Kotirudra Samhita

Adhyaya - 17

Glory of Mahakala (Continued)

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।।
महाकालसमाह्वस्थज्योतिर्लिंगस्य रक्षिणः ।। भक्तानां महिमानं च पुनर्ब्रूहि महामते ।। १ ।।
mahākālasamāhvasthajyotirliṃgasya rakṣiṇaḥ || bhaktānāṃ mahimānaṃ ca punarbrūhi mahāmate || 1 ||

Samhita : 8

Adhyaya :   17

Shloka :   1

सूत उवाच।।
शृणुतादरतो विप्रो भक्तरक्षाविधायिनः ।। महाकालस्य लिंगस्य माहात्म्यं भक्तिवर्द्धनम् ।। २ ।।
śṛṇutādarato vipro bhaktarakṣāvidhāyinaḥ || mahākālasya liṃgasya māhātmyaṃ bhaktivarddhanam || 2 ||

Samhita : 8

Adhyaya :   17

Shloka :   2

उज्जयिन्यामभूद्राजा चन्द्रसेनाह्वयो महान् ।। सर्वशास्त्रार्थतत्त्वज्ञश्शिवभक्तो जितेन्द्रियः ।। ३ ।।
ujjayinyāmabhūdrājā candrasenāhvayo mahān || sarvaśāstrārthatattvajñaśśivabhakto jitendriyaḥ || 3 ||

Samhita : 8

Adhyaya :   17

Shloka :   3

तस्याभवत्सखा राज्ञो मणिभद्रो गणो द्विजाः ।। गिरीशगणमुख्यश्च सर्वलोकनमस्कृतः ।। ४ ।।
tasyābhavatsakhā rājño maṇibhadro gaṇo dvijāḥ || girīśagaṇamukhyaśca sarvalokanamaskṛtaḥ || 4 ||

Samhita : 8

Adhyaya :   17

Shloka :   4

एकदा स गणेन्द्रो हि प्रसन्नास्यो महामणिम् ।। मणिभद्रो ददौ तस्मै चिंतामणिमुदारधीः ।। ५।।
ekadā sa gaṇendro hi prasannāsyo mahāmaṇim || maṇibhadro dadau tasmai ciṃtāmaṇimudāradhīḥ || 5||

Samhita : 8

Adhyaya :   17

Shloka :   5

स वै मणिः कौस्तुभवद्द्योतमानोर्कसन्निभः ।। ध्यातो दृष्टः श्रुतो वापि मंगलं यच्छति ध्रुवम् ।। ६ ।।
sa vai maṇiḥ kaustubhavaddyotamānorkasannibhaḥ || dhyāto dṛṣṭaḥ śruto vāpi maṃgalaṃ yacchati dhruvam || 6 ||

Samhita : 8

Adhyaya :   17

Shloka :   6

तस्य कांतितलस्पृष्टं कांस्यं ताम्रमयं त्रपु ।। पाषाणादिकमन्यद्वा द्रुतं भवति हाटकम् ।। ७ ।।
tasya kāṃtitalaspṛṣṭaṃ kāṃsyaṃ tāmramayaṃ trapu || pāṣāṇādikamanyadvā drutaṃ bhavati hāṭakam || 7 ||

Samhita : 8

Adhyaya :   17

Shloka :   7

स तु चिन्तामणिं कंठे बिभ्रद्राजा शिवाश्रयः ।। चन्द्रसेनो रराजाति देवमध्येव भानुमान् ।। ८।।
sa tu cintāmaṇiṃ kaṃṭhe bibhradrājā śivāśrayaḥ || candraseno rarājāti devamadhyeva bhānumān || 8||

Samhita : 8

Adhyaya :   17

Shloka :   8

श्रुत्वा चिन्तामणिग्रीवं चन्द्रसेनं नृपोत्तमम् ।। निखिलाः क्षितिराजानस्तृष्णाक्षुब्धहृदोऽभवन् ।। ९ ।।
śrutvā cintāmaṇigrīvaṃ candrasenaṃ nṛpottamam || nikhilāḥ kṣitirājānastṛṣṇākṣubdhahṛdo'bhavan || 9 ||

Samhita : 8

Adhyaya :   17

Shloka :   9

नृपा मत्सरिणस्सर्वे तं मणिं चन्द्रसेनतः ।। नानोपायैरयाचंत देवलब्धमबुद्धयः ।। 4.17.१० ।।
nṛpā matsariṇassarve taṃ maṇiṃ candrasenataḥ || nānopāyairayācaṃta devalabdhamabuddhayaḥ || 4.17.10 ||

Samhita : 8

Adhyaya :   17

Shloka :   10

सर्वेषां भूभृतां याञ्चा चन्द्रसेनेन तेन वै ।। व्यर्थीकृता महाकालदृढभक्तेन भूसुराः ।। ११ ।।
sarveṣāṃ bhūbhṛtāṃ yāñcā candrasenena tena vai || vyarthīkṛtā mahākāladṛḍhabhaktena bhūsurāḥ || 11 ||

Samhita : 8

Adhyaya :   17

Shloka :   11

ते कदर्थीकृतास्सर्वे चन्द्रसेनेन भूभृता ।। राजानस्सर्वदेशानां संरम्भं चक्रिरे तदा ।। १२।।
te kadarthīkṛtāssarve candrasenena bhūbhṛtā || rājānassarvadeśānāṃ saṃrambhaṃ cakrire tadā || 12||

Samhita : 8

Adhyaya :   17

Shloka :   12

अथ ते सर्वराजानश्चतुरंगबलान्विताः ।। चन्द्रसेनं रणे जेतुं संबभूवुः किलोद्यताः ।। १३ ।।
atha te sarvarājānaścaturaṃgabalānvitāḥ || candrasenaṃ raṇe jetuṃ saṃbabhūvuḥ kilodyatāḥ || 13 ||

Samhita : 8

Adhyaya :   17

Shloka :   13

ते तु सर्वे समेता वै कृतसंकेतसंविदः ।। उज्जयिन्याश्चतुर्द्वारं रुरुधुर्बहुसैनिकाः ।। १४ ।।
te tu sarve sametā vai kṛtasaṃketasaṃvidaḥ || ujjayinyāścaturdvāraṃ rurudhurbahusainikāḥ || 14 ||

Samhita : 8

Adhyaya :   17

Shloka :   14

संरुध्यमानां स्वपुरीं दृष्ट्वा निखिल राजभिः ।। तमेव शरणं राजा महाकालेश्वरं ययौ ।। १५।।
saṃrudhyamānāṃ svapurīṃ dṛṣṭvā nikhila rājabhiḥ || tameva śaraṇaṃ rājā mahākāleśvaraṃ yayau || 15||

Samhita : 8

Adhyaya :   17

Shloka :   15

निर्विकल्पो निराहारस्स नृपो दृढनिश्चयः ।। समानर्च महाकालं दिवा नक्तमनन्यधीः ।। १६ ।।
nirvikalpo nirāhārassa nṛpo dṛḍhaniścayaḥ || samānarca mahākālaṃ divā naktamananyadhīḥ || 16 ||

Samhita : 8

Adhyaya :   17

Shloka :   16

ततस्स भगवाञ्छंभुर्महाकालः प्रसन्नधीः ।। तं रक्षितुमुपायं वै चक्रे तं शृणुतादरात् ।। १७ ।।
tatassa bhagavāñchaṃbhurmahākālaḥ prasannadhīḥ || taṃ rakṣitumupāyaṃ vai cakre taṃ śṛṇutādarāt || 17 ||

Samhita : 8

Adhyaya :   17

Shloka :   17

तदैव समये गोपि काचित्तत्र पुरोत्तमे ।। चरंती सशिशुर्विप्रा महाकालांतिकं ययौ ।। १८ ।।
tadaiva samaye gopi kācittatra purottame || caraṃtī saśiśurviprā mahākālāṃtikaṃ yayau || 18 ||

Samhita : 8

Adhyaya :   17

Shloka :   18

पञ्चाब्दवयसं बालं वहन्ती गतभर्तृका ।। राज्ञा कृतां महाकालपूजां सापश्यदादरात् ।। १९ ।।
pañcābdavayasaṃ bālaṃ vahantī gatabhartṛkā || rājñā kṛtāṃ mahākālapūjāṃ sāpaśyadādarāt || 19 ||

Samhita : 8

Adhyaya :   17

Shloka :   19

सा दृष्ट्वा सुमहाश्चर्यां शिवपूजां च तत्कृताम् ।। प्रणिपत्य स्वशिविरं पुनरेवाभ्यपद्यत ।। 4.17.२० ।।
sā dṛṣṭvā sumahāścaryāṃ śivapūjāṃ ca tatkṛtām || praṇipatya svaśiviraṃ punarevābhyapadyata || 4.17.20 ||

Samhita : 8

Adhyaya :   17

Shloka :   20

तत्सर्वमशेषेण स दृष्ट्वा बल्लवीसुतः ।। कुतूहलेन तां कर्त्तुं शिवपूजां मनोदधे ।। २१।।
tatsarvamaśeṣeṇa sa dṛṣṭvā ballavīsutaḥ || kutūhalena tāṃ karttuṃ śivapūjāṃ manodadhe || 21||

Samhita : 8

Adhyaya :   17

Shloka :   21

आनीय हृद्यं पाषाणं शून्ये तु शिविरांतरे ।। अविदूरे स्वशिबिराच्छिवलिगं स भक्तितः ।। २२।।
ānīya hṛdyaṃ pāṣāṇaṃ śūnye tu śivirāṃtare || avidūre svaśibirācchivaligaṃ sa bhaktitaḥ || 22||

Samhita : 8

Adhyaya :   17

Shloka :   22

गन्धालंकारवासोभिर्धूपदीपाक्षतादिभिः ।। विधाय कृत्रिमैर्द्रव्यैर्नैवेद्यं चाप्यकल्पयत् ।। २३ ।।
gandhālaṃkāravāsobhirdhūpadīpākṣatādibhiḥ || vidhāya kṛtrimairdravyairnaivedyaṃ cāpyakalpayat || 23 ||

Samhita : 8

Adhyaya :   17

Shloka :   23

भूयोभूयस्समभ्यर्च्य पत्रैः पुष्पैर्मनोरमैः ।। नृत्यं च विविधं कृत्वा प्रणनाम पुनःपुनः ।। २४ ।।
bhūyobhūyassamabhyarcya patraiḥ puṣpairmanoramaiḥ || nṛtyaṃ ca vividhaṃ kṛtvā praṇanāma punaḥpunaḥ || 24 ||

Samhita : 8

Adhyaya :   17

Shloka :   24

एतस्मिन्समये पुत्रं शिवासक्तसुचेतसम् ।। प्रणयाद्गोपिका सा तं भोजनाय समाह्वयत्।।२५।।
etasminsamaye putraṃ śivāsaktasucetasam || praṇayādgopikā sā taṃ bhojanāya samāhvayat||25||

Samhita : 8

Adhyaya :   17

Shloka :   25

यदाहूतोऽपि बहुशश्शिवपूजाक्तमानसः ।। बालश्च भोजनं नैच्छत्तदा तत्र ययौ प्रसूः ।। २६।।
yadāhūto'pi bahuśaśśivapūjāktamānasaḥ || bālaśca bhojanaṃ naicchattadā tatra yayau prasūḥ || 26||

Samhita : 8

Adhyaya :   17

Shloka :   26

तं विलोक्य शिवस्याग्रे निषण्णं मीलितेक्षणम् ।। चकर्ष पाणिं संगृह्य कोपेन समताडयत् ।। २७।।
taṃ vilokya śivasyāgre niṣaṇṇaṃ mīlitekṣaṇam || cakarṣa pāṇiṃ saṃgṛhya kopena samatāḍayat || 27||

Samhita : 8

Adhyaya :   17

Shloka :   27

आकृष्टस्ताडितश्चापि नागच्छत्स्वसुतो यदा ।। तां पूजां नाशयामास क्षिप्त्वा लिंगं च दूरतः ।। २८।।
ākṛṣṭastāḍitaścāpi nāgacchatsvasuto yadā || tāṃ pūjāṃ nāśayāmāsa kṣiptvā liṃgaṃ ca dūrataḥ || 28||

Samhita : 8

Adhyaya :   17

Shloka :   28

हाहेति दूयमानं तं निर्भर्त्स्य स्वसुतं च सा ।। पुनर्विवेश स्वगृहं गोपी क्रोधसमन्विता ।। २९।।
hāheti dūyamānaṃ taṃ nirbhartsya svasutaṃ ca sā || punarviveśa svagṛhaṃ gopī krodhasamanvitā || 29||

Samhita : 8

Adhyaya :   17

Shloka :   29

मात्रा विनाशितां पूजां दृष्ट्वा देवस्य शूलिनः ।। देवदेवेति चुक्रोश निपपात स बालकः ।। 4.17.३० ।।
mātrā vināśitāṃ pūjāṃ dṛṣṭvā devasya śūlinaḥ || devadeveti cukrośa nipapāta sa bālakaḥ || 4.17.30 ||

Samhita : 8

Adhyaya :   17

Shloka :   30

प्रनष्टसंज्ञः सहसा स बभूव शुचाकुलः ।। लब्धसंज्ञो मुहूर्तेन चक्षुषी उदमीलयत् ।। ३१ ।।
pranaṣṭasaṃjñaḥ sahasā sa babhūva śucākulaḥ || labdhasaṃjño muhūrtena cakṣuṣī udamīlayat || 31 ||

Samhita : 8

Adhyaya :   17

Shloka :   31

तदैव जातं शिबिरं महाकालस्य सुन्दरम् ।। ददर्श स शिशुस्तत्र शिवानुग्रहतोऽचिरात् ।। ३२ ।।
tadaiva jātaṃ śibiraṃ mahākālasya sundaram || dadarśa sa śiśustatra śivānugrahato'cirāt || 32 ||

Samhita : 8

Adhyaya :   17

Shloka :   32

हिरण्मयबृहद्द्वारं कपाटवरतोरणम् ।। महार्हनीलविमलवज्रवेदीविराजितम् ।। ३३ ।।
hiraṇmayabṛhaddvāraṃ kapāṭavaratoraṇam || mahārhanīlavimalavajravedīvirājitam || 33 ||

Samhita : 8

Adhyaya :   17

Shloka :   33

संतप्तहेमकलशैर्विचित्रैर्बहुभिर्युतम् ।। प्रोद्भासितमणिस्तंभैर्बद्धस्फटिकभूतलैः ।। ३४ ।।
saṃtaptahemakalaśairvicitrairbahubhiryutam || prodbhāsitamaṇistaṃbhairbaddhasphaṭikabhūtalaiḥ || 34 ||

Samhita : 8

Adhyaya :   17

Shloka :   34

तन्मध्ये रत्नलिंगं हि शंकरस्य कृपानिधे ।। स्वकृतार्चनसंयुक्तमपश्यद्गोपिकासुतः ।। ३५ ।।
tanmadhye ratnaliṃgaṃ hi śaṃkarasya kṛpānidhe || svakṛtārcanasaṃyuktamapaśyadgopikāsutaḥ || 35 ||

Samhita : 8

Adhyaya :   17

Shloka :   35

स दृष्ट्वा सहसोत्थाय शिशुर्विस्मितमानसः ।। संनिमग्न इवासीद्वै परमानंदसागरे ।। ३६ ।।
sa dṛṣṭvā sahasotthāya śiśurvismitamānasaḥ || saṃnimagna ivāsīdvai paramānaṃdasāgare || 36 ||

Samhita : 8

Adhyaya :   17

Shloka :   36

ततः स्तुत्वा स गिरिशं भूयोभूयः प्रणम्य च ।। सूर्ये चास्तं गते बालो निर्जगाम शिवालयात् ।। ३७।।
tataḥ stutvā sa giriśaṃ bhūyobhūyaḥ praṇamya ca || sūrye cāstaṃ gate bālo nirjagāma śivālayāt || 37||

Samhita : 8

Adhyaya :   17

Shloka :   37

अथापश्यत्स्वशिबिरं पुरंदरपुरोपमम्।।सद्यो हिरण्मयीभूतं विचित्रं परमोज्ज्वलम्।।३८।।
athāpaśyatsvaśibiraṃ puraṃdarapuropamam||sadyo hiraṇmayībhūtaṃ vicitraṃ paramojjvalam||38||

Samhita : 8

Adhyaya :   17

Shloka :   38

सोन्तर्विवेश भवनं सर्वशोभासमन्वितम् ।। मणिहेमगणाकीर्ण मोदमानो निशामुखे ।। ३९ ।।
sontarviveśa bhavanaṃ sarvaśobhāsamanvitam || maṇihemagaṇākīrṇa modamāno niśāmukhe || 39 ||

Samhita : 8

Adhyaya :   17

Shloka :   39

तत्रापश्यत्स्वजननीं स्वपंतीं दिव्यलक्षणाम्।।रत्नालंकारदीप्तांगीं साक्षात्सुरवधूमिव।।4.17.४०।।
tatrāpaśyatsvajananīṃ svapaṃtīṃ divyalakṣaṇām||ratnālaṃkāradīptāṃgīṃ sākṣātsuravadhūmiva||4.17.40||

Samhita : 8

Adhyaya :   17

Shloka :   40

अथो स तनयो विप्राश्शिवानुग्रहभाजनम्।।जवेनोत्थापयामास मातरं सुखविह्वलः ।। ४१।।
atho sa tanayo viprāśśivānugrahabhājanam||javenotthāpayāmāsa mātaraṃ sukhavihvalaḥ || 41||

Samhita : 8

Adhyaya :   17

Shloka :   41

सोत्थिताद्भुतमालक्ष्यापूर्वं सर्वमिवाभवत् ।। महानंदसुमग्ना हि सस्वजे स्वसुतं च तम्।।४२।।
sotthitādbhutamālakṣyāpūrvaṃ sarvamivābhavat || mahānaṃdasumagnā hi sasvaje svasutaṃ ca tam||42||

Samhita : 8

Adhyaya :   17

Shloka :   42

श्रुत्वा पुत्रमुखात्सर्वं प्रसादं गिरिजापतेः ।। प्रभुं विज्ञापयामास यो भजत्यनिशं शिवम् ।। ४३।।
śrutvā putramukhātsarvaṃ prasādaṃ girijāpateḥ || prabhuṃ vijñāpayāmāsa yo bhajatyaniśaṃ śivam || 43||

Samhita : 8

Adhyaya :   17

Shloka :   43

स राजा सहसागत्य समाप्तनियमो निशि ।। ददर्श गोपिकासूनोः प्रभावं शिवतोषणम् ।। ४४।।
sa rājā sahasāgatya samāptaniyamo niśi || dadarśa gopikāsūnoḥ prabhāvaṃ śivatoṣaṇam || 44||

Samhita : 8

Adhyaya :   17

Shloka :   44

दृष्ट्वा महीपतिस्सर्वं तत्सामात्यपुरोहितः ।। आसीन्निमग्नो विधृतिः परमानंदसागरे।।४५।।
dṛṣṭvā mahīpatissarvaṃ tatsāmātyapurohitaḥ || āsīnnimagno vidhṛtiḥ paramānaṃdasāgare||45||

Samhita : 8

Adhyaya :   17

Shloka :   45

प्रेम्णा वाष्पजलं मुञ्चञ्चन्द्रसेनो नृपो हि सः ।। शिवनामोच्चरन्प्रीत्या परिरेभे तमर्भकम् ।। ४६ ।।
premṇā vāṣpajalaṃ muñcañcandraseno nṛpo hi saḥ || śivanāmoccaranprītyā parirebhe tamarbhakam || 46 ||

Samhita : 8

Adhyaya :   17

Shloka :   46

महामहोत्सवस्तत्र प्रबभूवाद्भुतो द्विजाः ।। महेशकीर्तनं चक्रुस्सर्वे च सुखविह्वलाः ।। ४७।।
mahāmahotsavastatra prababhūvādbhuto dvijāḥ || maheśakīrtanaṃ cakrussarve ca sukhavihvalāḥ || 47||

Samhita : 8

Adhyaya :   17

Shloka :   47

एवमत्यद्भुताचाराच्छिवमाहात्म्यदर्शनात् ।। पौराणां सम्भ्रमाच्चैव सा रात्रिः क्षणतामगात् ।। ४८ ।।
evamatyadbhutācārācchivamāhātmyadarśanāt || paurāṇāṃ sambhramāccaiva sā rātriḥ kṣaṇatāmagāt || 48 ||

Samhita : 8

Adhyaya :   17

Shloka :   48

अथ प्रभाते युद्धाय पुरं संरुध्य संस्थिताः ।। राजानश्चारवक्त्रेभ्यश्शुश्रुवुश्चरितं च तत् ।। ४९ ।।
atha prabhāte yuddhāya puraṃ saṃrudhya saṃsthitāḥ || rājānaścāravaktrebhyaśśuśruvuścaritaṃ ca tat || 49 ||

Samhita : 8

Adhyaya :   17

Shloka :   49

ते समेताश्च राजानः सर्वे येये समागताः ।। परस्परमिति प्रोचुस्तच्छ्रुत्वा चकित अति ।। 4.17.५० ।।
te sametāśca rājānaḥ sarve yeye samāgatāḥ || parasparamiti procustacchrutvā cakita ati || 4.17.50 ||

Samhita : 8

Adhyaya :   17

Shloka :   50

राजान ऊचुः ।।
अयं राजा चन्द्रसेनश्शिवभक्तोति दुर्जयः ।। उज्जयिन्या महाकालपुर्याः पतिरनाकुलः ।। ५१ ।।
ayaṃ rājā candrasenaśśivabhaktoti durjayaḥ || ujjayinyā mahākālapuryāḥ patiranākulaḥ || 51 ||

Samhita : 8

Adhyaya :   17

Shloka :   51

ईदृशाश्शिशवो यस्य पुर्य्यां संति शिवव्रताः ।। स राजा चन्द्रसेनस्तु महाशंकरसेवकः ।। ५२ ।।
īdṛśāśśiśavo yasya puryyāṃ saṃti śivavratāḥ || sa rājā candrasenastu mahāśaṃkarasevakaḥ || 52 ||

Samhita : 8

Adhyaya :   17

Shloka :   52

नूनमस्य विरोधेन शिवः क्रोधं करिष्यति ।। तत्क्रोधाद्धि वयं सर्वे भविष्यामो विनष्टकाः ।। ५३ ।।
nūnamasya virodhena śivaḥ krodhaṃ kariṣyati || tatkrodhāddhi vayaṃ sarve bhaviṣyāmo vinaṣṭakāḥ || 53 ||

Samhita : 8

Adhyaya :   17

Shloka :   53

तस्मादनेन राज्ञा वै मिलापः कार्य एव हि ।। एवं सति महेशानः करिष्यति कृपां पराम् ।। ५४ ।।
tasmādanena rājñā vai milāpaḥ kārya eva hi || evaṃ sati maheśānaḥ kariṣyati kṛpāṃ parām || 54 ||

Samhita : 8

Adhyaya :   17

Shloka :   54

सूत उवाच ।।
इति निश्चित्य ते भूपास्त्यक्तवैरास्सदाशयाः ।। सर्वे बभूवुस्सुप्रीता न्यस्तशस्त्रास्त्रपाणयः ।। ५५ ।।
iti niścitya te bhūpāstyaktavairāssadāśayāḥ || sarve babhūvussuprītā nyastaśastrāstrapāṇayaḥ || 55 ||

Samhita : 8

Adhyaya :   17

Shloka :   55

विविशुस्ते पुरीं रम्यां महाकालस्य भूभृतः ।। महाकालं समानर्चुश्चंद्रसेनानुमोदिताः ।। ५६ ।।
viviśuste purīṃ ramyāṃ mahākālasya bhūbhṛtaḥ || mahākālaṃ samānarcuścaṃdrasenānumoditāḥ || 56 ||

Samhita : 8

Adhyaya :   17

Shloka :   56

ततस्ते गोपवनिता गेहं जग्मुर्महीभृतः ।। प्रसंशंतश्च तद्भाग्यं सर्वे दिव्यमहोदयम् ।। ५७ ।।
tataste gopavanitā gehaṃ jagmurmahībhṛtaḥ || prasaṃśaṃtaśca tadbhāgyaṃ sarve divyamahodayam || 57 ||

Samhita : 8

Adhyaya :   17

Shloka :   57

ते तत्र चन्द्रसेनेन प्रत्युद्गम्याभिपूजिताः ।। महार्हविष्टरगताः प्रत्यनंदन्सुविस्मिताः ।। ५८ ।।
te tatra candrasenena pratyudgamyābhipūjitāḥ || mahārhaviṣṭaragatāḥ pratyanaṃdansuvismitāḥ || 58 ||

Samhita : 8

Adhyaya :   17

Shloka :   58

गोपसूनोः प्रसादात्तत्प्रादुर्भूतं शिवालयम् ।। संवीक्ष्य शिवलिंगं च शिवे चकुः परां मतिम्।।५९।।
gopasūnoḥ prasādāttatprādurbhūtaṃ śivālayam || saṃvīkṣya śivaliṃgaṃ ca śive cakuḥ parāṃ matim||59||

Samhita : 8

Adhyaya :   17

Shloka :   59

ततस्ते गोपशिशवे प्रीता निखिलभूभुजः ।। ददुर्बहूनि वस्तूनि तस्मै शिवकृपार्थिनः ।। 4.17.६० ।।
tataste gopaśiśave prītā nikhilabhūbhujaḥ || dadurbahūni vastūni tasmai śivakṛpārthinaḥ || 4.17.60 ||

Samhita : 8

Adhyaya :   17

Shloka :   60

येये सर्वेषु देशेषु गोपास्तिष्ठंति भूरिशः ।। तेषां तमेव राजानं चक्रिरे सर्वपार्थिवाः ।। ६१ ।।
yeye sarveṣu deśeṣu gopāstiṣṭhaṃti bhūriśaḥ || teṣāṃ tameva rājānaṃ cakrire sarvapārthivāḥ || 61 ||

Samhita : 8

Adhyaya :   17

Shloka :   61

अथास्मिन्नन्तरे सर्वैस्त्रिदशैरभिपूजितः ।। प्रादुर्बभूव तेजस्वी हनूमान्वानरेश्वरः ।। ६२ ।।
athāsminnantare sarvaistridaśairabhipūjitaḥ || prādurbabhūva tejasvī hanūmānvānareśvaraḥ || 62 ||

Samhita : 8

Adhyaya :   17

Shloka :   62

ते तस्याभिगमादेव राजानो जातसंभ्रमाः ।। प्रत्युत्थाय नमश्चकुर्भक्तिनम्रात्ममूर्तयः ।। ।। ६३ ।।
te tasyābhigamādeva rājāno jātasaṃbhramāḥ || pratyutthāya namaścakurbhaktinamrātmamūrtayaḥ || || 63 ||

Samhita : 8

Adhyaya :   17

Shloka :   63

तेषां मध्ये समासीनः पूजितः प्लवगेश्वरः ।। गोपात्मजं तमालिंग्य राज्ञो वीक्ष्येदमब्रवीत् ।। ६४ ।।
teṣāṃ madhye samāsīnaḥ pūjitaḥ plavageśvaraḥ || gopātmajaṃ tamāliṃgya rājño vīkṣyedamabravīt || 64 ||

Samhita : 8

Adhyaya :   17

Shloka :   64

हनूमानुवाच
सर्वे शृण्वन्तु भद्रं वो राजानो ये च देहिनः ।। ऋते शिवं नान्यतमो गतिरस्ति शरीरिणाम् ।। ६५ ।।
sarve śṛṇvantu bhadraṃ vo rājāno ye ca dehinaḥ || ṛte śivaṃ nānyatamo gatirasti śarīriṇām || 65 ||

Samhita : 8

Adhyaya :   17

Shloka :   65

एवं गोपसुतो दिष्ट्या शिवपूजां विलोक्य च ।। अमंत्रेणापि संपूज्य शिवं शिवमवाप्तवान् ।। ६६ ।।
evaṃ gopasuto diṣṭyā śivapūjāṃ vilokya ca || amaṃtreṇāpi saṃpūjya śivaṃ śivamavāptavān || 66 ||

Samhita : 8

Adhyaya :   17

Shloka :   66

एष भक्तवरश्शंभोर्गोपानां कीर्तिवर्द्धनः ।। इह भुक्त्वाखिलान्भोगानंते मोक्षमवाप्स्यति ।। ६७ ।।
eṣa bhaktavaraśśaṃbhorgopānāṃ kīrtivarddhanaḥ || iha bhuktvākhilānbhogānaṃte mokṣamavāpsyati || 67 ||

Samhita : 8

Adhyaya :   17

Shloka :   67

अस्य वंशेऽष्टमो भावी नन्दो नाम महायशाः ।। प्राप्स्यते तस्य पुत्रत्वं कृष्णो नारायणस्स्वयम् ।। ६८ ।।
asya vaṃśe'ṣṭamo bhāvī nando nāma mahāyaśāḥ || prāpsyate tasya putratvaṃ kṛṣṇo nārāyaṇassvayam || 68 ||

Samhita : 8

Adhyaya :   17

Shloka :   68

अद्यप्रभृति लोकेस्मिन्नेष गोप कुमारकः ।। नाम्ना श्रीकर इत्युच्चैर्लोकख्यातिं गमिष्यति ।। ६९ ।।
adyaprabhṛti lokesminneṣa gopa kumārakaḥ || nāmnā śrīkara ityuccairlokakhyātiṃ gamiṣyati || 69 ||

Samhita : 8

Adhyaya :   17

Shloka :   69

सूत उवाच ।।
एवमुक्त्वाञ्जनीसूनुः शिवरूपो हरीश्वरः।।सर्वान्राज्ञश्चन्द्रसेनं कृपादृष्ट्या ददर्श ह।।4.17.७०।।
evamuktvāñjanīsūnuḥ śivarūpo harīśvaraḥ||sarvānrājñaścandrasenaṃ kṛpādṛṣṭyā dadarśa ha||4.17.70||

Samhita : 8

Adhyaya :   17

Shloka :   70

अथ तस्मै श्रीकराय गोपपुत्राय धीमते।।उपादिदेश सुप्रीत्या शिवाचारं शिवप्रियम्।।७१।।
atha tasmai śrīkarāya gopaputrāya dhīmate||upādideśa suprītyā śivācāraṃ śivapriyam||71||

Samhita : 8

Adhyaya :   17

Shloka :   71

हनूमानथ सुप्रीतः सर्वेषां पश्यतां द्विजः।।चन्द्रसेनं श्रीकरं च तत्रैवान्तरधी यत।।७२।।
hanūmānatha suprītaḥ sarveṣāṃ paśyatāṃ dvijaḥ||candrasenaṃ śrīkaraṃ ca tatraivāntaradhī yata||72||

Samhita : 8

Adhyaya :   17

Shloka :   72

तं सर्वे च महीपालास्संहृष्टाः प्रतिपूजिताः।।चन्द्रसेनं समामंत्र्य प्रतिजग्मुर्यथागतम्।।७३।।
taṃ sarve ca mahīpālāssaṃhṛṣṭāḥ pratipūjitāḥ||candrasenaṃ samāmaṃtrya pratijagmuryathāgatam||73||

Samhita : 8

Adhyaya :   17

Shloka :   73

श्रीकरोपि महातेजा उपदिष्टो हनूमता।।ब्राह्मणैस्सहधर्मज्ञैश्चक्रे शम्भोस्समर्हणम् ।। ७४।।
śrīkaropi mahātejā upadiṣṭo hanūmatā||brāhmaṇaissahadharmajñaiścakre śambhossamarhaṇam || 74||

Samhita : 8

Adhyaya :   17

Shloka :   74

चन्द्रसेनो महाराजः श्रीकरो गोपबालकः।।उभावपि परप्रीत्या महाकालं च भेजतुः ।। ७५ ।।
candraseno mahārājaḥ śrīkaro gopabālakaḥ||ubhāvapi paraprītyā mahākālaṃ ca bhejatuḥ || 75 ||

Samhita : 8

Adhyaya :   17

Shloka :   75

कालेन श्रीकरस्सोपि चन्द्रसेनश्च भूपतिः ।। समाराध्य महाकालं भेजतुः परमं पदम् ।। ७६।।
kālena śrīkarassopi candrasenaśca bhūpatiḥ || samārādhya mahākālaṃ bhejatuḥ paramaṃ padam || 76||

Samhita : 8

Adhyaya :   17

Shloka :   76

एवंविधो महाकालश्शिवलिंगस्सतां गतिः ।। सर्वथा दुष्टहंता च शंकरो भक्तवत्सलः ।। ७७।।
evaṃvidho mahākālaśśivaliṃgassatāṃ gatiḥ || sarvathā duṣṭahaṃtā ca śaṃkaro bhaktavatsalaḥ || 77||

Samhita : 8

Adhyaya :   17

Shloka :   77

इदं पवित्रं परमं रहस्यं सर्वसौख्यदम् ।। आख्यानं कथितं स्वर्ग्यं शिवभक्तिविवर्द्धनम्।।७८।।
idaṃ pavitraṃ paramaṃ rahasyaṃ sarvasaukhyadam || ākhyānaṃ kathitaṃ svargyaṃ śivabhaktivivarddhanam||78||

Samhita : 8

Adhyaya :   17

Shloka :   78

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां महाकालज्योतिर्लिंगमाहात्म्यवर्णनं नाम सप्तदशोऽध्यायः ।। १७।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ mahākālajyotirliṃgamāhātmyavarṇanaṃ nāma saptadaśo'dhyāyaḥ || 17||

Samhita : 8

Adhyaya :   17

Shloka :   79

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In