| |
|

This overlay will guide you through the buttons:

सूत उवाच।।
नरनारायणाख्यौ याववतारौ हरेर्द्विजाः ॥ तेपाते भारते खण्डे बदर्याश्रम एव हि॥१॥
naranārāyaṇākhyau yāvavatārau harerdvijāḥ .. tepāte bhārate khaṇḍe badaryāśrama eva hi..1..
ताभ्यां संप्रार्थितश्शंभुः पार्थिवे पूजनाय वै ॥ आयाति नित्यं तल्लिंगे भक्ताधीनतया शिव ॥ २॥
tābhyāṃ saṃprārthitaśśaṃbhuḥ pārthive pūjanāya vai .. āyāti nityaṃ talliṃge bhaktādhīnatayā śiva .. 2..
एवं पूजयतोश्शंभुं तयोर्विष्ण्ववतारयोः ॥ चिरकालो व्यतीताय शैवयोर्धर्मपुत्रयोः ॥ ३॥
evaṃ pūjayatośśaṃbhuṃ tayorviṣṇvavatārayoḥ .. cirakālo vyatītāya śaivayordharmaputrayoḥ .. 3..
एकस्मिन्समये तत्र प्रसन्नः परमेश्वरः ॥ प्रत्युवाच प्रसन्नोस्मि वरो मे व्रियतामिति॥४॥
ekasminsamaye tatra prasannaḥ parameśvaraḥ .. pratyuvāca prasannosmi varo me vriyatāmiti..4..
इत्युक्ते च तदातेन नरो नारायणस्स्वयम्॥ऊचतुर्वचनं तत्र लोकानां हितकाम्यया ॥ ५ ॥ ॥
ityukte ca tadātena naro nārāyaṇassvayam..ūcaturvacanaṃ tatra lokānāṃ hitakāmyayā .. 5 .. ..
नरनारायणावूचतुः ।।
यदि प्रसन्नो देवेश यदि देयो वरस्त्वया ॥ स्थीयतां स्वेन रूपेण पूजार्थं शंकरस्स्वयम् ॥ ६ ॥
yadi prasanno deveśa yadi deyo varastvayā .. sthīyatāṃ svena rūpeṇa pūjārthaṃ śaṃkarassvayam .. 6 ..
सूत उवाच ।।
इत्युक्तस्तु तदा ताभ्यां केदारे हिमसंश्रये ॥ स्वयं च शंकरस्तस्थौ ज्योतीरूपो महेश्वरः ॥ ७॥
ityuktastu tadā tābhyāṃ kedāre himasaṃśraye .. svayaṃ ca śaṃkarastasthau jyotīrūpo maheśvaraḥ .. 7..
ताभ्यां च पूजितश्चैव सर्वदुःखभयापहः ॥ लोकानामुपकारार्थं भक्तानां दर्शनाय वै ॥ ८॥
tābhyāṃ ca pūjitaścaiva sarvaduḥkhabhayāpahaḥ .. lokānāmupakārārthaṃ bhaktānāṃ darśanāya vai .. 8..
स्वयं स्थितस्तदा शंभुः केदारेश्वरसंज्ञकः ॥ भक्ताभीष्टप्रदो नित्यं दर्शनादर्चनादपि ॥ ९॥
svayaṃ sthitastadā śaṃbhuḥ kedāreśvarasaṃjñakaḥ .. bhaktābhīṣṭaprado nityaṃ darśanādarcanādapi .. 9..
देवाश्च पूजयंतीह ऋषयश्च पुरातनाः॥मनोभीष्ट फलं तेते सुप्रसन्नान्महेश्वरात् ॥ 4.19.१० ॥
devāśca pūjayaṃtīha ṛṣayaśca purātanāḥ..manobhīṣṭa phalaṃ tete suprasannānmaheśvarāt .. 4.19.10 ..
भवस्य पूजनान्नित्यं बदर्याश्रमवासिनः॥प्राप्नुवन्ति यतः सोऽसौ भक्ताभीष्टप्रदः सदा ॥ ११॥
bhavasya pūjanānnityaṃ badaryāśramavāsinaḥ..prāpnuvanti yataḥ so'sau bhaktābhīṣṭapradaḥ sadā .. 11..
तद्दिनं हि समारभ्य केदारेश्वर एव च ॥ पूजितो येन भक्त्या वै दुःखं स्वप्नेऽति दुर्लभम् ॥ १२॥
taddinaṃ hi samārabhya kedāreśvara eva ca .. pūjito yena bhaktyā vai duḥkhaṃ svapne'ti durlabham .. 12..
यो वै हि पाण्डवान्दृष्ट्वा माहिषं रूपमास्थितः ॥ मायामास्थाय तत्रैव पलायनपरोऽभवत् ॥ १३ ॥
yo vai hi pāṇḍavāndṛṣṭvā māhiṣaṃ rūpamāsthitaḥ .. māyāmāsthāya tatraiva palāyanaparo'bhavat .. 13 ..
धृतश्च पाण्डवैस्तत्र ह्यवाङ्मुखतया स्थितः ॥ पुच्छ चैव धृतं तैस्तु प्रार्थितश्च पुनःपुनः ॥ १४ ॥
dhṛtaśca pāṇḍavaistatra hyavāṅmukhatayā sthitaḥ .. puccha caiva dhṛtaṃ taistu prārthitaśca punaḥpunaḥ .. 14 ..
तद्रूपेण स्थितस्तत्र भक्तवत्सलनामभाक् ॥ नयपाले शिरोभागो गतस्तद्रूपतः स्थितः ॥ १५ ॥
tadrūpeṇa sthitastatra bhaktavatsalanāmabhāk .. nayapāle śirobhāgo gatastadrūpataḥ sthitaḥ .. 15 ..
स वै व पूजनान्नित्यमाज्ञां चैवाप्यदात्तथा ॥ पूजितश्च स्वयं शंभुस्तत्र तस्थौ वरानदात् ॥ १६ ॥
sa vai va pūjanānnityamājñāṃ caivāpyadāttathā .. pūjitaśca svayaṃ śaṃbhustatra tasthau varānadāt .. 16 ..
पूजयित्वा गतास्ते तु पाण्डवा मुदितास्तदा ॥ लब्ध्वा चित्तेप्सितं सर्वं विमुक्तास्सर्वदुःखतः ॥ १७ ॥
pūjayitvā gatāste tu pāṇḍavā muditāstadā .. labdhvā cittepsitaṃ sarvaṃ vimuktāssarvaduḥkhataḥ .. 17 ..
तत्र नित्यं हस्साक्षात्क्षेत्रे केदारसंज्ञके ॥ भारतीभिः प्रजाभिश्च तथैव परिपूज्यते ॥ १८ ॥
tatra nityaṃ hassākṣātkṣetre kedārasaṃjñake .. bhāratībhiḥ prajābhiśca tathaiva paripūjyate .. 18 ..
तत्रत्यं वलयं यो वै ददाति हरवल्लभः ॥ हररूपांतिकं तच्च हररूपसमन्वितम् ॥ १९ ॥
tatratyaṃ valayaṃ yo vai dadāti haravallabhaḥ .. hararūpāṃtikaṃ tacca hararūpasamanvitam .. 19 ..
तथैव रूपं दृष्ट्वा च सर्वपापैः प्रमुच्यते ॥ जीवन्मुक्तो भवेत्सोपि यो गतो बदरीवने ॥ 4.19.२० ॥
tathaiva rūpaṃ dṛṣṭvā ca sarvapāpaiḥ pramucyate .. jīvanmukto bhavetsopi yo gato badarīvane .. 4.19.20 ..
दृष्ट्वा रूपं नरस्यैव तथा नारायणस्य हि ॥ केदारेश्वरशंभोश्च मुक्तभागी न संशयः ॥ २१ ॥
dṛṣṭvā rūpaṃ narasyaiva tathā nārāyaṇasya hi .. kedāreśvaraśaṃbhośca muktabhāgī na saṃśayaḥ .. 21 ..
केदारेशस्य भक्ता ये मार्गस्थास्तस्य वै मृता॥गतेऽपि मुक्ता भवंत्येव नात्र कार्य्या विचारणा ॥ २२॥
kedāreśasya bhaktā ye mārgasthāstasya vai mṛtā..gate'pi muktā bhavaṃtyeva nātra kāryyā vicāraṇā .. 22..
गत्वा तत्र प्रीतियुक्तः केदारेशं प्रपूज्य च ॥ तत्रत्यमुदकं पीत्वा पुनर्जन्म न विन्दति ॥ २३॥
gatvā tatra prītiyuktaḥ kedāreśaṃ prapūjya ca .. tatratyamudakaṃ pītvā punarjanma na vindati .. 23..
खण्डेस्मिन्भारते विप्रा नरनारायणेश्वरः ॥ केदारेशः प्रपूज्यश्च सर्वैर्जीवैस्सुभक्तितः ॥ २४॥
khaṇḍesminbhārate viprā naranārāyaṇeśvaraḥ .. kedāreśaḥ prapūjyaśca sarvairjīvaissubhaktitaḥ .. 24..
अस्य खण्डस्य स स्वामी सर्वेशोपि विशेषतः ॥ सर्वकामप्रदश्शंभुः केदाराख्यो न संशय ॥ २५ ॥
asya khaṇḍasya sa svāmī sarveśopi viśeṣataḥ .. sarvakāmapradaśśaṃbhuḥ kedārākhyo na saṃśaya .. 25 ..
एतद्वचस्समाख्यातं यत्पृष्टमृषिसत्तमाः ॥ श्रुत्वा पापं हरेत्सर्वं नात्र कार्या विचारणा ॥ २६॥
etadvacassamākhyātaṃ yatpṛṣṭamṛṣisattamāḥ .. śrutvā pāpaṃ haretsarvaṃ nātra kāryā vicāraṇā .. 26..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां केदारेश्वरज्योतिर्लिगमाहात्म्यवर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ kedāreśvarajyotirligamāhātmyavarṇanaṃ nāmaikonaviṃśo'dhyāyaḥ .. 19 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In