Kotirudra Samhita

Adhyaya - 20

Glory of Bhimeshwara and the havoc perperated by Bhimasura

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। सूत उवाच ।।
अतः परं प्रवक्ष्यामि माहात्म्यं भैमशंकरम् ।। यस्य श्रवणमात्रेण सर्वाभीष्टं लभेन्नरः ।। १ ।।
ataḥ paraṃ pravakṣyāmi māhātmyaṃ bhaimaśaṃkaram || yasya śravaṇamātreṇa sarvābhīṣṭaṃ labhennaraḥ || 1 ||

Samhita : 8

Adhyaya :   20

Shloka :   1

कामरूपाभिधे देशे शंकरो लोककाम्यया ।। अवतीर्णः स्वयं साक्षात्कल्याणसुखभाजनम् ।। २ ।।
kāmarūpābhidhe deśe śaṃkaro lokakāmyayā || avatīrṇaḥ svayaṃ sākṣātkalyāṇasukhabhājanam || 2 ||

Samhita : 8

Adhyaya :   20

Shloka :   2

यदर्थमवतीर्णोसौ शंकरो लोकशंकरः।।शृणुतादरतस्तच्च कथयामि मुनीश्वराः।।३।।
yadarthamavatīrṇosau śaṃkaro lokaśaṃkaraḥ||śṛṇutādaratastacca kathayāmi munīśvarāḥ||3||

Samhita : 8

Adhyaya :   20

Shloka :   3

भीमोनाम महोवीर्यो राक्षसोऽभूत्पुरा द्विजाः।।दुःखदस्सर्वभूतानां धर्मध्वंसकरस्सदा।।४।।
bhīmonāma mahovīryo rākṣaso'bhūtpurā dvijāḥ||duḥkhadassarvabhūtānāṃ dharmadhvaṃsakarassadā||4||

Samhita : 8

Adhyaya :   20

Shloka :   4

कुंभकर्णात्समुत्पन्नः कर्कट्यां सुमहाबलः।।सह्ये च पर्वते सोऽपि मात्रा वासं चकार ह।।५।।
kuṃbhakarṇātsamutpannaḥ karkaṭyāṃ sumahābalaḥ||sahye ca parvate so'pi mātrā vāsaṃ cakāra ha||5||

Samhita : 8

Adhyaya :   20

Shloka :   5

कुंभकर्णे च रामेण हते लोकभयंकरे।।राक्षसी पुत्रसंयुक्ता सह्येऽतिष्ठत्स्वयं तदा।।६।।
kuṃbhakarṇe ca rāmeṇa hate lokabhayaṃkare||rākṣasī putrasaṃyuktā sahye'tiṣṭhatsvayaṃ tadā||6||

Samhita : 8

Adhyaya :   20

Shloka :   6

स बाल एकदा भीमः कर्कटीं मातरं द्विजाः।।पप्रच्छ च खलो लोकदुःखदो भीमविक्रमः।।७।।
sa bāla ekadā bhīmaḥ karkaṭīṃ mātaraṃ dvijāḥ||papraccha ca khalo lokaduḥkhado bhīmavikramaḥ||7||

Samhita : 8

Adhyaya :   20

Shloka :   7

भीम उवाच।।
मातर्मे कः पिता कुत्र कथं वैकाकिनी स्थिता।।ज्ञातुमिच्छामि तत्सर्वं यथार्थं त्वं वदाधुना ।। ८ ।।
mātarme kaḥ pitā kutra kathaṃ vaikākinī sthitā||jñātumicchāmi tatsarvaṃ yathārthaṃ tvaṃ vadādhunā || 8 ||

Samhita : 8

Adhyaya :   20

Shloka :   8

सूत उवाच ।।
एवं पृष्टा तदा तेन पुत्रेण राक्षसी च सा।।उवाच पुत्रं सा दुष्टा श्रूयतां कथयाम्यहम् ।। ९ ।।
evaṃ pṛṣṭā tadā tena putreṇa rākṣasī ca sā||uvāca putraṃ sā duṣṭā śrūyatāṃ kathayāmyaham || 9 ||

Samhita : 8

Adhyaya :   20

Shloka :   9

कर्कट्युवाच ।।
पिता ते कुम्भकर्णश्च रावणानुज एव च ।। रामेण मारितस्सोयं भ्रात्रा सह महाबलः ।। 4.20.१० ।।
pitā te kumbhakarṇaśca rāvaṇānuja eva ca || rāmeṇa māritassoyaṃ bhrātrā saha mahābalaḥ || 4.20.10 ||

Samhita : 8

Adhyaya :   20

Shloka :   10

अत्रागतः कदाचिद्वै कुम्भकर्णस्य राक्षसः ।। मद्भोगं कृतवांस्तात प्रसह्य बलवान्पुरा ।। ११।।
atrāgataḥ kadācidvai kumbhakarṇasya rākṣasaḥ || madbhogaṃ kṛtavāṃstāta prasahya balavānpurā || 11||

Samhita : 8

Adhyaya :   20

Shloka :   11

लंकां स गतवान्मां च त्यक्त्वात्रैव महाबलः ।। मया न दृष्ट्वा सा लंका ह्यत्रैव निवसाम्यहम् ।। १२ ।।
laṃkāṃ sa gatavānmāṃ ca tyaktvātraiva mahābalaḥ || mayā na dṛṣṭvā sā laṃkā hyatraiva nivasāmyaham || 12 ||

Samhita : 8

Adhyaya :   20

Shloka :   12

पिता मे कर्कटो नाम माता मे पुष्कसी मता ।। भर्ता मम विराधो हि रामेण निहतः पुरा ।। १३ ।।
pitā me karkaṭo nāma mātā me puṣkasī matā || bhartā mama virādho hi rāmeṇa nihataḥ purā || 13 ||

Samhita : 8

Adhyaya :   20

Shloka :   13

पित्रोः पार्श्वे स्थिता चाहं निहते स्वामिनि प्रिये ।। पितरौ मे मृतौ चात्र ऋषिणा भस्मसात्कृतौ ।। १४ ।।
pitroḥ pārśve sthitā cāhaṃ nihate svāmini priye || pitarau me mṛtau cātra ṛṣiṇā bhasmasātkṛtau || 14 ||

Samhita : 8

Adhyaya :   20

Shloka :   14

भक्षणार्थं गतौ तत्र कुद्धेन सुमहात्मना।।सुतीक्ष्णेन सुतपसाऽगस्त्यशिष्येण वै तदा।।१५।।
bhakṣaṇārthaṃ gatau tatra kuddhena sumahātmanā||sutīkṣṇena sutapasā'gastyaśiṣyeṇa vai tadā||15||

Samhita : 8

Adhyaya :   20

Shloka :   15

साऽहमेकाकिनी जाता दुःखिता पर्वते पुरा।।निवसामि स्म दुःखार्ता निरालंबा निराश्रया।।१६।।
sā'hamekākinī jātā duḥkhitā parvate purā||nivasāmi sma duḥkhārtā nirālaṃbā nirāśrayā||16||

Samhita : 8

Adhyaya :   20

Shloka :   16

एतस्मिन्समये ह्यत्र राक्षसो रावणानुजः।।आगत्य कृतवान्संगं मां विहाय गतो हि सः।।१७।।
etasminsamaye hyatra rākṣaso rāvaṇānujaḥ||āgatya kṛtavānsaṃgaṃ māṃ vihāya gato hi saḥ||17||

Samhita : 8

Adhyaya :   20

Shloka :   17

ततस्त्वं च समुत्पन्नो महाबलपराक्रमः।।अवलंब्य पुनस्त्वां च कालक्षेपं करोम्यहम्।।१७।।
tatastvaṃ ca samutpanno mahābalaparākramaḥ||avalaṃbya punastvāṃ ca kālakṣepaṃ karomyaham||17||

Samhita : 8

Adhyaya :   20

Shloka :   18

सूत उवाच।।
इति श्रुत्वा वचस्तस्या भीमो भीमपराक्रमः।।कुद्धश्च चिंतयामास किं करोमि हरिं प्रति।।१९।।
iti śrutvā vacastasyā bhīmo bhīmaparākramaḥ||kuddhaśca ciṃtayāmāsa kiṃ karomi hariṃ prati||19||

Samhita : 8

Adhyaya :   20

Shloka :   19

पितानेन हतो मे हि तथा मातामहो ह्यपि।।विराधश्च हतोऽनेन दुःखं बहुतरं कृतम्।।4.20.२० ।।
pitānena hato me hi tathā mātāmaho hyapi||virādhaśca hato'nena duḥkhaṃ bahutaraṃ kṛtam||4.20.20 ||

Samhita : 8

Adhyaya :   20

Shloka :   20

तत्पुत्रोहं भवेयं चेद्धरिं तं पीडयाम्यहम्।।इति कृत्वा मतिं भीमस्तपस्तप्तुं महद्ययौ।।२१।।
tatputrohaṃ bhaveyaṃ ceddhariṃ taṃ pīḍayāmyaham||iti kṛtvā matiṃ bhīmastapastaptuṃ mahadyayau||21||

Samhita : 8

Adhyaya :   20

Shloka :   21

ब्रह्माणां च समुद्दिश्य वर्षाणां च सहस्रकम् ।। मनसा ध्यानमाश्रित्य तपश्चक्रे महत्तदा।।२२।।
brahmāṇāṃ ca samuddiśya varṣāṇāṃ ca sahasrakam || manasā dhyānamāśritya tapaścakre mahattadā||22||

Samhita : 8

Adhyaya :   20

Shloka :   22

ऊर्ध्वबाहुश्चैकपादस्सूर्य्ये दृष्टिं दधत्पुरा।।संस्थितस्स बभूवाथ भीमो राक्षसपुत्रकः ।। २३।।
ūrdhvabāhuścaikapādassūryye dṛṣṭiṃ dadhatpurā||saṃsthitassa babhūvātha bhīmo rākṣasaputrakaḥ || 23||

Samhita : 8

Adhyaya :   20

Shloka :   23

शिरसस्तस्य संजातं तेजः परमदारुणम् ।। तेन दग्धास्तदा देवा ब्रह्माणं शरणं ययुः ।। २४ ।।
śirasastasya saṃjātaṃ tejaḥ paramadāruṇam || tena dagdhāstadā devā brahmāṇaṃ śaraṇaṃ yayuḥ || 24 ||

Samhita : 8

Adhyaya :   20

Shloka :   24

प्रणम्य वेधसं भक्त्या तुष्टुवुर्विविधैः स्तवैः ।। दुःखं निवेदयांचकुर्ब्रह्मणे ते सवासवाः ।। २५ ।।
praṇamya vedhasaṃ bhaktyā tuṣṭuvurvividhaiḥ stavaiḥ || duḥkhaṃ nivedayāṃcakurbrahmaṇe te savāsavāḥ || 25 ||

Samhita : 8

Adhyaya :   20

Shloka :   25

देवा ऊचुः ।।
ब्रह्मन्वै रक्षसस्तेजो लोकान्पीडितुमुद्यतम् ।। यत्प्रार्थ्यते च दुष्टेन तत्त्वं देहि वरं विधे ।। २६।।
brahmanvai rakṣasastejo lokānpīḍitumudyatam || yatprārthyate ca duṣṭena tattvaṃ dehi varaṃ vidhe || 26||

Samhita : 8

Adhyaya :   20

Shloka :   26

नोचेदद्य वयं दग्धास्तीव्रतत्तेजसा पुनः ।। यास्यामस्संक्षयं सर्वे तस्मात्तं देहि प्रार्थितम् ।। २७ ।।
nocedadya vayaṃ dagdhāstīvratattejasā punaḥ || yāsyāmassaṃkṣayaṃ sarve tasmāttaṃ dehi prārthitam || 27 ||

Samhita : 8

Adhyaya :   20

Shloka :   27

सूत उवाच ।।
इति तेषां वचश्श्रुत्वा ब्रह्मा लोकपितामहः ।। जगाम च वरं दातुं वचनं चेदमब्रवीत् ।। २८ ।।
iti teṣāṃ vacaśśrutvā brahmā lokapitāmahaḥ || jagāma ca varaṃ dātuṃ vacanaṃ cedamabravīt || 28 ||

Samhita : 8

Adhyaya :   20

Shloka :   28

ब्रह्मोवाच ।।
प्रसन्नोऽस्मि वरं ब्रूहि यत्ते मनसि वर्तते ।। इति श्रुत्वा विधेर्वाक्यमब्रवीद्राक्षसो हि सः ।। २९ ।।
prasanno'smi varaṃ brūhi yatte manasi vartate || iti śrutvā vidhervākyamabravīdrākṣaso hi saḥ || 29 ||

Samhita : 8

Adhyaya :   20

Shloka :   29

भीम उवाच ।।
यदि प्रसन्नो देवेश यदि देयो वर स्त्वया ।। अतुलं च बलं मेऽद्य देहि त्वं कमलासन ।। 4.20.३० ।।
yadi prasanno deveśa yadi deyo vara stvayā || atulaṃ ca balaṃ me'dya dehi tvaṃ kamalāsana || 4.20.30 ||

Samhita : 8

Adhyaya :   20

Shloka :   30

सूत उवाच ।।
इत्युक्त्वा तु नमश्चक्रे ब्रह्मणे स हि राक्षसः ।। ब्रह्मा चापि तदा तस्मै वरं दत्त्वा गृहं ययौ।।३१।।
ityuktvā tu namaścakre brahmaṇe sa hi rākṣasaḥ || brahmā cāpi tadā tasmai varaṃ dattvā gṛhaṃ yayau||31||

Samhita : 8

Adhyaya :   20

Shloka :   31

राक्षसो गृहमागत्य ब्रह्माप्तातिबलस्तदा ।। मातरं प्रणिपत्याशु स भीमः प्राह गर्ववान्।।३२।।
rākṣaso gṛhamāgatya brahmāptātibalastadā || mātaraṃ praṇipatyāśu sa bhīmaḥ prāha garvavān||32||

Samhita : 8

Adhyaya :   20

Shloka :   32

भीम उवाच ।।
पश्य मातर्बलं मेऽद्य करोमि प्रलयं महत् ।। देवानां शक्रमुख्यानां हरेर्वै तत्सहायिनः ।। ३३ ।।
paśya mātarbalaṃ me'dya karomi pralayaṃ mahat || devānāṃ śakramukhyānāṃ harervai tatsahāyinaḥ || 33 ||

Samhita : 8

Adhyaya :   20

Shloka :   33

सूत उवाच ।।
इत्युक्त्वा प्रथमं भीमो जिग्ये देवान्सवासवान् ।। स्थानान्निस्सारयामास स्वात्स्वात्तान्भीमविक्रमः ।। ३४ ।।
ityuktvā prathamaṃ bhīmo jigye devānsavāsavān || sthānānnissārayāmāsa svātsvāttānbhīmavikramaḥ || 34 ||

Samhita : 8

Adhyaya :   20

Shloka :   34

ततो जिग्ये हरिं युद्धे प्रार्थितं निर्जरैरपि ।। ततो जेतुं रसां दैत्यः प्रारंभं कृतवान्मुदा ।। ३५ ।।
tato jigye hariṃ yuddhe prārthitaṃ nirjarairapi || tato jetuṃ rasāṃ daityaḥ prāraṃbhaṃ kṛtavānmudā || 35 ||

Samhita : 8

Adhyaya :   20

Shloka :   35

पुरा सुदक्षिणां तत्र कामरूपेश्वरं प्रभुम् ।। जेतुं गतस्ततस्तेन युद्धमासीद्भयंकरम् ।। ३६ ।।
purā sudakṣiṇāṃ tatra kāmarūpeśvaraṃ prabhum || jetuṃ gatastatastena yuddhamāsīdbhayaṃkaram || 36 ||

Samhita : 8

Adhyaya :   20

Shloka :   36

भीमोऽथ तं महाराजं प्रभावाद्ब्रह्मणोऽसुरः ।। जिग्ये वरप्रभावेण महावीरं शिवाश्रयम्।।३७।।
bhīmo'tha taṃ mahārājaṃ prabhāvādbrahmaṇo'suraḥ || jigye varaprabhāveṇa mahāvīraṃ śivāśrayam||37||

Samhita : 8

Adhyaya :   20

Shloka :   37

स हि जित्वा ततस्तं च कामरूपेश्वरं प्रभुम् ।। बबंध ताडयामास भीमो भीमपराक्रमः ।। ३८ ।।
sa hi jitvā tatastaṃ ca kāmarūpeśvaraṃ prabhum || babaṃdha tāḍayāmāsa bhīmo bhīmaparākramaḥ || 38 ||

Samhita : 8

Adhyaya :   20

Shloka :   38

गृहीतं तस्य सर्वस्वं राज्यं सोपस्करं द्विजाः ।। तेन भीमेन दुष्टेन शिवदासस्य भूपतेः ।। ३९ ।।
gṛhītaṃ tasya sarvasvaṃ rājyaṃ sopaskaraṃ dvijāḥ || tena bhīmena duṣṭena śivadāsasya bhūpateḥ || 39 ||

Samhita : 8

Adhyaya :   20

Shloka :   39

राजा चापि सुधर्मिष्ठः प्रियधर्मो हरप्रियः ।। गृहीतो निगडैस्तेन ह्येकांते स्थापितश्च सः ।। 4.20.४० ।।
rājā cāpi sudharmiṣṭhaḥ priyadharmo harapriyaḥ || gṛhīto nigaḍaistena hyekāṃte sthāpitaśca saḥ || 4.20.40 ||

Samhita : 8

Adhyaya :   20

Shloka :   40

तत्र तेन तदा कृत्वा पार्थिवीं मूर्तिमुत्तमाम् ।। भजनं च शिवस्यैव प्रारब्धी प्रियकाम्यया ।। ४१ ।।
tatra tena tadā kṛtvā pārthivīṃ mūrtimuttamām || bhajanaṃ ca śivasyaiva prārabdhī priyakāmyayā || 41 ||

Samhita : 8

Adhyaya :   20

Shloka :   41

गंगायास्तवनं तेन बहुधा च तदा कृतम् ।। मानसं स्नानकर्मादि कृत्वा शंकरपूजनम् ।। ४२ ।।
gaṃgāyāstavanaṃ tena bahudhā ca tadā kṛtam || mānasaṃ snānakarmādi kṛtvā śaṃkarapūjanam || 42 ||

Samhita : 8

Adhyaya :   20

Shloka :   42

पार्थिवेन विधानेन चकार नृपसत्तमः ।। तद्ध्यानं च यथा स्याद्वै कृत्वा च विधिपूर्वकम् ।। ४३ ।।
pārthivena vidhānena cakāra nṛpasattamaḥ || taddhyānaṃ ca yathā syādvai kṛtvā ca vidhipūrvakam || 43 ||

Samhita : 8

Adhyaya :   20

Shloka :   43

प्रणिपातैस्तथा स्तोत्रैर्मुद्रासन पुरस्सरम् ।। कृत्वा हि सकलं तच्च स भेजे शंकरं मुदा ।। ४४ ।।
praṇipātaistathā stotrairmudrāsana purassaram || kṛtvā hi sakalaṃ tacca sa bheje śaṃkaraṃ mudā || 44 ||

Samhita : 8

Adhyaya :   20

Shloka :   44

पंचाक्षरमयीं विद्यां जजाप प्रणवान्विताम् ।। नान्यत्कार्यं स वै कर्तुं लब्धवानन्तरं तदा ।। ४५ ।।
paṃcākṣaramayīṃ vidyāṃ jajāpa praṇavānvitām || nānyatkāryaṃ sa vai kartuṃ labdhavānantaraṃ tadā || 45 ||

Samhita : 8

Adhyaya :   20

Shloka :   45

तत्पत्नी च तदा साध्वी दक्षिणा नाम विश्रुता ।। निधानं पार्थिवं प्रीत्या चकार नृपवल्लभा ।। ४६ ।।
tatpatnī ca tadā sādhvī dakṣiṇā nāma viśrutā || nidhānaṃ pārthivaṃ prītyā cakāra nṛpavallabhā || 46 ||

Samhita : 8

Adhyaya :   20

Shloka :   46

दंपती त्वेकभावेन शंकरं भक्तशंकरम् ।। भेजाते तत्र तौ नित्यं शिवाराधनतत्परौ ।। ४७ ।।
daṃpatī tvekabhāvena śaṃkaraṃ bhaktaśaṃkaram || bhejāte tatra tau nityaṃ śivārādhanatatparau || 47 ||

Samhita : 8

Adhyaya :   20

Shloka :   47

राक्षसो यज्ञकर्मादि वरदर्प विमोहितः ।। लोपयामास तत्सर्वं मह्यं वै दीयतामिति ।। ४८।।
rākṣaso yajñakarmādi varadarpa vimohitaḥ || lopayāmāsa tatsarvaṃ mahyaṃ vai dīyatāmiti || 48||

Samhita : 8

Adhyaya :   20

Shloka :   48

बहुसैन्यसमायुक्तो राक्षसानां दुरात्मनाम ।। चकार वसुधां सर्वां स्ववशे चर्षिसत्तमाः ।। ४९ ।।
bahusainyasamāyukto rākṣasānāṃ durātmanāma || cakāra vasudhāṃ sarvāṃ svavaśe carṣisattamāḥ || 49 ||

Samhita : 8

Adhyaya :   20

Shloka :   49

वेदधर्मं शास्त्रधर्मं स्मृतिधर्मं पुराणजम् ।। लोपयित्वा च तत्सर्वं बुभुजे स्वयमूर्जितः ।। 4.20.५० ।।
vedadharmaṃ śāstradharmaṃ smṛtidharmaṃ purāṇajam || lopayitvā ca tatsarvaṃ bubhuje svayamūrjitaḥ || 4.20.50 ||

Samhita : 8

Adhyaya :   20

Shloka :   50

देवाश्च पीडितास्तेन सशक्रा ऋषयस्तथा ।। अत्यन्तं दुःखमापन्ना लोकान्निस्सारिता द्विजाः ।। ५१ ।।
devāśca pīḍitāstena saśakrā ṛṣayastathā || atyantaṃ duḥkhamāpannā lokānnissāritā dvijāḥ || 51 ||

Samhita : 8

Adhyaya :   20

Shloka :   51

ते ततो विकलास्सर्वे सवासवसुरर्षयः ।। ब्रह्मविष्णू पुरोधाय शंकरं शरणं ययुः ।। ५२ ।।
te tato vikalāssarve savāsavasurarṣayaḥ || brahmaviṣṇū purodhāya śaṃkaraṃ śaraṇaṃ yayuḥ || 52 ||

Samhita : 8

Adhyaya :   20

Shloka :   52

स्तुत्वा स्तोत्रैरनेकैश्च शंकरं लोक शंकरम् ।। प्रसन्नं कृतवंतस्ते महाकोश्यास्तटे शुभे ।। ५३ ।।
stutvā stotrairanekaiśca śaṃkaraṃ loka śaṃkaram || prasannaṃ kṛtavaṃtaste mahākośyāstaṭe śubhe || 53 ||

Samhita : 8

Adhyaya :   20

Shloka :   53

कृत्वा च पार्थिवीं मूर्तिं पूजयित्वा विधानतः ।। तुष्टुवुर्विविधैः स्तोत्रैर्नमस्कारादिभिः क्रमात् ।। ५४ ।।
kṛtvā ca pārthivīṃ mūrtiṃ pūjayitvā vidhānataḥ || tuṣṭuvurvividhaiḥ stotrairnamaskārādibhiḥ kramāt || 54 ||

Samhita : 8

Adhyaya :   20

Shloka :   54

एवं स्तुतस्तदा शंभुर्देवानां स्तवनादिभिः ।। सुप्रसन्नतरो भूत्वा तान्सुरानिदमब्रवीत् ।। ५५ ।।
evaṃ stutastadā śaṃbhurdevānāṃ stavanādibhiḥ || suprasannataro bhūtvā tānsurānidamabravīt || 55 ||

Samhita : 8

Adhyaya :   20

Shloka :   55

शिव उवाच ।।
हे हरे हे विधे देवा ऋषयश्चाखिला अहम् ।। प्रसन्नोस्मि वरं ब्रूत किं कार्यं करवाणि वः ।। ५६ ।।
he hare he vidhe devā ṛṣayaścākhilā aham || prasannosmi varaṃ brūta kiṃ kāryaṃ karavāṇi vaḥ || 56 ||

Samhita : 8

Adhyaya :   20

Shloka :   56

सूत उवाच ।।
इत्युक्ते च तदा तेन शिवेन वचने द्विजाः ।। सुप्रणम्य करौ बद्ध्वा देवः ऊचुश्शिवं तदा ।। ५७ ।।
ityukte ca tadā tena śivena vacane dvijāḥ || supraṇamya karau baddhvā devaḥ ūcuśśivaṃ tadā || 57 ||

Samhita : 8

Adhyaya :   20

Shloka :   57

देवा ऊचुः ।।
सर्वं जानासि देवेश सर्वेषां मनसि स्थितम् ।। अन्तर्यामी च सर्वस्य नाज्ञातं विद्यते तव ।। ५८ ।।
sarvaṃ jānāsi deveśa sarveṣāṃ manasi sthitam || antaryāmī ca sarvasya nājñātaṃ vidyate tava || 58 ||

Samhita : 8

Adhyaya :   20

Shloka :   58

तथापि श्रूयतां नाथ स्वदुःखं ब्रूमहे वयम् ।। त्वदाज्ञया महादेव कृपादृष्ट्या विलोकय ।। ५९ ।।
tathāpi śrūyatāṃ nātha svaduḥkhaṃ brūmahe vayam || tvadājñayā mahādeva kṛpādṛṣṭyā vilokaya || 59 ||

Samhita : 8

Adhyaya :   20

Shloka :   59

राक्षसः कर्कटीपुत्रः कुंभकर्णोद्भवो बली ।। पीडयत्यनिशं देवान्ब्रह्मदत्तवरोर्जितः ।। 4.20.६० ।।
rākṣasaḥ karkaṭīputraḥ kuṃbhakarṇodbhavo balī || pīḍayatyaniśaṃ devānbrahmadattavarorjitaḥ || 4.20.60 ||

Samhita : 8

Adhyaya :   20

Shloka :   60

तमिमं जहि भीमाह्वं राक्षसं दुःखदायकम् ।। कृपां कुरु महेशान विलंबं न कुरु प्रभो ।। ६१ ।।
tamimaṃ jahi bhīmāhvaṃ rākṣasaṃ duḥkhadāyakam || kṛpāṃ kuru maheśāna vilaṃbaṃ na kuru prabho || 61 ||

Samhita : 8

Adhyaya :   20

Shloka :   61

सूत उवाच ।।
इत्युक्तस्तु सुरैस्सर्वैश्शंभुवें भक्तवत्सलः ।। वधं तस्य करिष्यामीत्युक्त्वा देवांस्ततोऽब्रवीत् ।। ६२ ।।
ityuktastu suraissarvaiśśaṃbhuveṃ bhaktavatsalaḥ || vadhaṃ tasya kariṣyāmītyuktvā devāṃstato'bravīt || 62 ||

Samhita : 8

Adhyaya :   20

Shloka :   62

शंभुरुवाच ।।
कामरूपेश्वरो राजा मदीयो भक्त उत्तमः ।। तस्मै ब्रूतेति वै देवाः कार्य्यं शीघ्रं भविष्यति ।। ६३ ।।
kāmarūpeśvaro rājā madīyo bhakta uttamaḥ || tasmai brūteti vai devāḥ kāryyaṃ śīghraṃ bhaviṣyati || 63 ||

Samhita : 8

Adhyaya :   20

Shloka :   63

सुदक्षिण महाराज काम रूपेश्वर प्रभो ।। मद्भक्तस्त्वं विशेषेण कुरु मद्भजनं रतेः ।। ६४ ।।
sudakṣiṇa mahārāja kāma rūpeśvara prabho || madbhaktastvaṃ viśeṣeṇa kuru madbhajanaṃ rateḥ || 64 ||

Samhita : 8

Adhyaya :   20

Shloka :   64

दैत्यं भीमाह्वयं दुष्टं ब्रह्मप्राप्तवरोर्जितम् ।। हनिष्यामि न संदेहस्त्वत्तिरस्कारकारिणम् ।। ६५ ।।
daityaṃ bhīmāhvayaṃ duṣṭaṃ brahmaprāptavarorjitam || haniṣyāmi na saṃdehastvattiraskārakāriṇam || 65 ||

Samhita : 8

Adhyaya :   20

Shloka :   65

।। सूत उवाच ।।
अथ ते निर्जरास्सर्वे तत्र गत्वा मुदान्विताः ।। तस्मै महानृपायोचुर्यदुक्तं शंभुना च तत् ।। ६६ ।।
atha te nirjarāssarve tatra gatvā mudānvitāḥ || tasmai mahānṛpāyocuryaduktaṃ śaṃbhunā ca tat || 66 ||

Samhita : 8

Adhyaya :   20

Shloka :   66

तमित्युक्त्वा च वै देवा आनंदं परमं गताः ।। महर्षयश्च ते सर्वे ययुश्शीप्रं निजाश्रमान् ।। ६७ ।।
tamityuktvā ca vai devā ānaṃdaṃ paramaṃ gatāḥ || maharṣayaśca te sarve yayuśśīpraṃ nijāśramān || 67 ||

Samhita : 8

Adhyaya :   20

Shloka :   67

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां भीमेश्वरज्योतिर्लिगमाहात्म्ये भीमासुरकृतोपद्रववर्णनं नाम विंशोऽध्यायः ।। २० ।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ bhīmeśvarajyotirligamāhātmye bhīmāsurakṛtopadravavarṇanaṃ nāma viṃśo'dhyāyaḥ || 20 ||

Samhita : 8

Adhyaya :   20

Shloka :   68

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In