| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः
ज्योतिषां चैव लिंगानां माहात्म्यं कथयाधुना ॥ उत्पत्तिं च तथा तेषां ब्रूहि सर्वं यथाश्रुतम् ॥ १ ॥
jyotiṣāṃ caiva liṃgānāṃ māhātmyaṃ kathayādhunā .. utpattiṃ ca tathā teṣāṃ brūhi sarvaṃ yathāśrutam .. 1 ..
सूत उवाच ।।
शृण्वन्तु विप्रा वक्ष्यामि तन्माहात्म्यं जनिं तथा ॥ संक्षेपतो यथाबुद्धि सद्गुरोश्च मया श्रुतम् ॥ २ ॥
śṛṇvantu viprā vakṣyāmi tanmāhātmyaṃ janiṃ tathā .. saṃkṣepato yathābuddhi sadgurośca mayā śrutam .. 2 ..
एतेषां चैव माहात्म्यं वक्तुं वर्षशतैरपि ॥ शक्यते न मुनिश्रेष्ठास्तथापि कथयामि वः ॥ ३ ॥
eteṣāṃ caiva māhātmyaṃ vaktuṃ varṣaśatairapi .. śakyate na muniśreṣṭhāstathāpi kathayāmi vaḥ .. 3 ..
सोमनाथश्च तेषां वै प्रथमः परिकीर्तितः ॥ तन्माहात्म्यं शृणु मुने प्रथमं सावधानतः ॥ ४ ॥
somanāthaśca teṣāṃ vai prathamaḥ parikīrtitaḥ .. tanmāhātmyaṃ śṛṇu mune prathamaṃ sāvadhānataḥ .. 4 ..
सप्तविंशन्मिताः कन्या दक्षेण च महात्मना ॥ तेन चन्द्रमसे दत्ता अश्विन्याद्या मुनीश्वराः ॥ ५॥
saptaviṃśanmitāḥ kanyā dakṣeṇa ca mahātmanā .. tena candramase dattā aśvinyādyā munīśvarāḥ .. 5..
चन्द्रं च स्वामिनं प्राप्य शोभमाना विशेषतः ॥ चन्द्रोऽपि चैव ताः प्राप्य शोभते स्म निरन्तरम् ॥ ६ ॥
candraṃ ca svāminaṃ prāpya śobhamānā viśeṣataḥ .. candro'pi caiva tāḥ prāpya śobhate sma nirantaram .. 6 ..
हेम्ना चैव मणिर्भाति मणिना हेम चैव हि ॥ एवं च समये तस्य यज्जातं श्रूयतामिति ॥ ७ ॥
hemnā caiva maṇirbhāti maṇinā hema caiva hi .. evaṃ ca samaye tasya yajjātaṃ śrūyatāmiti .. 7 ..
सर्वास्वपि च पत्नीषु रोहिणीनाम या स्मृता ॥ यथैका सा प्रिया चासीत्तथान्या न कदाचन ॥ ८ ॥
sarvāsvapi ca patnīṣu rohiṇīnāma yā smṛtā .. yathaikā sā priyā cāsīttathānyā na kadācana .. 8 ..
अन्याश्च दुःखमापन्नाः पितरं शरणं ययुः ॥ गत्वा तस्मै च यद्दुःखं तथा ताभिर्निवेदितम् ॥ ९ ॥
anyāśca duḥkhamāpannāḥ pitaraṃ śaraṇaṃ yayuḥ .. gatvā tasmai ca yadduḥkhaṃ tathā tābhirniveditam .. 9 ..
दक्षस्स च तथा श्रुत्वा दुःखं च प्राप्तावांस्तदा ॥ समागत्य द्विजाश्चन्द्रं शान्त्यावोचद्वचस्तदा ॥ 4.14.१० ॥
dakṣassa ca tathā śrutvā duḥkhaṃ ca prāptāvāṃstadā .. samāgatya dvijāścandraṃ śāntyāvocadvacastadā .. 4.14.10 ..
दक्ष उवाच ।।
विमले च कुले त्वं हि समुत्पन्नः कलानिधे ॥ आश्रितेषु च सर्वेषु न्यूनाधिक्यं कथं तव ॥ ११ ॥
vimale ca kule tvaṃ hi samutpannaḥ kalānidhe .. āśriteṣu ca sarveṣu nyūnādhikyaṃ kathaṃ tava .. 11 ..
कृतं चेत्तकृतं तच्च न कर्तव्यं त्वया पुनः ॥ वर्तनं विषमत्वेन नरकप्रदमीरितम् ॥ १२ ॥
kṛtaṃ cettakṛtaṃ tacca na kartavyaṃ tvayā punaḥ .. vartanaṃ viṣamatvena narakapradamīritam .. 12 ..
सूत उवाच ।।
दक्षश्चैव च संप्रार्थ्य चन्द्रं जामातरं स्वयम्॥जगाम मन्दिरं स्वं वै निश्चयं परमं गतः ॥ १३॥
dakṣaścaiva ca saṃprārthya candraṃ jāmātaraṃ svayam..jagāma mandiraṃ svaṃ vai niścayaṃ paramaṃ gataḥ .. 13..
चंद्रोऽपि वचनं तस्य न चकार विमोहितः ॥ शिवमायाप्रभावेण यया संमोहितं जगत् ॥ १४ ॥
caṃdro'pi vacanaṃ tasya na cakāra vimohitaḥ .. śivamāyāprabhāveṇa yayā saṃmohitaṃ jagat .. 14 ..
शुभं भावि यदा यस्य शुभं भवति तस्य वै ॥ अशुभं च यदा भावि कथं तस्य शुभं भवेत् ॥ १५॥
śubhaṃ bhāvi yadā yasya śubhaṃ bhavati tasya vai .. aśubhaṃ ca yadā bhāvi kathaṃ tasya śubhaṃ bhavet .. 15..
चन्द्रोऽपि बलवद्भाविवशान्मेने न तद्वचः ॥ रोहिण्यां च समासक्तो नान्यां मेने कदाचन ॥ १६॥
candro'pi balavadbhāvivaśānmene na tadvacaḥ .. rohiṇyāṃ ca samāsakto nānyāṃ mene kadācana .. 16..
तच्छ्रुत्वा पुनरागत्य स्वयं दुःखसमन्वितः ॥ प्रार्थयामास चन्द्रं स दक्षो दक्षस्सुनीतितः ॥ १७ ॥
tacchrutvā punarāgatya svayaṃ duḥkhasamanvitaḥ .. prārthayāmāsa candraṃ sa dakṣo dakṣassunītitaḥ .. 17 ..
दक्ष उवाच ।।
श्रूयतां चन्द्र यत्पूर्वं प्रार्थितो बहुधा मया ॥ न मानितं त्वया यस्मात्तस्मात्त्वं च क्षयी भव ॥ १८॥
śrūyatāṃ candra yatpūrvaṃ prārthito bahudhā mayā .. na mānitaṃ tvayā yasmāttasmāttvaṃ ca kṣayī bhava .. 18..
सूत उवाच।।
इत्युक्ते तेन चन्द्रो वै क्षयी जातः क्षणादिह ॥ हाहाकारो महानासीत्तदेन्दौ क्षीणतां गते ॥ १९ ॥
ityukte tena candro vai kṣayī jātaḥ kṣaṇādiha .. hāhākāro mahānāsīttadendau kṣīṇatāṃ gate .. 19 ..
देवर्षयस्तदा सर्वे किं कार्य्यं हा कथं भवेत् ॥ इति दुःखं समापन्ना विह्वला ह्यभवन्मुने ॥ 4.14.२० ॥
devarṣayastadā sarve kiṃ kāryyaṃ hā kathaṃ bhavet .. iti duḥkhaṃ samāpannā vihvalā hyabhavanmune .. 4.14.20 ..
विज्ञापिताश्च चन्द्रेण सर्वे शक्रादयस्सुराः ॥ ऋषयश्च वसिष्ठाद्या ब्रह्माणं शरणं ययु ॥ २१॥
vijñāpitāśca candreṇa sarve śakrādayassurāḥ .. ṛṣayaśca vasiṣṭhādyā brahmāṇaṃ śaraṇaṃ yayu .. 21..
गत्वापि तु तदा प्रोचुस्तद्वृत्तं निखिलं मुने ॥ ब्रह्मणे ऋषयो देवा नत्वा नुत्वातिविह्वलाः ॥ २२ ॥
gatvāpi tu tadā procustadvṛttaṃ nikhilaṃ mune .. brahmaṇe ṛṣayo devā natvā nutvātivihvalāḥ .. 22 ..
ब्रह्मापि तद्वचः श्रुत्वा विस्मयं परमं ययौ ॥ शिवमायां सुप्रशस्य श्रावयंस्तानुवाच ह ॥ २३ ॥
brahmāpi tadvacaḥ śrutvā vismayaṃ paramaṃ yayau .. śivamāyāṃ supraśasya śrāvayaṃstānuvāca ha .. 23 ..
ब्रह्मोवाच ।।
अहो कष्टं महज्जातं सर्वलोकस्य दुःखदम् ॥ चन्द्रस्तु सर्वदा दुष्टो दक्षश्च शप्तवानमुम् ॥ २४ ॥
aho kaṣṭaṃ mahajjātaṃ sarvalokasya duḥkhadam .. candrastu sarvadā duṣṭo dakṣaśca śaptavānamum .. 24 ..
सर्वं दुष्टेन चन्द्रेण कृतं कर्माप्यनेकशः ॥ श्रूयतामृषयो देवाश्चन्द्रकृत्यं पुरातनम् ॥ २५॥
sarvaṃ duṣṭena candreṇa kṛtaṃ karmāpyanekaśaḥ .. śrūyatāmṛṣayo devāścandrakṛtyaṃ purātanam .. 25..
बृहस्पतेर्गृहं गत्वा तारा दुष्टेन वै हृता ॥ तस्य भार्या पुनश्चैव स दैत्यान्समुपस्थितः ॥ २६॥
bṛhaspatergṛhaṃ gatvā tārā duṣṭena vai hṛtā .. tasya bhāryā punaścaiva sa daityānsamupasthitaḥ .. 26..
समाश्रितस्तदा दैत्यान्युद्धं देवैश्चकार ह ॥ मयाऽत्रिणा निषिद्धश्च तस्मै तारां ददौ शशी ॥ २५७ ॥
samāśritastadā daityānyuddhaṃ devaiścakāra ha .. mayā'triṇā niṣiddhaśca tasmai tārāṃ dadau śaśī .. 257 ..
तां च गर्भवतीं दृष्ट्वा न गृह्णामीति सोऽब्रवीत् ॥ अस्माभिर्वारितो जीवः कृच्छ्राज्जग्राह तां तदा ॥ २८ ॥
tāṃ ca garbhavatīṃ dṛṣṭvā na gṛhṇāmīti so'bravīt .. asmābhirvārito jīvaḥ kṛcchrājjagrāha tāṃ tadā .. 28 ..
यदि गर्भं जहातीह गृह्णामीत्यब्रवीत्पुनः ॥ गर्भे मया पुनस्तत्र त्याजिते मुनिसत्तमाः ॥ २९ ॥
yadi garbhaṃ jahātīha gṛhṇāmītyabravītpunaḥ .. garbhe mayā punastatra tyājite munisattamāḥ .. 29 ..
कस्यायं च पुनर्गर्भस्सोमस्येति च साऽब्रवीत् ॥ पश्चात्तेन गृहीता सा मया च वारितेन वै ॥ 4.14.३० ॥
kasyāyaṃ ca punargarbhassomasyeti ca sā'bravīt .. paścāttena gṛhītā sā mayā ca vāritena vai .. 4.14.30 ..
एवंविधानि चन्द्रस्य दुश्चारित्राण्यनेकशः ॥ वर्ण्यंते किं पुनस्तानि सोऽद्यापि कुरुते कथम् ॥ ३१॥
evaṃvidhāni candrasya duścāritrāṇyanekaśaḥ .. varṇyaṃte kiṃ punastāni so'dyāpi kurute katham .. 31..
यज्जातं तत्सुसंजातं नान्यथा भवति ध्रुवम् ॥ अतः परमुपायं वो वक्ष्यामि शृणुतादरात् ॥ ३२ ॥
yajjātaṃ tatsusaṃjātaṃ nānyathā bhavati dhruvam .. ataḥ paramupāyaṃ vo vakṣyāmi śṛṇutādarāt .. 32 ..
प्रभासके शुभे क्षेत्रे व्रजेश्चन्द्रस्सदैवतैः ॥ शिवमाराधयेत्तत्र मृत्युञ्जयविधानतः ॥ ३३ ॥
prabhāsake śubhe kṣetre vrajeścandrassadaivataiḥ .. śivamārādhayettatra mṛtyuñjayavidhānataḥ .. 33 ..
निधायेशं पुरस्तत्र चन्द्रस्तपतु नित्यशः ॥ प्रसन्नश्च शिवः पश्चादक्षयं तं करिष्यति ॥ ३४॥
nidhāyeśaṃ purastatra candrastapatu nityaśaḥ .. prasannaśca śivaḥ paścādakṣayaṃ taṃ kariṣyati .. 34..
सूत उवाच ।।
इति श्रुत्वा वचस्तस्य ब्रह्मणस्ते सुरर्षयः ॥ संनिवृत्याययुस्सर्वे यत्र दक्षविधू ततः ॥ ३५ ॥
iti śrutvā vacastasya brahmaṇaste surarṣayaḥ .. saṃnivṛtyāyayussarve yatra dakṣavidhū tataḥ .. 35 ..
गृहीत्वा ते ततश्चन्द्रं दक्षं चाश्वास्य निर्जराः ॥ प्रभासे ऋषयश्चक्रुस्तत्र गत्वाखिलाश्च वै ॥ ३६ ॥
gṛhītvā te tataścandraṃ dakṣaṃ cāśvāsya nirjarāḥ .. prabhāse ṛṣayaścakrustatra gatvākhilāśca vai .. 36 ..
आवाह्य तीर्थवर्याणि सरस्वत्यादिकानि च ॥ पार्थिवेन तदा पूजां मृत्युञ्जयविधानतः ॥ ३७॥
āvāhya tīrthavaryāṇi sarasvatyādikāni ca .. pārthivena tadā pūjāṃ mṛtyuñjayavidhānataḥ .. 37..
ते देवाश्च तदा सर्वे ऋषयो निर्मलाशयाः ॥ स्थाप्य चन्द्रं प्रभासे च स्वंस्वं धाम ययुर्मुदा ॥ ३८॥
te devāśca tadā sarve ṛṣayo nirmalāśayāḥ .. sthāpya candraṃ prabhāse ca svaṃsvaṃ dhāma yayurmudā .. 38..
चन्द्रेण च तपस्तप्तं पण्मासं च निरंतरम् ॥ मृत्युंजयेन मंत्रेण पूजितो वृषभध्वजः ॥ ३९॥
candreṇa ca tapastaptaṃ paṇmāsaṃ ca niraṃtaram .. mṛtyuṃjayena maṃtreṇa pūjito vṛṣabhadhvajaḥ .. 39..
दशकोटिमितं मन्त्रं समावृत्य शशी च तम् ॥ ।ध्यात्वा मृत्युञ्जयं मन्त्रं तस्थौ निश्चलमानसः ॥ 4.14.४० ॥
daśakoṭimitaṃ mantraṃ samāvṛtya śaśī ca tam .. .dhyātvā mṛtyuñjayaṃ mantraṃ tasthau niścalamānasaḥ .. 4.14.40 ..
तं दृष्ट्वा शंकरो देवः प्रसन्नोऽभूत्ततः प्रभुः ॥ आविर्भूय विधुं प्राह स्वभक्तं भक्तवत्सलः ॥ ४१॥
taṃ dṛṣṭvā śaṃkaro devaḥ prasanno'bhūttataḥ prabhuḥ .. āvirbhūya vidhuṃ prāha svabhaktaṃ bhaktavatsalaḥ .. 41..
शंकर उवाच।।
वरं वृणीष्व भद्रं ते मनसा यत्समीप्सितम्॥प्रसन्नोऽहं शशिन्सर्वं दास्ये वरमनुत्तमम् ॥ ४२॥
varaṃ vṛṇīṣva bhadraṃ te manasā yatsamīpsitam..prasanno'haṃ śaśinsarvaṃ dāsye varamanuttamam .. 42..
चंद्र उवाच ।।
यदि प्रसन्नो देवेश किमसाध्यं भवेन्मम ॥ तथापि मे शरीरस्य क्षयं वारय शंकर॥४३॥
yadi prasanno deveśa kimasādhyaṃ bhavenmama .. tathāpi me śarīrasya kṣayaṃ vāraya śaṃkara..43..
क्षंतव्यो मेऽपराधश्च कल्याणं कुरु सर्वदा॥इत्युक्ते च तदा तेन शिवो वचनमब्रवीत्॥४४॥
kṣaṃtavyo me'parādhaśca kalyāṇaṃ kuru sarvadā..ityukte ca tadā tena śivo vacanamabravīt..44..
शिव उवाच।।
पक्षे च क्षीयतां चन्द्र कला ते च दिनेदिने॥पुनश्च वर्द्धतां पक्षे सा कला च निरंतरम् ॥ ४५ ॥
pakṣe ca kṣīyatāṃ candra kalā te ca dinedine..punaśca varddhatāṃ pakṣe sā kalā ca niraṃtaram .. 45 ..
सूत उवाच ।।
एवं सति तदा देवा हर्षनिर्भरमानसाः ॥ ऋषयश्च तथा सर्वे समाजग्मुर्द्रुतं द्विजाः॥४६॥
evaṃ sati tadā devā harṣanirbharamānasāḥ .. ṛṣayaśca tathā sarve samājagmurdrutaṃ dvijāḥ..46..
आगत्य च तदा सर्वे चन्द्रायाशिषमब्रुवन् ॥ शिवं नत्वा करौ बद्ध्वा प्रार्थयामासुरादरात्॥४७॥
āgatya ca tadā sarve candrāyāśiṣamabruvan .. śivaṃ natvā karau baddhvā prārthayāmāsurādarāt..47..
देवाः ऊचुः।।
देवदेव महादेव परमेश नमोऽस्तु ते ॥ उमया सहितश्शंभो स्वामिन्नत्र स्थिरो भव ॥ ४८ ॥
devadeva mahādeva parameśa namo'stu te .. umayā sahitaśśaṃbho svāminnatra sthiro bhava .. 48 ..
सूत उवाच।।
ततश्चन्द्रेण सद्भक्त्या संस्तुतश्शंकरः पुरा ॥ निराकारश्च साकारः पुनश्चैवाभवत्प्रभुः ॥ ४९ ॥
tataścandreṇa sadbhaktyā saṃstutaśśaṃkaraḥ purā .. nirākāraśca sākāraḥ punaścaivābhavatprabhuḥ .. 49 ..
प्रसन्नश्च स देवानां क्षेत्रमाहात्म्यहेतवे ॥ चन्द्रस्य यशसे तत्र नाम्ना चन्द्रस्य शंकरः ॥ 4.14.५० ॥
prasannaśca sa devānāṃ kṣetramāhātmyahetave .. candrasya yaśase tatra nāmnā candrasya śaṃkaraḥ .. 4.14.50 ..
सोमेश्वरश्च नामासीद्विख्यातो भुवन त्रये ॥ क्षयकुष्ठादिरोगाणां नाशकः पूजनाद्द्विजाः ॥ ५१॥
someśvaraśca nāmāsīdvikhyāto bhuvana traye .. kṣayakuṣṭhādirogāṇāṃ nāśakaḥ pūjanāddvijāḥ .. 51..
धन्योऽयं कृतकृत्योयं यन्नाम्ना शंकरस्स्वयम्॥स्थितश्च जगतां नाथः पावयञ्जगतीतलम्॥५२॥
dhanyo'yaṃ kṛtakṛtyoyaṃ yannāmnā śaṃkarassvayam..sthitaśca jagatāṃ nāthaḥ pāvayañjagatītalam..52..
तत्कुंडं तैश्च तत्रैव सर्वैर्देवैः प्रतिष्ठितम्॥शिवेन ब्रह्मणा तत्र ह्यविभक्तं तु तत्पुनः॥५३॥
tatkuṃḍaṃ taiśca tatraiva sarvairdevaiḥ pratiṣṭhitam..śivena brahmaṇā tatra hyavibhaktaṃ tu tatpunaḥ..53..
चन्द्रकुण्डं प्रसिद्धं च पृथिव्यां पापनाशनम्॥तत्र स्नाति नरो यस्स सर्वैः पापैः प्रमुच्यते ॥ ५४ ॥
candrakuṇḍaṃ prasiddhaṃ ca pṛthivyāṃ pāpanāśanam..tatra snāti naro yassa sarvaiḥ pāpaiḥ pramucyate .. 54 ..
रोगास्सर्वे क्षयाद्याश्च ह्यसाध्या ये भवंति वै॥ते सर्वे च क्षयं यान्ति षण्मासं स्नानमात्रतः ॥ ५५ ॥
rogāssarve kṣayādyāśca hyasādhyā ye bhavaṃti vai..te sarve ca kṣayaṃ yānti ṣaṇmāsaṃ snānamātrataḥ .. 55 ..
प्रभासं च परिक्रम्य पृथिवीक्रमसंभवम् ॥ फलं प्राप्नोति शुद्धात्मा मृतः स्वर्गे महीयते ॥ ५६॥
prabhāsaṃ ca parikramya pṛthivīkramasaṃbhavam .. phalaṃ prāpnoti śuddhātmā mṛtaḥ svarge mahīyate .. 56..
सोमलिंगं नरो दृष्ट्वा सर्वपापात्प्रमुच्यते ॥ लब्ध्वा फलं मनोभीष्टं मृतस्स्वर्गं समीहते ॥ ५७ ॥
somaliṃgaṃ naro dṛṣṭvā sarvapāpātpramucyate .. labdhvā phalaṃ manobhīṣṭaṃ mṛtassvargaṃ samīhate .. 57 ..
यद्यत्फलं समुद्दिश्य कुरुते तीर्थमुत्तमम्॥तत्तत्फलमवाप्नोति सर्वथा नात्र संशयः॥५८॥
yadyatphalaṃ samuddiśya kurute tīrthamuttamam..tattatphalamavāpnoti sarvathā nātra saṃśayaḥ..58..
इति ते ऋषयो देवाः फलं दृष्ट्वा तथाविधम् ॥ मुदा शिवं नमस्कृत्य गृहीत्वा चन्द्रमक्षयम् ॥ ५९ ॥
iti te ṛṣayo devāḥ phalaṃ dṛṣṭvā tathāvidham .. mudā śivaṃ namaskṛtya gṛhītvā candramakṣayam .. 59 ..
परिक्रम्य च तत्तीर्थं प्रशंसन्तश्च ते ययुः ॥ चंद्रश्चापि स्वकीयं च कार्य्यं चक्रे पुरातनम् ॥ 4.14.६० ॥
parikramya ca tattīrthaṃ praśaṃsantaśca te yayuḥ .. caṃdraścāpi svakīyaṃ ca kāryyaṃ cakre purātanam .. 4.14.60 ..
इति सर्वः समाख्यातः सोमेशस्य समुद्भवः ॥ एवं सोमेश्वरं लिंगं समुत्पन्नं मुनीश्वराः ॥ ६१ ॥
iti sarvaḥ samākhyātaḥ someśasya samudbhavaḥ .. evaṃ someśvaraṃ liṃgaṃ samutpannaṃ munīśvarāḥ .. 61 ..
यः शृणोति तदुत्पत्तिं श्रावयेद्वा परान्नरः ॥ सर्वान्कामानवाप्नोति सर्वपापैः प्रमुच्यते ॥ ६२ ॥
yaḥ śṛṇoti tadutpattiṃ śrāvayedvā parānnaraḥ .. sarvānkāmānavāpnoti sarvapāpaiḥ pramucyate .. 62 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां सोमनाथज्योतिर्लिंगोत्पत्तिवर्णनं नाम चतुर्दशोऽध्यायः ॥ १४ ॥ ।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ somanāthajyotirliṃgotpattivarṇanaṃ nāma caturdaśo'dhyāyaḥ .. 14 .. .

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In