| |
|

This overlay will guide you through the buttons:

।। सूत उवाच ।।
अतः परं प्रवक्ष्यामि माहात्म्यं भैमशंकरम् ॥ यस्य श्रवणमात्रेण सर्वाभीष्टं लभेन्नरः ॥ १ ॥
ataḥ paraṃ pravakṣyāmi māhātmyaṃ bhaimaśaṃkaram .. yasya śravaṇamātreṇa sarvābhīṣṭaṃ labhennaraḥ .. 1 ..
कामरूपाभिधे देशे शंकरो लोककाम्यया ॥ अवतीर्णः स्वयं साक्षात्कल्याणसुखभाजनम् ॥ २ ॥
kāmarūpābhidhe deśe śaṃkaro lokakāmyayā .. avatīrṇaḥ svayaṃ sākṣātkalyāṇasukhabhājanam .. 2 ..
यदर्थमवतीर्णोसौ शंकरो लोकशंकरः॥शृणुतादरतस्तच्च कथयामि मुनीश्वराः॥३॥
yadarthamavatīrṇosau śaṃkaro lokaśaṃkaraḥ..śṛṇutādaratastacca kathayāmi munīśvarāḥ..3..
भीमोनाम महोवीर्यो राक्षसोऽभूत्पुरा द्विजाः॥दुःखदस्सर्वभूतानां धर्मध्वंसकरस्सदा॥४॥
bhīmonāma mahovīryo rākṣaso'bhūtpurā dvijāḥ..duḥkhadassarvabhūtānāṃ dharmadhvaṃsakarassadā..4..
कुंभकर्णात्समुत्पन्नः कर्कट्यां सुमहाबलः॥सह्ये च पर्वते सोऽपि मात्रा वासं चकार ह॥५॥
kuṃbhakarṇātsamutpannaḥ karkaṭyāṃ sumahābalaḥ..sahye ca parvate so'pi mātrā vāsaṃ cakāra ha..5..
कुंभकर्णे च रामेण हते लोकभयंकरे॥राक्षसी पुत्रसंयुक्ता सह्येऽतिष्ठत्स्वयं तदा॥६॥
kuṃbhakarṇe ca rāmeṇa hate lokabhayaṃkare..rākṣasī putrasaṃyuktā sahye'tiṣṭhatsvayaṃ tadā..6..
स बाल एकदा भीमः कर्कटीं मातरं द्विजाः॥पप्रच्छ च खलो लोकदुःखदो भीमविक्रमः॥७॥
sa bāla ekadā bhīmaḥ karkaṭīṃ mātaraṃ dvijāḥ..papraccha ca khalo lokaduḥkhado bhīmavikramaḥ..7..
भीम उवाच।।
मातर्मे कः पिता कुत्र कथं वैकाकिनी स्थिता॥ज्ञातुमिच्छामि तत्सर्वं यथार्थं त्वं वदाधुना ॥ ८ ॥
mātarme kaḥ pitā kutra kathaṃ vaikākinī sthitā..jñātumicchāmi tatsarvaṃ yathārthaṃ tvaṃ vadādhunā .. 8 ..
सूत उवाच ।।
एवं पृष्टा तदा तेन पुत्रेण राक्षसी च सा॥उवाच पुत्रं सा दुष्टा श्रूयतां कथयाम्यहम् ॥ ९ ॥
evaṃ pṛṣṭā tadā tena putreṇa rākṣasī ca sā..uvāca putraṃ sā duṣṭā śrūyatāṃ kathayāmyaham .. 9 ..
कर्कट्युवाच ।।
पिता ते कुम्भकर्णश्च रावणानुज एव च ॥ रामेण मारितस्सोयं भ्रात्रा सह महाबलः ॥ 4.20.१० ॥
pitā te kumbhakarṇaśca rāvaṇānuja eva ca .. rāmeṇa māritassoyaṃ bhrātrā saha mahābalaḥ .. 4.20.10 ..
अत्रागतः कदाचिद्वै कुम्भकर्णस्य राक्षसः ॥ मद्भोगं कृतवांस्तात प्रसह्य बलवान्पुरा ॥ ११॥
atrāgataḥ kadācidvai kumbhakarṇasya rākṣasaḥ .. madbhogaṃ kṛtavāṃstāta prasahya balavānpurā .. 11..
लंकां स गतवान्मां च त्यक्त्वात्रैव महाबलः ॥ मया न दृष्ट्वा सा लंका ह्यत्रैव निवसाम्यहम् ॥ १२ ॥
laṃkāṃ sa gatavānmāṃ ca tyaktvātraiva mahābalaḥ .. mayā na dṛṣṭvā sā laṃkā hyatraiva nivasāmyaham .. 12 ..
पिता मे कर्कटो नाम माता मे पुष्कसी मता ॥ भर्ता मम विराधो हि रामेण निहतः पुरा ॥ १३ ॥
pitā me karkaṭo nāma mātā me puṣkasī matā .. bhartā mama virādho hi rāmeṇa nihataḥ purā .. 13 ..
पित्रोः पार्श्वे स्थिता चाहं निहते स्वामिनि प्रिये ॥ पितरौ मे मृतौ चात्र ऋषिणा भस्मसात्कृतौ ॥ १४ ॥
pitroḥ pārśve sthitā cāhaṃ nihate svāmini priye .. pitarau me mṛtau cātra ṛṣiṇā bhasmasātkṛtau .. 14 ..
भक्षणार्थं गतौ तत्र कुद्धेन सुमहात्मना॥सुतीक्ष्णेन सुतपसाऽगस्त्यशिष्येण वै तदा॥१५॥
bhakṣaṇārthaṃ gatau tatra kuddhena sumahātmanā..sutīkṣṇena sutapasā'gastyaśiṣyeṇa vai tadā..15..
साऽहमेकाकिनी जाता दुःखिता पर्वते पुरा॥निवसामि स्म दुःखार्ता निरालंबा निराश्रया॥१६॥
sā'hamekākinī jātā duḥkhitā parvate purā..nivasāmi sma duḥkhārtā nirālaṃbā nirāśrayā..16..
एतस्मिन्समये ह्यत्र राक्षसो रावणानुजः॥आगत्य कृतवान्संगं मां विहाय गतो हि सः॥१७॥
etasminsamaye hyatra rākṣaso rāvaṇānujaḥ..āgatya kṛtavānsaṃgaṃ māṃ vihāya gato hi saḥ..17..
ततस्त्वं च समुत्पन्नो महाबलपराक्रमः॥अवलंब्य पुनस्त्वां च कालक्षेपं करोम्यहम्॥१७॥
tatastvaṃ ca samutpanno mahābalaparākramaḥ..avalaṃbya punastvāṃ ca kālakṣepaṃ karomyaham..17..
सूत उवाच।।
इति श्रुत्वा वचस्तस्या भीमो भीमपराक्रमः॥कुद्धश्च चिंतयामास किं करोमि हरिं प्रति॥१९॥
iti śrutvā vacastasyā bhīmo bhīmaparākramaḥ..kuddhaśca ciṃtayāmāsa kiṃ karomi hariṃ prati..19..
पितानेन हतो मे हि तथा मातामहो ह्यपि॥विराधश्च हतोऽनेन दुःखं बहुतरं कृतम्॥4.20.२० ॥
pitānena hato me hi tathā mātāmaho hyapi..virādhaśca hato'nena duḥkhaṃ bahutaraṃ kṛtam..4.20.20 ..
तत्पुत्रोहं भवेयं चेद्धरिं तं पीडयाम्यहम्॥इति कृत्वा मतिं भीमस्तपस्तप्तुं महद्ययौ॥२१॥
tatputrohaṃ bhaveyaṃ ceddhariṃ taṃ pīḍayāmyaham..iti kṛtvā matiṃ bhīmastapastaptuṃ mahadyayau..21..
ब्रह्माणां च समुद्दिश्य वर्षाणां च सहस्रकम् ॥ मनसा ध्यानमाश्रित्य तपश्चक्रे महत्तदा॥२२॥
brahmāṇāṃ ca samuddiśya varṣāṇāṃ ca sahasrakam .. manasā dhyānamāśritya tapaścakre mahattadā..22..
ऊर्ध्वबाहुश्चैकपादस्सूर्य्ये दृष्टिं दधत्पुरा॥संस्थितस्स बभूवाथ भीमो राक्षसपुत्रकः ॥ २३॥
ūrdhvabāhuścaikapādassūryye dṛṣṭiṃ dadhatpurā..saṃsthitassa babhūvātha bhīmo rākṣasaputrakaḥ .. 23..
शिरसस्तस्य संजातं तेजः परमदारुणम् ॥ तेन दग्धास्तदा देवा ब्रह्माणं शरणं ययुः ॥ २४ ॥
śirasastasya saṃjātaṃ tejaḥ paramadāruṇam .. tena dagdhāstadā devā brahmāṇaṃ śaraṇaṃ yayuḥ .. 24 ..
प्रणम्य वेधसं भक्त्या तुष्टुवुर्विविधैः स्तवैः ॥ दुःखं निवेदयांचकुर्ब्रह्मणे ते सवासवाः ॥ २५ ॥
praṇamya vedhasaṃ bhaktyā tuṣṭuvurvividhaiḥ stavaiḥ .. duḥkhaṃ nivedayāṃcakurbrahmaṇe te savāsavāḥ .. 25 ..
देवा ऊचुः ।।
ब्रह्मन्वै रक्षसस्तेजो लोकान्पीडितुमुद्यतम् ॥ यत्प्रार्थ्यते च दुष्टेन तत्त्वं देहि वरं विधे ॥ २६॥
brahmanvai rakṣasastejo lokānpīḍitumudyatam .. yatprārthyate ca duṣṭena tattvaṃ dehi varaṃ vidhe .. 26..
नोचेदद्य वयं दग्धास्तीव्रतत्तेजसा पुनः ॥ यास्यामस्संक्षयं सर्वे तस्मात्तं देहि प्रार्थितम् ॥ २७ ॥
nocedadya vayaṃ dagdhāstīvratattejasā punaḥ .. yāsyāmassaṃkṣayaṃ sarve tasmāttaṃ dehi prārthitam .. 27 ..
सूत उवाच ।।
इति तेषां वचश्श्रुत्वा ब्रह्मा लोकपितामहः ॥ जगाम च वरं दातुं वचनं चेदमब्रवीत् ॥ २८ ॥
iti teṣāṃ vacaśśrutvā brahmā lokapitāmahaḥ .. jagāma ca varaṃ dātuṃ vacanaṃ cedamabravīt .. 28 ..
ब्रह्मोवाच ।।
प्रसन्नोऽस्मि वरं ब्रूहि यत्ते मनसि वर्तते ॥ इति श्रुत्वा विधेर्वाक्यमब्रवीद्राक्षसो हि सः ॥ २९ ॥
prasanno'smi varaṃ brūhi yatte manasi vartate .. iti śrutvā vidhervākyamabravīdrākṣaso hi saḥ .. 29 ..
भीम उवाच ।।
यदि प्रसन्नो देवेश यदि देयो वर स्त्वया ॥ अतुलं च बलं मेऽद्य देहि त्वं कमलासन ॥ 4.20.३० ॥
yadi prasanno deveśa yadi deyo vara stvayā .. atulaṃ ca balaṃ me'dya dehi tvaṃ kamalāsana .. 4.20.30 ..
सूत उवाच ।।
इत्युक्त्वा तु नमश्चक्रे ब्रह्मणे स हि राक्षसः ॥ ब्रह्मा चापि तदा तस्मै वरं दत्त्वा गृहं ययौ॥३१॥
ityuktvā tu namaścakre brahmaṇe sa hi rākṣasaḥ .. brahmā cāpi tadā tasmai varaṃ dattvā gṛhaṃ yayau..31..
राक्षसो गृहमागत्य ब्रह्माप्तातिबलस्तदा ॥ मातरं प्रणिपत्याशु स भीमः प्राह गर्ववान्॥३२॥
rākṣaso gṛhamāgatya brahmāptātibalastadā .. mātaraṃ praṇipatyāśu sa bhīmaḥ prāha garvavān..32..
भीम उवाच ।।
पश्य मातर्बलं मेऽद्य करोमि प्रलयं महत् ॥ देवानां शक्रमुख्यानां हरेर्वै तत्सहायिनः ॥ ३३ ॥
paśya mātarbalaṃ me'dya karomi pralayaṃ mahat .. devānāṃ śakramukhyānāṃ harervai tatsahāyinaḥ .. 33 ..
सूत उवाच ।।
इत्युक्त्वा प्रथमं भीमो जिग्ये देवान्सवासवान् ॥ स्थानान्निस्सारयामास स्वात्स्वात्तान्भीमविक्रमः ॥ ३४ ॥
ityuktvā prathamaṃ bhīmo jigye devānsavāsavān .. sthānānnissārayāmāsa svātsvāttānbhīmavikramaḥ .. 34 ..
ततो जिग्ये हरिं युद्धे प्रार्थितं निर्जरैरपि ॥ ततो जेतुं रसां दैत्यः प्रारंभं कृतवान्मुदा ॥ ३५ ॥
tato jigye hariṃ yuddhe prārthitaṃ nirjarairapi .. tato jetuṃ rasāṃ daityaḥ prāraṃbhaṃ kṛtavānmudā .. 35 ..
पुरा सुदक्षिणां तत्र कामरूपेश्वरं प्रभुम् ॥ जेतुं गतस्ततस्तेन युद्धमासीद्भयंकरम् ॥ ३६ ॥
purā sudakṣiṇāṃ tatra kāmarūpeśvaraṃ prabhum .. jetuṃ gatastatastena yuddhamāsīdbhayaṃkaram .. 36 ..
भीमोऽथ तं महाराजं प्रभावाद्ब्रह्मणोऽसुरः ॥ जिग्ये वरप्रभावेण महावीरं शिवाश्रयम्॥३७॥
bhīmo'tha taṃ mahārājaṃ prabhāvādbrahmaṇo'suraḥ .. jigye varaprabhāveṇa mahāvīraṃ śivāśrayam..37..
स हि जित्वा ततस्तं च कामरूपेश्वरं प्रभुम् ॥ बबंध ताडयामास भीमो भीमपराक्रमः ॥ ३८ ॥
sa hi jitvā tatastaṃ ca kāmarūpeśvaraṃ prabhum .. babaṃdha tāḍayāmāsa bhīmo bhīmaparākramaḥ .. 38 ..
गृहीतं तस्य सर्वस्वं राज्यं सोपस्करं द्विजाः ॥ तेन भीमेन दुष्टेन शिवदासस्य भूपतेः ॥ ३९ ॥
gṛhītaṃ tasya sarvasvaṃ rājyaṃ sopaskaraṃ dvijāḥ .. tena bhīmena duṣṭena śivadāsasya bhūpateḥ .. 39 ..
राजा चापि सुधर्मिष्ठः प्रियधर्मो हरप्रियः ॥ गृहीतो निगडैस्तेन ह्येकांते स्थापितश्च सः ॥ 4.20.४० ॥
rājā cāpi sudharmiṣṭhaḥ priyadharmo harapriyaḥ .. gṛhīto nigaḍaistena hyekāṃte sthāpitaśca saḥ .. 4.20.40 ..
तत्र तेन तदा कृत्वा पार्थिवीं मूर्तिमुत्तमाम् ॥ भजनं च शिवस्यैव प्रारब्धी प्रियकाम्यया ॥ ४१ ॥
tatra tena tadā kṛtvā pārthivīṃ mūrtimuttamām .. bhajanaṃ ca śivasyaiva prārabdhī priyakāmyayā .. 41 ..
गंगायास्तवनं तेन बहुधा च तदा कृतम् ॥ मानसं स्नानकर्मादि कृत्वा शंकरपूजनम् ॥ ४२ ॥
gaṃgāyāstavanaṃ tena bahudhā ca tadā kṛtam .. mānasaṃ snānakarmādi kṛtvā śaṃkarapūjanam .. 42 ..
पार्थिवेन विधानेन चकार नृपसत्तमः ॥ तद्ध्यानं च यथा स्याद्वै कृत्वा च विधिपूर्वकम् ॥ ४३ ॥
pārthivena vidhānena cakāra nṛpasattamaḥ .. taddhyānaṃ ca yathā syādvai kṛtvā ca vidhipūrvakam .. 43 ..
प्रणिपातैस्तथा स्तोत्रैर्मुद्रासन पुरस्सरम् ॥ कृत्वा हि सकलं तच्च स भेजे शंकरं मुदा ॥ ४४ ॥
praṇipātaistathā stotrairmudrāsana purassaram .. kṛtvā hi sakalaṃ tacca sa bheje śaṃkaraṃ mudā .. 44 ..
पंचाक्षरमयीं विद्यां जजाप प्रणवान्विताम् ॥ नान्यत्कार्यं स वै कर्तुं लब्धवानन्तरं तदा ॥ ४५ ॥
paṃcākṣaramayīṃ vidyāṃ jajāpa praṇavānvitām .. nānyatkāryaṃ sa vai kartuṃ labdhavānantaraṃ tadā .. 45 ..
तत्पत्नी च तदा साध्वी दक्षिणा नाम विश्रुता ॥ निधानं पार्थिवं प्रीत्या चकार नृपवल्लभा ॥ ४६ ॥
tatpatnī ca tadā sādhvī dakṣiṇā nāma viśrutā .. nidhānaṃ pārthivaṃ prītyā cakāra nṛpavallabhā .. 46 ..
दंपती त्वेकभावेन शंकरं भक्तशंकरम् ॥ भेजाते तत्र तौ नित्यं शिवाराधनतत्परौ ॥ ४७ ॥
daṃpatī tvekabhāvena śaṃkaraṃ bhaktaśaṃkaram .. bhejāte tatra tau nityaṃ śivārādhanatatparau .. 47 ..
राक्षसो यज्ञकर्मादि वरदर्प विमोहितः ॥ लोपयामास तत्सर्वं मह्यं वै दीयतामिति ॥ ४८॥
rākṣaso yajñakarmādi varadarpa vimohitaḥ .. lopayāmāsa tatsarvaṃ mahyaṃ vai dīyatāmiti .. 48..
बहुसैन्यसमायुक्तो राक्षसानां दुरात्मनाम ॥ चकार वसुधां सर्वां स्ववशे चर्षिसत्तमाः ॥ ४९ ॥
bahusainyasamāyukto rākṣasānāṃ durātmanāma .. cakāra vasudhāṃ sarvāṃ svavaśe carṣisattamāḥ .. 49 ..
वेदधर्मं शास्त्रधर्मं स्मृतिधर्मं पुराणजम् ॥ लोपयित्वा च तत्सर्वं बुभुजे स्वयमूर्जितः ॥ 4.20.५० ॥
vedadharmaṃ śāstradharmaṃ smṛtidharmaṃ purāṇajam .. lopayitvā ca tatsarvaṃ bubhuje svayamūrjitaḥ .. 4.20.50 ..
देवाश्च पीडितास्तेन सशक्रा ऋषयस्तथा ॥ अत्यन्तं दुःखमापन्ना लोकान्निस्सारिता द्विजाः ॥ ५१ ॥
devāśca pīḍitāstena saśakrā ṛṣayastathā .. atyantaṃ duḥkhamāpannā lokānnissāritā dvijāḥ .. 51 ..
ते ततो विकलास्सर्वे सवासवसुरर्षयः ॥ ब्रह्मविष्णू पुरोधाय शंकरं शरणं ययुः ॥ ५२ ॥
te tato vikalāssarve savāsavasurarṣayaḥ .. brahmaviṣṇū purodhāya śaṃkaraṃ śaraṇaṃ yayuḥ .. 52 ..
स्तुत्वा स्तोत्रैरनेकैश्च शंकरं लोक शंकरम् ॥ प्रसन्नं कृतवंतस्ते महाकोश्यास्तटे शुभे ॥ ५३ ॥
stutvā stotrairanekaiśca śaṃkaraṃ loka śaṃkaram .. prasannaṃ kṛtavaṃtaste mahākośyāstaṭe śubhe .. 53 ..
कृत्वा च पार्थिवीं मूर्तिं पूजयित्वा विधानतः ॥ तुष्टुवुर्विविधैः स्तोत्रैर्नमस्कारादिभिः क्रमात् ॥ ५४ ॥
kṛtvā ca pārthivīṃ mūrtiṃ pūjayitvā vidhānataḥ .. tuṣṭuvurvividhaiḥ stotrairnamaskārādibhiḥ kramāt .. 54 ..
एवं स्तुतस्तदा शंभुर्देवानां स्तवनादिभिः ॥ सुप्रसन्नतरो भूत्वा तान्सुरानिदमब्रवीत् ॥ ५५ ॥
evaṃ stutastadā śaṃbhurdevānāṃ stavanādibhiḥ .. suprasannataro bhūtvā tānsurānidamabravīt .. 55 ..
शिव उवाच ।।
हे हरे हे विधे देवा ऋषयश्चाखिला अहम् ॥ प्रसन्नोस्मि वरं ब्रूत किं कार्यं करवाणि वः ॥ ५६ ॥
he hare he vidhe devā ṛṣayaścākhilā aham .. prasannosmi varaṃ brūta kiṃ kāryaṃ karavāṇi vaḥ .. 56 ..
सूत उवाच ।।
इत्युक्ते च तदा तेन शिवेन वचने द्विजाः ॥ सुप्रणम्य करौ बद्ध्वा देवः ऊचुश्शिवं तदा ॥ ५७ ॥
ityukte ca tadā tena śivena vacane dvijāḥ .. supraṇamya karau baddhvā devaḥ ūcuśśivaṃ tadā .. 57 ..
देवा ऊचुः ।।
सर्वं जानासि देवेश सर्वेषां मनसि स्थितम् ॥ अन्तर्यामी च सर्वस्य नाज्ञातं विद्यते तव ॥ ५८ ॥
sarvaṃ jānāsi deveśa sarveṣāṃ manasi sthitam .. antaryāmī ca sarvasya nājñātaṃ vidyate tava .. 58 ..
तथापि श्रूयतां नाथ स्वदुःखं ब्रूमहे वयम् ॥ त्वदाज्ञया महादेव कृपादृष्ट्या विलोकय ॥ ५९ ॥
tathāpi śrūyatāṃ nātha svaduḥkhaṃ brūmahe vayam .. tvadājñayā mahādeva kṛpādṛṣṭyā vilokaya .. 59 ..
राक्षसः कर्कटीपुत्रः कुंभकर्णोद्भवो बली ॥ पीडयत्यनिशं देवान्ब्रह्मदत्तवरोर्जितः ॥ 4.20.६० ॥
rākṣasaḥ karkaṭīputraḥ kuṃbhakarṇodbhavo balī .. pīḍayatyaniśaṃ devānbrahmadattavarorjitaḥ .. 4.20.60 ..
तमिमं जहि भीमाह्वं राक्षसं दुःखदायकम् ॥ कृपां कुरु महेशान विलंबं न कुरु प्रभो ॥ ६१ ॥
tamimaṃ jahi bhīmāhvaṃ rākṣasaṃ duḥkhadāyakam .. kṛpāṃ kuru maheśāna vilaṃbaṃ na kuru prabho .. 61 ..
सूत उवाच ।।
इत्युक्तस्तु सुरैस्सर्वैश्शंभुवें भक्तवत्सलः ॥ वधं तस्य करिष्यामीत्युक्त्वा देवांस्ततोऽब्रवीत् ॥ ६२ ॥
ityuktastu suraissarvaiśśaṃbhuveṃ bhaktavatsalaḥ .. vadhaṃ tasya kariṣyāmītyuktvā devāṃstato'bravīt .. 62 ..
शंभुरुवाच ।।
कामरूपेश्वरो राजा मदीयो भक्त उत्तमः ॥ तस्मै ब्रूतेति वै देवाः कार्य्यं शीघ्रं भविष्यति ॥ ६३ ॥
kāmarūpeśvaro rājā madīyo bhakta uttamaḥ .. tasmai brūteti vai devāḥ kāryyaṃ śīghraṃ bhaviṣyati .. 63 ..
सुदक्षिण महाराज काम रूपेश्वर प्रभो ॥ मद्भक्तस्त्वं विशेषेण कुरु मद्भजनं रतेः ॥ ६४ ॥
sudakṣiṇa mahārāja kāma rūpeśvara prabho .. madbhaktastvaṃ viśeṣeṇa kuru madbhajanaṃ rateḥ .. 64 ..
दैत्यं भीमाह्वयं दुष्टं ब्रह्मप्राप्तवरोर्जितम् ॥ हनिष्यामि न संदेहस्त्वत्तिरस्कारकारिणम् ॥ ६५ ॥
daityaṃ bhīmāhvayaṃ duṣṭaṃ brahmaprāptavarorjitam .. haniṣyāmi na saṃdehastvattiraskārakāriṇam .. 65 ..
।। सूत उवाच ।।
अथ ते निर्जरास्सर्वे तत्र गत्वा मुदान्विताः ॥ तस्मै महानृपायोचुर्यदुक्तं शंभुना च तत् ॥ ६६ ॥
atha te nirjarāssarve tatra gatvā mudānvitāḥ .. tasmai mahānṛpāyocuryaduktaṃ śaṃbhunā ca tat .. 66 ..
तमित्युक्त्वा च वै देवा आनंदं परमं गताः ॥ महर्षयश्च ते सर्वे ययुश्शीप्रं निजाश्रमान् ॥ ६७ ॥
tamityuktvā ca vai devā ānaṃdaṃ paramaṃ gatāḥ .. maharṣayaśca te sarve yayuśśīpraṃ nijāśramān .. 67 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां भीमेश्वरज्योतिर्लिगमाहात्म्ये भीमासुरकृतोपद्रववर्णनं नाम विंशोऽध्यायः ॥ २० ॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ bhīmeśvarajyotirligamāhātmye bhīmāsurakṛtopadravavarṇanaṃ nāma viṃśo'dhyāyaḥ .. 20 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In