ऋषय ऊचुः
ज्योतिषां चैव लिंगानां माहात्म्यं कथयाधुना ।। उत्पत्तिं च तथा तेषां ब्रूहि सर्वं यथाश्रुतम् ।। १ ।।
jyotiṣāṃ caiva liṃgānāṃ māhātmyaṃ kathayādhunā || utpattiṃ ca tathā teṣāṃ brūhi sarvaṃ yathāśrutam || 1 ||
सूत उवाच ।।
शृण्वन्तु विप्रा वक्ष्यामि तन्माहात्म्यं जनिं तथा ।। संक्षेपतो यथाबुद्धि सद्गुरोश्च मया श्रुतम् ।। २ ।।
śṛṇvantu viprā vakṣyāmi tanmāhātmyaṃ janiṃ tathā || saṃkṣepato yathābuddhi sadgurośca mayā śrutam || 2 ||
एतेषां चैव माहात्म्यं वक्तुं वर्षशतैरपि ।। शक्यते न मुनिश्रेष्ठास्तथापि कथयामि वः ।। ३ ।।
eteṣāṃ caiva māhātmyaṃ vaktuṃ varṣaśatairapi || śakyate na muniśreṣṭhāstathāpi kathayāmi vaḥ || 3 ||
सोमनाथश्च तेषां वै प्रथमः परिकीर्तितः ।। तन्माहात्म्यं शृणु मुने प्रथमं सावधानतः ।। ४ ।।
somanāthaśca teṣāṃ vai prathamaḥ parikīrtitaḥ || tanmāhātmyaṃ śṛṇu mune prathamaṃ sāvadhānataḥ || 4 ||
सप्तविंशन्मिताः कन्या दक्षेण च महात्मना ।। तेन चन्द्रमसे दत्ता अश्विन्याद्या मुनीश्वराः ।। ५।।
saptaviṃśanmitāḥ kanyā dakṣeṇa ca mahātmanā || tena candramase dattā aśvinyādyā munīśvarāḥ || 5||
चन्द्रं च स्वामिनं प्राप्य शोभमाना विशेषतः ।। चन्द्रोऽपि चैव ताः प्राप्य शोभते स्म निरन्तरम् ।। ६ ।।
candraṃ ca svāminaṃ prāpya śobhamānā viśeṣataḥ || candro'pi caiva tāḥ prāpya śobhate sma nirantaram || 6 ||
हेम्ना चैव मणिर्भाति मणिना हेम चैव हि ।। एवं च समये तस्य यज्जातं श्रूयतामिति ।। ७ ।।
hemnā caiva maṇirbhāti maṇinā hema caiva hi || evaṃ ca samaye tasya yajjātaṃ śrūyatāmiti || 7 ||
सर्वास्वपि च पत्नीषु रोहिणीनाम या स्मृता ।। यथैका सा प्रिया चासीत्तथान्या न कदाचन ।। ८ ।।
sarvāsvapi ca patnīṣu rohiṇīnāma yā smṛtā || yathaikā sā priyā cāsīttathānyā na kadācana || 8 ||
अन्याश्च दुःखमापन्नाः पितरं शरणं ययुः ।। गत्वा तस्मै च यद्दुःखं तथा ताभिर्निवेदितम् ।। ९ ।।
anyāśca duḥkhamāpannāḥ pitaraṃ śaraṇaṃ yayuḥ || gatvā tasmai ca yadduḥkhaṃ tathā tābhirniveditam || 9 ||
दक्षस्स च तथा श्रुत्वा दुःखं च प्राप्तावांस्तदा ।। समागत्य द्विजाश्चन्द्रं शान्त्यावोचद्वचस्तदा ।। 4.14.१० ।।
dakṣassa ca tathā śrutvā duḥkhaṃ ca prāptāvāṃstadā || samāgatya dvijāścandraṃ śāntyāvocadvacastadā || 4.14.10 ||
दक्ष उवाच ।।
विमले च कुले त्वं हि समुत्पन्नः कलानिधे ।। आश्रितेषु च सर्वेषु न्यूनाधिक्यं कथं तव ।। ११ ।।
vimale ca kule tvaṃ hi samutpannaḥ kalānidhe || āśriteṣu ca sarveṣu nyūnādhikyaṃ kathaṃ tava || 11 ||
कृतं चेत्तकृतं तच्च न कर्तव्यं त्वया पुनः ।। वर्तनं विषमत्वेन नरकप्रदमीरितम् ।। १२ ।।
kṛtaṃ cettakṛtaṃ tacca na kartavyaṃ tvayā punaḥ || vartanaṃ viṣamatvena narakapradamīritam || 12 ||
सूत उवाच ।।
दक्षश्चैव च संप्रार्थ्य चन्द्रं जामातरं स्वयम्।।जगाम मन्दिरं स्वं वै निश्चयं परमं गतः ।। १३।।
dakṣaścaiva ca saṃprārthya candraṃ jāmātaraṃ svayam||jagāma mandiraṃ svaṃ vai niścayaṃ paramaṃ gataḥ || 13||
चंद्रोऽपि वचनं तस्य न चकार विमोहितः ।। शिवमायाप्रभावेण यया संमोहितं जगत् ।। १४ ।।
caṃdro'pi vacanaṃ tasya na cakāra vimohitaḥ || śivamāyāprabhāveṇa yayā saṃmohitaṃ jagat || 14 ||
शुभं भावि यदा यस्य शुभं भवति तस्य वै ।। अशुभं च यदा भावि कथं तस्य शुभं भवेत् ।। १५।।
śubhaṃ bhāvi yadā yasya śubhaṃ bhavati tasya vai || aśubhaṃ ca yadā bhāvi kathaṃ tasya śubhaṃ bhavet || 15||
चन्द्रोऽपि बलवद्भाविवशान्मेने न तद्वचः ।। रोहिण्यां च समासक्तो नान्यां मेने कदाचन ।। १६।।
candro'pi balavadbhāvivaśānmene na tadvacaḥ || rohiṇyāṃ ca samāsakto nānyāṃ mene kadācana || 16||
तच्छ्रुत्वा पुनरागत्य स्वयं दुःखसमन्वितः ।। प्रार्थयामास चन्द्रं स दक्षो दक्षस्सुनीतितः ।। १७ ।।
tacchrutvā punarāgatya svayaṃ duḥkhasamanvitaḥ || prārthayāmāsa candraṃ sa dakṣo dakṣassunītitaḥ || 17 ||
दक्ष उवाच ।।
श्रूयतां चन्द्र यत्पूर्वं प्रार्थितो बहुधा मया ।। न मानितं त्वया यस्मात्तस्मात्त्वं च क्षयी भव ।। १८।।
śrūyatāṃ candra yatpūrvaṃ prārthito bahudhā mayā || na mānitaṃ tvayā yasmāttasmāttvaṃ ca kṣayī bhava || 18||
सूत उवाच।।
इत्युक्ते तेन चन्द्रो वै क्षयी जातः क्षणादिह ।। हाहाकारो महानासीत्तदेन्दौ क्षीणतां गते ।। १९ ।।
ityukte tena candro vai kṣayī jātaḥ kṣaṇādiha || hāhākāro mahānāsīttadendau kṣīṇatāṃ gate || 19 ||
देवर्षयस्तदा सर्वे किं कार्य्यं हा कथं भवेत् ।। इति दुःखं समापन्ना विह्वला ह्यभवन्मुने ।। 4.14.२० ।।
devarṣayastadā sarve kiṃ kāryyaṃ hā kathaṃ bhavet || iti duḥkhaṃ samāpannā vihvalā hyabhavanmune || 4.14.20 ||
विज्ञापिताश्च चन्द्रेण सर्वे शक्रादयस्सुराः ।। ऋषयश्च वसिष्ठाद्या ब्रह्माणं शरणं ययु ।। २१।।
vijñāpitāśca candreṇa sarve śakrādayassurāḥ || ṛṣayaśca vasiṣṭhādyā brahmāṇaṃ śaraṇaṃ yayu || 21||
गत्वापि तु तदा प्रोचुस्तद्वृत्तं निखिलं मुने ।। ब्रह्मणे ऋषयो देवा नत्वा नुत्वातिविह्वलाः ।। २२ ।।
gatvāpi tu tadā procustadvṛttaṃ nikhilaṃ mune || brahmaṇe ṛṣayo devā natvā nutvātivihvalāḥ || 22 ||
ब्रह्मापि तद्वचः श्रुत्वा विस्मयं परमं ययौ ।। शिवमायां सुप्रशस्य श्रावयंस्तानुवाच ह ।। २३ ।।
brahmāpi tadvacaḥ śrutvā vismayaṃ paramaṃ yayau || śivamāyāṃ supraśasya śrāvayaṃstānuvāca ha || 23 ||
ब्रह्मोवाच ।।
अहो कष्टं महज्जातं सर्वलोकस्य दुःखदम् ।। चन्द्रस्तु सर्वदा दुष्टो दक्षश्च शप्तवानमुम् ।। २४ ।।
aho kaṣṭaṃ mahajjātaṃ sarvalokasya duḥkhadam || candrastu sarvadā duṣṭo dakṣaśca śaptavānamum || 24 ||
सर्वं दुष्टेन चन्द्रेण कृतं कर्माप्यनेकशः ।। श्रूयतामृषयो देवाश्चन्द्रकृत्यं पुरातनम् ।। २५।।
sarvaṃ duṣṭena candreṇa kṛtaṃ karmāpyanekaśaḥ || śrūyatāmṛṣayo devāścandrakṛtyaṃ purātanam || 25||
बृहस्पतेर्गृहं गत्वा तारा दुष्टेन वै हृता ।। तस्य भार्या पुनश्चैव स दैत्यान्समुपस्थितः ।। २६।।
bṛhaspatergṛhaṃ gatvā tārā duṣṭena vai hṛtā || tasya bhāryā punaścaiva sa daityānsamupasthitaḥ || 26||
समाश्रितस्तदा दैत्यान्युद्धं देवैश्चकार ह ।। मयाऽत्रिणा निषिद्धश्च तस्मै तारां ददौ शशी ।। २५७ ।।
samāśritastadā daityānyuddhaṃ devaiścakāra ha || mayā'triṇā niṣiddhaśca tasmai tārāṃ dadau śaśī || 257 ||
तां च गर्भवतीं दृष्ट्वा न गृह्णामीति सोऽब्रवीत् ।। अस्माभिर्वारितो जीवः कृच्छ्राज्जग्राह तां तदा ।। २८ ।।
tāṃ ca garbhavatīṃ dṛṣṭvā na gṛhṇāmīti so'bravīt || asmābhirvārito jīvaḥ kṛcchrājjagrāha tāṃ tadā || 28 ||
यदि गर्भं जहातीह गृह्णामीत्यब्रवीत्पुनः ।। गर्भे मया पुनस्तत्र त्याजिते मुनिसत्तमाः ।। २९ ।।
yadi garbhaṃ jahātīha gṛhṇāmītyabravītpunaḥ || garbhe mayā punastatra tyājite munisattamāḥ || 29 ||
कस्यायं च पुनर्गर्भस्सोमस्येति च साऽब्रवीत् ।। पश्चात्तेन गृहीता सा मया च वारितेन वै ।। 4.14.३० ।।
kasyāyaṃ ca punargarbhassomasyeti ca sā'bravīt || paścāttena gṛhītā sā mayā ca vāritena vai || 4.14.30 ||
एवंविधानि चन्द्रस्य दुश्चारित्राण्यनेकशः ।। वर्ण्यंते किं पुनस्तानि सोऽद्यापि कुरुते कथम् ।। ३१।।
evaṃvidhāni candrasya duścāritrāṇyanekaśaḥ || varṇyaṃte kiṃ punastāni so'dyāpi kurute katham || 31||
यज्जातं तत्सुसंजातं नान्यथा भवति ध्रुवम् ।। अतः परमुपायं वो वक्ष्यामि शृणुतादरात् ।। ३२ ।।
yajjātaṃ tatsusaṃjātaṃ nānyathā bhavati dhruvam || ataḥ paramupāyaṃ vo vakṣyāmi śṛṇutādarāt || 32 ||
प्रभासके शुभे क्षेत्रे व्रजेश्चन्द्रस्सदैवतैः ।। शिवमाराधयेत्तत्र मृत्युञ्जयविधानतः ।। ३३ ।।
prabhāsake śubhe kṣetre vrajeścandrassadaivataiḥ || śivamārādhayettatra mṛtyuñjayavidhānataḥ || 33 ||
निधायेशं पुरस्तत्र चन्द्रस्तपतु नित्यशः ।। प्रसन्नश्च शिवः पश्चादक्षयं तं करिष्यति ।। ३४।।
nidhāyeśaṃ purastatra candrastapatu nityaśaḥ || prasannaśca śivaḥ paścādakṣayaṃ taṃ kariṣyati || 34||
सूत उवाच ।।
इति श्रुत्वा वचस्तस्य ब्रह्मणस्ते सुरर्षयः ।। संनिवृत्याययुस्सर्वे यत्र दक्षविधू ततः ।। ३५ ।।
iti śrutvā vacastasya brahmaṇaste surarṣayaḥ || saṃnivṛtyāyayussarve yatra dakṣavidhū tataḥ || 35 ||
गृहीत्वा ते ततश्चन्द्रं दक्षं चाश्वास्य निर्जराः ।। प्रभासे ऋषयश्चक्रुस्तत्र गत्वाखिलाश्च वै ।। ३६ ।।
gṛhītvā te tataścandraṃ dakṣaṃ cāśvāsya nirjarāḥ || prabhāse ṛṣayaścakrustatra gatvākhilāśca vai || 36 ||
आवाह्य तीर्थवर्याणि सरस्वत्यादिकानि च ।। पार्थिवेन तदा पूजां मृत्युञ्जयविधानतः ।। ३७।।
āvāhya tīrthavaryāṇi sarasvatyādikāni ca || pārthivena tadā pūjāṃ mṛtyuñjayavidhānataḥ || 37||
ते देवाश्च तदा सर्वे ऋषयो निर्मलाशयाः ।। स्थाप्य चन्द्रं प्रभासे च स्वंस्वं धाम ययुर्मुदा ।। ३८।।
te devāśca tadā sarve ṛṣayo nirmalāśayāḥ || sthāpya candraṃ prabhāse ca svaṃsvaṃ dhāma yayurmudā || 38||
चन्द्रेण च तपस्तप्तं पण्मासं च निरंतरम् ।। मृत्युंजयेन मंत्रेण पूजितो वृषभध्वजः ।। ३९।।
candreṇa ca tapastaptaṃ paṇmāsaṃ ca niraṃtaram || mṛtyuṃjayena maṃtreṇa pūjito vṛṣabhadhvajaḥ || 39||
दशकोटिमितं मन्त्रं समावृत्य शशी च तम् ।। ।ध्यात्वा मृत्युञ्जयं मन्त्रं तस्थौ निश्चलमानसः ।। 4.14.४० ।।
daśakoṭimitaṃ mantraṃ samāvṛtya śaśī ca tam || |dhyātvā mṛtyuñjayaṃ mantraṃ tasthau niścalamānasaḥ || 4.14.40 ||
तं दृष्ट्वा शंकरो देवः प्रसन्नोऽभूत्ततः प्रभुः ।। आविर्भूय विधुं प्राह स्वभक्तं भक्तवत्सलः ।। ४१।।
taṃ dṛṣṭvā śaṃkaro devaḥ prasanno'bhūttataḥ prabhuḥ || āvirbhūya vidhuṃ prāha svabhaktaṃ bhaktavatsalaḥ || 41||
शंकर उवाच।।
वरं वृणीष्व भद्रं ते मनसा यत्समीप्सितम्।।प्रसन्नोऽहं शशिन्सर्वं दास्ये वरमनुत्तमम् ।। ४२।।
varaṃ vṛṇīṣva bhadraṃ te manasā yatsamīpsitam||prasanno'haṃ śaśinsarvaṃ dāsye varamanuttamam || 42||
चंद्र उवाच ।।
यदि प्रसन्नो देवेश किमसाध्यं भवेन्मम ।। तथापि मे शरीरस्य क्षयं वारय शंकर।।४३।।
yadi prasanno deveśa kimasādhyaṃ bhavenmama || tathāpi me śarīrasya kṣayaṃ vāraya śaṃkara||43||
क्षंतव्यो मेऽपराधश्च कल्याणं कुरु सर्वदा।।इत्युक्ते च तदा तेन शिवो वचनमब्रवीत्।।४४।।
kṣaṃtavyo me'parādhaśca kalyāṇaṃ kuru sarvadā||ityukte ca tadā tena śivo vacanamabravīt||44||
शिव उवाच।।
पक्षे च क्षीयतां चन्द्र कला ते च दिनेदिने।।पुनश्च वर्द्धतां पक्षे सा कला च निरंतरम् ।। ४५ ।।
pakṣe ca kṣīyatāṃ candra kalā te ca dinedine||punaśca varddhatāṃ pakṣe sā kalā ca niraṃtaram || 45 ||
सूत उवाच ।।
एवं सति तदा देवा हर्षनिर्भरमानसाः ।। ऋषयश्च तथा सर्वे समाजग्मुर्द्रुतं द्विजाः।।४६।।
evaṃ sati tadā devā harṣanirbharamānasāḥ || ṛṣayaśca tathā sarve samājagmurdrutaṃ dvijāḥ||46||
आगत्य च तदा सर्वे चन्द्रायाशिषमब्रुवन् ।। शिवं नत्वा करौ बद्ध्वा प्रार्थयामासुरादरात्।।४७।।
āgatya ca tadā sarve candrāyāśiṣamabruvan || śivaṃ natvā karau baddhvā prārthayāmāsurādarāt||47||
देवाः ऊचुः।।
देवदेव महादेव परमेश नमोऽस्तु ते ।। उमया सहितश्शंभो स्वामिन्नत्र स्थिरो भव ।। ४८ ।।
devadeva mahādeva parameśa namo'stu te || umayā sahitaśśaṃbho svāminnatra sthiro bhava || 48 ||
सूत उवाच।।
ततश्चन्द्रेण सद्भक्त्या संस्तुतश्शंकरः पुरा ।। निराकारश्च साकारः पुनश्चैवाभवत्प्रभुः ।। ४९ ।।
tataścandreṇa sadbhaktyā saṃstutaśśaṃkaraḥ purā || nirākāraśca sākāraḥ punaścaivābhavatprabhuḥ || 49 ||
प्रसन्नश्च स देवानां क्षेत्रमाहात्म्यहेतवे ।। चन्द्रस्य यशसे तत्र नाम्ना चन्द्रस्य शंकरः ।। 4.14.५० ।।
prasannaśca sa devānāṃ kṣetramāhātmyahetave || candrasya yaśase tatra nāmnā candrasya śaṃkaraḥ || 4.14.50 ||
सोमेश्वरश्च नामासीद्विख्यातो भुवन त्रये ।। क्षयकुष्ठादिरोगाणां नाशकः पूजनाद्द्विजाः ।। ५१।।
someśvaraśca nāmāsīdvikhyāto bhuvana traye || kṣayakuṣṭhādirogāṇāṃ nāśakaḥ pūjanāddvijāḥ || 51||
धन्योऽयं कृतकृत्योयं यन्नाम्ना शंकरस्स्वयम्।।स्थितश्च जगतां नाथः पावयञ्जगतीतलम्।।५२।।
dhanyo'yaṃ kṛtakṛtyoyaṃ yannāmnā śaṃkarassvayam||sthitaśca jagatāṃ nāthaḥ pāvayañjagatītalam||52||
तत्कुंडं तैश्च तत्रैव सर्वैर्देवैः प्रतिष्ठितम्।।शिवेन ब्रह्मणा तत्र ह्यविभक्तं तु तत्पुनः।।५३।।
tatkuṃḍaṃ taiśca tatraiva sarvairdevaiḥ pratiṣṭhitam||śivena brahmaṇā tatra hyavibhaktaṃ tu tatpunaḥ||53||
चन्द्रकुण्डं प्रसिद्धं च पृथिव्यां पापनाशनम्।।तत्र स्नाति नरो यस्स सर्वैः पापैः प्रमुच्यते ।। ५४ ।।
candrakuṇḍaṃ prasiddhaṃ ca pṛthivyāṃ pāpanāśanam||tatra snāti naro yassa sarvaiḥ pāpaiḥ pramucyate || 54 ||
रोगास्सर्वे क्षयाद्याश्च ह्यसाध्या ये भवंति वै।।ते सर्वे च क्षयं यान्ति षण्मासं स्नानमात्रतः ।। ५५ ।।
rogāssarve kṣayādyāśca hyasādhyā ye bhavaṃti vai||te sarve ca kṣayaṃ yānti ṣaṇmāsaṃ snānamātrataḥ || 55 ||
प्रभासं च परिक्रम्य पृथिवीक्रमसंभवम् ।। फलं प्राप्नोति शुद्धात्मा मृतः स्वर्गे महीयते ।। ५६।।
prabhāsaṃ ca parikramya pṛthivīkramasaṃbhavam || phalaṃ prāpnoti śuddhātmā mṛtaḥ svarge mahīyate || 56||
सोमलिंगं नरो दृष्ट्वा सर्वपापात्प्रमुच्यते ।। लब्ध्वा फलं मनोभीष्टं मृतस्स्वर्गं समीहते ।। ५७ ।।
somaliṃgaṃ naro dṛṣṭvā sarvapāpātpramucyate || labdhvā phalaṃ manobhīṣṭaṃ mṛtassvargaṃ samīhate || 57 ||
यद्यत्फलं समुद्दिश्य कुरुते तीर्थमुत्तमम्।।तत्तत्फलमवाप्नोति सर्वथा नात्र संशयः।।५८।।
yadyatphalaṃ samuddiśya kurute tīrthamuttamam||tattatphalamavāpnoti sarvathā nātra saṃśayaḥ||58||
इति ते ऋषयो देवाः फलं दृष्ट्वा तथाविधम् ।। मुदा शिवं नमस्कृत्य गृहीत्वा चन्द्रमक्षयम् ।। ५९ ।।
iti te ṛṣayo devāḥ phalaṃ dṛṣṭvā tathāvidham || mudā śivaṃ namaskṛtya gṛhītvā candramakṣayam || 59 ||
परिक्रम्य च तत्तीर्थं प्रशंसन्तश्च ते ययुः ।। चंद्रश्चापि स्वकीयं च कार्य्यं चक्रे पुरातनम् ।। 4.14.६० ।।
parikramya ca tattīrthaṃ praśaṃsantaśca te yayuḥ || caṃdraścāpi svakīyaṃ ca kāryyaṃ cakre purātanam || 4.14.60 ||
इति सर्वः समाख्यातः सोमेशस्य समुद्भवः ।। एवं सोमेश्वरं लिंगं समुत्पन्नं मुनीश्वराः ।। ६१ ।।
iti sarvaḥ samākhyātaḥ someśasya samudbhavaḥ || evaṃ someśvaraṃ liṃgaṃ samutpannaṃ munīśvarāḥ || 61 ||
यः शृणोति तदुत्पत्तिं श्रावयेद्वा परान्नरः ।। सर्वान्कामानवाप्नोति सर्वपापैः प्रमुच्यते ।। ६२ ।।
yaḥ śṛṇoti tadutpattiṃ śrāvayedvā parānnaraḥ || sarvānkāmānavāpnoti sarvapāpaiḥ pramucyate || 62 ||
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां सोमनाथज्योतिर्लिंगोत्पत्तिवर्णनं नाम चतुर्दशोऽध्यायः ।। १४ ।। ।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ somanāthajyotirliṃgotpattivarṇanaṃ nāma caturdaśo'dhyāyaḥ || 14 || |
ॐ श्री परमात्मने नमः