Kotirudra Samhita

Adhyaya - 19

Glory of Kedareshwara

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच।।
नरनारायणाख्यौ याववतारौ हरेर्द्विजाः ।। तेपाते भारते खण्डे बदर्याश्रम एव हि।।१।।
naranārāyaṇākhyau yāvavatārau harerdvijāḥ || tepāte bhārate khaṇḍe badaryāśrama eva hi||1||

Samhita : 8

Adhyaya :   19

Shloka :   1

ताभ्यां संप्रार्थितश्शंभुः पार्थिवे पूजनाय वै ।। आयाति नित्यं तल्लिंगे भक्ताधीनतया शिव ।। २।।
tābhyāṃ saṃprārthitaśśaṃbhuḥ pārthive pūjanāya vai || āyāti nityaṃ talliṃge bhaktādhīnatayā śiva || 2||

Samhita : 8

Adhyaya :   19

Shloka :   2

एवं पूजयतोश्शंभुं तयोर्विष्ण्ववतारयोः ।। चिरकालो व्यतीताय शैवयोर्धर्मपुत्रयोः ।। ३।।
evaṃ pūjayatośśaṃbhuṃ tayorviṣṇvavatārayoḥ || cirakālo vyatītāya śaivayordharmaputrayoḥ || 3||

Samhita : 8

Adhyaya :   19

Shloka :   3

एकस्मिन्समये तत्र प्रसन्नः परमेश्वरः ।। प्रत्युवाच प्रसन्नोस्मि वरो मे व्रियतामिति।।४।।
ekasminsamaye tatra prasannaḥ parameśvaraḥ || pratyuvāca prasannosmi varo me vriyatāmiti||4||

Samhita : 8

Adhyaya :   19

Shloka :   4

इत्युक्ते च तदातेन नरो नारायणस्स्वयम्।।ऊचतुर्वचनं तत्र लोकानां हितकाम्यया ।। ५ ।। ।।
ityukte ca tadātena naro nārāyaṇassvayam||ūcaturvacanaṃ tatra lokānāṃ hitakāmyayā || 5 || ||

Samhita : 8

Adhyaya :   19

Shloka :   5

नरनारायणावूचतुः ।।
यदि प्रसन्नो देवेश यदि देयो वरस्त्वया ।। स्थीयतां स्वेन रूपेण पूजार्थं शंकरस्स्वयम् ।। ६ ।।
yadi prasanno deveśa yadi deyo varastvayā || sthīyatāṃ svena rūpeṇa pūjārthaṃ śaṃkarassvayam || 6 ||

Samhita : 8

Adhyaya :   19

Shloka :   6

सूत उवाच ।।
इत्युक्तस्तु तदा ताभ्यां केदारे हिमसंश्रये ।। स्वयं च शंकरस्तस्थौ ज्योतीरूपो महेश्वरः ।। ७।।
ityuktastu tadā tābhyāṃ kedāre himasaṃśraye || svayaṃ ca śaṃkarastasthau jyotīrūpo maheśvaraḥ || 7||

Samhita : 8

Adhyaya :   19

Shloka :   7

ताभ्यां च पूजितश्चैव सर्वदुःखभयापहः ।। लोकानामुपकारार्थं भक्तानां दर्शनाय वै ।। ८।।
tābhyāṃ ca pūjitaścaiva sarvaduḥkhabhayāpahaḥ || lokānāmupakārārthaṃ bhaktānāṃ darśanāya vai || 8||

Samhita : 8

Adhyaya :   19

Shloka :   8

स्वयं स्थितस्तदा शंभुः केदारेश्वरसंज्ञकः ।। भक्ताभीष्टप्रदो नित्यं दर्शनादर्चनादपि ।। ९।।
svayaṃ sthitastadā śaṃbhuḥ kedāreśvarasaṃjñakaḥ || bhaktābhīṣṭaprado nityaṃ darśanādarcanādapi || 9||

Samhita : 8

Adhyaya :   19

Shloka :   9

देवाश्च पूजयंतीह ऋषयश्च पुरातनाः।।मनोभीष्ट फलं तेते सुप्रसन्नान्महेश्वरात् ।। 4.19.१० ।।
devāśca pūjayaṃtīha ṛṣayaśca purātanāḥ||manobhīṣṭa phalaṃ tete suprasannānmaheśvarāt || 4.19.10 ||

Samhita : 8

Adhyaya :   19

Shloka :   10

भवस्य पूजनान्नित्यं बदर्याश्रमवासिनः।।प्राप्नुवन्ति यतः सोऽसौ भक्ताभीष्टप्रदः सदा ।। ११।।
bhavasya pūjanānnityaṃ badaryāśramavāsinaḥ||prāpnuvanti yataḥ so'sau bhaktābhīṣṭapradaḥ sadā || 11||

Samhita : 8

Adhyaya :   19

Shloka :   11

तद्दिनं हि समारभ्य केदारेश्वर एव च ।। पूजितो येन भक्त्या वै दुःखं स्वप्नेऽति दुर्लभम् ।। १२।।
taddinaṃ hi samārabhya kedāreśvara eva ca || pūjito yena bhaktyā vai duḥkhaṃ svapne'ti durlabham || 12||

Samhita : 8

Adhyaya :   19

Shloka :   12

यो वै हि पाण्डवान्दृष्ट्वा माहिषं रूपमास्थितः ।। मायामास्थाय तत्रैव पलायनपरोऽभवत् ।। १३ ।।
yo vai hi pāṇḍavāndṛṣṭvā māhiṣaṃ rūpamāsthitaḥ || māyāmāsthāya tatraiva palāyanaparo'bhavat || 13 ||

Samhita : 8

Adhyaya :   19

Shloka :   13

धृतश्च पाण्डवैस्तत्र ह्यवाङ्मुखतया स्थितः ।। पुच्छ चैव धृतं तैस्तु प्रार्थितश्च पुनःपुनः ।। १४ ।।
dhṛtaśca pāṇḍavaistatra hyavāṅmukhatayā sthitaḥ || puccha caiva dhṛtaṃ taistu prārthitaśca punaḥpunaḥ || 14 ||

Samhita : 8

Adhyaya :   19

Shloka :   14

तद्रूपेण स्थितस्तत्र भक्तवत्सलनामभाक् ।। नयपाले शिरोभागो गतस्तद्रूपतः स्थितः ।। १५ ।।
tadrūpeṇa sthitastatra bhaktavatsalanāmabhāk || nayapāle śirobhāgo gatastadrūpataḥ sthitaḥ || 15 ||

Samhita : 8

Adhyaya :   19

Shloka :   15

स वै व पूजनान्नित्यमाज्ञां चैवाप्यदात्तथा ।। पूजितश्च स्वयं शंभुस्तत्र तस्थौ वरानदात् ।। १६ ।।
sa vai va pūjanānnityamājñāṃ caivāpyadāttathā || pūjitaśca svayaṃ śaṃbhustatra tasthau varānadāt || 16 ||

Samhita : 8

Adhyaya :   19

Shloka :   16

पूजयित्वा गतास्ते तु पाण्डवा मुदितास्तदा ।। लब्ध्वा चित्तेप्सितं सर्वं विमुक्तास्सर्वदुःखतः ।। १७ ।।
pūjayitvā gatāste tu pāṇḍavā muditāstadā || labdhvā cittepsitaṃ sarvaṃ vimuktāssarvaduḥkhataḥ || 17 ||

Samhita : 8

Adhyaya :   19

Shloka :   17

तत्र नित्यं हस्साक्षात्क्षेत्रे केदारसंज्ञके ।। भारतीभिः प्रजाभिश्च तथैव परिपूज्यते ।। १८ ।।
tatra nityaṃ hassākṣātkṣetre kedārasaṃjñake || bhāratībhiḥ prajābhiśca tathaiva paripūjyate || 18 ||

Samhita : 8

Adhyaya :   19

Shloka :   18

तत्रत्यं वलयं यो वै ददाति हरवल्लभः ।। हररूपांतिकं तच्च हररूपसमन्वितम् ।। १९ ।।
tatratyaṃ valayaṃ yo vai dadāti haravallabhaḥ || hararūpāṃtikaṃ tacca hararūpasamanvitam || 19 ||

Samhita : 8

Adhyaya :   19

Shloka :   19

तथैव रूपं दृष्ट्वा च सर्वपापैः प्रमुच्यते ।। जीवन्मुक्तो भवेत्सोपि यो गतो बदरीवने ।। 4.19.२० ।।
tathaiva rūpaṃ dṛṣṭvā ca sarvapāpaiḥ pramucyate || jīvanmukto bhavetsopi yo gato badarīvane || 4.19.20 ||

Samhita : 8

Adhyaya :   19

Shloka :   20

दृष्ट्वा रूपं नरस्यैव तथा नारायणस्य हि ।। केदारेश्वरशंभोश्च मुक्तभागी न संशयः ।। २१ ।।
dṛṣṭvā rūpaṃ narasyaiva tathā nārāyaṇasya hi || kedāreśvaraśaṃbhośca muktabhāgī na saṃśayaḥ || 21 ||

Samhita : 8

Adhyaya :   19

Shloka :   21

केदारेशस्य भक्ता ये मार्गस्थास्तस्य वै मृता।।गतेऽपि मुक्ता भवंत्येव नात्र कार्य्या विचारणा ।। २२।।
kedāreśasya bhaktā ye mārgasthāstasya vai mṛtā||gate'pi muktā bhavaṃtyeva nātra kāryyā vicāraṇā || 22||

Samhita : 8

Adhyaya :   19

Shloka :   22

गत्वा तत्र प्रीतियुक्तः केदारेशं प्रपूज्य च ।। तत्रत्यमुदकं पीत्वा पुनर्जन्म न विन्दति ।। २३।।
gatvā tatra prītiyuktaḥ kedāreśaṃ prapūjya ca || tatratyamudakaṃ pītvā punarjanma na vindati || 23||

Samhita : 8

Adhyaya :   19

Shloka :   23

खण्डेस्मिन्भारते विप्रा नरनारायणेश्वरः ।। केदारेशः प्रपूज्यश्च सर्वैर्जीवैस्सुभक्तितः ।। २४।।
khaṇḍesminbhārate viprā naranārāyaṇeśvaraḥ || kedāreśaḥ prapūjyaśca sarvairjīvaissubhaktitaḥ || 24||

Samhita : 8

Adhyaya :   19

Shloka :   24

अस्य खण्डस्य स स्वामी सर्वेशोपि विशेषतः ।। सर्वकामप्रदश्शंभुः केदाराख्यो न संशय ।। २५ ।।
asya khaṇḍasya sa svāmī sarveśopi viśeṣataḥ || sarvakāmapradaśśaṃbhuḥ kedārākhyo na saṃśaya || 25 ||

Samhita : 8

Adhyaya :   19

Shloka :   25

एतद्वचस्समाख्यातं यत्पृष्टमृषिसत्तमाः ।। श्रुत्वा पापं हरेत्सर्वं नात्र कार्या विचारणा ।। २६।।
etadvacassamākhyātaṃ yatpṛṣṭamṛṣisattamāḥ || śrutvā pāpaṃ haretsarvaṃ nātra kāryā vicāraṇā || 26||

Samhita : 8

Adhyaya :   19

Shloka :   26

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां केदारेश्वरज्योतिर्लिगमाहात्म्यवर्णनं नामैकोनविंशोऽध्यायः ।। १९ ।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ kedāreśvarajyotirligamāhātmyavarṇanaṃ nāmaikonaviṃśo'dhyāyaḥ || 19 ||

Samhita : 8

Adhyaya :   19

Shloka :   27

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In