Kotirudra Samhita

Adhyaya - 18

Glory of Omkareshwara

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
ऋषय ऊचुः ।।
त्वया सूत महाभाग श्राविता ह्यद्भुता कथा ।। महाकालाख्यलिंगस्य निजभक्तसुरक्षिकः।।१।।
tvayā sūta mahābhāga śrāvitā hyadbhutā kathā || mahākālākhyaliṃgasya nijabhaktasurakṣikaḥ||1||

Samhita : 8

Adhyaya :   18

Shloka :   1

ज्योतिर्लिंगं चतुर्थं च कृपया वद वित्तम।।ॐकारं परमेशस्य सर्वपातकहारिणः।।२।।
jyotirliṃgaṃ caturthaṃ ca kṛpayā vada vittama||ॐkāraṃ parameśasya sarvapātakahāriṇaḥ||2||

Samhita : 8

Adhyaya :   18

Shloka :   2

सूत उवाच।।
ॐकारे परमेशाख्यं लिंगमासीद्यथा द्विजाः।।तथा वक्ष्यामि वः प्रीत्या श्रूयतां परमर्षयः।। ३ ।।
ॐkāre parameśākhyaṃ liṃgamāsīdyathā dvijāḥ||tathā vakṣyāmi vaḥ prītyā śrūyatāṃ paramarṣayaḥ|| 3 ||

Samhita : 8

Adhyaya :   18

Shloka :   3

कस्मिंश्चित्समये चाञ नारदो भगवान्मुनिः।।गोकर्णाख्यं शिवं गत्वा सिषेवे परभक्तिमान्।।४।।
kasmiṃścitsamaye cāña nārado bhagavānmuniḥ||gokarṇākhyaṃ śivaṃ gatvā siṣeve parabhaktimān||4||

Samhita : 8

Adhyaya :   18

Shloka :   4

ततस्स आगतो विन्ध्यं नगेशं मुनिसत्तमः।।तत्रैव पूजितस्तेन बहुमानपुरस्सरम्।।५।।
tatassa āgato vindhyaṃ nageśaṃ munisattamaḥ||tatraiva pūjitastena bahumānapurassaram||5||

Samhita : 8

Adhyaya :   18

Shloka :   5

मयि सर्वं विद्यते च न न्यूनं हि कदाचन।।इति भावं समास्थाय संस्थितो नारदाग्रतः।।६।।
mayi sarvaṃ vidyate ca na nyūnaṃ hi kadācana||iti bhāvaṃ samāsthāya saṃsthito nāradāgrataḥ||6||

Samhita : 8

Adhyaya :   18

Shloka :   6

तन्मानं तत्तदा श्रुत्वा नारदो मानहा ततः।।निश्श्वस्य संस्थितस्तत्र श्रुत्वाविन्ध्योऽब्रवीदिदम् ।। ७ ।।
tanmānaṃ tattadā śrutvā nārado mānahā tataḥ||niśśvasya saṃsthitastatra śrutvāvindhyo'bravīdidam || 7 ||

Samhita : 8

Adhyaya :   18

Shloka :   7

विन्ध्य उवाच ।।
किं न्यूनं च त्वया दृष्टं मयि निश्श्वासकारणम् ।। तच्छ्रुत्वा नारदो वाक्यमब्रवीत्स महामुनिः ।। ८ ।।
kiṃ nyūnaṃ ca tvayā dṛṣṭaṃ mayi niśśvāsakāraṇam || tacchrutvā nārado vākyamabravītsa mahāmuniḥ || 8 ||

Samhita : 8

Adhyaya :   18

Shloka :   8

नारद उवाच ।।
विद्यते त्वयि सर्वं हि मेरुरुच्चतरः पुनः ।। देवेष्वपि विभागोऽस्य न तवास्ति कदाचन ।। ९ ।।
vidyate tvayi sarvaṃ hi meruruccataraḥ punaḥ || deveṣvapi vibhāgo'sya na tavāsti kadācana || 9 ||

Samhita : 8

Adhyaya :   18

Shloka :   9

सूत उवाच ।।
इत्युक्त्वा नारदस्तस्माज्जगाम च यथागतम् ।। विन्ध्यश्च परितप्तो वै धिग्वै मे जीवितादिकम् ।। 4.18.१०।।
ityuktvā nāradastasmājjagāma ca yathāgatam || vindhyaśca paritapto vai dhigvai me jīvitādikam || 4.18.10||

Samhita : 8

Adhyaya :   18

Shloka :   10

विश्वेश्वरं तथा शंभुमाराध्य च तपाम्यहम् ।। इति निश्चित्य मनसा शंकर शरणं गतः ।। ११ ।।
viśveśvaraṃ tathā śaṃbhumārādhya ca tapāmyaham || iti niścitya manasā śaṃkara śaraṇaṃ gataḥ || 11 ||

Samhita : 8

Adhyaya :   18

Shloka :   11

जगाम तत्र सुप्रीत्या ह्योंकारो यत्र वै स्वयम् ।। चकार च पुनस्तत्र शिवमूर्तिश्च पार्थिवीम् ।। १२ ।।
jagāma tatra suprītyā hyoṃkāro yatra vai svayam || cakāra ca punastatra śivamūrtiśca pārthivīm || 12 ||

Samhita : 8

Adhyaya :   18

Shloka :   12

आराध्य च तदा शंभुं षण्मासं स निरन्तरम्।।न चचाल तपस्थानाच्छिवध्यानपरायणः ।। १३।।
ārādhya ca tadā śaṃbhuṃ ṣaṇmāsaṃ sa nirantaram||na cacāla tapasthānācchivadhyānaparāyaṇaḥ || 13||

Samhita : 8

Adhyaya :   18

Shloka :   13

एवं विंध्यतपो दृष्ट्वा प्रसन्नः पार्वतीपतिः ।। स्वरूपं दर्शयामास दुर्ल्लभं योगिनामपि ।। १४ ।।
evaṃ viṃdhyatapo dṛṣṭvā prasannaḥ pārvatīpatiḥ || svarūpaṃ darśayāmāsa durllabhaṃ yogināmapi || 14 ||

Samhita : 8

Adhyaya :   18

Shloka :   14

प्रसन्नस्स तदोवाच ब्रूहि त्वं मनसेप्सितम् ।। तपसा ते प्रसन्नोस्मि भक्तानामीप्सितप्रदः।।१५।।
prasannassa tadovāca brūhi tvaṃ manasepsitam || tapasā te prasannosmi bhaktānāmīpsitapradaḥ||15||

Samhita : 8

Adhyaya :   18

Shloka :   15

विन्ध्य उवाच ।।
यदि प्रसन्नो देवेश बुद्धिं देहि यथेप्सिताम् ।। स्वकार्यसाधिनीं शंभो त्वं सदा भक्तवत्सलः ।। १६।।
yadi prasanno deveśa buddhiṃ dehi yathepsitām || svakāryasādhinīṃ śaṃbho tvaṃ sadā bhaktavatsalaḥ || 16||

Samhita : 8

Adhyaya :   18

Shloka :   16

सूत उवाच ।।
तच्छ्रुत्वा भगवाञ्छंभुश्चिचेत हृदये चिरम्।।परोपतापदं विन्ध्यो वरमिच्छति मूढधीः ।। १७।।
tacchrutvā bhagavāñchaṃbhuściceta hṛdaye ciram||paropatāpadaṃ vindhyo varamicchati mūḍhadhīḥ || 17||

Samhita : 8

Adhyaya :   18

Shloka :   17

किं करोमि यदेतस्मै वरदानं भवेच्छुभम् ।। मद्दत्तं परदुःखाय वरदानं यथा नहि ।। १८ ।।
kiṃ karomi yadetasmai varadānaṃ bhavecchubham || maddattaṃ paraduḥkhāya varadānaṃ yathā nahi || 18 ||

Samhita : 8

Adhyaya :   18

Shloka :   18

सूत उवाच ।।
तथापि दत्तवाञ् शंभुस्तस्मै तद्वरमुत्तमम् ।। विध्यपर्वतराज त्वं यथेच्छसि तथा कुरु ।। १९ ।।
tathāpi dattavāñ śaṃbhustasmai tadvaramuttamam || vidhyaparvatarāja tvaṃ yathecchasi tathā kuru || 19 ||

Samhita : 8

Adhyaya :   18

Shloka :   19

एवं च समये देवा ऋपयश्चामलाशयाः ।। संपूज्य शंकरं तत्र स्थातव्यमिति चाबुवन्।।4.18.२०।।
evaṃ ca samaye devā ṛpayaścāmalāśayāḥ || saṃpūjya śaṃkaraṃ tatra sthātavyamiti cābuvan||4.18.20||

Samhita : 8

Adhyaya :   18

Shloka :   20

तच्छुत्वा देववचनं प्रसन्नः परमेश्वरः।।तथैव कृतवान्प्रीत्या लोकानां सुखहेतवे ।। २१ ।।
tacchutvā devavacanaṃ prasannaḥ parameśvaraḥ||tathaiva kṛtavānprītyā lokānāṃ sukhahetave || 21 ||

Samhita : 8

Adhyaya :   18

Shloka :   21

ॐ कारं चैव यल्लिंगमेकं तच्च द्विधा गतम् ।। प्रणवे चैव ॐकारनामासीत्स सदाशिवः ।। २२ ।।
ॐ kāraṃ caiva yalliṃgamekaṃ tacca dvidhā gatam || praṇave caiva ॐkāranāmāsītsa sadāśivaḥ || 22 ||

Samhita : 8

Adhyaya :   18

Shloka :   22

पार्थिवे चैव यज्जातं तदासीत्परमेश्वरः ।। भक्ताभीष्टप्रदौ चोभौ भुक्तिमुक्तिप्रदौ द्विजाः ।। २३ ।।
pārthive caiva yajjātaṃ tadāsītparameśvaraḥ || bhaktābhīṣṭapradau cobhau bhuktimuktipradau dvijāḥ || 23 ||

Samhita : 8

Adhyaya :   18

Shloka :   23

तत्पूजां च तदा चक्रुर्देवाश्च ऋषयस्तथा ।। प्रापुर्वराननेकांश्च संतोष्य वृषभध्वजम् ।। २४।।
tatpūjāṃ ca tadā cakrurdevāśca ṛṣayastathā || prāpurvarānanekāṃśca saṃtoṣya vṛṣabhadhvajam || 24||

Samhita : 8

Adhyaya :   18

Shloka :   24

स्वस्वस्थानं ययुर्देवा विन्ध्योपि मुदितोऽधिकम् ।। कार्य्यं साधितवान्स्वीयं परितापं जहौ द्विजाः ।। २५।।
svasvasthānaṃ yayurdevā vindhyopi mudito'dhikam || kāryyaṃ sādhitavānsvīyaṃ paritāpaṃ jahau dvijāḥ || 25||

Samhita : 8

Adhyaya :   18

Shloka :   25

य एवं पूजयेच्छंभुं मातृगर्भं वसेन्न हि ।। यदभीष्टफलं तच्च प्राप्नुयान्नात्र संशय ।। २६ ।।
ya evaṃ pūjayecchaṃbhuṃ mātṛgarbhaṃ vasenna hi || yadabhīṣṭaphalaṃ tacca prāpnuyānnātra saṃśaya || 26 ||

Samhita : 8

Adhyaya :   18

Shloka :   26

सूत उवाच ।।
एतत्ते सर्वमाख्यातमोंकारप्रभवे फलम् ।। अतः परं प्रवक्ष्यामि केदारं लिंगमुत्तमम् ।। २७ ।।
etatte sarvamākhyātamoṃkāraprabhave phalam || ataḥ paraṃ pravakṣyāmi kedāraṃ liṃgamuttamam || 27 ||

Samhita : 8

Adhyaya :   18

Shloka :   27

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायामोंकारेश्वरज्योतिर्लिंगमाहात्म्यवर्णनं नामाष्टादशोऽध्यायः ।। १८।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāmoṃkāreśvarajyotirliṃgamāhātmyavarṇanaṃ nāmāṣṭādaśo'dhyāyaḥ || 18||

Samhita : 8

Adhyaya :   18

Shloka :   28

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In