| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
अतःपरं प्रवक्ष्यामि श्रूयतामृषिसत्तमाः ॥ विश्वेश्वरस्य माहात्म्यं महापातकनाशनम् ॥ १॥
ataḥparaṃ pravakṣyāmi śrūyatāmṛṣisattamāḥ .. viśveśvarasya māhātmyaṃ mahāpātakanāśanam .. 1..
यदिदं दृश्यते किंचिज्जगत्यां वस्तुमात्रकम्॥चिदानन्द स्वरूपं च निर्विकारं सनातनम् ॥ २ ॥
yadidaṃ dṛśyate kiṃcijjagatyāṃ vastumātrakam..cidānanda svarūpaṃ ca nirvikāraṃ sanātanam .. 2 ..
तस्यैव कैवल्यरतेर्द्वितीयेच्छा ततोभवत् ॥ स एव सगुणो जातश्शिव इत्यभिधीयते ॥ ३॥
tasyaiva kaivalyaraterdvitīyecchā tatobhavat .. sa eva saguṇo jātaśśiva ityabhidhīyate .. 3..
स एव हि द्विधा जातः पुंस्त्रीरूपप्रभेदतः ॥ यः पुमान्स शिवः ख्यातः स्त्रीशक्तिस्सा हि कथ्यते ॥ ४ ॥
sa eva hi dvidhā jātaḥ puṃstrīrūpaprabhedataḥ .. yaḥ pumānsa śivaḥ khyātaḥ strīśaktissā hi kathyate .. 4 ..
चिदानन्देस्वरूपाभ्यां पुरुषावपि निर्मितौ ॥ ५ ॥
cidānandesvarūpābhyāṃ puruṣāvapi nirmitau .. 5 ..
अदृष्टाभ्यां तदा ताभ्यां स्वभावान्मुनिसत्तमाः ॥ तावदृष्ट्वा तदा तौ च स्वमातृपितरौ द्विजाः ॥ ६॥
adṛṣṭābhyāṃ tadā tābhyāṃ svabhāvānmunisattamāḥ .. tāvadṛṣṭvā tadā tau ca svamātṛpitarau dvijāḥ .. 6..
महासंशयमापन्नौ प्रकृतिः पुरुषश्च तौ ॥ तदा वाणी समुत्पन्ना निर्गुणात्परमात्मनः ॥ तपश्चैव प्रकर्तव्यं ततस्सृष्टिरनुत्तमा ॥ ७॥
mahāsaṃśayamāpannau prakṛtiḥ puruṣaśca tau .. tadā vāṇī samutpannā nirguṇātparamātmanaḥ .. tapaścaiva prakartavyaṃ tatassṛṣṭiranuttamā .. 7..
प्रकृतिपुरुषाबूचतुः ।।
तपसस्तु स्थलंनास्ति कुत्रावाभ्यां प्रभोऽधुना॥स्थित्वा तपः प्रकर्तव्यं तव शासनतश्शिव ॥ ८ ॥
tapasastu sthalaṃnāsti kutrāvābhyāṃ prabho'dhunā..sthitvā tapaḥ prakartavyaṃ tava śāsanataśśiva .. 8 ..
ततश्च तेजसस्सारं पंचक्रोशात्मकं शुभम्॥सर्वोपकरणैर्युक्तं सुंदरं नगरं तथा॥९॥
tataśca tejasassāraṃ paṃcakrośātmakaṃ śubham..sarvopakaraṇairyuktaṃ suṃdaraṃ nagaraṃ tathā..9..
निर्माय प्रेषितं तत्स्वं निर्गुणेन शिवेन च॥अंतरिक्षे स्थितं तच्च पुरुषस्य समीपतः॥4.22.१०॥
nirmāya preṣitaṃ tatsvaṃ nirguṇena śivena ca..aṃtarikṣe sthitaṃ tacca puruṣasya samīpataḥ..4.22.10..
तदधिष्ठाय हरिणा सृष्टिकामनया ततः ॥ बहुकालं तपस्तप्तं तद्ध्यानमवलंब्य च॥११॥
tadadhiṣṭhāya hariṇā sṛṣṭikāmanayā tataḥ .. bahukālaṃ tapastaptaṃ taddhyānamavalaṃbya ca..11..
श्रमेण जलधारश्च विविधाश्चाभवंस्तदा ॥ ताभिर्व्याप्तं च तच्छून्यं नान्यत्किंचिददृश्यत ॥ १२॥
śrameṇa jaladhāraśca vividhāścābhavaṃstadā .. tābhirvyāptaṃ ca tacchūnyaṃ nānyatkiṃcidadṛśyata .. 12..
ततश्च विष्णुना दृष्टं किमेतद्दृश्यतेऽद्भुतम्॥इत्याश्चर्यं तदा दृष्ट्वा शिरसः कम्पनं कृतम् ॥ १३ ॥
tataśca viṣṇunā dṛṣṭaṃ kimetaddṛśyate'dbhutam..ityāścaryaṃ tadā dṛṣṭvā śirasaḥ kampanaṃ kṛtam .. 13 ..
ततश्च पतितः कर्णान्मणिश्च पुरतः प्रभो ॥ तद्बभूव महत्तीर्थं नामतो मणिकर्णिका॥१४॥
tataśca patitaḥ karṇānmaṇiśca purataḥ prabho .. tadbabhūva mahattīrthaṃ nāmato maṇikarṇikā..14..
जलौघे प्लाव्यमाना सा पंचक्रोशी यदाभवत ॥ निर्गुणेन शिवेनाशु त्रिशूलेन धृता तदा ॥ १५ ॥
jalaughe plāvyamānā sā paṃcakrośī yadābhavata .. nirguṇena śivenāśu triśūlena dhṛtā tadā .. 15 ..
विष्णुस्तत्रैव सुष्वाप प्रकृत्या स्वस्त्रिया सह ॥ तन्नाभिकमलाज्जातो ब्रह्मा शंकरशासनात् ॥ १६ ॥
viṣṇustatraiva suṣvāpa prakṛtyā svastriyā saha .. tannābhikamalājjāto brahmā śaṃkaraśāsanāt .. 16 ..
शिवाज्ञां स समासाद्य सृष्टिचक्रेऽद्भुता तदा ॥ चतुर्द्दशमिता लोका ब्रह्मांडे यत्र निर्मिताः ॥ १७॥
śivājñāṃ sa samāsādya sṛṣṭicakre'dbhutā tadā .. caturddaśamitā lokā brahmāṃḍe yatra nirmitāḥ .. 17..
योजनानां च पंचाशत्कोटिसंख्याप्रमाणतः॥ब्रह्मांडस्यैव विस्तारो मुनिभिः परिकीर्तितः॥१८॥
yojanānāṃ ca paṃcāśatkoṭisaṃkhyāpramāṇataḥ..brahmāṃḍasyaiva vistāro munibhiḥ parikīrtitaḥ..18..
ब्रह्मांडे कर्मणा बद्धा प्राणिनो मां कथं पुनः ॥ प्राप्स्यंतीति विचिन्त्यैतत्पंचक्रोशी विमोचिता ॥ १९ ॥
brahmāṃḍe karmaṇā baddhā prāṇino māṃ kathaṃ punaḥ .. prāpsyaṃtīti vicintyaitatpaṃcakrośī vimocitā .. 19 ..
इयं च शुभदा लोके कर्म नाशकरी मता ॥ मोक्षप्रकाशिका काशी ज्ञानदा मम सुप्रिया ॥ 4.22.२०॥
iyaṃ ca śubhadā loke karma nāśakarī matā .. mokṣaprakāśikā kāśī jñānadā mama supriyā .. 4.22.20..
अविमुक्तं स्वयं लिंगं स्थापितं परमात्मना॥न कदाचित्त्वया त्याज्यमिदं क्षेत्रं ममांशक ॥ २१॥
avimuktaṃ svayaṃ liṃgaṃ sthāpitaṃ paramātmanā..na kadācittvayā tyājyamidaṃ kṣetraṃ mamāṃśaka .. 21..
इत्युक्त्वा च त्रिशूलात्स्वादवतार्य्य हरस्स्वयम् ॥ मोचयामास भुवने मर्त्यलोके हि काशिकाम् ॥ २२ ॥
ityuktvā ca triśūlātsvādavatāryya harassvayam .. mocayāmāsa bhuvane martyaloke hi kāśikām .. 22 ..
ब्रह्मणश्च दिने सा हि न विनश्यति निश्चितम् ॥ तदा शिवस्त्रिशूलेन दधाति मुनयश्च ताम् ॥ २३॥
brahmaṇaśca dine sā hi na vinaśyati niścitam .. tadā śivastriśūlena dadhāti munayaśca tām .. 23..
पुनश्च ब्रह्मणा सृष्टौ कृतायां स्थाप्यते द्विजाः ॥ कर्मणा कर्षणाच्चैव काशीति परिपठ्यते॥२४॥
punaśca brahmaṇā sṛṣṭau kṛtāyāṃ sthāpyate dvijāḥ .. karmaṇā karṣaṇāccaiva kāśīti paripaṭhyate..24..
अविमुक्तेश्वरं लिंगं काश्यां तिष्ठति सर्वदा॥मुक्तिदातृ च लोकानां महापातकिनामपि ॥ २५ ॥
avimukteśvaraṃ liṃgaṃ kāśyāṃ tiṣṭhati sarvadā..muktidātṛ ca lokānāṃ mahāpātakināmapi .. 25 ..
अन्यत्र प्राप्यते मुक्तिस्सारूप्यादिर्मुनीश्वराः ॥ अत्रैव प्राप्यते जीवैः सायुज्या मुक्तिरुत्तमा ॥ २६ ॥
anyatra prāpyate muktissārūpyādirmunīśvarāḥ .. atraiva prāpyate jīvaiḥ sāyujyā muktiruttamā .. 26 ..
येषां क्वापि गतिर्नास्ति तेषां वाराणसी पुरी॥पंचक्रोशी महापुण्या हत्याकोटिविनाशनी ॥ २७॥
yeṣāṃ kvāpi gatirnāsti teṣāṃ vārāṇasī purī..paṃcakrośī mahāpuṇyā hatyākoṭivināśanī .. 27..
अमरा मरणं सर्वे वांछतीह परे च के ॥ भुक्तिमुक्तिप्रदा चैषा सर्वदा शंकरप्रिया ॥ २८ ॥
amarā maraṇaṃ sarve vāṃchatīha pare ca ke .. bhuktimuktipradā caiṣā sarvadā śaṃkarapriyā .. 28 ..
ब्रह्मा च श्लाघते चामूं विष्णुस्सिद्धाश्च योगिनः ॥ मुनयश्च तथैवान्ये त्रिलोकस्था जनाः सदा॥२९॥
brahmā ca ślāghate cāmūṃ viṣṇussiddhāśca yoginaḥ .. munayaśca tathaivānye trilokasthā janāḥ sadā..29..
काश्याश्च महिमानं वै वक्तुं वर्षशतैरपि॥शक्नोम्यहं न सर्वं हि यथाशक्ति ब्रुवे ततः ॥ 4.22.३० ॥
kāśyāśca mahimānaṃ vai vaktuṃ varṣaśatairapi..śaknomyahaṃ na sarvaṃ hi yathāśakti bruve tataḥ .. 4.22.30 ..
कैलासस्य पतिर्यो वै ह्यंतस्सत्त्वो बहिस्तमाः ॥ कालाग्निर्नामतः ख्यातो निर्गुणो गुणवान्भवः ॥
kailāsasya patiryo vai hyaṃtassattvo bahistamāḥ .. kālāgnirnāmataḥ khyāto nirguṇo guṇavānbhavaḥ ..
।। रुद्र उवाच ।।
विश्वेश्वर महेशान त्वदीयोऽस्मि न संशयः ॥ कृपां कुरु महादेव मयि त्वं साम्ब आत्मजे ॥ ३२ ॥
viśveśvara maheśāna tvadīyo'smi na saṃśayaḥ .. kṛpāṃ kuru mahādeva mayi tvaṃ sāmba ātmaje .. 32 ..
स्थातव्यं च सदात्रैव लोकानां हितकाम्यया ॥ तारयस्व जगन्नाथ प्रार्थयामि जगत्पते ॥ ३३॥
sthātavyaṃ ca sadātraiva lokānāṃ hitakāmyayā .. tārayasva jagannātha prārthayāmi jagatpate .. 33..
सूत उवाच।।
अविमुक्तेऽपि दान्तात्मा तं संप्रार्थ्य पुनः पुनः ॥ नेत्राश्रूणि प्रमुच्यैव प्रीतः प्रोवाच शंकरम् ॥ ३४॥
avimukte'pi dāntātmā taṃ saṃprārthya punaḥ punaḥ .. netrāśrūṇi pramucyaiva prītaḥ provāca śaṃkaram .. 34..
अविमुक्त उवाच ।।
देवदेव महादेव कालामयसुभेषज॥त्वं त्रिलोकपतिस्सत्यं सेव्यो ब्रह्माच्युतादिभिः ॥ ३५॥
devadeva mahādeva kālāmayasubheṣaja..tvaṃ trilokapatissatyaṃ sevyo brahmācyutādibhiḥ .. 35..
काश्यां पुर्यां त्वया देव राजधानी प्रगृह्यताम् ॥ मया ध्यानतया स्थेयमचिंत्य सुखहेतवे ॥ ३६॥
kāśyāṃ puryāṃ tvayā deva rājadhānī pragṛhyatām .. mayā dhyānatayā stheyamaciṃtya sukhahetave .. 36..
मुक्तिदाता भवानेव कामदश्च न चापरः ॥ तस्मात्त्वमुपकाराय तिष्ठोमासहितस्सदा ॥ ३७॥
muktidātā bhavāneva kāmadaśca na cāparaḥ .. tasmāttvamupakārāya tiṣṭhomāsahitassadā .. 37..
जीवान्भवाब्धेरखिलांस्तारय त्वं सदाशिव ॥ भक्तकार्य्यं कुरु हर प्रार्थयामि पुनःपुनः ॥ ३८ ॥
jīvānbhavābdherakhilāṃstāraya tvaṃ sadāśiva .. bhaktakāryyaṃ kuru hara prārthayāmi punaḥpunaḥ .. 38 ..
।। सूत उवाच ।।
इत्येवं प्रार्थितस्तेन विश्वनाथेन शंकरः॥लोकानामुपकारार्थं तस्थौ तत्रापि सर्वराट्॥३९॥
ityevaṃ prārthitastena viśvanāthena śaṃkaraḥ..lokānāmupakārārthaṃ tasthau tatrāpi sarvarāṭ..39..
यद्दिनं हि समारभ्य हरः काश्यामुपागतः ॥ तदारभ्य च सा काशी सर्वश्रेष्ठतराभवत् ॥ 4.22.४० ॥
yaddinaṃ hi samārabhya haraḥ kāśyāmupāgataḥ .. tadārabhya ca sā kāśī sarvaśreṣṭhatarābhavat .. 4.22.40 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां विश्वेश्वरमाहात्म्ये काश्यां रुद्रागमनवर्णनंनाम द्वाविंशोऽध्यायः ॥ २२ ॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ viśveśvaramāhātmye kāśyāṃ rudrāgamanavarṇanaṃnāma dvāviṃśo'dhyāyaḥ .. 22 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In