Kotirudra Samhita

Adhyaya - 21

Origin of Bhimeshwara

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।।
शिवोऽपि च गणैस्सार्द्धं जगाम हितकाम्यया ।। स्वभक्तनिकटं गुप्तस्तस्थौ रक्षार्थमादरात् ।। १ ।।
śivo'pi ca gaṇaissārddhaṃ jagāma hitakāmyayā || svabhaktanikaṭaṃ guptastasthau rakṣārthamādarāt || 1 ||

Samhita : 8

Adhyaya :   21

Shloka :   1

एतस्मिन्नन्तरे तत्र कामरूपेश्वरेण च ।। अत्यंतं ध्यानमारब्धं पार्थिवस्य पुरस्तदा ।। २ ।।
etasminnantare tatra kāmarūpeśvareṇa ca || atyaṃtaṃ dhyānamārabdhaṃ pārthivasya purastadā || 2 ||

Samhita : 8

Adhyaya :   21

Shloka :   2

केनचित्तत्र गत्वा च राक्षसाय निवेदितम् ।। राजा किंचित्करोत्येवं त्वदर्थं ह्याभिचारिकम्।।३।।
kenacittatra gatvā ca rākṣasāya niveditam || rājā kiṃcitkarotyevaṃ tvadarthaṃ hyābhicārikam||3||

Samhita : 8

Adhyaya :   21

Shloka :   3

सूत उवाच ।।
राक्षसस्स च तच्छुत्वा क्रुद्धस्तद्धननेच्छया ।। गृहीत्वा करवालं च जगाम नृपतिं प्रति ।। ४ ।।
rākṣasassa ca tacchutvā kruddhastaddhananecchayā || gṛhītvā karavālaṃ ca jagāma nṛpatiṃ prati || 4 ||

Samhita : 8

Adhyaya :   21

Shloka :   4

तद्दृष्ट्वा राक्षसस्तत्र पार्थिवादि स्थितं च यत् ।। तदर्थं तत्स्वरूपं च दृष्ट्वा किंचित्करोत्यसौ ।। ५ ।।
taddṛṣṭvā rākṣasastatra pārthivādi sthitaṃ ca yat || tadarthaṃ tatsvarūpaṃ ca dṛṣṭvā kiṃcitkarotyasau || 5 ||

Samhita : 8

Adhyaya :   21

Shloka :   5

अत एनं बलादद्य हन्मि सोपस्करं नृपम् ।। विचार्येति महाक्रुद्धो राक्षसः प्राह तं नृपम् ।। ६ ।।
ata enaṃ balādadya hanmi sopaskaraṃ nṛpam || vicāryeti mahākruddho rākṣasaḥ prāha taṃ nṛpam || 6 ||

Samhita : 8

Adhyaya :   21

Shloka :   6

भीम उवाच ।।
रेरे पार्थिव दुष्टात्मन्क्रियते किं त्वयाधुना ।। सत्यं वद न हन्यां त्वामन्यथा हन्मि निश्चितम् ।। ७।।
rere pārthiva duṣṭātmankriyate kiṃ tvayādhunā || satyaṃ vada na hanyāṃ tvāmanyathā hanmi niścitam || 7||

Samhita : 8

Adhyaya :   21

Shloka :   7

सूत उवाच ।।
इति श्रुत्वा वचस्तस्य कामरूपेश्वरश्च सः ।। मनसीति चिचिन्ताशु शिवविश्वासपूरितः ।। ८ ।।
iti śrutvā vacastasya kāmarūpeśvaraśca saḥ || manasīti cicintāśu śivaviśvāsapūritaḥ || 8 ||

Samhita : 8

Adhyaya :   21

Shloka :   8

भविष्यं यद्भवत्येव नास्ति तस्य निवर्तकः ।। प्रारब्धाधीनमेवात्र प्रारब्धस्स शिवः स्मृतः ।। ९ ।।
bhaviṣyaṃ yadbhavatyeva nāsti tasya nivartakaḥ || prārabdhādhīnamevātra prārabdhassa śivaḥ smṛtaḥ || 9 ||

Samhita : 8

Adhyaya :   21

Shloka :   9

कृपालुश्शंकरश्चात्र पार्थिवे वर्तते ध्रुवम् ।। मदर्थं न करोतीह कुतः कोयं च राक्षसः ।। 4.21.१० ।।
kṛpāluśśaṃkaraścātra pārthive vartate dhruvam || madarthaṃ na karotīha kutaḥ koyaṃ ca rākṣasaḥ || 4.21.10 ||

Samhita : 8

Adhyaya :   21

Shloka :   10

स्वानुरूपां प्रतिज्ञां स सत्यं चैव करिष्यति ।। सत्यप्रतिज्ञो भगवाञ्छिवश्चेति श्रुतौ श्रुतः ।। ११ ।।
svānurūpāṃ pratijñāṃ sa satyaṃ caiva kariṣyati || satyapratijño bhagavāñchivaśceti śrutau śrutaḥ || 11 ||

Samhita : 8

Adhyaya :   21

Shloka :   11

मम भक्तं यदा कश्चित्पीडयत्यतिदारुणः ।। तदाहं तस्य रक्षार्थं दुष्टं हन्मि न संशयः ।। १२ ।।
mama bhaktaṃ yadā kaścitpīḍayatyatidāruṇaḥ || tadāhaṃ tasya rakṣārthaṃ duṣṭaṃ hanmi na saṃśayaḥ || 12 ||

Samhita : 8

Adhyaya :   21

Shloka :   12

एवं धैर्य्यं समालंब्य ध्यात्वा देवं च शंकरम् ।। प्रार्थयामास सद्भक्त्या मनसैव रसेश्वरः ।। १३ ।।
evaṃ dhairyyaṃ samālaṃbya dhyātvā devaṃ ca śaṃkaram || prārthayāmāsa sadbhaktyā manasaiva raseśvaraḥ || 13 ||

Samhita : 8

Adhyaya :   21

Shloka :   13

त्वदीयोऽस्मि महाराज यथेच्छसि तथा कुरु ।। सत्यं च वचनं ह्यत्र ब्रवीमि कुरु मे हितम् ।। १४ ।।
tvadīyo'smi mahārāja yathecchasi tathā kuru || satyaṃ ca vacanaṃ hyatra bravīmi kuru me hitam || 14 ||

Samhita : 8

Adhyaya :   21

Shloka :   14

एवं मनसि स ध्यात्वा सत्यपाशेन मंत्रितः ।। प्राह सत्यं वचो राजा राक्षसं चावमानयन् ।। १५ ।।
evaṃ manasi sa dhyātvā satyapāśena maṃtritaḥ || prāha satyaṃ vaco rājā rākṣasaṃ cāvamānayan || 15 ||

Samhita : 8

Adhyaya :   21

Shloka :   15

नृप उवाच ।।
भजामि शंकरं देवं स्वभक्तपरिपालकम् ।। चराचराणां सर्वेषामीश्वरं निर्विकारकम् ।। १६ ।।
bhajāmi śaṃkaraṃ devaṃ svabhaktaparipālakam || carācarāṇāṃ sarveṣāmīśvaraṃ nirvikārakam || 16 ||

Samhita : 8

Adhyaya :   21

Shloka :   16

सूत उवाच ।।
इति तस्य वचः श्रुत्वा कामरूपेश्वरस्य सः ।। क्रोधेन प्रचलद्गात्रो भीमो वचनमब्रवीत् ।। १७ ।।
iti tasya vacaḥ śrutvā kāmarūpeśvarasya saḥ || krodhena pracaladgātro bhīmo vacanamabravīt || 17 ||

Samhita : 8

Adhyaya :   21

Shloka :   17

।। भीम उवाच ।।
शंकरस्ते मया ज्ञातः किं करिष्यति वै मम ।। यो मे पितृव्यकेनैव स्थापितः किंकरो यथा ।। १८ ।।
śaṃkaraste mayā jñātaḥ kiṃ kariṣyati vai mama || yo me pitṛvyakenaiva sthāpitaḥ kiṃkaro yathā || 18 ||

Samhita : 8

Adhyaya :   21

Shloka :   18

तद्बलं हि समाश्रित्य विजेतुं त्वं समीहसे ।। तर्हि त्वया जितं सर्वं नात्र कार्या विचारणा ।। १९ ।।
tadbalaṃ hi samāśritya vijetuṃ tvaṃ samīhase || tarhi tvayā jitaṃ sarvaṃ nātra kāryā vicāraṇā || 19 ||

Samhita : 8

Adhyaya :   21

Shloka :   19

यावन्मया न दृष्टो हि शंकरस्त्वत्प्रपालकः ।। तावत्त्वं स्वामिनं मत्वा सेवसे नान्यथा क्वचित् ।। 4.21.२० ।।
yāvanmayā na dṛṣṭo hi śaṃkarastvatprapālakaḥ || tāvattvaṃ svāminaṃ matvā sevase nānyathā kvacit || 4.21.20 ||

Samhita : 8

Adhyaya :   21

Shloka :   20

मया दृष्टे च तत्सर्वं स्फुटं स्यात्सर्वथा नृप ।। तस्मात्त्वं वै शिवस्येदं रूपं दूरतरं कुरु ।। २१ ।।
mayā dṛṣṭe ca tatsarvaṃ sphuṭaṃ syātsarvathā nṛpa || tasmāttvaṃ vai śivasyedaṃ rūpaṃ dūrataraṃ kuru || 21 ||

Samhita : 8

Adhyaya :   21

Shloka :   21

अन्यथा हि भयं तेऽद्य भविष्यति न संशयः ।। स्वामिनस्ते करं तीक्ष्णं दास्येऽहं भीमविक्रमः ।। २२ ।।
anyathā hi bhayaṃ te'dya bhaviṣyati na saṃśayaḥ || svāminaste karaṃ tīkṣṇaṃ dāsye'haṃ bhīmavikramaḥ || 22 ||

Samhita : 8

Adhyaya :   21

Shloka :   22

।। सूत उवाच ।।
इति तद्वचनं श्रुत्वा कामरूपेश्वरो नृपः ।। दृढं शंकरविश्वासो द्रुतं वाक्यमुवाच तम् ।। २३।।
iti tadvacanaṃ śrutvā kāmarūpeśvaro nṛpaḥ || dṛḍhaṃ śaṃkaraviśvāso drutaṃ vākyamuvāca tam || 23||

Samhita : 8

Adhyaya :   21

Shloka :   23

राजोवाच ।।
अहं च पामरो दुष्टो न मोक्ष्ये शंकरं पुनः ।। सर्वोत्कृष्टश्च मे स्वामी न मां मुंचति कर्हिचित् ।। २४।।
ahaṃ ca pāmaro duṣṭo na mokṣye śaṃkaraṃ punaḥ || sarvotkṛṣṭaśca me svāmī na māṃ muṃcati karhicit || 24||

Samhita : 8

Adhyaya :   21

Shloka :   24

सूत उवाच ।।
एवं वचस्तदा श्रुत्वा तस्य राज्ञश्शिवात्मनः ।। तं प्रहस्य द्रुतं भीमो भूपतिं राक्षसोऽब्रवीत् ।। २५ ।।
evaṃ vacastadā śrutvā tasya rājñaśśivātmanaḥ || taṃ prahasya drutaṃ bhīmo bhūpatiṃ rākṣaso'bravīt || 25 ||

Samhita : 8

Adhyaya :   21

Shloka :   25

।। भीम उवाच ।।
मत्तो भिक्षयते नित्यं स किं जानाति स्वाकृतिम् ।। योगिनां का च निष्ठा वै भक्तानां प्रतिपालने ।। २६।।
matto bhikṣayate nityaṃ sa kiṃ jānāti svākṛtim || yogināṃ kā ca niṣṭhā vai bhaktānāṃ pratipālane || 26||

Samhita : 8

Adhyaya :   21

Shloka :   26

इति कृत्वा मतिं त्वं च दूरतो भव सर्वथा।।अहं च तव स स्वामी युद्धं वै करवावहे ।। २७ ।।
iti kṛtvā matiṃ tvaṃ ca dūrato bhava sarvathā||ahaṃ ca tava sa svāmī yuddhaṃ vai karavāvahe || 27 ||

Samhita : 8

Adhyaya :   21

Shloka :   27

सूत उवाच ।।
इत्युक्तस्य नृपश्रेष्ठश्शंभुभक्तो दृढव्रतः ।। प्रत्युवाचाभयो भीमं दुःखदं जगतां सदा ।। २८ ।।
ityuktasya nṛpaśreṣṭhaśśaṃbhubhakto dṛḍhavrataḥ || pratyuvācābhayo bhīmaṃ duḥkhadaṃ jagatāṃ sadā || 28 ||

Samhita : 8

Adhyaya :   21

Shloka :   28

राजोवाच ।।
शृणु राक्षस दुष्टात्मन्मया कर्तुं न शक्यते ।। त्वया विक्रियते तर्हि कुतस्त्वं शक्तिमानसि ।। २९ ।।
śṛṇu rākṣasa duṣṭātmanmayā kartuṃ na śakyate || tvayā vikriyate tarhi kutastvaṃ śaktimānasi || 29 ||

Samhita : 8

Adhyaya :   21

Shloka :   29

सूत उवाच ।।
इत्युक्तस्सैन्यमादाय राजानं परिभर्त्स्य तम् ।। करालं करवालं च पार्थिवे प्राक्षिपत्तदा ।। 4.21.३० ।।
ityuktassainyamādāya rājānaṃ paribhartsya tam || karālaṃ karavālaṃ ca pārthive prākṣipattadā || 4.21.30 ||

Samhita : 8

Adhyaya :   21

Shloka :   30

पश्य त्वं स्वामिनोऽद्यैव बलं भक्तसुखावहम् ।। इत्युवाच विहस्यैव राक्षसैस्स महाबलः ।। ३१ ।।
paśya tvaṃ svāmino'dyaiva balaṃ bhaktasukhāvaham || ityuvāca vihasyaiva rākṣasaissa mahābalaḥ || 31 ||

Samhita : 8

Adhyaya :   21

Shloka :   31

करवालः पार्थिवं च यावत्स्पृशति नो द्विजाः ।। यावच्च पार्थिवात्तस्मादाविरासीत्स्वयं हरः ।। ३२ ।।
karavālaḥ pārthivaṃ ca yāvatspṛśati no dvijāḥ || yāvacca pārthivāttasmādāvirāsītsvayaṃ haraḥ || 32 ||

Samhita : 8

Adhyaya :   21

Shloka :   32

पश्य भीमेश्वरोहं च रक्षार्थं प्रकटोऽभवम् ।। मम पूर्वव्रतं ह्येतद्रक्ष्यो भक्तो मया सदा ।। ३३ ।।
paśya bhīmeśvarohaṃ ca rakṣārthaṃ prakaṭo'bhavam || mama pūrvavrataṃ hyetadrakṣyo bhakto mayā sadā || 33 ||

Samhita : 8

Adhyaya :   21

Shloka :   33

एतस्मात्पश्य मे शीघ्रं बलं भक्तसुखावहम् ।। इत्युक्त्वा स पिनाकेन करवालो द्विधा कृतः ।। ३४ ।।
etasmātpaśya me śīghraṃ balaṃ bhaktasukhāvaham || ityuktvā sa pinākena karavālo dvidhā kṛtaḥ || 34 ||

Samhita : 8

Adhyaya :   21

Shloka :   34

पुनश्चैव त्रिशूलं स्वं चिक्षिपे तेन रक्षसा ।। तच्छूलं शतधा नीतमपि दुष्टस्य शंभुना ।। ३५ ।।
punaścaiva triśūlaṃ svaṃ cikṣipe tena rakṣasā || tacchūlaṃ śatadhā nītamapi duṣṭasya śaṃbhunā || 35 ||

Samhita : 8

Adhyaya :   21

Shloka :   35

पुनश्शक्तिश्च निःक्षिप्ता तेन शंभूपरि द्विजाः ।। शंभुना सापि बाणैस्स्वैर्लक्षधा च कृता द्रुतम् ।। ३६ ।।
punaśśaktiśca niḥkṣiptā tena śaṃbhūpari dvijāḥ || śaṃbhunā sāpi bāṇaissvairlakṣadhā ca kṛtā drutam || 36 ||

Samhita : 8

Adhyaya :   21

Shloka :   36

पट्टिशश्च ततस्तेन निःक्षिप्तो हि शिवोपरि ।। शिवेन स त्रिशूलेन तिलशश्च कृतं क्षणात् ।। ३७।।
paṭṭiśaśca tatastena niḥkṣipto hi śivopari || śivena sa triśūlena tilaśaśca kṛtaṃ kṣaṇāt || 37||

Samhita : 8

Adhyaya :   21

Shloka :   37

ततश्शिवगणानां च राक्षसानां परस्परम् ।। युद्धमासीत्तदा घोरं पश्यतां दुःखकावहम् ।। ३८।।
tataśśivagaṇānāṃ ca rākṣasānāṃ parasparam || yuddhamāsīttadā ghoraṃ paśyatāṃ duḥkhakāvaham || 38||

Samhita : 8

Adhyaya :   21

Shloka :   38

ततश्च पृथिवी सर्वा व्याकुला चाभवत्क्षणात् ।। समुद्राश्च तदा सर्वे चुक्षुभुस्समहीधराः ।। ३९ ।।
tataśca pṛthivī sarvā vyākulā cābhavatkṣaṇāt || samudrāśca tadā sarve cukṣubhussamahīdharāḥ || 39 ||

Samhita : 8

Adhyaya :   21

Shloka :   39

देवाश्च ऋषयस्सर्वे बभूवुर्विकला अति ।। ऊचुः परस्परं चेति व्यर्थं वै प्रार्थितश्शिवः ।। 4.21.४० ।।
devāśca ṛṣayassarve babhūvurvikalā ati || ūcuḥ parasparaṃ ceti vyarthaṃ vai prārthitaśśivaḥ || 4.21.40 ||

Samhita : 8

Adhyaya :   21

Shloka :   40

नारदश्च समागत्य शंकरं दुःखदाहकम् ।। प्रार्थयामास तत्रैव सांजलिर्नतमस्तकः ।। ४१ ।।
nāradaśca samāgatya śaṃkaraṃ duḥkhadāhakam || prārthayāmāsa tatraiva sāṃjalirnatamastakaḥ || 41 ||

Samhita : 8

Adhyaya :   21

Shloka :   41

नारद उवाच ।।
क्षम्यतां क्षम्यतां नाथ त्वया विभ्रमकारक ।। तृणेकश्च कुठारो वै हन्यतां शीघ्रमेव हि ।। ४२ ।।
kṣamyatāṃ kṣamyatāṃ nātha tvayā vibhramakāraka || tṛṇekaśca kuṭhāro vai hanyatāṃ śīghrameva hi || 42 ||

Samhita : 8

Adhyaya :   21

Shloka :   42

इति संप्रार्थितश्शंभुः सर्वान्रक्षोगणान्प्रभुः ।। हुंकारेणैव चास्त्रेण भस्मसात्कृतवांस्तदा ।। ४३ ।।
iti saṃprārthitaśśaṃbhuḥ sarvānrakṣogaṇānprabhuḥ || huṃkāreṇaiva cāstreṇa bhasmasātkṛtavāṃstadā || 43 ||

Samhita : 8

Adhyaya :   21

Shloka :   43

सर्वे ते राक्षसा दग्धाः शंकरेण क्षणं मुने ।। बभूवुस्तत्र सर्वेषां देवानां पश्यताद्भुतम्।।४४।।
sarve te rākṣasā dagdhāḥ śaṃkareṇa kṣaṇaṃ mune || babhūvustatra sarveṣāṃ devānāṃ paśyatādbhutam||44||

Samhita : 8

Adhyaya :   21

Shloka :   44

दावानलगतो वह्निर्यथा च वनमादहेत् ।। तथा शिवेन क्रुद्धेन राक्षसानां बलं क्षणात्।।४५।।
dāvānalagato vahniryathā ca vanamādahet || tathā śivena kruddhena rākṣasānāṃ balaṃ kṣaṇāt||45||

Samhita : 8

Adhyaya :   21

Shloka :   45

भीमस्यैव च किं भस्म न ज्ञातं केनचित्तदा ।। परिवारयुतो दग्धो नाम न श्रूयते क्वचित् ।। ४६ ।।
bhīmasyaiva ca kiṃ bhasma na jñātaṃ kenacittadā || parivārayuto dagdho nāma na śrūyate kvacit || 46 ||

Samhita : 8

Adhyaya :   21

Shloka :   46

ततश्शिवस्य कृपया शांतिं प्राप्ता मुनीश्वराः ।। देवास्सर्वे च शक्राद्यास्स्वास्थ्यं प्रापाखिलं जगत् ।। ४७।।
tataśśivasya kṛpayā śāṃtiṃ prāptā munīśvarāḥ || devāssarve ca śakrādyāssvāsthyaṃ prāpākhilaṃ jagat || 47||

Samhita : 8

Adhyaya :   21

Shloka :   47

क्रोधज्वाला महेशस्य निस्ससार वनाद्वनम् ।। राक्षसानां च तद्भस्म सर्वं व्याप्तं वनेऽखिलम् ।। ४८ ।।
krodhajvālā maheśasya nissasāra vanādvanam || rākṣasānāṃ ca tadbhasma sarvaṃ vyāptaṃ vane'khilam || 48 ||

Samhita : 8

Adhyaya :   21

Shloka :   48

ततश्चौषधयो जाता नानाकार्यकरास्तथा ।। रूपान्तरं ततो नॄणां भवेद्वेषांतरं तथा ।। ४९।।
tataścauṣadhayo jātā nānākāryakarāstathā || rūpāntaraṃ tato nṝṇāṃ bhavedveṣāṃtaraṃ tathā || 49||

Samhita : 8

Adhyaya :   21

Shloka :   49

भूतप्रेतपिशाचादि दूरतश्च ततो व्रजेत् ।। तन्न कार्यं च यच्चैव ततो न भवति द्विजाः ।। 4.21.५० ।।
bhūtapretapiśācādi dūrataśca tato vrajet || tanna kāryaṃ ca yaccaiva tato na bhavati dvijāḥ || 4.21.50 ||

Samhita : 8

Adhyaya :   21

Shloka :   50

ततः प्रार्थितश्शम्भुर्मुनिभिश्च विशेषतः ।। स्थातव्यं स्वामिना ह्यत्र लोकानां सुखहेतवे ।। ५१ ।।
tataḥ prārthitaśśambhurmunibhiśca viśeṣataḥ || sthātavyaṃ svāminā hyatra lokānāṃ sukhahetave || 51 ||

Samhita : 8

Adhyaya :   21

Shloka :   51

अयं वै कुत्सितो देश अयोध्यालोकदुःखदः ।। भवंतं च तदा दृष्ट्वा कल्याणं संभविष्यति ।। ५२ ।।
ayaṃ vai kutsito deśa ayodhyālokaduḥkhadaḥ || bhavaṃtaṃ ca tadā dṛṣṭvā kalyāṇaṃ saṃbhaviṣyati || 52 ||

Samhita : 8

Adhyaya :   21

Shloka :   52

भीमशंकरनामा त्वं भविता सर्वसाधकः ।। एतल्लिंगं सदा पूज्यं सर्वापद्विनिवारकम् ।। ५३ ।।
bhīmaśaṃkaranāmā tvaṃ bhavitā sarvasādhakaḥ || etalliṃgaṃ sadā pūjyaṃ sarvāpadvinivārakam || 53 ||

Samhita : 8

Adhyaya :   21

Shloka :   53

इत्येवं प्रार्थितश्शम्भुर्लोकानां हितकारकः ।। तत्रैवास्थितवान्प्रीत्या स्वतन्त्रो भक्तवत्सलः ।। ५४।।
ityevaṃ prārthitaśśambhurlokānāṃ hitakārakaḥ || tatraivāsthitavānprītyā svatantro bhaktavatsalaḥ || 54||

Samhita : 8

Adhyaya :   21

Shloka :   54

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां भीमेश्वरज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं नामैकविंशोऽध्यायः ।। २१।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ bhīmeśvarajyotirliṅgotpattimāhātmyavarṇanaṃ nāmaikaviṃśo'dhyāyaḥ || 21||

Samhita : 8

Adhyaya :   21

Shloka :   55

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In