Kotirudra Samhita

Adhyaya - 12

Why Shiva assumed the phallic form

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।।
सूत जानासि सकलं वस्तु व्यासप्रसादतः ।। तवाज्ञातं न विद्येत तस्मात्पृच्छामहे वयम् ।। १।।
sūta jānāsi sakalaṃ vastu vyāsaprasādataḥ || tavājñātaṃ na vidyeta tasmātpṛcchāmahe vayam || 1||

Samhita : 8

Adhyaya :   12

Shloka :   1

लिंगं च पूज्यते लोके तत्त्वया कथितं च यत्।।तत्तथैव न चान्यद्वा कारणं विद्यते त्विह।।२।।
liṃgaṃ ca pūjyate loke tattvayā kathitaṃ ca yat||tattathaiva na cānyadvā kāraṇaṃ vidyate tviha||2||

Samhita : 8

Adhyaya :   12

Shloka :   2

बाणरूपा श्रुता लोके पार्वती शिववल्लभा।।एतत्किं कारणं सूत कथय त्वं यथाश्रुतम्।।३।।
bāṇarūpā śrutā loke pārvatī śivavallabhā||etatkiṃ kāraṇaṃ sūta kathaya tvaṃ yathāśrutam||3||

Samhita : 8

Adhyaya :   12

Shloka :   3

सूत उवाच ।।
कल्पभेदकथा चैव श्रुता व्यासान्मया द्विजाः ।। तामेव कथयाम्यद्य श्रूयतामृषिसत्तमाः ।। ४।।
kalpabhedakathā caiva śrutā vyāsānmayā dvijāḥ || tāmeva kathayāmyadya śrūyatāmṛṣisattamāḥ || 4||

Samhita : 8

Adhyaya :   12

Shloka :   4

पुरा दारुवने जातं यद्वृत्तं तु द्विजन्मनाम्।।तदेव श्रूयतां सम्यक् कथयामि कथाश्रुतम् ।। ५ ।।
purā dāruvane jātaṃ yadvṛttaṃ tu dvijanmanām||tadeva śrūyatāṃ samyak kathayāmi kathāśrutam || 5 ||

Samhita : 8

Adhyaya :   12

Shloka :   5

दारुनामवनं श्रेष्ठं तत्रासन्नृषिसत्तमाः।।शिवभक्तास्सदा नित्यं शिवध्यानपरायणाः ।। ६।।
dārunāmavanaṃ śreṣṭhaṃ tatrāsannṛṣisattamāḥ||śivabhaktāssadā nityaṃ śivadhyānaparāyaṇāḥ || 6||

Samhita : 8

Adhyaya :   12

Shloka :   6

त्रिकालं शिवपूजां च कुर्वंति स्म निरन्तरम् ।। नानाविधैः स्तवैर्दिव्यैस्तुष्टुवुस्ते मुनीश्वराः ।। ७।।
trikālaṃ śivapūjāṃ ca kurvaṃti sma nirantaram || nānāvidhaiḥ stavairdivyaistuṣṭuvuste munīśvarāḥ || 7||

Samhita : 8

Adhyaya :   12

Shloka :   7

ते कदाचिद्वने यातास्समिधाहरणाय च ।। सर्वे द्विजर्षभाश्शैवाश्शिवध्यानपरायणाः ।। ८ ।।
te kadācidvane yātāssamidhāharaṇāya ca || sarve dvijarṣabhāśśaivāśśivadhyānaparāyaṇāḥ || 8 ||

Samhita : 8

Adhyaya :   12

Shloka :   8

एतस्मिन्नंतरे साक्षाच्छंकरो नील लोहितः ।। विरूपं च समास्थाय परीक्षार्थं समागतः ।। ९ ।।
etasminnaṃtare sākṣācchaṃkaro nīla lohitaḥ || virūpaṃ ca samāsthāya parīkṣārthaṃ samāgataḥ || 9 ||

Samhita : 8

Adhyaya :   12

Shloka :   9

दिगम्बरोऽतितेजस्वी भूतिभूषणभूषितः।।स चेष्टामकरोद्दुष्टां हस्ते लिंगं विधारयन् ।। 4.12.१० ।।
digambaro'titejasvī bhūtibhūṣaṇabhūṣitaḥ||sa ceṣṭāmakarodduṣṭāṃ haste liṃgaṃ vidhārayan || 4.12.10 ||

Samhita : 8

Adhyaya :   12

Shloka :   10

मनसा च प्रियं तेषां कर्तुं वै वनवासिनाम् ।। जगाम तद्वनं प्रीत्या भक्तप्रीतो हरः स्वयम् ।। ११ ।।
manasā ca priyaṃ teṣāṃ kartuṃ vai vanavāsinām || jagāma tadvanaṃ prītyā bhaktaprīto haraḥ svayam || 11 ||

Samhita : 8

Adhyaya :   12

Shloka :   11

तं दृष्ट्वा ऋषिपत्न्यस्ताः परं त्रासमुपागताः ।। विह्वला विस्मिताश्चान्यास्समाजग्मुस्तथा पुनः ।। १२।।
taṃ dṛṣṭvā ṛṣipatnyastāḥ paraṃ trāsamupāgatāḥ || vihvalā vismitāścānyāssamājagmustathā punaḥ || 12||

Samhita : 8

Adhyaya :   12

Shloka :   12

अलिलिंगुस्तथा चान्याः करं धृत्या तथापराः ।। परस्परं तु संघर्षात्संमग्नास्ताः स्त्रियस्तदा ।। १३ ।।
aliliṃgustathā cānyāḥ karaṃ dhṛtyā tathāparāḥ || parasparaṃ tu saṃgharṣātsaṃmagnāstāḥ striyastadā || 13 ||

Samhita : 8

Adhyaya :   12

Shloka :   13

एतस्मिन्नेव समये ऋषिवर्याः समागमन्।।विरुद्धं तं च ते दृष्ट्वा दुःखिताः क्रोधमूर्च्छिताः ।। १४।।
etasminneva samaye ṛṣivaryāḥ samāgaman||viruddhaṃ taṃ ca te dṛṣṭvā duḥkhitāḥ krodhamūrcchitāḥ || 14||

Samhita : 8

Adhyaya :   12

Shloka :   14

तदा दुःखमनुप्राप्ताः कोयं कोयं तथाऽबुवन् ।। समस्ता ऋषयस्ते वै शिवमायाविमोहिताः ।। १५ ।।
tadā duḥkhamanuprāptāḥ koyaṃ koyaṃ tathā'buvan || samastā ṛṣayaste vai śivamāyāvimohitāḥ || 15 ||

Samhita : 8

Adhyaya :   12

Shloka :   15

यदा च नोक्तवान्किंचित्सोवधूतो दिगम्बरः ।। ऊचुस्तं पुरुषं भीमं तदा ते परमर्षयः ।। १६।।
yadā ca noktavānkiṃcitsovadhūto digambaraḥ || ūcustaṃ puruṣaṃ bhīmaṃ tadā te paramarṣayaḥ || 16||

Samhita : 8

Adhyaya :   12

Shloka :   16

त्वया विरुद्धं क्रियते वेदमार्ग विलोपि यत् ।। ततस्त्वदीयं तल्लिंगं पततां पृथिवीतले ।। १७।।
tvayā viruddhaṃ kriyate vedamārga vilopi yat || tatastvadīyaṃ talliṃgaṃ patatāṃ pṛthivītale || 17||

Samhita : 8

Adhyaya :   12

Shloka :   17

सूत उवाच ।।
इत्युक्ते तु तदा तैश्च लिंगं च पतितं क्षणात् ।। अवधूतस्य तस्याशु शिवस्याद्भुतरूपिणः।।१८।।
ityukte tu tadā taiśca liṃgaṃ ca patitaṃ kṣaṇāt || avadhūtasya tasyāśu śivasyādbhutarūpiṇaḥ||18||

Samhita : 8

Adhyaya :   12

Shloka :   18

तल्लिंगं चाग्निवत्सर्वं यद्ददाह पुरा स्थितम् ।। यत्रयत्र च तद्याति तत्रतत्र दहेत्पुनः ।। १९।।
talliṃgaṃ cāgnivatsarvaṃ yaddadāha purā sthitam || yatrayatra ca tadyāti tatratatra dahetpunaḥ || 19||

Samhita : 8

Adhyaya :   12

Shloka :   19

पाताले च गतं तश्च स्वर्गे चापि तथैव च ।। भूमौ सर्वत्र तद्यातं न कुत्रापि स्थिरं हि तत् ।। 4.12.२०।।
pātāle ca gataṃ taśca svarge cāpi tathaiva ca || bhūmau sarvatra tadyātaṃ na kutrāpi sthiraṃ hi tat || 4.12.20||

Samhita : 8

Adhyaya :   12

Shloka :   20

लोकाश्च व्याकुला जाता ऋषयस्तेतिदुःखिताः ।। न शर्म लेभिरे केचिद्देवाश्च ऋषयस्तथा ।। २१।।
lokāśca vyākulā jātā ṛṣayastetiduḥkhitāḥ || na śarma lebhire keciddevāśca ṛṣayastathā || 21||

Samhita : 8

Adhyaya :   12

Shloka :   21

न ज्ञातस्तु शिवो यैस्तु ते सर्वे च सुरर्षयः।।दुःखिता मिलिताश्शीघ्रं ब्रह्माणं शरणं ययुः ।। २२ ।।
na jñātastu śivo yaistu te sarve ca surarṣayaḥ||duḥkhitā militāśśīghraṃ brahmāṇaṃ śaraṇaṃ yayuḥ || 22 ||

Samhita : 8

Adhyaya :   12

Shloka :   22

तत्र गत्वा च ते सर्वे नत्वा स्तुत्वा विधिं द्विजाः ।। तत्सर्वमवदन्वृत्तं ब्रह्मणे सृष्टिकारिणे ।। २३ ।।
tatra gatvā ca te sarve natvā stutvā vidhiṃ dvijāḥ || tatsarvamavadanvṛttaṃ brahmaṇe sṛṣṭikāriṇe || 23 ||

Samhita : 8

Adhyaya :   12

Shloka :   23

ब्रह्मा तद्वचनं श्रुत्वा शिवमायाविमोहितान् ।। ज्ञात्वा ताञ्च्छंकरं नत्वा प्रोवाच ऋषिसत्तमान् ।। २४ ।।
brahmā tadvacanaṃ śrutvā śivamāyāvimohitān || jñātvā tāñcchaṃkaraṃ natvā provāca ṛṣisattamān || 24 ||

Samhita : 8

Adhyaya :   12

Shloka :   24

।। ब्रह्मोवाच ।।
ज्ञातारश्च भवन्तो वै कुर्वते गर्हितं द्विजाः ।। अज्ञातारो यदा कुर्युः किं पुनः कथ्यते पुनः ।। २५ ।।
jñātāraśca bhavanto vai kurvate garhitaṃ dvijāḥ || ajñātāro yadā kuryuḥ kiṃ punaḥ kathyate punaḥ || 25 ||

Samhita : 8

Adhyaya :   12

Shloka :   25

विरुद्ध्यैवं शिवं देवं कुशलं कस्समीहते ।। मध्याह्नसमये यो वै नातिथिं च परामृशेत् ।। २६।।
viruddhyaivaṃ śivaṃ devaṃ kuśalaṃ kassamīhate || madhyāhnasamaye yo vai nātithiṃ ca parāmṛśet || 26||

Samhita : 8

Adhyaya :   12

Shloka :   26

तस्यैव सुकृतं नीत्वा स्वीयं च दुष्कृतं पुनः।।संस्थाप्य चातिथिर्याति किं पुनः शिवमेव वा ।। २७ ।।
tasyaiva sukṛtaṃ nītvā svīyaṃ ca duṣkṛtaṃ punaḥ||saṃsthāpya cātithiryāti kiṃ punaḥ śivameva vā || 27 ||

Samhita : 8

Adhyaya :   12

Shloka :   27

यावल्लिंगं स्थिरं नैव जगतां त्रितये शुभम् ।। जायते न तदा क्वापि सत्यमेतद्वदाम्यहम् ।। २८ ।।
yāvalliṃgaṃ sthiraṃ naiva jagatāṃ tritaye śubham || jāyate na tadā kvāpi satyametadvadāmyaham || 28 ||

Samhita : 8

Adhyaya :   12

Shloka :   28

भवद्भिश्च तथा कार्यं यथा स्वास्थ्यं भवेदिह ।। शिवलिंगस्य ऋषयो मनसा संविचार्य्यताम् ।। २९ ।।
bhavadbhiśca tathā kāryaṃ yathā svāsthyaṃ bhavediha || śivaliṃgasya ṛṣayo manasā saṃvicāryyatām || 29 ||

Samhita : 8

Adhyaya :   12

Shloka :   29

सूत उवाच ।।
इत्युक्तास्ते प्रणम्योचुर्ब्रह्माणमृषयश्च वै ।। किमस्माभिर्विधे कार्यं तत्कार्यं त्वं समादिश ।। 4.12.३० ।।
ityuktāste praṇamyocurbrahmāṇamṛṣayaśca vai || kimasmābhirvidhe kāryaṃ tatkāryaṃ tvaṃ samādiśa || 4.12.30 ||

Samhita : 8

Adhyaya :   12

Shloka :   30

इत्युक्तश्च मुनीशैस्तैस्सर्वलोकपितामहः ।। मुनीशांस्तांस्तदा ब्रह्मा स्वयं प्रोवाच वै तदा ।। ३१ ।।
ityuktaśca munīśaistaissarvalokapitāmahaḥ || munīśāṃstāṃstadā brahmā svayaṃ provāca vai tadā || 31 ||

Samhita : 8

Adhyaya :   12

Shloka :   31

ब्रह्मोवाच ।।
आराध्य गिरिजां देवीं प्रार्थयन्तु सुराश्शिवम् ।। योनिरूपा भवेच्चेद्वै तदा तत्स्थिरतां व्रजेत् ।। ३२ ।।
ārādhya girijāṃ devīṃ prārthayantu surāśśivam || yonirūpā bhaveccedvai tadā tatsthiratāṃ vrajet || 32 ||

Samhita : 8

Adhyaya :   12

Shloka :   32

तद्विधिम्प्रवदाम्यद्य सर्वे शृणुत सत्तमाः ।। तामेव कुरुत प्रेम्णा प्रसन्ना सा भविष्यति ।। ३३ ।।
tadvidhimpravadāmyadya sarve śṛṇuta sattamāḥ || tāmeva kuruta premṇā prasannā sā bhaviṣyati || 33 ||

Samhita : 8

Adhyaya :   12

Shloka :   33

कुम्भमेकं च संस्थाप्य कृत्वाष्टदलमुत्तमम् ।। दूर्वायवांकुरैस्तीर्थोदकमापूरयेत्ततः ।। ३४।।
kumbhamekaṃ ca saṃsthāpya kṛtvāṣṭadalamuttamam || dūrvāyavāṃkuraistīrthodakamāpūrayettataḥ || 34||

Samhita : 8

Adhyaya :   12

Shloka :   34

वेदमंत्रैस्ततस्तं वै कुंभं चैवाभिमंत्रयेत् ।। श्रुत्युक्तविधिना तस्य पूजां कृत्वा शिवं स्मरन् ।। ३५ ।।
vedamaṃtraistatastaṃ vai kuṃbhaṃ caivābhimaṃtrayet || śrutyuktavidhinā tasya pūjāṃ kṛtvā śivaṃ smaran || 35 ||

Samhita : 8

Adhyaya :   12

Shloka :   35

तल्लिंगं तज्जलेनाभिषेचयेत्परमर्षयः ।। शतरुद्रियमंत्रैस्तु प्रोक्षितं शांतिमाप्नुयात् ।। ३६।।
talliṃgaṃ tajjalenābhiṣecayetparamarṣayaḥ || śatarudriyamaṃtraistu prokṣitaṃ śāṃtimāpnuyāt || 36||

Samhita : 8

Adhyaya :   12

Shloka :   36

गिरिजां योनिरूपां च बाणं स्थाप्य शुभं पुनः ।। तत्र लिंगं च तत्स्थाप्यं पुनश्चैवाभिमंत्रयेत् ।। ३७ ।।
girijāṃ yonirūpāṃ ca bāṇaṃ sthāpya śubhaṃ punaḥ || tatra liṃgaṃ ca tatsthāpyaṃ punaścaivābhimaṃtrayet || 37 ||

Samhita : 8

Adhyaya :   12

Shloka :   37

सुगन्धैश्चन्दनैश्चैव पुष्पधूपादिभिस्तथा ।। नैवेद्यादिकपूजाभिस्तोषयेत्परमेश्वरम् ।। ३८ ।।
sugandhaiścandanaiścaiva puṣpadhūpādibhistathā || naivedyādikapūjābhistoṣayetparameśvaram || 38 ||

Samhita : 8

Adhyaya :   12

Shloka :   38

प्रणिपातैः स्तवैः पुण्यैर्वाद्यैर्गानैस्तथा पुनः ।। ततः स्वस्त्ययनं कृत्वा जयेति व्याहरेत्तथा ।। ३९ ।।
praṇipātaiḥ stavaiḥ puṇyairvādyairgānaistathā punaḥ || tataḥ svastyayanaṃ kṛtvā jayeti vyāharettathā || 39 ||

Samhita : 8

Adhyaya :   12

Shloka :   39

प्रसन्नो भव देवेश जगदाह्लादकारक ।। कर्ता पालयिता त्वञ्च संहर्ता त्वं निरक्षरः ।। 4.12.४० ।।
prasanno bhava deveśa jagadāhlādakāraka || kartā pālayitā tvañca saṃhartā tvaṃ nirakṣaraḥ || 4.12.40 ||

Samhita : 8

Adhyaya :   12

Shloka :   40

जगदादिर्जगद्योनिर्जगदन्तर्गतोपि च ।। शान्तो भव महेशान सर्वांल्लोकांश्च पालय ।। ४१ ।।
jagadādirjagadyonirjagadantargatopi ca || śānto bhava maheśāna sarvāṃllokāṃśca pālaya || 41 ||

Samhita : 8

Adhyaya :   12

Shloka :   41

एवं कृते विधौ स्वास्थ्यं भविष्यति न संशय ।। विकारो न त्रिलोकेस्मिन्भविष्यति सुखं सदा ।। ४२ ।।
evaṃ kṛte vidhau svāsthyaṃ bhaviṣyati na saṃśaya || vikāro na trilokesminbhaviṣyati sukhaṃ sadā || 42 ||

Samhita : 8

Adhyaya :   12

Shloka :   42

सूत उवाच ।।
इत्युक्तास्ते द्विजा देवाः प्रणिपत्य पितामहम् ।। शिवं तं शरणं प्राप्तस्सर्वलोकसुखेप्सया ।। ४३।।
ityuktāste dvijā devāḥ praṇipatya pitāmaham || śivaṃ taṃ śaraṇaṃ prāptassarvalokasukhepsayā || 43||

Samhita : 8

Adhyaya :   12

Shloka :   43

पूजितः परया भक्त्या प्रार्थितः शंकरस्तदा ।। सुप्रसन्नस्ततो भूत्वा तानुवाच महेश्वरः ।। ४४।।
pūjitaḥ parayā bhaktyā prārthitaḥ śaṃkarastadā || suprasannastato bhūtvā tānuvāca maheśvaraḥ || 44||

Samhita : 8

Adhyaya :   12

Shloka :   44

महेश्वर उवाच ।।
हे देवा ऋषयः सर्वे मद्वचः शृणुतादरात् ।। योनिरूपेण मल्लिंगं धृतं चेत्स्यात्तदा सुखम् ।। ४५ ।।
he devā ṛṣayaḥ sarve madvacaḥ śṛṇutādarāt || yonirūpeṇa malliṃgaṃ dhṛtaṃ cetsyāttadā sukham || 45 ||

Samhita : 8

Adhyaya :   12

Shloka :   45

पार्वतीं च विना नान्या लिंगं धारयितुं क्षमा।।तया धृतं च मल्लिंगं द्रुतं शान्तिं गमिष्यति ।। ४६ ।।
pārvatīṃ ca vinā nānyā liṃgaṃ dhārayituṃ kṣamā||tayā dhṛtaṃ ca malliṃgaṃ drutaṃ śāntiṃ gamiṣyati || 46 ||

Samhita : 8

Adhyaya :   12

Shloka :   46

सूत उवाच।।
तच्छ्रुत्वा ऋषिभिर्देवैस्सुप्रसन्नैर्मुनीश्वराः ।। गृहीत्वा चैव ब्रह्माणं गिरिजा प्रार्थिता तदा ।। ४७ ।।
tacchrutvā ṛṣibhirdevaissuprasannairmunīśvarāḥ || gṛhītvā caiva brahmāṇaṃ girijā prārthitā tadā || 47 ||

Samhita : 8

Adhyaya :   12

Shloka :   47

प्रसन्नां गिरिजां कृत्वा वृषभध्वजमेव च ।। पूर्वोक्तं च विधिं कृत्वा स्थापितं लिंगमुत्तमम् ।। ४८ ।।
prasannāṃ girijāṃ kṛtvā vṛṣabhadhvajameva ca || pūrvoktaṃ ca vidhiṃ kṛtvā sthāpitaṃ liṃgamuttamam || 48 ||

Samhita : 8

Adhyaya :   12

Shloka :   48

मंत्रोक्तेन विधानेन देवाश्च ऋषयस्तथा ।। चक्रुः प्रसन्नां गिरिजां शिवं च धर्महेतवे ।। ४९।।
maṃtroktena vidhānena devāśca ṛṣayastathā || cakruḥ prasannāṃ girijāṃ śivaṃ ca dharmahetave || 49||

Samhita : 8

Adhyaya :   12

Shloka :   49

समानर्चुर्विशेषेण सर्वे देवर्षयः शिवम् ।। ब्रह्मा विष्णुः परे चैव त्रैलोक्यं सचराचरम् ।। 4.12.५० ।।
samānarcurviśeṣeṇa sarve devarṣayaḥ śivam || brahmā viṣṇuḥ pare caiva trailokyaṃ sacarācaram || 4.12.50 ||

Samhita : 8

Adhyaya :   12

Shloka :   50

सुप्रसन्नः शिवो जातः शिवा च जगदम्बिका।।धृतं तया च तल्लिंगं तेन रूपेण वै तदा ।। ५१ ।।
suprasannaḥ śivo jātaḥ śivā ca jagadambikā||dhṛtaṃ tayā ca talliṃgaṃ tena rūpeṇa vai tadā || 51 ||

Samhita : 8

Adhyaya :   12

Shloka :   51

लोकानां स्थापिते लिंगे कल्याणं चाभवत्तदा ।। प्रसिद्धं चैव तल्लिंगं त्रिलोक्यामभवद्द्विजाः ।। ५२।।
lokānāṃ sthāpite liṃge kalyāṇaṃ cābhavattadā || prasiddhaṃ caiva talliṃgaṃ trilokyāmabhavaddvijāḥ || 52||

Samhita : 8

Adhyaya :   12

Shloka :   52

हाटकेशमिति ख्यातं तच्छिवाशिवमित्यपि।।पूजनात्तस्य लोकानां सुखं भवति सर्वथा ।। ५३ ।।
hāṭakeśamiti khyātaṃ tacchivāśivamityapi||pūjanāttasya lokānāṃ sukhaṃ bhavati sarvathā || 53 ||

Samhita : 8

Adhyaya :   12

Shloka :   53

इह सर्वसमृद्धिः स्यान्नानासुखवहाधिका ।। परत्र परमा मुक्तिर्नात्र कार्या विचारणा ।। ५४ ।।
iha sarvasamṛddhiḥ syānnānāsukhavahādhikā || paratra paramā muktirnātra kāryā vicāraṇā || 54 ||

Samhita : 8

Adhyaya :   12

Shloka :   54

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां लिंगस्वरूपकारणवर्णनं नाम द्वादशोऽध्यायः ।। १२।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ liṃgasvarūpakāraṇavarṇanaṃ nāma dvādaśo'dhyāyaḥ || 12||

Samhita : 8

Adhyaya :   12

Shloka :   55

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In