuktināthākhyaṃ śivaliṃgaṃ mahādbhutam .. darśanādarcanāttasya bhuktirmuktiśca labhyate..4.11.20..
इति वश्च समाख्यातं लिंगवर्णनमुत्तमम्॥चतुर्दिक्षु मुनिश्रेष्ठाः किमन्यच्छ्रोतुमिच्छथ॥२१॥
iti vaśca samākhyātaṃ liṃgavarṇanamuttamam..caturdikṣu muniśreṣṭhāḥ kimanyacchrotumicchatha..21..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां चन्द्रभालपशुपतिनाथलिंगमाहात्म्यवर्णनं नामैकादशोऽध्यायः ॥ ११॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ candrabhālapaśupatināthaliṃgamāhātmyavarṇanaṃ nāmaikādaśo'dhyāyaḥ .. 11..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In