| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
शिवोऽपि च गणैस्सार्द्धं जगाम हितकाम्यया ॥ स्वभक्तनिकटं गुप्तस्तस्थौ रक्षार्थमादरात् ॥ १ ॥
śivo'pi ca gaṇaissārddhaṃ jagāma hitakāmyayā .. svabhaktanikaṭaṃ guptastasthau rakṣārthamādarāt .. 1 ..
एतस्मिन्नन्तरे तत्र कामरूपेश्वरेण च ॥ अत्यंतं ध्यानमारब्धं पार्थिवस्य पुरस्तदा ॥ २ ॥
etasminnantare tatra kāmarūpeśvareṇa ca .. atyaṃtaṃ dhyānamārabdhaṃ pārthivasya purastadā .. 2 ..
केनचित्तत्र गत्वा च राक्षसाय निवेदितम् ॥ राजा किंचित्करोत्येवं त्वदर्थं ह्याभिचारिकम्॥३॥
kenacittatra gatvā ca rākṣasāya niveditam .. rājā kiṃcitkarotyevaṃ tvadarthaṃ hyābhicārikam..3..
सूत उवाच ।।
राक्षसस्स च तच्छुत्वा क्रुद्धस्तद्धननेच्छया ॥ गृहीत्वा करवालं च जगाम नृपतिं प्रति ॥ ४ ॥
rākṣasassa ca tacchutvā kruddhastaddhananecchayā .. gṛhītvā karavālaṃ ca jagāma nṛpatiṃ prati .. 4 ..
तद्दृष्ट्वा राक्षसस्तत्र पार्थिवादि स्थितं च यत् ॥ तदर्थं तत्स्वरूपं च दृष्ट्वा किंचित्करोत्यसौ ॥ ५ ॥
taddṛṣṭvā rākṣasastatra pārthivādi sthitaṃ ca yat .. tadarthaṃ tatsvarūpaṃ ca dṛṣṭvā kiṃcitkarotyasau .. 5 ..
अत एनं बलादद्य हन्मि सोपस्करं नृपम् ॥ विचार्येति महाक्रुद्धो राक्षसः प्राह तं नृपम् ॥ ६ ॥
ata enaṃ balādadya hanmi sopaskaraṃ nṛpam .. vicāryeti mahākruddho rākṣasaḥ prāha taṃ nṛpam .. 6 ..
भीम उवाच ।।
रेरे पार्थिव दुष्टात्मन्क्रियते किं त्वयाधुना ॥ सत्यं वद न हन्यां त्वामन्यथा हन्मि निश्चितम् ॥ ७॥
rere pārthiva duṣṭātmankriyate kiṃ tvayādhunā .. satyaṃ vada na hanyāṃ tvāmanyathā hanmi niścitam .. 7..
सूत उवाच ।।
इति श्रुत्वा वचस्तस्य कामरूपेश्वरश्च सः ॥ मनसीति चिचिन्ताशु शिवविश्वासपूरितः ॥ ८ ॥
iti śrutvā vacastasya kāmarūpeśvaraśca saḥ .. manasīti cicintāśu śivaviśvāsapūritaḥ .. 8 ..
भविष्यं यद्भवत्येव नास्ति तस्य निवर्तकः ॥ प्रारब्धाधीनमेवात्र प्रारब्धस्स शिवः स्मृतः ॥ ९ ॥
bhaviṣyaṃ yadbhavatyeva nāsti tasya nivartakaḥ .. prārabdhādhīnamevātra prārabdhassa śivaḥ smṛtaḥ .. 9 ..
कृपालुश्शंकरश्चात्र पार्थिवे वर्तते ध्रुवम् ॥ मदर्थं न करोतीह कुतः कोयं च राक्षसः ॥ 4.21.१० ॥
kṛpāluśśaṃkaraścātra pārthive vartate dhruvam .. madarthaṃ na karotīha kutaḥ koyaṃ ca rākṣasaḥ .. 4.21.10 ..
स्वानुरूपां प्रतिज्ञां स सत्यं चैव करिष्यति ॥ सत्यप्रतिज्ञो भगवाञ्छिवश्चेति श्रुतौ श्रुतः ॥ ११ ॥
svānurūpāṃ pratijñāṃ sa satyaṃ caiva kariṣyati .. satyapratijño bhagavāñchivaśceti śrutau śrutaḥ .. 11 ..
मम भक्तं यदा कश्चित्पीडयत्यतिदारुणः ॥ तदाहं तस्य रक्षार्थं दुष्टं हन्मि न संशयः ॥ १२ ॥
mama bhaktaṃ yadā kaścitpīḍayatyatidāruṇaḥ .. tadāhaṃ tasya rakṣārthaṃ duṣṭaṃ hanmi na saṃśayaḥ .. 12 ..
एवं धैर्य्यं समालंब्य ध्यात्वा देवं च शंकरम् ॥ प्रार्थयामास सद्भक्त्या मनसैव रसेश्वरः ॥ १३ ॥
evaṃ dhairyyaṃ samālaṃbya dhyātvā devaṃ ca śaṃkaram .. prārthayāmāsa sadbhaktyā manasaiva raseśvaraḥ .. 13 ..
त्वदीयोऽस्मि महाराज यथेच्छसि तथा कुरु ॥ सत्यं च वचनं ह्यत्र ब्रवीमि कुरु मे हितम् ॥ १४ ॥
tvadīyo'smi mahārāja yathecchasi tathā kuru .. satyaṃ ca vacanaṃ hyatra bravīmi kuru me hitam .. 14 ..
एवं मनसि स ध्यात्वा सत्यपाशेन मंत्रितः ॥ प्राह सत्यं वचो राजा राक्षसं चावमानयन् ॥ १५ ॥
evaṃ manasi sa dhyātvā satyapāśena maṃtritaḥ .. prāha satyaṃ vaco rājā rākṣasaṃ cāvamānayan .. 15 ..
नृप उवाच ।।
भजामि शंकरं देवं स्वभक्तपरिपालकम् ॥ चराचराणां सर्वेषामीश्वरं निर्विकारकम् ॥ १६ ॥
bhajāmi śaṃkaraṃ devaṃ svabhaktaparipālakam .. carācarāṇāṃ sarveṣāmīśvaraṃ nirvikārakam .. 16 ..
सूत उवाच ।।
इति तस्य वचः श्रुत्वा कामरूपेश्वरस्य सः ॥ क्रोधेन प्रचलद्गात्रो भीमो वचनमब्रवीत् ॥ १७ ॥
iti tasya vacaḥ śrutvā kāmarūpeśvarasya saḥ .. krodhena pracaladgātro bhīmo vacanamabravīt .. 17 ..
।। भीम उवाच ।।
शंकरस्ते मया ज्ञातः किं करिष्यति वै मम ॥ यो मे पितृव्यकेनैव स्थापितः किंकरो यथा ॥ १८ ॥
śaṃkaraste mayā jñātaḥ kiṃ kariṣyati vai mama .. yo me pitṛvyakenaiva sthāpitaḥ kiṃkaro yathā .. 18 ..
तद्बलं हि समाश्रित्य विजेतुं त्वं समीहसे ॥ तर्हि त्वया जितं सर्वं नात्र कार्या विचारणा ॥ १९ ॥
tadbalaṃ hi samāśritya vijetuṃ tvaṃ samīhase .. tarhi tvayā jitaṃ sarvaṃ nātra kāryā vicāraṇā .. 19 ..
यावन्मया न दृष्टो हि शंकरस्त्वत्प्रपालकः ॥ तावत्त्वं स्वामिनं मत्वा सेवसे नान्यथा क्वचित् ॥ 4.21.२० ॥
yāvanmayā na dṛṣṭo hi śaṃkarastvatprapālakaḥ .. tāvattvaṃ svāminaṃ matvā sevase nānyathā kvacit .. 4.21.20 ..
मया दृष्टे च तत्सर्वं स्फुटं स्यात्सर्वथा नृप ॥ तस्मात्त्वं वै शिवस्येदं रूपं दूरतरं कुरु ॥ २१ ॥
mayā dṛṣṭe ca tatsarvaṃ sphuṭaṃ syātsarvathā nṛpa .. tasmāttvaṃ vai śivasyedaṃ rūpaṃ dūrataraṃ kuru .. 21 ..
अन्यथा हि भयं तेऽद्य भविष्यति न संशयः ॥ स्वामिनस्ते करं तीक्ष्णं दास्येऽहं भीमविक्रमः ॥ २२ ॥
anyathā hi bhayaṃ te'dya bhaviṣyati na saṃśayaḥ .. svāminaste karaṃ tīkṣṇaṃ dāsye'haṃ bhīmavikramaḥ .. 22 ..
।। सूत उवाच ।।
इति तद्वचनं श्रुत्वा कामरूपेश्वरो नृपः ॥ दृढं शंकरविश्वासो द्रुतं वाक्यमुवाच तम् ॥ २३॥
iti tadvacanaṃ śrutvā kāmarūpeśvaro nṛpaḥ .. dṛḍhaṃ śaṃkaraviśvāso drutaṃ vākyamuvāca tam .. 23..
राजोवाच ।।
अहं च पामरो दुष्टो न मोक्ष्ये शंकरं पुनः ॥ सर्वोत्कृष्टश्च मे स्वामी न मां मुंचति कर्हिचित् ॥ २४॥
ahaṃ ca pāmaro duṣṭo na mokṣye śaṃkaraṃ punaḥ .. sarvotkṛṣṭaśca me svāmī na māṃ muṃcati karhicit .. 24..
सूत उवाच ।।
एवं वचस्तदा श्रुत्वा तस्य राज्ञश्शिवात्मनः ॥ तं प्रहस्य द्रुतं भीमो भूपतिं राक्षसोऽब्रवीत् ॥ २५ ॥
evaṃ vacastadā śrutvā tasya rājñaśśivātmanaḥ .. taṃ prahasya drutaṃ bhīmo bhūpatiṃ rākṣaso'bravīt .. 25 ..
।। भीम उवाच ।।
मत्तो भिक्षयते नित्यं स किं जानाति स्वाकृतिम् ॥ योगिनां का च निष्ठा वै भक्तानां प्रतिपालने ॥ २६॥
matto bhikṣayate nityaṃ sa kiṃ jānāti svākṛtim .. yogināṃ kā ca niṣṭhā vai bhaktānāṃ pratipālane .. 26..
इति कृत्वा मतिं त्वं च दूरतो भव सर्वथा॥अहं च तव स स्वामी युद्धं वै करवावहे ॥ २७ ॥
iti kṛtvā matiṃ tvaṃ ca dūrato bhava sarvathā..ahaṃ ca tava sa svāmī yuddhaṃ vai karavāvahe .. 27 ..
सूत उवाच ।।
इत्युक्तस्य नृपश्रेष्ठश्शंभुभक्तो दृढव्रतः ॥ प्रत्युवाचाभयो भीमं दुःखदं जगतां सदा ॥ २८ ॥
ityuktasya nṛpaśreṣṭhaśśaṃbhubhakto dṛḍhavrataḥ .. pratyuvācābhayo bhīmaṃ duḥkhadaṃ jagatāṃ sadā .. 28 ..
राजोवाच ।।
शृणु राक्षस दुष्टात्मन्मया कर्तुं न शक्यते ॥ त्वया विक्रियते तर्हि कुतस्त्वं शक्तिमानसि ॥ २९ ॥
śṛṇu rākṣasa duṣṭātmanmayā kartuṃ na śakyate .. tvayā vikriyate tarhi kutastvaṃ śaktimānasi .. 29 ..
सूत उवाच ।।
इत्युक्तस्सैन्यमादाय राजानं परिभर्त्स्य तम् ॥ करालं करवालं च पार्थिवे प्राक्षिपत्तदा ॥ 4.21.३० ॥
ityuktassainyamādāya rājānaṃ paribhartsya tam .. karālaṃ karavālaṃ ca pārthive prākṣipattadā .. 4.21.30 ..
पश्य त्वं स्वामिनोऽद्यैव बलं भक्तसुखावहम् ॥ इत्युवाच विहस्यैव राक्षसैस्स महाबलः ॥ ३१ ॥
paśya tvaṃ svāmino'dyaiva balaṃ bhaktasukhāvaham .. ityuvāca vihasyaiva rākṣasaissa mahābalaḥ .. 31 ..
करवालः पार्थिवं च यावत्स्पृशति नो द्विजाः ॥ यावच्च पार्थिवात्तस्मादाविरासीत्स्वयं हरः ॥ ३२ ॥
karavālaḥ pārthivaṃ ca yāvatspṛśati no dvijāḥ .. yāvacca pārthivāttasmādāvirāsītsvayaṃ haraḥ .. 32 ..
पश्य भीमेश्वरोहं च रक्षार्थं प्रकटोऽभवम् ॥ मम पूर्वव्रतं ह्येतद्रक्ष्यो भक्तो मया सदा ॥ ३३ ॥
paśya bhīmeśvarohaṃ ca rakṣārthaṃ prakaṭo'bhavam .. mama pūrvavrataṃ hyetadrakṣyo bhakto mayā sadā .. 33 ..
एतस्मात्पश्य मे शीघ्रं बलं भक्तसुखावहम् ॥ इत्युक्त्वा स पिनाकेन करवालो द्विधा कृतः ॥ ३४ ॥
etasmātpaśya me śīghraṃ balaṃ bhaktasukhāvaham .. ityuktvā sa pinākena karavālo dvidhā kṛtaḥ .. 34 ..
पुनश्चैव त्रिशूलं स्वं चिक्षिपे तेन रक्षसा ॥ तच्छूलं शतधा नीतमपि दुष्टस्य शंभुना ॥ ३५ ॥
punaścaiva triśūlaṃ svaṃ cikṣipe tena rakṣasā .. tacchūlaṃ śatadhā nītamapi duṣṭasya śaṃbhunā .. 35 ..
पुनश्शक्तिश्च निःक्षिप्ता तेन शंभूपरि द्विजाः ॥ शंभुना सापि बाणैस्स्वैर्लक्षधा च कृता द्रुतम् ॥ ३६ ॥
punaśśaktiśca niḥkṣiptā tena śaṃbhūpari dvijāḥ .. śaṃbhunā sāpi bāṇaissvairlakṣadhā ca kṛtā drutam .. 36 ..
पट्टिशश्च ततस्तेन निःक्षिप्तो हि शिवोपरि ॥ शिवेन स त्रिशूलेन तिलशश्च कृतं क्षणात् ॥ ३७॥
paṭṭiśaśca tatastena niḥkṣipto hi śivopari .. śivena sa triśūlena tilaśaśca kṛtaṃ kṣaṇāt .. 37..
ततश्शिवगणानां च राक्षसानां परस्परम् ॥ युद्धमासीत्तदा घोरं पश्यतां दुःखकावहम् ॥ ३८॥
tataśśivagaṇānāṃ ca rākṣasānāṃ parasparam .. yuddhamāsīttadā ghoraṃ paśyatāṃ duḥkhakāvaham .. 38..
ततश्च पृथिवी सर्वा व्याकुला चाभवत्क्षणात् ॥ समुद्राश्च तदा सर्वे चुक्षुभुस्समहीधराः ॥ ३९ ॥
tataśca pṛthivī sarvā vyākulā cābhavatkṣaṇāt .. samudrāśca tadā sarve cukṣubhussamahīdharāḥ .. 39 ..
देवाश्च ऋषयस्सर्वे बभूवुर्विकला अति ॥ ऊचुः परस्परं चेति व्यर्थं वै प्रार्थितश्शिवः ॥ 4.21.४० ॥
devāśca ṛṣayassarve babhūvurvikalā ati .. ūcuḥ parasparaṃ ceti vyarthaṃ vai prārthitaśśivaḥ .. 4.21.40 ..
नारदश्च समागत्य शंकरं दुःखदाहकम् ॥ प्रार्थयामास तत्रैव सांजलिर्नतमस्तकः ॥ ४१ ॥
nāradaśca samāgatya śaṃkaraṃ duḥkhadāhakam .. prārthayāmāsa tatraiva sāṃjalirnatamastakaḥ .. 41 ..
नारद उवाच ।।
क्षम्यतां क्षम्यतां नाथ त्वया विभ्रमकारक ॥ तृणेकश्च कुठारो वै हन्यतां शीघ्रमेव हि ॥ ४२ ॥
kṣamyatāṃ kṣamyatāṃ nātha tvayā vibhramakāraka .. tṛṇekaśca kuṭhāro vai hanyatāṃ śīghrameva hi .. 42 ..
इति संप्रार्थितश्शंभुः सर्वान्रक्षोगणान्प्रभुः ॥ हुंकारेणैव चास्त्रेण भस्मसात्कृतवांस्तदा ॥ ४३ ॥
iti saṃprārthitaśśaṃbhuḥ sarvānrakṣogaṇānprabhuḥ .. huṃkāreṇaiva cāstreṇa bhasmasātkṛtavāṃstadā .. 43 ..
सर्वे ते राक्षसा दग्धाः शंकरेण क्षणं मुने ॥ बभूवुस्तत्र सर्वेषां देवानां पश्यताद्भुतम्॥४४॥
sarve te rākṣasā dagdhāḥ śaṃkareṇa kṣaṇaṃ mune .. babhūvustatra sarveṣāṃ devānāṃ paśyatādbhutam..44..
दावानलगतो वह्निर्यथा च वनमादहेत् ॥ तथा शिवेन क्रुद्धेन राक्षसानां बलं क्षणात्॥४५॥
dāvānalagato vahniryathā ca vanamādahet .. tathā śivena kruddhena rākṣasānāṃ balaṃ kṣaṇāt..45..
भीमस्यैव च किं भस्म न ज्ञातं केनचित्तदा ॥ परिवारयुतो दग्धो नाम न श्रूयते क्वचित् ॥ ४६ ॥
bhīmasyaiva ca kiṃ bhasma na jñātaṃ kenacittadā .. parivārayuto dagdho nāma na śrūyate kvacit .. 46 ..
ततश्शिवस्य कृपया शांतिं प्राप्ता मुनीश्वराः ॥ देवास्सर्वे च शक्राद्यास्स्वास्थ्यं प्रापाखिलं जगत् ॥ ४७॥
tataśśivasya kṛpayā śāṃtiṃ prāptā munīśvarāḥ .. devāssarve ca śakrādyāssvāsthyaṃ prāpākhilaṃ jagat .. 47..
क्रोधज्वाला महेशस्य निस्ससार वनाद्वनम् ॥ राक्षसानां च तद्भस्म सर्वं व्याप्तं वनेऽखिलम् ॥ ४८ ॥
krodhajvālā maheśasya nissasāra vanādvanam .. rākṣasānāṃ ca tadbhasma sarvaṃ vyāptaṃ vane'khilam .. 48 ..
ततश्चौषधयो जाता नानाकार्यकरास्तथा ॥ रूपान्तरं ततो नॄणां भवेद्वेषांतरं तथा ॥ ४९॥
tataścauṣadhayo jātā nānākāryakarāstathā .. rūpāntaraṃ tato nṝṇāṃ bhavedveṣāṃtaraṃ tathā .. 49..
भूतप्रेतपिशाचादि दूरतश्च ततो व्रजेत् ॥ तन्न कार्यं च यच्चैव ततो न भवति द्विजाः ॥ 4.21.५० ॥
bhūtapretapiśācādi dūrataśca tato vrajet .. tanna kāryaṃ ca yaccaiva tato na bhavati dvijāḥ .. 4.21.50 ..
ततः प्रार्थितश्शम्भुर्मुनिभिश्च विशेषतः ॥ स्थातव्यं स्वामिना ह्यत्र लोकानां सुखहेतवे ॥ ५१ ॥
tataḥ prārthitaśśambhurmunibhiśca viśeṣataḥ .. sthātavyaṃ svāminā hyatra lokānāṃ sukhahetave .. 51 ..
अयं वै कुत्सितो देश अयोध्यालोकदुःखदः ॥ भवंतं च तदा दृष्ट्वा कल्याणं संभविष्यति ॥ ५२ ॥
ayaṃ vai kutsito deśa ayodhyālokaduḥkhadaḥ .. bhavaṃtaṃ ca tadā dṛṣṭvā kalyāṇaṃ saṃbhaviṣyati .. 52 ..
भीमशंकरनामा त्वं भविता सर्वसाधकः ॥ एतल्लिंगं सदा पूज्यं सर्वापद्विनिवारकम् ॥ ५३ ॥
bhīmaśaṃkaranāmā tvaṃ bhavitā sarvasādhakaḥ .. etalliṃgaṃ sadā pūjyaṃ sarvāpadvinivārakam .. 53 ..
इत्येवं प्रार्थितश्शम्भुर्लोकानां हितकारकः ॥ तत्रैवास्थितवान्प्रीत्या स्वतन्त्रो भक्तवत्सलः ॥ ५४॥
ityevaṃ prārthitaśśambhurlokānāṃ hitakārakaḥ .. tatraivāsthitavānprītyā svatantro bhaktavatsalaḥ .. 54..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां भीमेश्वरज्योतिर्लिङ्गोत्पत्तिमाहात्म्यवर्णनं नामैकविंशोऽध्यायः ॥ २१॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ bhīmeśvarajyotirliṅgotpattimāhātmyavarṇanaṃ nāmaikaviṃśo'dhyāyaḥ .. 21..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In