Kotirudra Samhita

Adhyaya - 16

Glory of Mahakala

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।।
सूत सर्वं विजानासि वस्तु व्यास प्रसादतः ।। ज्योतिषां च कथां श्रुत्वा तृप्तिर्नैव प्रजायते ।। १।।
sūta sarvaṃ vijānāsi vastu vyāsa prasādataḥ || jyotiṣāṃ ca kathāṃ śrutvā tṛptirnaiva prajāyate || 1||

Samhita : 8

Adhyaya :   16

Shloka :   1

तस्मात्त्वं हि विशेषेण कृपां कृत्वातुलां प्रभो ।। ज्योतिर्लिंगं तृतीयं च कथय त्वं हि नोऽधुना ।। २ ।।
tasmāttvaṃ hi viśeṣeṇa kṛpāṃ kṛtvātulāṃ prabho || jyotirliṃgaṃ tṛtīyaṃ ca kathaya tvaṃ hi no'dhunā || 2 ||

Samhita : 8

Adhyaya :   16

Shloka :   2

सूत उवाच ।। ।।
धन्योऽहं कृतकृत्योऽहं श्रीमतां भवतां यदि ।। गतश्च संगमं विप्रा धन्या वै साधुसंगतिः ।। ३ ।।
dhanyo'haṃ kṛtakṛtyo'haṃ śrīmatāṃ bhavatāṃ yadi || gataśca saṃgamaṃ viprā dhanyā vai sādhusaṃgatiḥ || 3 ||

Samhita : 8

Adhyaya :   16

Shloka :   3

अतो मत्वा स्वभाग्यं हि कथयिष्यामि पावनीम् ।। पापप्रणाशिनीं दिव्यां कथां च शृणुतादरात् ।। ४।।
ato matvā svabhāgyaṃ hi kathayiṣyāmi pāvanīm || pāpapraṇāśinīṃ divyāṃ kathāṃ ca śṛṇutādarāt || 4||

Samhita : 8

Adhyaya :   16

Shloka :   4

अवंती नगरी रम्या मुक्तिदा सर्वदेहिनाम् ।। शिवप्रिया महापुण्या वर्तते लोकपावनी ।। ५ ।।
avaṃtī nagarī ramyā muktidā sarvadehinām || śivapriyā mahāpuṇyā vartate lokapāvanī || 5 ||

Samhita : 8

Adhyaya :   16

Shloka :   5

तत्रासीद्बाह्मणश्रेष्ठश्शुभकर्मपरायणः ।। वेदाध्ययनकर्त्ता च वेदकर्मरतस्सदा ।। ६ ।।
tatrāsīdbāhmaṇaśreṣṭhaśśubhakarmaparāyaṇaḥ || vedādhyayanakarttā ca vedakarmaratassadā || 6 ||

Samhita : 8

Adhyaya :   16

Shloka :   6

अग्न्याधानसमायुक्तश्शिवपूजारतस्सदा ।। पार्थिवीं प्रत्यहं मूर्तिं पूजयामास वै द्विजः ।। ७ ।।
agnyādhānasamāyuktaśśivapūjāratassadā || pārthivīṃ pratyahaṃ mūrtiṃ pūjayāmāsa vai dvijaḥ || 7 ||

Samhita : 8

Adhyaya :   16

Shloka :   7

सर्वकर्मफलं प्राप्य द्विजो वेदप्रियस्सदा।।सतां गतिं समालेभे सम्यग्ज्ञानपरायणः।।८।।
sarvakarmaphalaṃ prāpya dvijo vedapriyassadā||satāṃ gatiṃ samālebhe samyagjñānaparāyaṇaḥ||8||

Samhita : 8

Adhyaya :   16

Shloka :   8

तत्पुत्रास्तादृशाश्चासंश्चत्वारो मुनिसत्तमाः ।। शिवपूजारता नित्यं पित्रोरनवमास्सदा ।। ९ ।।
tatputrāstādṛśāścāsaṃścatvāro munisattamāḥ || śivapūjāratā nityaṃ pitroranavamāssadā || 9 ||

Samhita : 8

Adhyaya :   16

Shloka :   9

देवप्रियश्च तज्ज्येष्ठः प्रियमेधास्ततः परम्।।तृतीयस्तु कृतो नाम धर्मवाही च सुव्रतः ।। 4.16.१० ।।
devapriyaśca tajjyeṣṭhaḥ priyamedhāstataḥ param||tṛtīyastu kṛto nāma dharmavāhī ca suvrataḥ || 4.16.10 ||

Samhita : 8

Adhyaya :   16

Shloka :   10

तेषां पुण्यप्रतापाच्च पृथिव्यां सुखमैधत ।। शुक्लपक्षे यथा चन्द्रो वर्द्धते च निरंतरम् ।। ११।।
teṣāṃ puṇyapratāpācca pṛthivyāṃ sukhamaidhata || śuklapakṣe yathā candro varddhate ca niraṃtaram || 11||

Samhita : 8

Adhyaya :   16

Shloka :   11

तथा तेषां गुणास्तत्र वर्द्धन्ते स्म सुखावहाः ।। ब्रह्मतेजोमयी सा वै नगरी चाभवत्तदा ।। १२।।
tathā teṣāṃ guṇāstatra varddhante sma sukhāvahāḥ || brahmatejomayī sā vai nagarī cābhavattadā || 12||

Samhita : 8

Adhyaya :   16

Shloka :   12

एतस्मिन्नन्तरे तत्र यज्जातं वृत्तमुत्तमम्।।श्रूयतां तद्द्विजश्रेष्ठाः कथयामि यथाश्रुतम् ।। १३।।
etasminnantare tatra yajjātaṃ vṛttamuttamam||śrūyatāṃ taddvijaśreṣṭhāḥ kathayāmi yathāśrutam || 13||

Samhita : 8

Adhyaya :   16

Shloka :   13

पर्वते रत्नमाले च दूषणाख्यो महासुरः ।। बलवान्दैत्यराजश्च धर्मद्वेषी निरन्तरम् ।। १४।।
parvate ratnamāle ca dūṣaṇākhyo mahāsuraḥ || balavāndaityarājaśca dharmadveṣī nirantaram || 14||

Samhita : 8

Adhyaya :   16

Shloka :   14

ब्रह्मणो वरदानाच्च जगतुच्छीचकार ह।।देवा पराजितास्तेन स्थानान्निस्सारितास्तथा।।१५।।
brahmaṇo varadānācca jagatucchīcakāra ha||devā parājitāstena sthānānnissāritāstathā||15||

Samhita : 8

Adhyaya :   16

Shloka :   15

पृथिव्यां वेदधर्माश्च स्मृतिधर्माश्च सर्वशः ।। स्फोटितास्तेन दुष्टेन सिंहेनेव शशा खलु ।। १६ ।।
pṛthivyāṃ vedadharmāśca smṛtidharmāśca sarvaśaḥ || sphoṭitāstena duṣṭena siṃheneva śaśā khalu || 16 ||

Samhita : 8

Adhyaya :   16

Shloka :   16

यावंतो वेदधर्माश्च तावंतो दूरतः कृताः ।। तीर्थेतीर्थे तथा क्षेत्रे धर्मो नीतश्च दूरतः ।। १७।।
yāvaṃto vedadharmāśca tāvaṃto dūrataḥ kṛtāḥ || tīrthetīrthe tathā kṣetre dharmo nītaśca dūrataḥ || 17||

Samhita : 8

Adhyaya :   16

Shloka :   17

अवंती नगरी रम्या तत्रैका दृश्यते पुनः ।। इत्थं विचार्य तेनैव यत्कृतं श्रूयतां हि तत् ।। १८ ।।
avaṃtī nagarī ramyā tatraikā dṛśyate punaḥ || itthaṃ vicārya tenaiva yatkṛtaṃ śrūyatāṃ hi tat || 18 ||

Samhita : 8

Adhyaya :   16

Shloka :   18

बहुसैन्यसमायुक्तो दूषणस्स महासुरः ।। तत्रस्थान्ब्रह्मणान्सर्वानुद्दिश्य समुपाययौ ।। १९ ।।
bahusainyasamāyukto dūṣaṇassa mahāsuraḥ || tatrasthānbrahmaṇānsarvānuddiśya samupāyayau || 19 ||

Samhita : 8

Adhyaya :   16

Shloka :   19

तत्रागत्य स दैत्येन्द्रश्चतुरो दैत्यसत्तमान् ।। प्रोवाचाहूय वचनं विप्र द्रोही महाखलः ।। 4.16.२० ।।
tatrāgatya sa daityendraścaturo daityasattamān || provācāhūya vacanaṃ vipra drohī mahākhalaḥ || 4.16.20 ||

Samhita : 8

Adhyaya :   16

Shloka :   20

दैत्य उवाच ।।
किमेते ब्राह्मणा दुष्टा न कुर्वंति वचो मम ।। वेदधर्मरता एते सर्वे दंड्या मते मम ।। २१।।
kimete brāhmaṇā duṣṭā na kurvaṃti vaco mama || vedadharmaratā ete sarve daṃḍyā mate mama || 21||

Samhita : 8

Adhyaya :   16

Shloka :   21

सर्वे देवा मया लोके राजानश्च पराजिताः ।। वशे किं ब्राह्मणाश्शक्या न कर्तुं दैत्यसत्तमाः ।। २२।।
sarve devā mayā loke rājānaśca parājitāḥ || vaśe kiṃ brāhmaṇāśśakyā na kartuṃ daityasattamāḥ || 22||

Samhita : 8

Adhyaya :   16

Shloka :   22

यदि जीवितुमिच्छा स्यात्तदा धर्मं शिवस्य च ।। वेदानां परमं धर्मं त्यक्त्वा सुखसुभागिनः ।। २३ ।।
yadi jīvitumicchā syāttadā dharmaṃ śivasya ca || vedānāṃ paramaṃ dharmaṃ tyaktvā sukhasubhāginaḥ || 23 ||

Samhita : 8

Adhyaya :   16

Shloka :   23

अन्यथा जीवने तेषां संशयश्च भविष्यति ।। इति सत्यं मया प्रोक्तं तत्कुरुध्वं विशंकिताः ।। २४ ।।
anyathā jīvane teṣāṃ saṃśayaśca bhaviṣyati || iti satyaṃ mayā proktaṃ tatkurudhvaṃ viśaṃkitāḥ || 24 ||

Samhita : 8

Adhyaya :   16

Shloka :   24

सूत उवाच ।।
इति निश्चित्य ते दैत्याश्चत्वारः पावका इव ।। चतुर्दिक्षु तदा जाताः प्रलये च यथा पुरा । २५ ।।
iti niścitya te daityāścatvāraḥ pāvakā iva || caturdikṣu tadā jātāḥ pralaye ca yathā purā | 25 ||

Samhita : 8

Adhyaya :   16

Shloka :   25

ते ब्राह्मणास्तथा श्रुत्वा दैत्यानामुद्यमं तदा ।। न दुःखं लेभिरे तत्र शिवध्यान परायणाः ।। २६ ।।
te brāhmaṇāstathā śrutvā daityānāmudyamaṃ tadā || na duḥkhaṃ lebhire tatra śivadhyāna parāyaṇāḥ || 26 ||

Samhita : 8

Adhyaya :   16

Shloka :   26

धैर्यं समाश्रितास्ते च रेखामात्रं तदा द्विजाः ।। न चेलुः परमध्यानाद्वराकाः के शिवाग्रतः ।। २७ ।।
dhairyaṃ samāśritāste ca rekhāmātraṃ tadā dvijāḥ || na celuḥ paramadhyānādvarākāḥ ke śivāgrataḥ || 27 ||

Samhita : 8

Adhyaya :   16

Shloka :   27

एतस्मिन्नन्तरे तैस्तु व्याप्तासीन्नगरी शुभा ।। लोकाश्च पीडितास्तैस्तु ब्राह्मणान्समुपाययुः ।। २८ ।।
etasminnantare taistu vyāptāsīnnagarī śubhā || lokāśca pīḍitāstaistu brāhmaṇānsamupāyayuḥ || 28 ||

Samhita : 8

Adhyaya :   16

Shloka :   28

लोका ऊचुः ।।
स्वामिनः किं च कर्त्तव्यं दुष्टाश्च समुपागताः ।। हिंसिता बहवो लोका आगताश्च समीपतः ।। २९ ।।
svāminaḥ kiṃ ca karttavyaṃ duṣṭāśca samupāgatāḥ || hiṃsitā bahavo lokā āgatāśca samīpataḥ || 29 ||

Samhita : 8

Adhyaya :   16

Shloka :   29

सूत उवाच ।।
तेषामिति वचश्श्रुत्वा वेदप्रियसुताश्च ते ।। समूचुर्ब्राह्मणास्तान्वै विश्वस्ताश्शंकरे सदा ।। 4.16.३०।।
teṣāmiti vacaśśrutvā vedapriyasutāśca te || samūcurbrāhmaṇāstānvai viśvastāśśaṃkare sadā || 4.16.30||

Samhita : 8

Adhyaya :   16

Shloka :   30

ब्राह्मणा ऊचुः ।।
श्रूयतां विद्यते नैव बलं दुष्टभयावहम्।।न शस्त्राणि तथा संति यच्च ते विमुखाः पुनः ।। ३१।।
śrūyatāṃ vidyate naiva balaṃ duṣṭabhayāvaham||na śastrāṇi tathā saṃti yacca te vimukhāḥ punaḥ || 31||

Samhita : 8

Adhyaya :   16

Shloka :   31

सामान्यस्यापमानो नो ह्याश्रयस्य भवेदिह ।। पुनश्च किं समर्थस्य शिवस्येह भविष्यति ।। ३२।।
sāmānyasyāpamāno no hyāśrayasya bhavediha || punaśca kiṃ samarthasya śivasyeha bhaviṣyati || 32||

Samhita : 8

Adhyaya :   16

Shloka :   32

शिवो रक्षां करोत्वद्यासुराणां भयतः प्रभुः ।। नान्यथा शरणं लोके भक्तवत्सलतश्शिवात् ।। ३३।।
śivo rakṣāṃ karotvadyāsurāṇāṃ bhayataḥ prabhuḥ || nānyathā śaraṇaṃ loke bhaktavatsalataśśivāt || 33||

Samhita : 8

Adhyaya :   16

Shloka :   33

सूत उवाच ।।
इति धैर्यं समास्थाय समर्चां पार्थिवस्य च ।। कृत्वा ते च द्विजाः सम्यक्स्थिता ध्यानपरायणाः ।। दृष्टा दैत्येन तावच्च ते विप्रास्सबलेन हि ।। ३४ ।।
iti dhairyaṃ samāsthāya samarcāṃ pārthivasya ca || kṛtvā te ca dvijāḥ samyaksthitā dhyānaparāyaṇāḥ || dṛṣṭā daityena tāvacca te viprāssabalena hi || 34 ||

Samhita : 8

Adhyaya :   16

Shloka :   34

दूषणेन वचः प्रोक्तं हन्यतां वध्यतामिति ।। तच्छ्रुतं तैस्तदा नैव दैत्यप्रोक्तं वचो द्विजैः ।। वेदप्रियसुतैश्शंभोर्ध्यानमार्गपरायणैः ।। ३५ ।।
dūṣaṇena vacaḥ proktaṃ hanyatāṃ vadhyatāmiti || tacchrutaṃ taistadā naiva daityaproktaṃ vaco dvijaiḥ || vedapriyasutaiśśaṃbhordhyānamārgaparāyaṇaiḥ || 35 ||

Samhita : 8

Adhyaya :   16

Shloka :   35

अथ यावत्स दुष्टात्मा हन्तुमैच्छद्द्विजांश्च तान्।।तावच्च प्रार्थिवस्थाने गर्त्तं आसीत्सशब्दकः।।३६।।
atha yāvatsa duṣṭātmā hantumaicchaddvijāṃśca tān||tāvacca prārthivasthāne garttaṃ āsītsaśabdakaḥ||36||

Samhita : 8

Adhyaya :   16

Shloka :   36

गर्तात्ततस्समुत्पन्नः शिवो विकटरूपधृक् ।। महाकाल इति ख्यातो दुष्टहंता सतां गतिः ।। ३७।।
gartāttatassamutpannaḥ śivo vikaṭarūpadhṛk || mahākāla iti khyāto duṣṭahaṃtā satāṃ gatiḥ || 37||

Samhita : 8

Adhyaya :   16

Shloka :   37

महाकालस्समुत्पन्नो दुष्टानां त्वादृशामहम्।।खल त्वं ब्राह्मणानां हि समीपाद्दूरतो व्रज।।३८।।
mahākālassamutpanno duṣṭānāṃ tvādṛśāmaham||khala tvaṃ brāhmaṇānāṃ hi samīpāddūrato vraja||38||

Samhita : 8

Adhyaya :   16

Shloka :   38

इत्युक्त्वा हुंकृतेनैव भस्मसात्कृतवांस्तदा।।दूषणं च महाकालः शंकरस्सबलं द्रुतम् ।। ३९ ।।
ityuktvā huṃkṛtenaiva bhasmasātkṛtavāṃstadā||dūṣaṇaṃ ca mahākālaḥ śaṃkarassabalaṃ drutam || 39 ||

Samhita : 8

Adhyaya :   16

Shloka :   39

कियत्सैन्यं हतं तेन किंचित्सैन्यं पलायितम्।।दूषणश्च हतस्तेन शिवेनेह परात्मना ।। 4.16.४०।।
kiyatsainyaṃ hataṃ tena kiṃcitsainyaṃ palāyitam||dūṣaṇaśca hatastena śiveneha parātmanā || 4.16.40||

Samhita : 8

Adhyaya :   16

Shloka :   40

सूर्यं दृष्ट्वा यथा याति संक्षयं सर्वशस्तमः ।। तथैव च शिवं दृष्ट्वा तत्सैन्यं विननाश ह।।४१।।
sūryaṃ dṛṣṭvā yathā yāti saṃkṣayaṃ sarvaśastamaḥ || tathaiva ca śivaṃ dṛṣṭvā tatsainyaṃ vinanāśa ha||41||

Samhita : 8

Adhyaya :   16

Shloka :   41

देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह।।देवास्समाययुस्सर्वे हरिब्रह्मादयस्तथा ।। ४२ ।।
devadundubhayo neduḥ puṣpavṛṣṭiḥ papāta ha||devāssamāyayussarve haribrahmādayastathā || 42 ||

Samhita : 8

Adhyaya :   16

Shloka :   42

भक्त्या प्रणम्य तं देवं शंकरं लोकशंकरम् ।। तुष्टुवुर्विविधैः स्तोत्रैः कृतांजलिपुटा द्विजाः ।। ४३ ।।
bhaktyā praṇamya taṃ devaṃ śaṃkaraṃ lokaśaṃkaram || tuṣṭuvurvividhaiḥ stotraiḥ kṛtāṃjalipuṭā dvijāḥ || 43 ||

Samhita : 8

Adhyaya :   16

Shloka :   43

ब्राह्मणांश्च समाश्वास्य सुप्रसन्नश्शिवस्स्वयम् ।। वरं ब्रूतेति चोवाच महाकालो महेश्वरः ।। ४४।।
brāhmaṇāṃśca samāśvāsya suprasannaśśivassvayam || varaṃ brūteti covāca mahākālo maheśvaraḥ || 44||

Samhita : 8

Adhyaya :   16

Shloka :   44

तच्छ्रुत्वा ते द्विजास्सर्वे कृताञ्जलिपुटास्तदा ।। सुप्रणम्य शिवं भक्त्या प्रोचुस्संनतमस्तकाः ।। ४५ ।।
tacchrutvā te dvijāssarve kṛtāñjalipuṭāstadā || supraṇamya śivaṃ bhaktyā procussaṃnatamastakāḥ || 45 ||

Samhita : 8

Adhyaya :   16

Shloka :   45

।। द्विजा ऊचुः ।।
महाकाल महादेव दुष्टदण्डकर प्रभो ।। मुक्तिं प्रयच्छ नश्शंभो संसारांबुधितश्शिव ।। ४६ ।।
mahākāla mahādeva duṣṭadaṇḍakara prabho || muktiṃ prayaccha naśśaṃbho saṃsārāṃbudhitaśśiva || 46 ||

Samhita : 8

Adhyaya :   16

Shloka :   46

अत्रैव लोकरक्षार्थं स्थातव्यं हि त्वया शिव ।। स्वदर्शकान्नराञ्छम्भो तारय त्वं सदा प्रभो ।। ४७ ।।
atraiva lokarakṣārthaṃ sthātavyaṃ hi tvayā śiva || svadarśakānnarāñchambho tāraya tvaṃ sadā prabho || 47 ||

Samhita : 8

Adhyaya :   16

Shloka :   47

सूत उवाच ।।
इत्युक्तस्तैश्शिवस्तत्र तस्थौ गर्ते सुशोभने ।। भक्तानां चैव रक्षार्थं दत्त्वा तेभ्यश्च सद्गतिम् ।। ४८।।
ityuktastaiśśivastatra tasthau garte suśobhane || bhaktānāṃ caiva rakṣārthaṃ dattvā tebhyaśca sadgatim || 48||

Samhita : 8

Adhyaya :   16

Shloka :   48

द्विजास्ते मुक्तिमापन्नाश्चतुर्द्दिक्षु शिवास्पदम् ।। क्रोशमात्रं तदा जातं लिंगरूपिण एव च ।। ४९।।
dvijāste muktimāpannāścaturddikṣu śivāspadam || krośamātraṃ tadā jātaṃ liṃgarūpiṇa eva ca || 49||

Samhita : 8

Adhyaya :   16

Shloka :   49

महाकालेश्वरो नाम शिवः ख्यातश्च भूतले ।। तं दृष्ट्वा न भवेत्स्वप्ने किंचिद्दुःखमपि द्विजाः ।। 4.16.५० ।।
mahākāleśvaro nāma śivaḥ khyātaśca bhūtale || taṃ dṛṣṭvā na bhavetsvapne kiṃcidduḥkhamapi dvijāḥ || 4.16.50 ||

Samhita : 8

Adhyaya :   16

Shloka :   50

यंयं काममपेक्ष्यैव तल्लिंगं भजते तु यः ।। तंतं काममवाप्नोति लभेन्मोक्षं परत्र च ।। ५१ ।।
yaṃyaṃ kāmamapekṣyaiva talliṃgaṃ bhajate tu yaḥ || taṃtaṃ kāmamavāpnoti labhenmokṣaṃ paratra ca || 51 ||

Samhita : 8

Adhyaya :   16

Shloka :   51

एतत्सर्वं समाख्यातं महाकालस्य सुव्रताः ।। समुद्भवश्च माहात्म्यं किमन्यच्छ्रोतुमिच्छथ ।। ५२ ।।
etatsarvaṃ samākhyātaṃ mahākālasya suvratāḥ || samudbhavaśca māhātmyaṃ kimanyacchrotumicchatha || 52 ||

Samhita : 8

Adhyaya :   16

Shloka :   52

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाकालज्योतिर्लिंगमाहात्म्यवर्णनं नाम षोडशोऽध्यायः ।। १६।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ mahākālajyotirliṃgamāhātmyavarṇanaṃ nāma ṣoḍaśo'dhyāyaḥ || 16||

Samhita : 8

Adhyaya :   16

Shloka :   53

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In