इति धैर्यं समास्थाय समर्चां पार्थिवस्य च ॥ कृत्वा ते च द्विजाः सम्यक्स्थिता ध्यानपरायणाः ॥ दृष्टा दैत्येन तावच्च ते विप्रास्सबलेन हि ॥ ३४ ॥
PADACHEDA
इति धैर्यम् समास्थाय समर्चाम् पार्थिवस्य च ॥ कृत्वा ते च द्विजाः सम्यक् स्थिताः ध्यान-परायणाः ॥ दृष्टाः दैत्येन तावत् च ते विप्राः सबलेन हि ॥ ३४ ॥
TRANSLITERATION
iti dhairyam samāsthāya samarcām pārthivasya ca .. kṛtvā te ca dvijāḥ samyak sthitāḥ dhyāna-parāyaṇāḥ .. dṛṣṭāḥ daityena tāvat ca te viprāḥ sabalena hi .. 34 ..