| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
सूत सर्वं विजानासि वस्तु व्यास प्रसादतः ॥ ज्योतिषां च कथां श्रुत्वा तृप्तिर्नैव प्रजायते ॥ १॥
sūta sarvaṃ vijānāsi vastu vyāsa prasādataḥ .. jyotiṣāṃ ca kathāṃ śrutvā tṛptirnaiva prajāyate .. 1..
तस्मात्त्वं हि विशेषेण कृपां कृत्वातुलां प्रभो ॥ ज्योतिर्लिंगं तृतीयं च कथय त्वं हि नोऽधुना ॥ २ ॥
tasmāttvaṃ hi viśeṣeṇa kṛpāṃ kṛtvātulāṃ prabho .. jyotirliṃgaṃ tṛtīyaṃ ca kathaya tvaṃ hi no'dhunā .. 2 ..
सूत उवाच ।। ।।
धन्योऽहं कृतकृत्योऽहं श्रीमतां भवतां यदि ॥ गतश्च संगमं विप्रा धन्या वै साधुसंगतिः ॥ ३ ॥
dhanyo'haṃ kṛtakṛtyo'haṃ śrīmatāṃ bhavatāṃ yadi .. gataśca saṃgamaṃ viprā dhanyā vai sādhusaṃgatiḥ .. 3 ..
अतो मत्वा स्वभाग्यं हि कथयिष्यामि पावनीम् ॥ पापप्रणाशिनीं दिव्यां कथां च शृणुतादरात् ॥ ४॥
ato matvā svabhāgyaṃ hi kathayiṣyāmi pāvanīm .. pāpapraṇāśinīṃ divyāṃ kathāṃ ca śṛṇutādarāt .. 4..
अवंती नगरी रम्या मुक्तिदा सर्वदेहिनाम् ॥ शिवप्रिया महापुण्या वर्तते लोकपावनी ॥ ५ ॥
avaṃtī nagarī ramyā muktidā sarvadehinām .. śivapriyā mahāpuṇyā vartate lokapāvanī .. 5 ..
तत्रासीद्बाह्मणश्रेष्ठश्शुभकर्मपरायणः ॥ वेदाध्ययनकर्त्ता च वेदकर्मरतस्सदा ॥ ६ ॥
tatrāsīdbāhmaṇaśreṣṭhaśśubhakarmaparāyaṇaḥ .. vedādhyayanakarttā ca vedakarmaratassadā .. 6 ..
अग्न्याधानसमायुक्तश्शिवपूजारतस्सदा ॥ पार्थिवीं प्रत्यहं मूर्तिं पूजयामास वै द्विजः ॥ ७ ॥
agnyādhānasamāyuktaśśivapūjāratassadā .. pārthivīṃ pratyahaṃ mūrtiṃ pūjayāmāsa vai dvijaḥ .. 7 ..
सर्वकर्मफलं प्राप्य द्विजो वेदप्रियस्सदा॥सतां गतिं समालेभे सम्यग्ज्ञानपरायणः॥८॥
sarvakarmaphalaṃ prāpya dvijo vedapriyassadā..satāṃ gatiṃ samālebhe samyagjñānaparāyaṇaḥ..8..
तत्पुत्रास्तादृशाश्चासंश्चत्वारो मुनिसत्तमाः ॥ शिवपूजारता नित्यं पित्रोरनवमास्सदा ॥ ९ ॥
tatputrāstādṛśāścāsaṃścatvāro munisattamāḥ .. śivapūjāratā nityaṃ pitroranavamāssadā .. 9 ..
देवप्रियश्च तज्ज्येष्ठः प्रियमेधास्ततः परम्॥तृतीयस्तु कृतो नाम धर्मवाही च सुव्रतः ॥ 4.16.१० ॥
devapriyaśca tajjyeṣṭhaḥ priyamedhāstataḥ param..tṛtīyastu kṛto nāma dharmavāhī ca suvrataḥ .. 4.16.10 ..
तेषां पुण्यप्रतापाच्च पृथिव्यां सुखमैधत ॥ शुक्लपक्षे यथा चन्द्रो वर्द्धते च निरंतरम् ॥ ११॥
teṣāṃ puṇyapratāpācca pṛthivyāṃ sukhamaidhata .. śuklapakṣe yathā candro varddhate ca niraṃtaram .. 11..
तथा तेषां गुणास्तत्र वर्द्धन्ते स्म सुखावहाः ॥ ब्रह्मतेजोमयी सा वै नगरी चाभवत्तदा ॥ १२॥
tathā teṣāṃ guṇāstatra varddhante sma sukhāvahāḥ .. brahmatejomayī sā vai nagarī cābhavattadā .. 12..
एतस्मिन्नन्तरे तत्र यज्जातं वृत्तमुत्तमम्॥श्रूयतां तद्द्विजश्रेष्ठाः कथयामि यथाश्रुतम् ॥ १३॥
etasminnantare tatra yajjātaṃ vṛttamuttamam..śrūyatāṃ taddvijaśreṣṭhāḥ kathayāmi yathāśrutam .. 13..
पर्वते रत्नमाले च दूषणाख्यो महासुरः ॥ बलवान्दैत्यराजश्च धर्मद्वेषी निरन्तरम् ॥ १४॥
parvate ratnamāle ca dūṣaṇākhyo mahāsuraḥ .. balavāndaityarājaśca dharmadveṣī nirantaram .. 14..
ब्रह्मणो वरदानाच्च जगतुच्छीचकार ह॥देवा पराजितास्तेन स्थानान्निस्सारितास्तथा॥१५॥
brahmaṇo varadānācca jagatucchīcakāra ha..devā parājitāstena sthānānnissāritāstathā..15..
पृथिव्यां वेदधर्माश्च स्मृतिधर्माश्च सर्वशः ॥ स्फोटितास्तेन दुष्टेन सिंहेनेव शशा खलु ॥ १६ ॥
pṛthivyāṃ vedadharmāśca smṛtidharmāśca sarvaśaḥ .. sphoṭitāstena duṣṭena siṃheneva śaśā khalu .. 16 ..
यावंतो वेदधर्माश्च तावंतो दूरतः कृताः ॥ तीर्थेतीर्थे तथा क्षेत्रे धर्मो नीतश्च दूरतः ॥ १७॥
yāvaṃto vedadharmāśca tāvaṃto dūrataḥ kṛtāḥ .. tīrthetīrthe tathā kṣetre dharmo nītaśca dūrataḥ .. 17..
अवंती नगरी रम्या तत्रैका दृश्यते पुनः ॥ इत्थं विचार्य तेनैव यत्कृतं श्रूयतां हि तत् ॥ १८ ॥
avaṃtī nagarī ramyā tatraikā dṛśyate punaḥ .. itthaṃ vicārya tenaiva yatkṛtaṃ śrūyatāṃ hi tat .. 18 ..
बहुसैन्यसमायुक्तो दूषणस्स महासुरः ॥ तत्रस्थान्ब्रह्मणान्सर्वानुद्दिश्य समुपाययौ ॥ १९ ॥
bahusainyasamāyukto dūṣaṇassa mahāsuraḥ .. tatrasthānbrahmaṇānsarvānuddiśya samupāyayau .. 19 ..
तत्रागत्य स दैत्येन्द्रश्चतुरो दैत्यसत्तमान् ॥ प्रोवाचाहूय वचनं विप्र द्रोही महाखलः ॥ 4.16.२० ॥
tatrāgatya sa daityendraścaturo daityasattamān .. provācāhūya vacanaṃ vipra drohī mahākhalaḥ .. 4.16.20 ..
दैत्य उवाच ।।
किमेते ब्राह्मणा दुष्टा न कुर्वंति वचो मम ॥ वेदधर्मरता एते सर्वे दंड्या मते मम ॥ २१॥
kimete brāhmaṇā duṣṭā na kurvaṃti vaco mama .. vedadharmaratā ete sarve daṃḍyā mate mama .. 21..
सर्वे देवा मया लोके राजानश्च पराजिताः ॥ वशे किं ब्राह्मणाश्शक्या न कर्तुं दैत्यसत्तमाः ॥ २२॥
sarve devā mayā loke rājānaśca parājitāḥ .. vaśe kiṃ brāhmaṇāśśakyā na kartuṃ daityasattamāḥ .. 22..
यदि जीवितुमिच्छा स्यात्तदा धर्मं शिवस्य च ॥ वेदानां परमं धर्मं त्यक्त्वा सुखसुभागिनः ॥ २३ ॥
yadi jīvitumicchā syāttadā dharmaṃ śivasya ca .. vedānāṃ paramaṃ dharmaṃ tyaktvā sukhasubhāginaḥ .. 23 ..
अन्यथा जीवने तेषां संशयश्च भविष्यति ॥ इति सत्यं मया प्रोक्तं तत्कुरुध्वं विशंकिताः ॥ २४ ॥
anyathā jīvane teṣāṃ saṃśayaśca bhaviṣyati .. iti satyaṃ mayā proktaṃ tatkurudhvaṃ viśaṃkitāḥ .. 24 ..
सूत उवाच ।।
इति निश्चित्य ते दैत्याश्चत्वारः पावका इव ॥ चतुर्दिक्षु तदा जाताः प्रलये च यथा पुरा । २५ ॥
iti niścitya te daityāścatvāraḥ pāvakā iva .. caturdikṣu tadā jātāḥ pralaye ca yathā purā . 25 ..
ते ब्राह्मणास्तथा श्रुत्वा दैत्यानामुद्यमं तदा ॥ न दुःखं लेभिरे तत्र शिवध्यान परायणाः ॥ २६ ॥
te brāhmaṇāstathā śrutvā daityānāmudyamaṃ tadā .. na duḥkhaṃ lebhire tatra śivadhyāna parāyaṇāḥ .. 26 ..
धैर्यं समाश्रितास्ते च रेखामात्रं तदा द्विजाः ॥ न चेलुः परमध्यानाद्वराकाः के शिवाग्रतः ॥ २७ ॥
dhairyaṃ samāśritāste ca rekhāmātraṃ tadā dvijāḥ .. na celuḥ paramadhyānādvarākāḥ ke śivāgrataḥ .. 27 ..
एतस्मिन्नन्तरे तैस्तु व्याप्तासीन्नगरी शुभा ॥ लोकाश्च पीडितास्तैस्तु ब्राह्मणान्समुपाययुः ॥ २८ ॥
etasminnantare taistu vyāptāsīnnagarī śubhā .. lokāśca pīḍitāstaistu brāhmaṇānsamupāyayuḥ .. 28 ..
लोका ऊचुः ।।
स्वामिनः किं च कर्त्तव्यं दुष्टाश्च समुपागताः ॥ हिंसिता बहवो लोका आगताश्च समीपतः ॥ २९ ॥
svāminaḥ kiṃ ca karttavyaṃ duṣṭāśca samupāgatāḥ .. hiṃsitā bahavo lokā āgatāśca samīpataḥ .. 29 ..
सूत उवाच ।।
तेषामिति वचश्श्रुत्वा वेदप्रियसुताश्च ते ॥ समूचुर्ब्राह्मणास्तान्वै विश्वस्ताश्शंकरे सदा ॥ 4.16.३०॥
teṣāmiti vacaśśrutvā vedapriyasutāśca te .. samūcurbrāhmaṇāstānvai viśvastāśśaṃkare sadā .. 4.16.30..
ब्राह्मणा ऊचुः ।।
श्रूयतां विद्यते नैव बलं दुष्टभयावहम्॥न शस्त्राणि तथा संति यच्च ते विमुखाः पुनः ॥ ३१॥
śrūyatāṃ vidyate naiva balaṃ duṣṭabhayāvaham..na śastrāṇi tathā saṃti yacca te vimukhāḥ punaḥ .. 31..
सामान्यस्यापमानो नो ह्याश्रयस्य भवेदिह ॥ पुनश्च किं समर्थस्य शिवस्येह भविष्यति ॥ ३२॥
sāmānyasyāpamāno no hyāśrayasya bhavediha .. punaśca kiṃ samarthasya śivasyeha bhaviṣyati .. 32..
शिवो रक्षां करोत्वद्यासुराणां भयतः प्रभुः ॥ नान्यथा शरणं लोके भक्तवत्सलतश्शिवात् ॥ ३३॥
śivo rakṣāṃ karotvadyāsurāṇāṃ bhayataḥ prabhuḥ .. nānyathā śaraṇaṃ loke bhaktavatsalataśśivāt .. 33..
सूत उवाच ।।
इति धैर्यं समास्थाय समर्चां पार्थिवस्य च ॥ कृत्वा ते च द्विजाः सम्यक्स्थिता ध्यानपरायणाः ॥ दृष्टा दैत्येन तावच्च ते विप्रास्सबलेन हि ॥ ३४ ॥
iti dhairyaṃ samāsthāya samarcāṃ pārthivasya ca .. kṛtvā te ca dvijāḥ samyaksthitā dhyānaparāyaṇāḥ .. dṛṣṭā daityena tāvacca te viprāssabalena hi .. 34 ..
दूषणेन वचः प्रोक्तं हन्यतां वध्यतामिति ॥ तच्छ्रुतं तैस्तदा नैव दैत्यप्रोक्तं वचो द्विजैः ॥ वेदप्रियसुतैश्शंभोर्ध्यानमार्गपरायणैः ॥ ३५ ॥
dūṣaṇena vacaḥ proktaṃ hanyatāṃ vadhyatāmiti .. tacchrutaṃ taistadā naiva daityaproktaṃ vaco dvijaiḥ .. vedapriyasutaiśśaṃbhordhyānamārgaparāyaṇaiḥ .. 35 ..
अथ यावत्स दुष्टात्मा हन्तुमैच्छद्द्विजांश्च तान्॥तावच्च प्रार्थिवस्थाने गर्त्तं आसीत्सशब्दकः॥३६॥
atha yāvatsa duṣṭātmā hantumaicchaddvijāṃśca tān..tāvacca prārthivasthāne garttaṃ āsītsaśabdakaḥ..36..
गर्तात्ततस्समुत्पन्नः शिवो विकटरूपधृक् ॥ महाकाल इति ख्यातो दुष्टहंता सतां गतिः ॥ ३७॥
gartāttatassamutpannaḥ śivo vikaṭarūpadhṛk .. mahākāla iti khyāto duṣṭahaṃtā satāṃ gatiḥ .. 37..
महाकालस्समुत्पन्नो दुष्टानां त्वादृशामहम्॥खल त्वं ब्राह्मणानां हि समीपाद्दूरतो व्रज॥३८॥
mahākālassamutpanno duṣṭānāṃ tvādṛśāmaham..khala tvaṃ brāhmaṇānāṃ hi samīpāddūrato vraja..38..
इत्युक्त्वा हुंकृतेनैव भस्मसात्कृतवांस्तदा॥दूषणं च महाकालः शंकरस्सबलं द्रुतम् ॥ ३९ ॥
ityuktvā huṃkṛtenaiva bhasmasātkṛtavāṃstadā..dūṣaṇaṃ ca mahākālaḥ śaṃkarassabalaṃ drutam .. 39 ..
कियत्सैन्यं हतं तेन किंचित्सैन्यं पलायितम्॥दूषणश्च हतस्तेन शिवेनेह परात्मना ॥ 4.16.४०॥
kiyatsainyaṃ hataṃ tena kiṃcitsainyaṃ palāyitam..dūṣaṇaśca hatastena śiveneha parātmanā .. 4.16.40..
सूर्यं दृष्ट्वा यथा याति संक्षयं सर्वशस्तमः ॥ तथैव च शिवं दृष्ट्वा तत्सैन्यं विननाश ह॥४१॥
sūryaṃ dṛṣṭvā yathā yāti saṃkṣayaṃ sarvaśastamaḥ .. tathaiva ca śivaṃ dṛṣṭvā tatsainyaṃ vinanāśa ha..41..
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह॥देवास्समाययुस्सर्वे हरिब्रह्मादयस्तथा ॥ ४२ ॥
devadundubhayo neduḥ puṣpavṛṣṭiḥ papāta ha..devāssamāyayussarve haribrahmādayastathā .. 42 ..
भक्त्या प्रणम्य तं देवं शंकरं लोकशंकरम् ॥ तुष्टुवुर्विविधैः स्तोत्रैः कृतांजलिपुटा द्विजाः ॥ ४३ ॥
bhaktyā praṇamya taṃ devaṃ śaṃkaraṃ lokaśaṃkaram .. tuṣṭuvurvividhaiḥ stotraiḥ kṛtāṃjalipuṭā dvijāḥ .. 43 ..
ब्राह्मणांश्च समाश्वास्य सुप्रसन्नश्शिवस्स्वयम् ॥ वरं ब्रूतेति चोवाच महाकालो महेश्वरः ॥ ४४॥
brāhmaṇāṃśca samāśvāsya suprasannaśśivassvayam .. varaṃ brūteti covāca mahākālo maheśvaraḥ .. 44..
तच्छ्रुत्वा ते द्विजास्सर्वे कृताञ्जलिपुटास्तदा ॥ सुप्रणम्य शिवं भक्त्या प्रोचुस्संनतमस्तकाः ॥ ४५ ॥
tacchrutvā te dvijāssarve kṛtāñjalipuṭāstadā .. supraṇamya śivaṃ bhaktyā procussaṃnatamastakāḥ .. 45 ..
।। द्विजा ऊचुः ।।
महाकाल महादेव दुष्टदण्डकर प्रभो ॥ मुक्तिं प्रयच्छ नश्शंभो संसारांबुधितश्शिव ॥ ४६ ॥
mahākāla mahādeva duṣṭadaṇḍakara prabho .. muktiṃ prayaccha naśśaṃbho saṃsārāṃbudhitaśśiva .. 46 ..
अत्रैव लोकरक्षार्थं स्थातव्यं हि त्वया शिव ॥ स्वदर्शकान्नराञ्छम्भो तारय त्वं सदा प्रभो ॥ ४७ ॥
atraiva lokarakṣārthaṃ sthātavyaṃ hi tvayā śiva .. svadarśakānnarāñchambho tāraya tvaṃ sadā prabho .. 47 ..
सूत उवाच ।।
इत्युक्तस्तैश्शिवस्तत्र तस्थौ गर्ते सुशोभने ॥ भक्तानां चैव रक्षार्थं दत्त्वा तेभ्यश्च सद्गतिम् ॥ ४८॥
ityuktastaiśśivastatra tasthau garte suśobhane .. bhaktānāṃ caiva rakṣārthaṃ dattvā tebhyaśca sadgatim .. 48..
द्विजास्ते मुक्तिमापन्नाश्चतुर्द्दिक्षु शिवास्पदम् ॥ क्रोशमात्रं तदा जातं लिंगरूपिण एव च ॥ ४९॥
dvijāste muktimāpannāścaturddikṣu śivāspadam .. krośamātraṃ tadā jātaṃ liṃgarūpiṇa eva ca .. 49..
महाकालेश्वरो नाम शिवः ख्यातश्च भूतले ॥ तं दृष्ट्वा न भवेत्स्वप्ने किंचिद्दुःखमपि द्विजाः ॥ 4.16.५० ॥
mahākāleśvaro nāma śivaḥ khyātaśca bhūtale .. taṃ dṛṣṭvā na bhavetsvapne kiṃcidduḥkhamapi dvijāḥ .. 4.16.50 ..
यंयं काममपेक्ष्यैव तल्लिंगं भजते तु यः ॥ तंतं काममवाप्नोति लभेन्मोक्षं परत्र च ॥ ५१ ॥
yaṃyaṃ kāmamapekṣyaiva talliṃgaṃ bhajate tu yaḥ .. taṃtaṃ kāmamavāpnoti labhenmokṣaṃ paratra ca .. 51 ..
एतत्सर्वं समाख्यातं महाकालस्य सुव्रताः ॥ समुद्भवश्च माहात्म्यं किमन्यच्छ्रोतुमिच्छथ ॥ ५२ ॥
etatsarvaṃ samākhyātaṃ mahākālasya suvratāḥ .. samudbhavaśca māhātmyaṃ kimanyacchrotumicchatha .. 52 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाकालज्योतिर्लिंगमाहात्म्यवर्णनं नाम षोडशोऽध्यायः ॥ १६॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ mahākālajyotirliṃgamāhātmyavarṇanaṃ nāma ṣoḍaśo'dhyāyaḥ .. 16..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In