| |
|

This overlay will guide you through the buttons:

गंगातीरे सुप्रसिद्धा काशी खलु विमुक्तिदा ॥ सा हि लिंगमयी ज्ञेया शिववासस्थली स्मृता ॥ १ ॥
gaṃgātīre suprasiddhā kāśī khalu vimuktidā .. sā hi liṃgamayī jñeyā śivavāsasthalī smṛtā .. 1 ..
लिंगं तत्रैव मुख्यं च सम्प्रोक्तमविमुक्तकम् ॥ कृत्तिवासेश्वरः साक्षात्तत्तुल्यो वृद्धबालकः ॥ २॥
liṃgaṃ tatraiva mukhyaṃ ca samproktamavimuktakam .. kṛttivāseśvaraḥ sākṣāttattulyo vṛddhabālakaḥ .. 2..
तिलभाण्डेश्वरश्चैव दशाश्वमेध एव च ॥ गंगा सागरसंयोगे संगमेश इति स्मृतः ॥ ३॥
tilabhāṇḍeśvaraścaiva daśāśvamedha eva ca .. gaṃgā sāgarasaṃyoge saṃgameśa iti smṛtaḥ .. 3..
भूतेश्वरो यः संप्रोक्तो भक्तसर्वार्थदः सदा॥नारीश्वर इति ख्यातः कौशिक्याः स समीपगः ॥ ४ ॥
bhūteśvaro yaḥ saṃprokto bhaktasarvārthadaḥ sadā..nārīśvara iti khyātaḥ kauśikyāḥ sa samīpagaḥ .. 4 ..
वर्तते गण्डकीतीरे बटुकेश्वर एव सः॥पूरेश्वर इति ख्यातः फल्गुतीरे सुखप्रदः ॥ ५॥
vartate gaṇḍakītīre baṭukeśvara eva saḥ..pūreśvara iti khyātaḥ phalgutīre sukhapradaḥ .. 5..
सिद्धनाथेश्वरश्चैव दर्शनात्सिद्धिदो नृणाम् ॥ दूरेश्वर इति ख्यातः पत्तने चोत्तरे तथा ॥ ६॥
siddhanātheśvaraścaiva darśanātsiddhido nṛṇām .. dūreśvara iti khyātaḥ pattane cottare tathā .. 6..
शृंगेश्वरश्च नाम्ना वै वैद्यनाथस्तथैव च ॥ जप्येश्वरस्तथा ख्यातो यो दधी चिरणस्थले ॥ ७ ॥
śṛṃgeśvaraśca nāmnā vai vaidyanāthastathaiva ca .. japyeśvarastathā khyāto yo dadhī ciraṇasthale .. 7 ..
गोपेश्वरः समाख्यातः रंगेश्वर इति स्मृतः ॥ वामेश्वरश्च नागेशः काजेशो विमलेश्वरः॥८॥
gopeśvaraḥ samākhyātaḥ raṃgeśvara iti smṛtaḥ .. vāmeśvaraśca nāgeśaḥ kājeśo vimaleśvaraḥ..8..
व्यासेश्वरश्च विख्यातः सुकेशश्च तथैव हि ॥ भाण्डेश्वराश्च विख्यातो हुंकारेशस्तथैव च ॥ ९॥
vyāseśvaraśca vikhyātaḥ sukeśaśca tathaiva hi .. bhāṇḍeśvarāśca vikhyāto huṃkāreśastathaiva ca .. 9..
सुरोचनश्च विख्यातो भूतेश्वर इति स्वयम्॥संगमेशस्तथा प्रोक्तो महापातकनाशनः ॥ 4.2.१०॥
surocanaśca vikhyāto bhūteśvara iti svayam..saṃgameśastathā prokto mahāpātakanāśanaḥ .. 4.2.10..
ततश्च तप्तकातीरे कुमारेश्वर एव च॥सिद्धेश्वरश्च विख्यातः सेनेशश्च तथा स्मृतः ॥
tataśca taptakātīre kumāreśvara eva ca..siddheśvaraśca vikhyātaḥ seneśaśca tathā smṛtaḥ ..
रामेश्वर इति प्रोक्तः कुंभेशश्च परो मतः ॥ नन्दीश्वरश्च पुंजेशः पूर्णायां पूर्णकस्तथा ॥ १२॥
rāmeśvara iti proktaḥ kuṃbheśaśca paro mataḥ .. nandīśvaraśca puṃjeśaḥ pūrṇāyāṃ pūrṇakastathā .. 12..
ब्रह्मेश्वरः प्रयोगे च ब्रह्मणा स्थापितः पुरा॥दशाश्वमेधतीर्थे हि चतुर्वर्गफलप्रदः ॥ १३ ॥
brahmeśvaraḥ prayoge ca brahmaṇā sthāpitaḥ purā..daśāśvamedhatīrthe hi caturvargaphalapradaḥ .. 13 ..
तथा सोमेश्वरस्तत्र सर्ब्वापद्विनिवारकः ॥ भारद्वाजेश्वरश्चैव ब्रह्मवर्चःप्रवर्द्धकः ॥ १४॥
tathā someśvarastatra sarbvāpadvinivārakaḥ .. bhāradvājeśvaraścaiva brahmavarcaḥpravarddhakaḥ .. 14..
शूलटंकेश्वरः साक्षात्कामनाप्रद ईरितः ॥ माधवेशश्च तत्रैव भक्तरक्षाविधायकः ॥ १५॥
śūlaṭaṃkeśvaraḥ sākṣātkāmanāprada īritaḥ .. mādhaveśaśca tatraiva bhaktarakṣāvidhāyakaḥ .. 15..
नागेशाख्यः प्रसिद्धो हि साकेतनगरे द्विजा ॥ सूर्य्यवंशोद्भवानां च विशेषेण सुखप्रदः ॥ १६॥
nāgeśākhyaḥ prasiddho hi sāketanagare dvijā .. sūryyavaṃśodbhavānāṃ ca viśeṣeṇa sukhapradaḥ .. 16..
पुरुषोत्तमपुर्यां तु भुवनेशस्तु सिद्धिदः ॥ लोकेशश्च महालिंगः सर्वानन्दप्रदायकः ॥ १७ ॥
puruṣottamapuryāṃ tu bhuvaneśastu siddhidaḥ .. lokeśaśca mahāliṃgaḥ sarvānandapradāyakaḥ .. 17 ..
कामेश्वरः शंभुलिंगो गंगेशः परशुद्धिकृत् ॥ शक्रेश्वरः शुक्रसिद्धो लोकानां हितकाम्यया ॥ १८ ॥
kāmeśvaraḥ śaṃbhuliṃgo gaṃgeśaḥ paraśuddhikṛt .. śakreśvaraḥ śukrasiddho lokānāṃ hitakāmyayā .. 18 ..
तथा वटेश्वरः ख्यातः सर्वकामफलप्रदः ॥ सिन्धुतीरे कपालेशो वक्त्रेशः सर्वपापहा ॥ १९॥
tathā vaṭeśvaraḥ khyātaḥ sarvakāmaphalapradaḥ .. sindhutīre kapāleśo vaktreśaḥ sarvapāpahā .. 19..
धौतपापेश्वरः साक्षादंशेन परमेश्वर.॥भीमेश्वर इति प्रोक्तः सूर्येश्वर इति स्मृतः॥4.2.२०॥
dhautapāpeśvaraḥ sākṣādaṃśena parameśvara...bhīmeśvara iti proktaḥ sūryeśvara iti smṛtaḥ..4.2.20..
नन्देश्वरश्च विज्ञेयो ज्ञानदो लोकपूजितः॥नाकेश्वरो महापुण्यस्तथा रामेश्वरः स्मृतः॥२१॥
nandeśvaraśca vijñeyo jñānado lokapūjitaḥ..nākeśvaro mahāpuṇyastathā rāmeśvaraḥ smṛtaḥ..21..
विमलेश्वरनामा वै कंटकेश्वर एव च॥पूर्णसागरसंयोगे धर्तुकेशस्तथैव च॥२२॥
vimaleśvaranāmā vai kaṃṭakeśvara eva ca..pūrṇasāgarasaṃyoge dhartukeśastathaiva ca..22..
चन्द्रेश्वरश्च विज्ञेयश्चन्द्रकान्तिफलप्रदः॥सर्वकाम प्रदश्चैव सिद्धेश्वर इति स्मृतः ॥ २३ ॥
candreśvaraśca vijñeyaścandrakāntiphalapradaḥ..sarvakāma pradaścaiva siddheśvara iti smṛtaḥ .. 23 ..
बिल्वेश्वरश्च विख्यातश्चान्धकेशस्तथैव च ॥ यत्र वा ह्यन्धको दैत्यः शंकरेण हतः पुरा ॥ २४॥
bilveśvaraśca vikhyātaścāndhakeśastathaiva ca .. yatra vā hyandhako daityaḥ śaṃkareṇa hataḥ purā .. 24..
अयं स्वरूपमंशेन धृत्वा शंभुः पुनः स्थितः ॥ शरणेश्वरविख्यातो लोकानां सुखदः सदा ॥ २५॥
ayaṃ svarūpamaṃśena dhṛtvā śaṃbhuḥ punaḥ sthitaḥ .. śaraṇeśvaravikhyāto lokānāṃ sukhadaḥ sadā .. 25..
कर्दमेशः परः प्रोक्त कोटीशश्चार्बुदाचले ॥ अचलेशश्च विख्यातो लोकानां सुखदः सदा॥२६॥
kardameśaḥ paraḥ prokta koṭīśaścārbudācale .. acaleśaśca vikhyāto lokānāṃ sukhadaḥ sadā..26..
नागेश्वरस्तु कौशिक्यास्तीरे तिष्ठति नित्यशः॥अनन्तेश्वरसंज्ञश्च कल्याणशुभभाजनः ॥ २७ ॥
nāgeśvarastu kauśikyāstīre tiṣṭhati nityaśaḥ..ananteśvarasaṃjñaśca kalyāṇaśubhabhājanaḥ .. 27 ..
योगेश्वरश्च विख्यातो वैद्यनाथेश्वरस्तथा ॥ कोटीश्वरश्च विज्ञेयः सप्तेश्वर इति स्मृतः॥२८॥
yogeśvaraśca vikhyāto vaidyanātheśvarastathā .. koṭīśvaraśca vijñeyaḥ sapteśvara iti smṛtaḥ..28..
भद्रेश्वरश्च विख्यातो भद्रनामा हरः स्वयम्॥चण्डीश्वरस्तथा प्रोक्तः संगमेश्वर एव च॥२९॥
bhadreśvaraśca vikhyāto bhadranāmā haraḥ svayam..caṇḍīśvarastathā proktaḥ saṃgameśvara eva ca..29..
पूर्वस्यां दिशि जातानि शिवलिंगानि यानि च॥सामान्यान्यपि चान्यानि तानीह कथितानि ते॥4.2.३०॥
pūrvasyāṃ diśi jātāni śivaliṃgāni yāni ca..sāmānyānyapi cānyāni tānīha kathitāni te..4.2.30..
दक्षिणस्यां दिशि तथा शिवलिंगानि यानि च॥संजातानि मुनिश्रेष्ठ तानि ते कथयाम्यहम् ॥ ३१ ॥
dakṣiṇasyāṃ diśi tathā śivaliṃgāni yāni ca..saṃjātāni muniśreṣṭha tāni te kathayāmyaham .. 31 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां शिवलिंगमाहात्म्यवर्णनंनाम द्वितीयोऽध्यायः ॥ २॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ śivaliṃgamāhātmyavarṇanaṃnāma dvitīyo'dhyāyaḥ .. 2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In