इति धैर्यं समास्थाय समर्चां पार्थिवस्य च ॥ कृत्वा ते च द्विजाः सम्यक्स्थिता ध्यानपरायणाः ॥ दृष्टा दैत्येन तावच्च ते विप्रास्सबलेन हि ॥ ३४ ॥
PADACHEDA
इति धैर्यम् समास्थाय समर्चाम् पार्थिवस्य च ॥ कृत्वा ते च द्विजाः सम्यक् स्थिताः ध्यान-परायणाः ॥ दृष्टाः दैत्येन तावत् च ते विप्राः सबलेन हि ॥ ३४ ॥
TRANSLITERATION
iti dhairyam samāsthāya samarcām pārthivasya ca .. kṛtvā te ca dvijāḥ samyak sthitāḥ dhyāna-parāyaṇāḥ .. dṛṣṭāḥ daityena tāvat ca te viprāḥ sabalena hi .. 34 ..
Learn the complete Diwali Puja Vidhi with mantras, meanings, and rituals dedicated to Shri Ganapati, Maa Lakshmi, and Kuber Deva — invoking prosperity, wisdom, and auspiciousness.