| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
अतः परं प्रवक्ष्यामि मल्लिकार्जुनसंभवम् ॥ यः श्रुत्वा भक्तिमान्धीमान्सर्वपापैः प्रमुच्यते ॥ १ ॥
ataḥ paraṃ pravakṣyāmi mallikārjunasaṃbhavam .. yaḥ śrutvā bhaktimāndhīmānsarvapāpaiḥ pramucyate .. 1 ..
पूर्वं चा कथितं यच्च तत्पुनः कथयाम्यहम् ॥ कुमारचरितं दिव्यं सर्वपापविनाशनम् ॥ २॥
pūrvaṃ cā kathitaṃ yacca tatpunaḥ kathayāmyaham .. kumāracaritaṃ divyaṃ sarvapāpavināśanam .. 2..
यदा पृथ्वीं समाक्रम्य कैलासं पुनरागतः ॥ कुमारस्स शिवापुत्रस्तारकारिर्महाबलः ॥ ३ ॥
yadā pṛthvīṃ samākramya kailāsaṃ punarāgataḥ .. kumārassa śivāputrastārakārirmahābalaḥ .. 3 ..
तदा सुरर्षिरागत्य सर्वं वृत्तं जगाद ह ॥ गणेश्वरविवाहादि भ्रामयंस्तं स्वबुद्धितः ॥ ४ ॥
tadā surarṣirāgatya sarvaṃ vṛttaṃ jagāda ha .. gaṇeśvaravivāhādi bhrāmayaṃstaṃ svabuddhitaḥ .. 4 ..
तच्छुत्वा स कुमारो हि प्रणम्य पितरौ च तौ ॥ जगाम पर्वतं क्रौचं पितृभ्यां वारितोऽपि हि ॥ ५ ॥
tacchutvā sa kumāro hi praṇamya pitarau ca tau .. jagāma parvataṃ kraucaṃ pitṛbhyāṃ vārito'pi hi .. 5 ..
कुमारस्य वियोगेन तन्माता गिरिजा यदा ॥ दुःखितासीत्तदा शंभुस्तामुवाच सुबोधकृत् ॥ ६ ॥
kumārasya viyogena tanmātā girijā yadā .. duḥkhitāsīttadā śaṃbhustāmuvāca subodhakṛt .. 6 ..
कथं प्रिये दुःखितासि न दुःखं कुरु पार्वति ॥ आयास्यति सुतः सुभ्रूस्त्यज्यतां दुःखमुत्कटम् ॥ ७ ॥
kathaṃ priye duḥkhitāsi na duḥkhaṃ kuru pārvati .. āyāsyati sutaḥ subhrūstyajyatāṃ duḥkhamutkaṭam .. 7 ..
सा यदा च न तन्मेने पार्वती दुःखिता भृशम् ॥ तदा च प्रेषितास्तत्र शंकरेण सुरर्षयः ॥ ८ ॥
sā yadā ca na tanmene pārvatī duḥkhitā bhṛśam .. tadā ca preṣitāstatra śaṃkareṇa surarṣayaḥ .. 8 ..
देवाश्च ऋषयस्सर्वे सगणा हि मुदान्विताः ॥ कुमारानयनार्थं वै तत्र जग्मुः सुबुद्धयः ॥ ९ ॥
devāśca ṛṣayassarve sagaṇā hi mudānvitāḥ .. kumārānayanārthaṃ vai tatra jagmuḥ subuddhayaḥ .. 9 ..
तत्र गत्वा च ते सर्वे कुमारं सुप्रणम्य च ॥ विज्ञाप्य बहुधाप्येनं प्रार्थनां चक्रुरादरात् ॥ 4.15.१० ॥
tatra gatvā ca te sarve kumāraṃ supraṇamya ca .. vijñāpya bahudhāpyenaṃ prārthanāṃ cakrurādarāt .. 4.15.10 ..
देवादिप्रार्थनां तां च शिवाज्ञासंकुलां गुरुः ॥ न मेने स कुमारो हि महाहंकारविह्वलः ॥ ११ ॥
devādiprārthanāṃ tāṃ ca śivājñāsaṃkulāṃ guruḥ .. na mene sa kumāro hi mahāhaṃkāravihvalaḥ .. 11 ..
ततश्च पुनरावृत्य सर्वे ते हि शिवांतिकम् ॥ स्वंस्वं स्थानं गता नत्वा प्राप्य शंकरशासनम् ॥ १२॥
tataśca punarāvṛtya sarve te hi śivāṃtikam .. svaṃsvaṃ sthānaṃ gatā natvā prāpya śaṃkaraśāsanam .. 12..
तदा च गिरिजादेवी विरहं पुत्रसंभवम् ॥ शंभुश्च परमं दुःखं प्राप तस्मिन्ननागते ॥ १३ ॥
tadā ca girijādevī virahaṃ putrasaṃbhavam .. śaṃbhuśca paramaṃ duḥkhaṃ prāpa tasminnanāgate .. 13 ..
अथो सुदुःखितौ दीनौ लोकाचारकरौ तदा ॥ जग्मतुस्तत्र सुस्नेहात्स्वपुत्रो यत्र संस्थितः ॥ १४ ॥
atho suduḥkhitau dīnau lokācārakarau tadā .. jagmatustatra susnehātsvaputro yatra saṃsthitaḥ .. 14 ..
स पुत्रश्च कुमाराख्यः पित्रोरागमनं गिरेः ॥ ज्ञात्वा दूरं गतोऽस्नेहाद्योजनत्रयमेव च ॥ १५ ॥
sa putraśca kumārākhyaḥ pitrorāgamanaṃ gireḥ .. jñātvā dūraṃ gato'snehādyojanatrayameva ca .. 15 ..
क्रौंचे च पर्वते दूरं गते तस्मिन्स्वपुत्रके ॥ तौ च तत्र समासीनौ ज्यो तीरूपं समाश्रितौ ॥ १६ ॥
krauṃce ca parvate dūraṃ gate tasminsvaputrake .. tau ca tatra samāsīnau jyo tīrūpaṃ samāśritau .. 16 ..
पुत्रस्नेहातुरौ तौ वै शिवौ पर्वणिपर्वणि ॥ दर्शनार्थं कुमारस्य स्वपुत्रस्य हि गच्छतः ॥ १७ ॥
putrasnehāturau tau vai śivau parvaṇiparvaṇi .. darśanārthaṃ kumārasya svaputrasya hi gacchataḥ .. 17 ..
अमावास्यादिने शंभुस्स्वयं गच्छति तत्र ह ॥ पौर्णमासीदिने तत्र पार्वती गच्छति ध्रुवम् ॥ १८ ॥
amāvāsyādine śaṃbhussvayaṃ gacchati tatra ha .. paurṇamāsīdine tatra pārvatī gacchati dhruvam .. 18 ..
तद्दिनं हि समारभ्य मल्लिकार्जुनसंभवम् ॥ लिंगं चैव शिवस्यैकं प्रसिद्धं भुवनत्रये ॥ १९ ॥
taddinaṃ hi samārabhya mallikārjunasaṃbhavam .. liṃgaṃ caiva śivasyaikaṃ prasiddhaṃ bhuvanatraye .. 19 ..
तल्लिंगं यः समीक्षेत स सर्वैः किल्बिषैरपि ॥ मुच्यते नात्र सन्देहः सर्वान्कामानवाप्नुयात् ॥ 4.15.२० ॥
talliṃgaṃ yaḥ samīkṣeta sa sarvaiḥ kilbiṣairapi .. mucyate nātra sandehaḥ sarvānkāmānavāpnuyāt .. 4.15.20 ..
दुःखं च दूरतो याति सुखमात्यंतिकं लभेत् ॥ जननीगर्भसंभूतं कष्टं नाप्नोति वै पुनः ॥ २१ ॥
duḥkhaṃ ca dūrato yāti sukhamātyaṃtikaṃ labhet .. jananīgarbhasaṃbhūtaṃ kaṣṭaṃ nāpnoti vai punaḥ .. 21 ..
धनधान्यसमृद्धिश्च प्रतिष्ठारोग्यमेव च ॥ अभीष्टफलसिद्धिश्च जायते नात्र संशयः ॥ २२ ॥
dhanadhānyasamṛddhiśca pratiṣṭhārogyameva ca .. abhīṣṭaphalasiddhiśca jāyate nātra saṃśayaḥ .. 22 ..
ज्योतिर्लिंगं द्वितीयं च प्रोक्तं मल्लिकसंज्ञितम् ॥ दर्शनात्सर्वसुखदं कथितं लोकहेतवे ॥ २३ ॥
jyotirliṃgaṃ dvitīyaṃ ca proktaṃ mallikasaṃjñitam .. darśanātsarvasukhadaṃ kathitaṃ lokahetave .. 23 ..
इति श्रीशिवपुराणे चतुर्थ्यां कोटि रुद्रसंहिताया मल्लिकार्जुनद्वितीयज्योतिर्लिंगवर्णनंनाम पंचदशोऽध्यायः ॥ १५ ॥
iti śrīśivapurāṇe caturthyāṃ koṭi rudrasaṃhitāyā mallikārjunadvitīyajyotirliṃgavarṇanaṃnāma paṃcadaśo'dhyāyaḥ .. 15 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In