| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
सूत जानासि सकलं वस्तु व्यासप्रसादतः ॥ तवाज्ञातं न विद्येत तस्मात्पृच्छामहे वयम् ॥ १॥
sūta jānāsi sakalaṃ vastu vyāsaprasādataḥ .. tavājñātaṃ na vidyeta tasmātpṛcchāmahe vayam .. 1..
लिंगं च पूज्यते लोके तत्त्वया कथितं च यत्॥तत्तथैव न चान्यद्वा कारणं विद्यते त्विह॥२॥
liṃgaṃ ca pūjyate loke tattvayā kathitaṃ ca yat..tattathaiva na cānyadvā kāraṇaṃ vidyate tviha..2..
बाणरूपा श्रुता लोके पार्वती शिववल्लभा॥एतत्किं कारणं सूत कथय त्वं यथाश्रुतम्॥३॥
bāṇarūpā śrutā loke pārvatī śivavallabhā..etatkiṃ kāraṇaṃ sūta kathaya tvaṃ yathāśrutam..3..
सूत उवाच ।।
कल्पभेदकथा चैव श्रुता व्यासान्मया द्विजाः ॥ तामेव कथयाम्यद्य श्रूयतामृषिसत्तमाः ॥ ४॥
kalpabhedakathā caiva śrutā vyāsānmayā dvijāḥ .. tāmeva kathayāmyadya śrūyatāmṛṣisattamāḥ .. 4..
पुरा दारुवने जातं यद्वृत्तं तु द्विजन्मनाम्॥तदेव श्रूयतां सम्यक् कथयामि कथाश्रुतम् ॥ ५ ॥
purā dāruvane jātaṃ yadvṛttaṃ tu dvijanmanām..tadeva śrūyatāṃ samyak kathayāmi kathāśrutam .. 5 ..
दारुनामवनं श्रेष्ठं तत्रासन्नृषिसत्तमाः॥शिवभक्तास्सदा नित्यं शिवध्यानपरायणाः ॥ ६॥
dārunāmavanaṃ śreṣṭhaṃ tatrāsannṛṣisattamāḥ..śivabhaktāssadā nityaṃ śivadhyānaparāyaṇāḥ .. 6..
त्रिकालं शिवपूजां च कुर्वंति स्म निरन्तरम् ॥ नानाविधैः स्तवैर्दिव्यैस्तुष्टुवुस्ते मुनीश्वराः ॥ ७॥
trikālaṃ śivapūjāṃ ca kurvaṃti sma nirantaram .. nānāvidhaiḥ stavairdivyaistuṣṭuvuste munīśvarāḥ .. 7..
ते कदाचिद्वने यातास्समिधाहरणाय च ॥ सर्वे द्विजर्षभाश्शैवाश्शिवध्यानपरायणाः ॥ ८ ॥
te kadācidvane yātāssamidhāharaṇāya ca .. sarve dvijarṣabhāśśaivāśśivadhyānaparāyaṇāḥ .. 8 ..
एतस्मिन्नंतरे साक्षाच्छंकरो नील लोहितः ॥ विरूपं च समास्थाय परीक्षार्थं समागतः ॥ ९ ॥
etasminnaṃtare sākṣācchaṃkaro nīla lohitaḥ .. virūpaṃ ca samāsthāya parīkṣārthaṃ samāgataḥ .. 9 ..
दिगम्बरोऽतितेजस्वी भूतिभूषणभूषितः॥स चेष्टामकरोद्दुष्टां हस्ते लिंगं विधारयन् ॥ 4.12.१० ॥
digambaro'titejasvī bhūtibhūṣaṇabhūṣitaḥ..sa ceṣṭāmakarodduṣṭāṃ haste liṃgaṃ vidhārayan .. 4.12.10 ..
मनसा च प्रियं तेषां कर्तुं वै वनवासिनाम् ॥ जगाम तद्वनं प्रीत्या भक्तप्रीतो हरः स्वयम् ॥ ११ ॥
manasā ca priyaṃ teṣāṃ kartuṃ vai vanavāsinām .. jagāma tadvanaṃ prītyā bhaktaprīto haraḥ svayam .. 11 ..
तं दृष्ट्वा ऋषिपत्न्यस्ताः परं त्रासमुपागताः ॥ विह्वला विस्मिताश्चान्यास्समाजग्मुस्तथा पुनः ॥ १२॥
taṃ dṛṣṭvā ṛṣipatnyastāḥ paraṃ trāsamupāgatāḥ .. vihvalā vismitāścānyāssamājagmustathā punaḥ .. 12..
अलिलिंगुस्तथा चान्याः करं धृत्या तथापराः ॥ परस्परं तु संघर्षात्संमग्नास्ताः स्त्रियस्तदा ॥ १३ ॥
aliliṃgustathā cānyāḥ karaṃ dhṛtyā tathāparāḥ .. parasparaṃ tu saṃgharṣātsaṃmagnāstāḥ striyastadā .. 13 ..
एतस्मिन्नेव समये ऋषिवर्याः समागमन्॥विरुद्धं तं च ते दृष्ट्वा दुःखिताः क्रोधमूर्च्छिताः ॥ १४॥
etasminneva samaye ṛṣivaryāḥ samāgaman..viruddhaṃ taṃ ca te dṛṣṭvā duḥkhitāḥ krodhamūrcchitāḥ .. 14..
तदा दुःखमनुप्राप्ताः कोयं कोयं तथाऽबुवन् ॥ समस्ता ऋषयस्ते वै शिवमायाविमोहिताः ॥ १५ ॥
tadā duḥkhamanuprāptāḥ koyaṃ koyaṃ tathā'buvan .. samastā ṛṣayaste vai śivamāyāvimohitāḥ .. 15 ..
यदा च नोक्तवान्किंचित्सोवधूतो दिगम्बरः ॥ ऊचुस्तं पुरुषं भीमं तदा ते परमर्षयः ॥ १६॥
yadā ca noktavānkiṃcitsovadhūto digambaraḥ .. ūcustaṃ puruṣaṃ bhīmaṃ tadā te paramarṣayaḥ .. 16..
त्वया विरुद्धं क्रियते वेदमार्ग विलोपि यत् ॥ ततस्त्वदीयं तल्लिंगं पततां पृथिवीतले ॥ १७॥
tvayā viruddhaṃ kriyate vedamārga vilopi yat .. tatastvadīyaṃ talliṃgaṃ patatāṃ pṛthivītale .. 17..
सूत उवाच ।।
इत्युक्ते तु तदा तैश्च लिंगं च पतितं क्षणात् ॥ अवधूतस्य तस्याशु शिवस्याद्भुतरूपिणः॥१८॥
ityukte tu tadā taiśca liṃgaṃ ca patitaṃ kṣaṇāt .. avadhūtasya tasyāśu śivasyādbhutarūpiṇaḥ..18..
तल्लिंगं चाग्निवत्सर्वं यद्ददाह पुरा स्थितम् ॥ यत्रयत्र च तद्याति तत्रतत्र दहेत्पुनः ॥ १९॥
talliṃgaṃ cāgnivatsarvaṃ yaddadāha purā sthitam .. yatrayatra ca tadyāti tatratatra dahetpunaḥ .. 19..
पाताले च गतं तश्च स्वर्गे चापि तथैव च ॥ भूमौ सर्वत्र तद्यातं न कुत्रापि स्थिरं हि तत् ॥ 4.12.२०॥
pātāle ca gataṃ taśca svarge cāpi tathaiva ca .. bhūmau sarvatra tadyātaṃ na kutrāpi sthiraṃ hi tat .. 4.12.20..
लोकाश्च व्याकुला जाता ऋषयस्तेतिदुःखिताः ॥ न शर्म लेभिरे केचिद्देवाश्च ऋषयस्तथा ॥ २१॥
lokāśca vyākulā jātā ṛṣayastetiduḥkhitāḥ .. na śarma lebhire keciddevāśca ṛṣayastathā .. 21..
न ज्ञातस्तु शिवो यैस्तु ते सर्वे च सुरर्षयः॥दुःखिता मिलिताश्शीघ्रं ब्रह्माणं शरणं ययुः ॥ २२ ॥
na jñātastu śivo yaistu te sarve ca surarṣayaḥ..duḥkhitā militāśśīghraṃ brahmāṇaṃ śaraṇaṃ yayuḥ .. 22 ..
तत्र गत्वा च ते सर्वे नत्वा स्तुत्वा विधिं द्विजाः ॥ तत्सर्वमवदन्वृत्तं ब्रह्मणे सृष्टिकारिणे ॥ २३ ॥
tatra gatvā ca te sarve natvā stutvā vidhiṃ dvijāḥ .. tatsarvamavadanvṛttaṃ brahmaṇe sṛṣṭikāriṇe .. 23 ..
ब्रह्मा तद्वचनं श्रुत्वा शिवमायाविमोहितान् ॥ ज्ञात्वा ताञ्च्छंकरं नत्वा प्रोवाच ऋषिसत्तमान् ॥ २४ ॥
brahmā tadvacanaṃ śrutvā śivamāyāvimohitān .. jñātvā tāñcchaṃkaraṃ natvā provāca ṛṣisattamān .. 24 ..
।। ब्रह्मोवाच ।।
ज्ञातारश्च भवन्तो वै कुर्वते गर्हितं द्विजाः ॥ अज्ञातारो यदा कुर्युः किं पुनः कथ्यते पुनः ॥ २५ ॥
jñātāraśca bhavanto vai kurvate garhitaṃ dvijāḥ .. ajñātāro yadā kuryuḥ kiṃ punaḥ kathyate punaḥ .. 25 ..
विरुद्ध्यैवं शिवं देवं कुशलं कस्समीहते ॥ मध्याह्नसमये यो वै नातिथिं च परामृशेत् ॥ २६॥
viruddhyaivaṃ śivaṃ devaṃ kuśalaṃ kassamīhate .. madhyāhnasamaye yo vai nātithiṃ ca parāmṛśet .. 26..
तस्यैव सुकृतं नीत्वा स्वीयं च दुष्कृतं पुनः॥संस्थाप्य चातिथिर्याति किं पुनः शिवमेव वा ॥ २७ ॥
tasyaiva sukṛtaṃ nītvā svīyaṃ ca duṣkṛtaṃ punaḥ..saṃsthāpya cātithiryāti kiṃ punaḥ śivameva vā .. 27 ..
यावल्लिंगं स्थिरं नैव जगतां त्रितये शुभम् ॥ जायते न तदा क्वापि सत्यमेतद्वदाम्यहम् ॥ २८ ॥
yāvalliṃgaṃ sthiraṃ naiva jagatāṃ tritaye śubham .. jāyate na tadā kvāpi satyametadvadāmyaham .. 28 ..
भवद्भिश्च तथा कार्यं यथा स्वास्थ्यं भवेदिह ॥ शिवलिंगस्य ऋषयो मनसा संविचार्य्यताम् ॥ २९ ॥
bhavadbhiśca tathā kāryaṃ yathā svāsthyaṃ bhavediha .. śivaliṃgasya ṛṣayo manasā saṃvicāryyatām .. 29 ..
सूत उवाच ।।
इत्युक्तास्ते प्रणम्योचुर्ब्रह्माणमृषयश्च वै ॥ किमस्माभिर्विधे कार्यं तत्कार्यं त्वं समादिश ॥ 4.12.३० ॥
ityuktāste praṇamyocurbrahmāṇamṛṣayaśca vai .. kimasmābhirvidhe kāryaṃ tatkāryaṃ tvaṃ samādiśa .. 4.12.30 ..
इत्युक्तश्च मुनीशैस्तैस्सर्वलोकपितामहः ॥ मुनीशांस्तांस्तदा ब्रह्मा स्वयं प्रोवाच वै तदा ॥ ३१ ॥
ityuktaśca munīśaistaissarvalokapitāmahaḥ .. munīśāṃstāṃstadā brahmā svayaṃ provāca vai tadā .. 31 ..
ब्रह्मोवाच ।।
आराध्य गिरिजां देवीं प्रार्थयन्तु सुराश्शिवम् ॥ योनिरूपा भवेच्चेद्वै तदा तत्स्थिरतां व्रजेत् ॥ ३२ ॥
ārādhya girijāṃ devīṃ prārthayantu surāśśivam .. yonirūpā bhaveccedvai tadā tatsthiratāṃ vrajet .. 32 ..
तद्विधिम्प्रवदाम्यद्य सर्वे शृणुत सत्तमाः ॥ तामेव कुरुत प्रेम्णा प्रसन्ना सा भविष्यति ॥ ३३ ॥
tadvidhimpravadāmyadya sarve śṛṇuta sattamāḥ .. tāmeva kuruta premṇā prasannā sā bhaviṣyati .. 33 ..
कुम्भमेकं च संस्थाप्य कृत्वाष्टदलमुत्तमम् ॥ दूर्वायवांकुरैस्तीर्थोदकमापूरयेत्ततः ॥ ३४॥
kumbhamekaṃ ca saṃsthāpya kṛtvāṣṭadalamuttamam .. dūrvāyavāṃkuraistīrthodakamāpūrayettataḥ .. 34..
वेदमंत्रैस्ततस्तं वै कुंभं चैवाभिमंत्रयेत् ॥ श्रुत्युक्तविधिना तस्य पूजां कृत्वा शिवं स्मरन् ॥ ३५ ॥
vedamaṃtraistatastaṃ vai kuṃbhaṃ caivābhimaṃtrayet .. śrutyuktavidhinā tasya pūjāṃ kṛtvā śivaṃ smaran .. 35 ..
तल्लिंगं तज्जलेनाभिषेचयेत्परमर्षयः ॥ शतरुद्रियमंत्रैस्तु प्रोक्षितं शांतिमाप्नुयात् ॥ ३६॥
talliṃgaṃ tajjalenābhiṣecayetparamarṣayaḥ .. śatarudriyamaṃtraistu prokṣitaṃ śāṃtimāpnuyāt .. 36..
गिरिजां योनिरूपां च बाणं स्थाप्य शुभं पुनः ॥ तत्र लिंगं च तत्स्थाप्यं पुनश्चैवाभिमंत्रयेत् ॥ ३७ ॥
girijāṃ yonirūpāṃ ca bāṇaṃ sthāpya śubhaṃ punaḥ .. tatra liṃgaṃ ca tatsthāpyaṃ punaścaivābhimaṃtrayet .. 37 ..
सुगन्धैश्चन्दनैश्चैव पुष्पधूपादिभिस्तथा ॥ नैवेद्यादिकपूजाभिस्तोषयेत्परमेश्वरम् ॥ ३८ ॥
sugandhaiścandanaiścaiva puṣpadhūpādibhistathā .. naivedyādikapūjābhistoṣayetparameśvaram .. 38 ..
प्रणिपातैः स्तवैः पुण्यैर्वाद्यैर्गानैस्तथा पुनः ॥ ततः स्वस्त्ययनं कृत्वा जयेति व्याहरेत्तथा ॥ ३९ ॥
praṇipātaiḥ stavaiḥ puṇyairvādyairgānaistathā punaḥ .. tataḥ svastyayanaṃ kṛtvā jayeti vyāharettathā .. 39 ..
प्रसन्नो भव देवेश जगदाह्लादकारक ॥ कर्ता पालयिता त्वञ्च संहर्ता त्वं निरक्षरः ॥ 4.12.४० ॥
prasanno bhava deveśa jagadāhlādakāraka .. kartā pālayitā tvañca saṃhartā tvaṃ nirakṣaraḥ .. 4.12.40 ..
जगदादिर्जगद्योनिर्जगदन्तर्गतोपि च ॥ शान्तो भव महेशान सर्वांल्लोकांश्च पालय ॥ ४१ ॥
jagadādirjagadyonirjagadantargatopi ca .. śānto bhava maheśāna sarvāṃllokāṃśca pālaya .. 41 ..
एवं कृते विधौ स्वास्थ्यं भविष्यति न संशय ॥ विकारो न त्रिलोकेस्मिन्भविष्यति सुखं सदा ॥ ४२ ॥
evaṃ kṛte vidhau svāsthyaṃ bhaviṣyati na saṃśaya .. vikāro na trilokesminbhaviṣyati sukhaṃ sadā .. 42 ..
सूत उवाच ।।
इत्युक्तास्ते द्विजा देवाः प्रणिपत्य पितामहम् ॥ शिवं तं शरणं प्राप्तस्सर्वलोकसुखेप्सया ॥ ४३॥
ityuktāste dvijā devāḥ praṇipatya pitāmaham .. śivaṃ taṃ śaraṇaṃ prāptassarvalokasukhepsayā .. 43..
पूजितः परया भक्त्या प्रार्थितः शंकरस्तदा ॥ सुप्रसन्नस्ततो भूत्वा तानुवाच महेश्वरः ॥ ४४॥
pūjitaḥ parayā bhaktyā prārthitaḥ śaṃkarastadā .. suprasannastato bhūtvā tānuvāca maheśvaraḥ .. 44..
महेश्वर उवाच ।।
हे देवा ऋषयः सर्वे मद्वचः शृणुतादरात् ॥ योनिरूपेण मल्लिंगं धृतं चेत्स्यात्तदा सुखम् ॥ ४५ ॥
he devā ṛṣayaḥ sarve madvacaḥ śṛṇutādarāt .. yonirūpeṇa malliṃgaṃ dhṛtaṃ cetsyāttadā sukham .. 45 ..
पार्वतीं च विना नान्या लिंगं धारयितुं क्षमा॥तया धृतं च मल्लिंगं द्रुतं शान्तिं गमिष्यति ॥ ४६ ॥
pārvatīṃ ca vinā nānyā liṃgaṃ dhārayituṃ kṣamā..tayā dhṛtaṃ ca malliṃgaṃ drutaṃ śāntiṃ gamiṣyati .. 46 ..
सूत उवाच।।
तच्छ्रुत्वा ऋषिभिर्देवैस्सुप्रसन्नैर्मुनीश्वराः ॥ गृहीत्वा चैव ब्रह्माणं गिरिजा प्रार्थिता तदा ॥ ४७ ॥
tacchrutvā ṛṣibhirdevaissuprasannairmunīśvarāḥ .. gṛhītvā caiva brahmāṇaṃ girijā prārthitā tadā .. 47 ..
प्रसन्नां गिरिजां कृत्वा वृषभध्वजमेव च ॥ पूर्वोक्तं च विधिं कृत्वा स्थापितं लिंगमुत्तमम् ॥ ४८ ॥
prasannāṃ girijāṃ kṛtvā vṛṣabhadhvajameva ca .. pūrvoktaṃ ca vidhiṃ kṛtvā sthāpitaṃ liṃgamuttamam .. 48 ..
मंत्रोक्तेन विधानेन देवाश्च ऋषयस्तथा ॥ चक्रुः प्रसन्नां गिरिजां शिवं च धर्महेतवे ॥ ४९॥
maṃtroktena vidhānena devāśca ṛṣayastathā .. cakruḥ prasannāṃ girijāṃ śivaṃ ca dharmahetave .. 49..
समानर्चुर्विशेषेण सर्वे देवर्षयः शिवम् ॥ ब्रह्मा विष्णुः परे चैव त्रैलोक्यं सचराचरम् ॥ 4.12.५० ॥
samānarcurviśeṣeṇa sarve devarṣayaḥ śivam .. brahmā viṣṇuḥ pare caiva trailokyaṃ sacarācaram .. 4.12.50 ..
सुप्रसन्नः शिवो जातः शिवा च जगदम्बिका॥धृतं तया च तल्लिंगं तेन रूपेण वै तदा ॥ ५१ ॥
suprasannaḥ śivo jātaḥ śivā ca jagadambikā..dhṛtaṃ tayā ca talliṃgaṃ tena rūpeṇa vai tadā .. 51 ..
लोकानां स्थापिते लिंगे कल्याणं चाभवत्तदा ॥ प्रसिद्धं चैव तल्लिंगं त्रिलोक्यामभवद्द्विजाः ॥ ५२॥
lokānāṃ sthāpite liṃge kalyāṇaṃ cābhavattadā .. prasiddhaṃ caiva talliṃgaṃ trilokyāmabhavaddvijāḥ .. 52..
हाटकेशमिति ख्यातं तच्छिवाशिवमित्यपि॥पूजनात्तस्य लोकानां सुखं भवति सर्वथा ॥ ५३ ॥
hāṭakeśamiti khyātaṃ tacchivāśivamityapi..pūjanāttasya lokānāṃ sukhaṃ bhavati sarvathā .. 53 ..
इह सर्वसमृद्धिः स्यान्नानासुखवहाधिका ॥ परत्र परमा मुक्तिर्नात्र कार्या विचारणा ॥ ५४ ॥
iha sarvasamṛddhiḥ syānnānāsukhavahādhikā .. paratra paramā muktirnātra kāryā vicāraṇā .. 54 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां लिंगस्वरूपकारणवर्णनं नाम द्वादशोऽध्यायः ॥ १२॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ liṃgasvarūpakāraṇavarṇanaṃ nāma dvādaśo'dhyāyaḥ .. 12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In