Kotirudra Samhita

Adhyaya - 22

Greatness of Vishweshwara and the arrival of Rudra at kasi

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।।
अतःपरं प्रवक्ष्यामि श्रूयतामृषिसत्तमाः ।। विश्वेश्वरस्य माहात्म्यं महापातकनाशनम् ।। १।।
ataḥparaṃ pravakṣyāmi śrūyatāmṛṣisattamāḥ || viśveśvarasya māhātmyaṃ mahāpātakanāśanam || 1||

Samhita : 8

Adhyaya :   22

Shloka :   1

यदिदं दृश्यते किंचिज्जगत्यां वस्तुमात्रकम्।।चिदानन्द स्वरूपं च निर्विकारं सनातनम् ।। २ ।।
yadidaṃ dṛśyate kiṃcijjagatyāṃ vastumātrakam||cidānanda svarūpaṃ ca nirvikāraṃ sanātanam || 2 ||

Samhita : 8

Adhyaya :   22

Shloka :   2

तस्यैव कैवल्यरतेर्द्वितीयेच्छा ततोभवत् ।। स एव सगुणो जातश्शिव इत्यभिधीयते ।। ३।।
tasyaiva kaivalyaraterdvitīyecchā tatobhavat || sa eva saguṇo jātaśśiva ityabhidhīyate || 3||

Samhita : 8

Adhyaya :   22

Shloka :   3

स एव हि द्विधा जातः पुंस्त्रीरूपप्रभेदतः ।। यः पुमान्स शिवः ख्यातः स्त्रीशक्तिस्सा हि कथ्यते ।। ४ ।।
sa eva hi dvidhā jātaḥ puṃstrīrūpaprabhedataḥ || yaḥ pumānsa śivaḥ khyātaḥ strīśaktissā hi kathyate || 4 ||

Samhita : 8

Adhyaya :   22

Shloka :   4

चिदानन्देस्वरूपाभ्यां पुरुषावपि निर्मितौ ।। ५ ।।
cidānandesvarūpābhyāṃ puruṣāvapi nirmitau || 5 ||

Samhita : 8

Adhyaya :   22

Shloka :   5

अदृष्टाभ्यां तदा ताभ्यां स्वभावान्मुनिसत्तमाः ।। तावदृष्ट्वा तदा तौ च स्वमातृपितरौ द्विजाः ।। ६।।
adṛṣṭābhyāṃ tadā tābhyāṃ svabhāvānmunisattamāḥ || tāvadṛṣṭvā tadā tau ca svamātṛpitarau dvijāḥ || 6||

Samhita : 8

Adhyaya :   22

Shloka :   6

महासंशयमापन्नौ प्रकृतिः पुरुषश्च तौ ।। तदा वाणी समुत्पन्ना निर्गुणात्परमात्मनः ।। तपश्चैव प्रकर्तव्यं ततस्सृष्टिरनुत्तमा ।। ७।।
mahāsaṃśayamāpannau prakṛtiḥ puruṣaśca tau || tadā vāṇī samutpannā nirguṇātparamātmanaḥ || tapaścaiva prakartavyaṃ tatassṛṣṭiranuttamā || 7||

Samhita : 8

Adhyaya :   22

Shloka :   7

प्रकृतिपुरुषाबूचतुः ।।
तपसस्तु स्थलंनास्ति कुत्रावाभ्यां प्रभोऽधुना।।स्थित्वा तपः प्रकर्तव्यं तव शासनतश्शिव ।। ८ ।।
tapasastu sthalaṃnāsti kutrāvābhyāṃ prabho'dhunā||sthitvā tapaḥ prakartavyaṃ tava śāsanataśśiva || 8 ||

Samhita : 8

Adhyaya :   22

Shloka :   8

ततश्च तेजसस्सारं पंचक्रोशात्मकं शुभम्।।सर्वोपकरणैर्युक्तं सुंदरं नगरं तथा।।९।।
tataśca tejasassāraṃ paṃcakrośātmakaṃ śubham||sarvopakaraṇairyuktaṃ suṃdaraṃ nagaraṃ tathā||9||

Samhita : 8

Adhyaya :   22

Shloka :   9

निर्माय प्रेषितं तत्स्वं निर्गुणेन शिवेन च।।अंतरिक्षे स्थितं तच्च पुरुषस्य समीपतः।।4.22.१०।।
nirmāya preṣitaṃ tatsvaṃ nirguṇena śivena ca||aṃtarikṣe sthitaṃ tacca puruṣasya samīpataḥ||4.22.10||

Samhita : 8

Adhyaya :   22

Shloka :   10

तदधिष्ठाय हरिणा सृष्टिकामनया ततः ।। बहुकालं तपस्तप्तं तद्ध्यानमवलंब्य च।।११।।
tadadhiṣṭhāya hariṇā sṛṣṭikāmanayā tataḥ || bahukālaṃ tapastaptaṃ taddhyānamavalaṃbya ca||11||

Samhita : 8

Adhyaya :   22

Shloka :   11

श्रमेण जलधारश्च विविधाश्चाभवंस्तदा ।। ताभिर्व्याप्तं च तच्छून्यं नान्यत्किंचिददृश्यत ।। १२।।
śrameṇa jaladhāraśca vividhāścābhavaṃstadā || tābhirvyāptaṃ ca tacchūnyaṃ nānyatkiṃcidadṛśyata || 12||

Samhita : 8

Adhyaya :   22

Shloka :   12

ततश्च विष्णुना दृष्टं किमेतद्दृश्यतेऽद्भुतम्।।इत्याश्चर्यं तदा दृष्ट्वा शिरसः कम्पनं कृतम् ।। १३ ।।
tataśca viṣṇunā dṛṣṭaṃ kimetaddṛśyate'dbhutam||ityāścaryaṃ tadā dṛṣṭvā śirasaḥ kampanaṃ kṛtam || 13 ||

Samhita : 8

Adhyaya :   22

Shloka :   13

ततश्च पतितः कर्णान्मणिश्च पुरतः प्रभो ।। तद्बभूव महत्तीर्थं नामतो मणिकर्णिका।।१४।।
tataśca patitaḥ karṇānmaṇiśca purataḥ prabho || tadbabhūva mahattīrthaṃ nāmato maṇikarṇikā||14||

Samhita : 8

Adhyaya :   22

Shloka :   14

जलौघे प्लाव्यमाना सा पंचक्रोशी यदाभवत ।। निर्गुणेन शिवेनाशु त्रिशूलेन धृता तदा ।। १५ ।।
jalaughe plāvyamānā sā paṃcakrośī yadābhavata || nirguṇena śivenāśu triśūlena dhṛtā tadā || 15 ||

Samhita : 8

Adhyaya :   22

Shloka :   15

विष्णुस्तत्रैव सुष्वाप प्रकृत्या स्वस्त्रिया सह ।। तन्नाभिकमलाज्जातो ब्रह्मा शंकरशासनात् ।। १६ ।।
viṣṇustatraiva suṣvāpa prakṛtyā svastriyā saha || tannābhikamalājjāto brahmā śaṃkaraśāsanāt || 16 ||

Samhita : 8

Adhyaya :   22

Shloka :   16

शिवाज्ञां स समासाद्य सृष्टिचक्रेऽद्भुता तदा ।। चतुर्द्दशमिता लोका ब्रह्मांडे यत्र निर्मिताः ।। १७।।
śivājñāṃ sa samāsādya sṛṣṭicakre'dbhutā tadā || caturddaśamitā lokā brahmāṃḍe yatra nirmitāḥ || 17||

Samhita : 8

Adhyaya :   22

Shloka :   17

योजनानां च पंचाशत्कोटिसंख्याप्रमाणतः।।ब्रह्मांडस्यैव विस्तारो मुनिभिः परिकीर्तितः।।१८।।
yojanānāṃ ca paṃcāśatkoṭisaṃkhyāpramāṇataḥ||brahmāṃḍasyaiva vistāro munibhiḥ parikīrtitaḥ||18||

Samhita : 8

Adhyaya :   22

Shloka :   18

ब्रह्मांडे कर्मणा बद्धा प्राणिनो मां कथं पुनः ।। प्राप्स्यंतीति विचिन्त्यैतत्पंचक्रोशी विमोचिता ।। १९ ।।
brahmāṃḍe karmaṇā baddhā prāṇino māṃ kathaṃ punaḥ || prāpsyaṃtīti vicintyaitatpaṃcakrośī vimocitā || 19 ||

Samhita : 8

Adhyaya :   22

Shloka :   19

इयं च शुभदा लोके कर्म नाशकरी मता ।। मोक्षप्रकाशिका काशी ज्ञानदा मम सुप्रिया ।। 4.22.२०।।
iyaṃ ca śubhadā loke karma nāśakarī matā || mokṣaprakāśikā kāśī jñānadā mama supriyā || 4.22.20||

Samhita : 8

Adhyaya :   22

Shloka :   20

अविमुक्तं स्वयं लिंगं स्थापितं परमात्मना।।न कदाचित्त्वया त्याज्यमिदं क्षेत्रं ममांशक ।। २१।।
avimuktaṃ svayaṃ liṃgaṃ sthāpitaṃ paramātmanā||na kadācittvayā tyājyamidaṃ kṣetraṃ mamāṃśaka || 21||

Samhita : 8

Adhyaya :   22

Shloka :   21

इत्युक्त्वा च त्रिशूलात्स्वादवतार्य्य हरस्स्वयम् ।। मोचयामास भुवने मर्त्यलोके हि काशिकाम् ।। २२ ।।
ityuktvā ca triśūlātsvādavatāryya harassvayam || mocayāmāsa bhuvane martyaloke hi kāśikām || 22 ||

Samhita : 8

Adhyaya :   22

Shloka :   22

ब्रह्मणश्च दिने सा हि न विनश्यति निश्चितम् ।। तदा शिवस्त्रिशूलेन दधाति मुनयश्च ताम् ।। २३।।
brahmaṇaśca dine sā hi na vinaśyati niścitam || tadā śivastriśūlena dadhāti munayaśca tām || 23||

Samhita : 8

Adhyaya :   22

Shloka :   23

पुनश्च ब्रह्मणा सृष्टौ कृतायां स्थाप्यते द्विजाः ।। कर्मणा कर्षणाच्चैव काशीति परिपठ्यते।।२४।।
punaśca brahmaṇā sṛṣṭau kṛtāyāṃ sthāpyate dvijāḥ || karmaṇā karṣaṇāccaiva kāśīti paripaṭhyate||24||

Samhita : 8

Adhyaya :   22

Shloka :   24

अविमुक्तेश्वरं लिंगं काश्यां तिष्ठति सर्वदा।।मुक्तिदातृ च लोकानां महापातकिनामपि ।। २५ ।।
avimukteśvaraṃ liṃgaṃ kāśyāṃ tiṣṭhati sarvadā||muktidātṛ ca lokānāṃ mahāpātakināmapi || 25 ||

Samhita : 8

Adhyaya :   22

Shloka :   25

अन्यत्र प्राप्यते मुक्तिस्सारूप्यादिर्मुनीश्वराः ।। अत्रैव प्राप्यते जीवैः सायुज्या मुक्तिरुत्तमा ।। २६ ।।
anyatra prāpyate muktissārūpyādirmunīśvarāḥ || atraiva prāpyate jīvaiḥ sāyujyā muktiruttamā || 26 ||

Samhita : 8

Adhyaya :   22

Shloka :   26

येषां क्वापि गतिर्नास्ति तेषां वाराणसी पुरी।।पंचक्रोशी महापुण्या हत्याकोटिविनाशनी ।। २७।।
yeṣāṃ kvāpi gatirnāsti teṣāṃ vārāṇasī purī||paṃcakrośī mahāpuṇyā hatyākoṭivināśanī || 27||

Samhita : 8

Adhyaya :   22

Shloka :   27

अमरा मरणं सर्वे वांछतीह परे च के ।। भुक्तिमुक्तिप्रदा चैषा सर्वदा शंकरप्रिया ।। २८ ।।
amarā maraṇaṃ sarve vāṃchatīha pare ca ke || bhuktimuktipradā caiṣā sarvadā śaṃkarapriyā || 28 ||

Samhita : 8

Adhyaya :   22

Shloka :   28

ब्रह्मा च श्लाघते चामूं विष्णुस्सिद्धाश्च योगिनः ।। मुनयश्च तथैवान्ये त्रिलोकस्था जनाः सदा।।२९।।
brahmā ca ślāghate cāmūṃ viṣṇussiddhāśca yoginaḥ || munayaśca tathaivānye trilokasthā janāḥ sadā||29||

Samhita : 8

Adhyaya :   22

Shloka :   29

काश्याश्च महिमानं वै वक्तुं वर्षशतैरपि।।शक्नोम्यहं न सर्वं हि यथाशक्ति ब्रुवे ततः ।। 4.22.३० ।।
kāśyāśca mahimānaṃ vai vaktuṃ varṣaśatairapi||śaknomyahaṃ na sarvaṃ hi yathāśakti bruve tataḥ || 4.22.30 ||

Samhita : 8

Adhyaya :   22

Shloka :   30

कैलासस्य पतिर्यो वै ह्यंतस्सत्त्वो बहिस्तमाः ।। कालाग्निर्नामतः ख्यातो निर्गुणो गुणवान्भवः ।।
kailāsasya patiryo vai hyaṃtassattvo bahistamāḥ || kālāgnirnāmataḥ khyāto nirguṇo guṇavānbhavaḥ ||

Samhita : 8

Adhyaya :   22

Shloka :   31

।। रुद्र उवाच ।।
विश्वेश्वर महेशान त्वदीयोऽस्मि न संशयः ।। कृपां कुरु महादेव मयि त्वं साम्ब आत्मजे ।। ३२ ।।
viśveśvara maheśāna tvadīyo'smi na saṃśayaḥ || kṛpāṃ kuru mahādeva mayi tvaṃ sāmba ātmaje || 32 ||

Samhita : 8

Adhyaya :   22

Shloka :   32

स्थातव्यं च सदात्रैव लोकानां हितकाम्यया ।। तारयस्व जगन्नाथ प्रार्थयामि जगत्पते ।। ३३।।
sthātavyaṃ ca sadātraiva lokānāṃ hitakāmyayā || tārayasva jagannātha prārthayāmi jagatpate || 33||

Samhita : 8

Adhyaya :   22

Shloka :   33

सूत उवाच।।
अविमुक्तेऽपि दान्तात्मा तं संप्रार्थ्य पुनः पुनः ।। नेत्राश्रूणि प्रमुच्यैव प्रीतः प्रोवाच शंकरम् ।। ३४।।
avimukte'pi dāntātmā taṃ saṃprārthya punaḥ punaḥ || netrāśrūṇi pramucyaiva prītaḥ provāca śaṃkaram || 34||

Samhita : 8

Adhyaya :   22

Shloka :   34

अविमुक्त उवाच ।।
देवदेव महादेव कालामयसुभेषज।।त्वं त्रिलोकपतिस्सत्यं सेव्यो ब्रह्माच्युतादिभिः ।। ३५।।
devadeva mahādeva kālāmayasubheṣaja||tvaṃ trilokapatissatyaṃ sevyo brahmācyutādibhiḥ || 35||

Samhita : 8

Adhyaya :   22

Shloka :   35

काश्यां पुर्यां त्वया देव राजधानी प्रगृह्यताम् ।। मया ध्यानतया स्थेयमचिंत्य सुखहेतवे ।। ३६।।
kāśyāṃ puryāṃ tvayā deva rājadhānī pragṛhyatām || mayā dhyānatayā stheyamaciṃtya sukhahetave || 36||

Samhita : 8

Adhyaya :   22

Shloka :   36

मुक्तिदाता भवानेव कामदश्च न चापरः ।। तस्मात्त्वमुपकाराय तिष्ठोमासहितस्सदा ।। ३७।।
muktidātā bhavāneva kāmadaśca na cāparaḥ || tasmāttvamupakārāya tiṣṭhomāsahitassadā || 37||

Samhita : 8

Adhyaya :   22

Shloka :   37

जीवान्भवाब्धेरखिलांस्तारय त्वं सदाशिव ।। भक्तकार्य्यं कुरु हर प्रार्थयामि पुनःपुनः ।। ३८ ।।
jīvānbhavābdherakhilāṃstāraya tvaṃ sadāśiva || bhaktakāryyaṃ kuru hara prārthayāmi punaḥpunaḥ || 38 ||

Samhita : 8

Adhyaya :   22

Shloka :   38

।। सूत उवाच ।।
इत्येवं प्रार्थितस्तेन विश्वनाथेन शंकरः।।लोकानामुपकारार्थं तस्थौ तत्रापि सर्वराट्।।३९।।
ityevaṃ prārthitastena viśvanāthena śaṃkaraḥ||lokānāmupakārārthaṃ tasthau tatrāpi sarvarāṭ||39||

Samhita : 8

Adhyaya :   22

Shloka :   39

यद्दिनं हि समारभ्य हरः काश्यामुपागतः ।। तदारभ्य च सा काशी सर्वश्रेष्ठतराभवत् ।। 4.22.४० ।।
yaddinaṃ hi samārabhya haraḥ kāśyāmupāgataḥ || tadārabhya ca sā kāśī sarvaśreṣṭhatarābhavat || 4.22.40 ||

Samhita : 8

Adhyaya :   22

Shloka :   40

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां विश्वेश्वरमाहात्म्ये काश्यां रुद्रागमनवर्णनंनाम द्वाविंशोऽध्यायः ।। २२ ।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ viśveśvaramāhātmye kāśyāṃ rudrāgamanavarṇanaṃnāma dvāviṃśo'dhyāyaḥ || 22 ||

Samhita : 8

Adhyaya :   22

Shloka :   41

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In