Kotirudra Samhita

Adhyaya - 2

Greatness of Shivalingas

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
गंगातीरे सुप्रसिद्धा काशी खलु विमुक्तिदा ।। सा हि लिंगमयी ज्ञेया शिववासस्थली स्मृता ।। १ ।।
gaṃgātīre suprasiddhā kāśī khalu vimuktidā || sā hi liṃgamayī jñeyā śivavāsasthalī smṛtā || 1 ||

Samhita : 8

Adhyaya :   2

Shloka :   1

लिंगं तत्रैव मुख्यं च सम्प्रोक्तमविमुक्तकम् ।। कृत्तिवासेश्वरः साक्षात्तत्तुल्यो वृद्धबालकः ।। २।।
liṃgaṃ tatraiva mukhyaṃ ca samproktamavimuktakam || kṛttivāseśvaraḥ sākṣāttattulyo vṛddhabālakaḥ || 2||

Samhita : 8

Adhyaya :   2

Shloka :   2

तिलभाण्डेश्वरश्चैव दशाश्वमेध एव च ।। गंगा सागरसंयोगे संगमेश इति स्मृतः ।। ३।।
tilabhāṇḍeśvaraścaiva daśāśvamedha eva ca || gaṃgā sāgarasaṃyoge saṃgameśa iti smṛtaḥ || 3||

Samhita : 8

Adhyaya :   2

Shloka :   3

भूतेश्वरो यः संप्रोक्तो भक्तसर्वार्थदः सदा।।नारीश्वर इति ख्यातः कौशिक्याः स समीपगः ।। ४ ।।
bhūteśvaro yaḥ saṃprokto bhaktasarvārthadaḥ sadā||nārīśvara iti khyātaḥ kauśikyāḥ sa samīpagaḥ || 4 ||

Samhita : 8

Adhyaya :   2

Shloka :   4

वर्तते गण्डकीतीरे बटुकेश्वर एव सः।।पूरेश्वर इति ख्यातः फल्गुतीरे सुखप्रदः ।। ५।।
vartate gaṇḍakītīre baṭukeśvara eva saḥ||pūreśvara iti khyātaḥ phalgutīre sukhapradaḥ || 5||

Samhita : 8

Adhyaya :   2

Shloka :   5

सिद्धनाथेश्वरश्चैव दर्शनात्सिद्धिदो नृणाम् ।। दूरेश्वर इति ख्यातः पत्तने चोत्तरे तथा ।। ६।।
siddhanātheśvaraścaiva darśanātsiddhido nṛṇām || dūreśvara iti khyātaḥ pattane cottare tathā || 6||

Samhita : 8

Adhyaya :   2

Shloka :   6

शृंगेश्वरश्च नाम्ना वै वैद्यनाथस्तथैव च ।। जप्येश्वरस्तथा ख्यातो यो दधी चिरणस्थले ।। ७ ।।
śṛṃgeśvaraśca nāmnā vai vaidyanāthastathaiva ca || japyeśvarastathā khyāto yo dadhī ciraṇasthale || 7 ||

Samhita : 8

Adhyaya :   2

Shloka :   7

गोपेश्वरः समाख्यातः रंगेश्वर इति स्मृतः ।। वामेश्वरश्च नागेशः काजेशो विमलेश्वरः।।८।।
gopeśvaraḥ samākhyātaḥ raṃgeśvara iti smṛtaḥ || vāmeśvaraśca nāgeśaḥ kājeśo vimaleśvaraḥ||8||

Samhita : 8

Adhyaya :   2

Shloka :   8

व्यासेश्वरश्च विख्यातः सुकेशश्च तथैव हि ।। भाण्डेश्वराश्च विख्यातो हुंकारेशस्तथैव च ।। ९।।
vyāseśvaraśca vikhyātaḥ sukeśaśca tathaiva hi || bhāṇḍeśvarāśca vikhyāto huṃkāreśastathaiva ca || 9||

Samhita : 8

Adhyaya :   2

Shloka :   9

सुरोचनश्च विख्यातो भूतेश्वर इति स्वयम्।।संगमेशस्तथा प्रोक्तो महापातकनाशनः ।। 4.2.१०।।
surocanaśca vikhyāto bhūteśvara iti svayam||saṃgameśastathā prokto mahāpātakanāśanaḥ || 4.2.10||

Samhita : 8

Adhyaya :   2

Shloka :   10

ततश्च तप्तकातीरे कुमारेश्वर एव च।।सिद्धेश्वरश्च विख्यातः सेनेशश्च तथा स्मृतः ।।
tataśca taptakātīre kumāreśvara eva ca||siddheśvaraśca vikhyātaḥ seneśaśca tathā smṛtaḥ ||

Samhita : 8

Adhyaya :   2

Shloka :   11

रामेश्वर इति प्रोक्तः कुंभेशश्च परो मतः ।। नन्दीश्वरश्च पुंजेशः पूर्णायां पूर्णकस्तथा ।। १२।।
rāmeśvara iti proktaḥ kuṃbheśaśca paro mataḥ || nandīśvaraśca puṃjeśaḥ pūrṇāyāṃ pūrṇakastathā || 12||

Samhita : 8

Adhyaya :   2

Shloka :   12

ब्रह्मेश्वरः प्रयोगे च ब्रह्मणा स्थापितः पुरा।।दशाश्वमेधतीर्थे हि चतुर्वर्गफलप्रदः ।। १३ ।।
brahmeśvaraḥ prayoge ca brahmaṇā sthāpitaḥ purā||daśāśvamedhatīrthe hi caturvargaphalapradaḥ || 13 ||

Samhita : 8

Adhyaya :   2

Shloka :   13

तथा सोमेश्वरस्तत्र सर्ब्वापद्विनिवारकः ।। भारद्वाजेश्वरश्चैव ब्रह्मवर्चःप्रवर्द्धकः ।। १४।।
tathā someśvarastatra sarbvāpadvinivārakaḥ || bhāradvājeśvaraścaiva brahmavarcaḥpravarddhakaḥ || 14||

Samhita : 8

Adhyaya :   2

Shloka :   14

शूलटंकेश्वरः साक्षात्कामनाप्रद ईरितः ।। माधवेशश्च तत्रैव भक्तरक्षाविधायकः ।। १५।।
śūlaṭaṃkeśvaraḥ sākṣātkāmanāprada īritaḥ || mādhaveśaśca tatraiva bhaktarakṣāvidhāyakaḥ || 15||

Samhita : 8

Adhyaya :   2

Shloka :   15

नागेशाख्यः प्रसिद्धो हि साकेतनगरे द्विजा ।। सूर्य्यवंशोद्भवानां च विशेषेण सुखप्रदः ।। १६।।
nāgeśākhyaḥ prasiddho hi sāketanagare dvijā || sūryyavaṃśodbhavānāṃ ca viśeṣeṇa sukhapradaḥ || 16||

Samhita : 8

Adhyaya :   2

Shloka :   16

पुरुषोत्तमपुर्यां तु भुवनेशस्तु सिद्धिदः ।। लोकेशश्च महालिंगः सर्वानन्दप्रदायकः ।। १७ ।।
puruṣottamapuryāṃ tu bhuvaneśastu siddhidaḥ || lokeśaśca mahāliṃgaḥ sarvānandapradāyakaḥ || 17 ||

Samhita : 8

Adhyaya :   2

Shloka :   17

कामेश्वरः शंभुलिंगो गंगेशः परशुद्धिकृत् ।। शक्रेश्वरः शुक्रसिद्धो लोकानां हितकाम्यया ।। १८ ।।
kāmeśvaraḥ śaṃbhuliṃgo gaṃgeśaḥ paraśuddhikṛt || śakreśvaraḥ śukrasiddho lokānāṃ hitakāmyayā || 18 ||

Samhita : 8

Adhyaya :   2

Shloka :   18

तथा वटेश्वरः ख्यातः सर्वकामफलप्रदः ।। सिन्धुतीरे कपालेशो वक्त्रेशः सर्वपापहा ।। १९।।
tathā vaṭeśvaraḥ khyātaḥ sarvakāmaphalapradaḥ || sindhutīre kapāleśo vaktreśaḥ sarvapāpahā || 19||

Samhita : 8

Adhyaya :   2

Shloka :   19

धौतपापेश्वरः साक्षादंशेन परमेश्वर.।।भीमेश्वर इति प्रोक्तः सूर्येश्वर इति स्मृतः।।4.2.२०।।
dhautapāpeśvaraḥ sākṣādaṃśena parameśvara.||bhīmeśvara iti proktaḥ sūryeśvara iti smṛtaḥ||4.2.20||

Samhita : 8

Adhyaya :   2

Shloka :   20

नन्देश्वरश्च विज्ञेयो ज्ञानदो लोकपूजितः।।नाकेश्वरो महापुण्यस्तथा रामेश्वरः स्मृतः।।२१।।
nandeśvaraśca vijñeyo jñānado lokapūjitaḥ||nākeśvaro mahāpuṇyastathā rāmeśvaraḥ smṛtaḥ||21||

Samhita : 8

Adhyaya :   2

Shloka :   21

विमलेश्वरनामा वै कंटकेश्वर एव च।।पूर्णसागरसंयोगे धर्तुकेशस्तथैव च।।२२।।
vimaleśvaranāmā vai kaṃṭakeśvara eva ca||pūrṇasāgarasaṃyoge dhartukeśastathaiva ca||22||

Samhita : 8

Adhyaya :   2

Shloka :   22

चन्द्रेश्वरश्च विज्ञेयश्चन्द्रकान्तिफलप्रदः।।सर्वकाम प्रदश्चैव सिद्धेश्वर इति स्मृतः ।। २३ ।।
candreśvaraśca vijñeyaścandrakāntiphalapradaḥ||sarvakāma pradaścaiva siddheśvara iti smṛtaḥ || 23 ||

Samhita : 8

Adhyaya :   2

Shloka :   23

बिल्वेश्वरश्च विख्यातश्चान्धकेशस्तथैव च ।। यत्र वा ह्यन्धको दैत्यः शंकरेण हतः पुरा ।। २४।।
bilveśvaraśca vikhyātaścāndhakeśastathaiva ca || yatra vā hyandhako daityaḥ śaṃkareṇa hataḥ purā || 24||

Samhita : 8

Adhyaya :   2

Shloka :   24

अयं स्वरूपमंशेन धृत्वा शंभुः पुनः स्थितः ।। शरणेश्वरविख्यातो लोकानां सुखदः सदा ।। २५।।
ayaṃ svarūpamaṃśena dhṛtvā śaṃbhuḥ punaḥ sthitaḥ || śaraṇeśvaravikhyāto lokānāṃ sukhadaḥ sadā || 25||

Samhita : 8

Adhyaya :   2

Shloka :   25

कर्दमेशः परः प्रोक्त कोटीशश्चार्बुदाचले ।। अचलेशश्च विख्यातो लोकानां सुखदः सदा।।२६।।
kardameśaḥ paraḥ prokta koṭīśaścārbudācale || acaleśaśca vikhyāto lokānāṃ sukhadaḥ sadā||26||

Samhita : 8

Adhyaya :   2

Shloka :   26

नागेश्वरस्तु कौशिक्यास्तीरे तिष्ठति नित्यशः।।अनन्तेश्वरसंज्ञश्च कल्याणशुभभाजनः ।। २७ ।।
nāgeśvarastu kauśikyāstīre tiṣṭhati nityaśaḥ||ananteśvarasaṃjñaśca kalyāṇaśubhabhājanaḥ || 27 ||

Samhita : 8

Adhyaya :   2

Shloka :   27

योगेश्वरश्च विख्यातो वैद्यनाथेश्वरस्तथा ।। कोटीश्वरश्च विज्ञेयः सप्तेश्वर इति स्मृतः।।२८।।
yogeśvaraśca vikhyāto vaidyanātheśvarastathā || koṭīśvaraśca vijñeyaḥ sapteśvara iti smṛtaḥ||28||

Samhita : 8

Adhyaya :   2

Shloka :   28

भद्रेश्वरश्च विख्यातो भद्रनामा हरः स्वयम्।।चण्डीश्वरस्तथा प्रोक्तः संगमेश्वर एव च।।२९।।
bhadreśvaraśca vikhyāto bhadranāmā haraḥ svayam||caṇḍīśvarastathā proktaḥ saṃgameśvara eva ca||29||

Samhita : 8

Adhyaya :   2

Shloka :   29

पूर्वस्यां दिशि जातानि शिवलिंगानि यानि च।।सामान्यान्यपि चान्यानि तानीह कथितानि ते।।4.2.३०।।
pūrvasyāṃ diśi jātāni śivaliṃgāni yāni ca||sāmānyānyapi cānyāni tānīha kathitāni te||4.2.30||

Samhita : 8

Adhyaya :   2

Shloka :   30

दक्षिणस्यां दिशि तथा शिवलिंगानि यानि च।।संजातानि मुनिश्रेष्ठ तानि ते कथयाम्यहम् ।। ३१ ।।
dakṣiṇasyāṃ diśi tathā śivaliṃgāni yāni ca||saṃjātāni muniśreṣṭha tāni te kathayāmyaham || 31 ||

Samhita : 8

Adhyaya :   2

Shloka :   31

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां शिवलिंगमाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ।। २।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ śivaliṃgamāhātmyavarṇanaṃnāma dvitīyo'dhyāyaḥ || 2||

Samhita : 8

Adhyaya :   2

Shloka :   32

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In