| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
एवं वाराणसी पुण्या यदि सूत महापुरी ॥ तत्प्रभावं वदास्माकमविमुक्तस्य च प्रभो ॥ १ ॥
evaṃ vārāṇasī puṇyā yadi sūta mahāpurī .. tatprabhāvaṃ vadāsmākamavimuktasya ca prabho .. 1 ..
सूत उवाच।।
वक्ष्ये संक्षेपतस्सम्यग्वाराणस्यास्सुशोभनम् ॥ विश्वेश्वरस्य माहात्म्यं श्रूयतां च मुनीश्वराः ॥ २॥
vakṣye saṃkṣepatassamyagvārāṇasyāssuśobhanam .. viśveśvarasya māhātmyaṃ śrūyatāṃ ca munīśvarāḥ .. 2..
कदाचित्पार्वती देवी शङ्करं परया मुदा ॥ लोककामनयापृच्छन्माहात्म्यमविमुक्तयोः ॥ ३॥
kadācitpārvatī devī śaṅkaraṃ parayā mudā .. lokakāmanayāpṛcchanmāhātmyamavimuktayoḥ .. 3..
पार्वत्युवाच ।।
अस्य क्षेत्रस्य माहात्म्यं वक्तुमर्हस्य शेषतः ॥ ममोपरि कृपां कृत्वा लोकानां हितकाम्यया ॥ ४ ॥
asya kṣetrasya māhātmyaṃ vaktumarhasya śeṣataḥ .. mamopari kṛpāṃ kṛtvā lokānāṃ hitakāmyayā .. 4 ..
सूत उवाच ।।
देव्यास्तद्वचनं श्रुत्वा देवदेवो जगत्प्रभुः॥प्रत्युवाच भवानीं तां जीवानां प्रियहेतवे ॥ ५॥
devyāstadvacanaṃ śrutvā devadevo jagatprabhuḥ..pratyuvāca bhavānīṃ tāṃ jīvānāṃ priyahetave .. 5..
परमेश्वर उवाच।।
साधु पृष्टं त्वया भद्रे लोकानां सुखदं शुभम् ॥ कथयामि यथार्थं वै महा त्म्यमविमुक्तयोः ॥ ६॥
sādhu pṛṣṭaṃ tvayā bhadre lokānāṃ sukhadaṃ śubham .. kathayāmi yathārthaṃ vai mahā tmyamavimuktayoḥ .. 6..
इदं गुह्यतमं क्षेत्रं सदा वाराणसी मम॥सर्वेषामेव जंतूनां हेतुर्मोक्षस्य सर्वथा ॥ ७॥
idaṃ guhyatamaṃ kṣetraṃ sadā vārāṇasī mama..sarveṣāmeva jaṃtūnāṃ heturmokṣasya sarvathā .. 7..
अस्मिन्सिद्धास्सदा क्षेत्रे मदीयं व्रतमाश्रिताः ॥ नानालिंगधरा नित्यं मम लोकाभिकांक्षिणः ॥ ८ ॥
asminsiddhāssadā kṣetre madīyaṃ vratamāśritāḥ .. nānāliṃgadharā nityaṃ mama lokābhikāṃkṣiṇaḥ .. 8 ..
अभ्यस्यंति महायोगं जितात्मानो जितेन्द्रियाः ॥ परं पाशुपतं श्रौतं भुक्तिमुक्तिफलप्रदम्॥९॥
abhyasyaṃti mahāyogaṃ jitātmāno jitendriyāḥ .. paraṃ pāśupataṃ śrautaṃ bhuktimuktiphalapradam..9..
रोचते मे सदा वासो वाराणस्यां महेश्वरि॥हेतुना येन सर्वाणि विहाय शृणु तद्ध्रुवम्॥4.23.१०॥
rocate me sadā vāso vārāṇasyāṃ maheśvari..hetunā yena sarvāṇi vihāya śṛṇu taddhruvam..4.23.10..
यो मे भक्तश्च विज्ञानी तावुभौ मुक्तिभागिनौ ॥ तीर्थापेक्षा च न तयोर्विहिता विहिते समौ ॥ ११ ॥
yo me bhaktaśca vijñānī tāvubhau muktibhāginau .. tīrthāpekṣā ca na tayorvihitā vihite samau .. 11 ..
जीवन्मुक्तौ तु तौ ज्ञेयौ यत्रकुत्रापि वै मृतौ ॥ प्राप्नुतो मोक्षमाश्वेव मयोक्तं निश्चितं वचः ॥ १२ ॥
jīvanmuktau tu tau jñeyau yatrakutrāpi vai mṛtau .. prāpnuto mokṣamāśveva mayoktaṃ niścitaṃ vacaḥ .. 12 ..
अत्र तीर्थे विशेषोस्त्यविमुक्ताख्ये परोत्तमे ॥ श्रूयतां तत्त्वया देवि परशक्ते सुचित्तया॥१३॥
atra tīrthe viśeṣostyavimuktākhye parottame .. śrūyatāṃ tattvayā devi paraśakte sucittayā..13..
सर्वे वर्णा आश्रमाश्च बालयौवनवार्द्धकाः ॥ अस्यां पुर्यां मृताश्चेत्त्स्युर्मुक्ता एव न संशयः ॥ १४॥
sarve varṇā āśramāśca bālayauvanavārddhakāḥ .. asyāṃ puryāṃ mṛtāścettsyurmuktā eva na saṃśayaḥ .. 14..
अशुचिश्च शुचिर्वापि कन्या परिणता तथा ॥ विधवा वाथ वा वंध्या रजोदोषयुतापि वा ॥ १५॥
aśuciśca śucirvāpi kanyā pariṇatā tathā .. vidhavā vātha vā vaṃdhyā rajodoṣayutāpi vā .. 15..
प्रसूता संस्कृता कापि यादृशी तादृशी द्विजाः ॥ अत्र क्षेत्रे मृता चेत्स्यान्मोक्षभाङ् नात्र संशयः ॥ १६॥
prasūtā saṃskṛtā kāpi yādṛśī tādṛśī dvijāḥ .. atra kṣetre mṛtā cetsyānmokṣabhāṅ nātra saṃśayaḥ .. 16..
स्वेदजश्चांडजो वापि द्युद्भिज्जोऽथ जरायुजः ।मृतो मोक्षमवाप्नोति यथात्र न तथा क्वचित् ॥ १७॥
svedajaścāṃḍajo vāpi dyudbhijjo'tha jarāyujaḥ .mṛto mokṣamavāpnoti yathātra na tathā kvacit .. 17..
ज्ञानापेक्षा न चात्रैव भत्तयपेक्षा न वै पुनः ॥ कर्मापेक्षा न देव्यत्र दानापेक्षा न चैव हि ॥ १८ ॥
jñānāpekṣā na cātraiva bhattayapekṣā na vai punaḥ .. karmāpekṣā na devyatra dānāpekṣā na caiva hi .. 18 ..
संस्कृत्यपेक्षा नैवात्र ध्यानापेक्षा न कर्हिचित् ॥ नामापेक्षार्चनापेक्षा सुजातीनां तथात्र न ॥ १९ ॥
saṃskṛtyapekṣā naivātra dhyānāpekṣā na karhicit .. nāmāpekṣārcanāpekṣā sujātīnāṃ tathātra na .. 19 ..
मम क्षेत्रे मोक्षदे हि यो वा वसति मानवः ॥ यथा तथा मृतः स्याच्चेन्मोक्षमाप्नोति निश्चितम् ॥ 4.23.२० ॥
mama kṣetre mokṣade hi yo vā vasati mānavaḥ .. yathā tathā mṛtaḥ syāccenmokṣamāpnoti niścitam .. 4.23.20 ..
एतन्मम पुरं दिव्यं गुह्याद्गुह्यतरं प्रिये ॥ ब्रह्मादयोऽपि जानंति माहात्म्यं नास्य पार्वति ॥ २१ ॥
etanmama puraṃ divyaṃ guhyādguhyataraṃ priye .. brahmādayo'pi jānaṃti māhātmyaṃ nāsya pārvati .. 21 ..
महत्क्षेत्रमिदं तस्मादविमुक्तमिति स्मृतम् ॥ सर्वेभ्यो नैमिषादिभ्यः परं मोक्षप्रदं मृते ॥ २२ ॥
mahatkṣetramidaṃ tasmādavimuktamiti smṛtam .. sarvebhyo naimiṣādibhyaḥ paraṃ mokṣapradaṃ mṛte .. 22 ..
धर्मस्योपनिषत्सत्यं मोक्षस्योपनिषत्समम् ॥ क्षेत्रतीर्थोपनिषदमविमुक्तं विदुर्बुधाः ॥ २३ ॥
dharmasyopaniṣatsatyaṃ mokṣasyopaniṣatsamam .. kṣetratīrthopaniṣadamavimuktaṃ vidurbudhāḥ .. 23 ..
कामं भुंजन्स्वपन्क्रीडन्कुर्वन्हि विविधाः क्रियाः ॥ अविमुक्ते त्यजन्प्राणाञ्जंतुर्मोक्षाय कल्पते ॥ २४ ॥
kāmaṃ bhuṃjansvapankrīḍankurvanhi vividhāḥ kriyāḥ .. avimukte tyajanprāṇāñjaṃturmokṣāya kalpate .. 24 ..
कृत्वा पापसहस्राणि पिशाचत्वं वरं नृणाम् ॥ न च क्रतुसहस्रत्वं स्वर्गे काशीं पुरीं विना ॥ २५ ॥
kṛtvā pāpasahasrāṇi piśācatvaṃ varaṃ nṛṇām .. na ca kratusahasratvaṃ svarge kāśīṃ purīṃ vinā .. 25 ..
तस्मात्सर्वप्रयत्नेन सेव्यते काशिका पुरी ॥ अव्यक्तलिंगं मुनिभिर्ध्यायते च सदाशिवः ॥ २६ ॥
tasmātsarvaprayatnena sevyate kāśikā purī .. avyaktaliṃgaṃ munibhirdhyāyate ca sadāśivaḥ .. 26 ..
यद्यत्फलं समुद्दिश्य तपन्त्यत्र नरः प्रिये ॥ तेभ्यश्चाहं प्रय च्छामि सम्यक्तत्तत्फलं धुवम्॥२७॥
yadyatphalaṃ samuddiśya tapantyatra naraḥ priye .. tebhyaścāhaṃ praya cchāmi samyaktattatphalaṃ dhuvam..27..
सायुज्यमात्मनः पश्चादीप्सितं स्थानमेव च॥न कुतश्चित्कर्मबंधस्त्यजतामत्र वै तनुम्॥२८॥
sāyujyamātmanaḥ paścādīpsitaṃ sthānameva ca..na kutaścitkarmabaṃdhastyajatāmatra vai tanum..28..
ब्रह्मा देवर्षिभिस्सार्द्धं विष्णुर्वापि दिवाकरः ॥ उपासते महात्मानस्सर्वे मामिह चापरे ॥ २९ ॥
brahmā devarṣibhissārddhaṃ viṣṇurvāpi divākaraḥ .. upāsate mahātmānassarve māmiha cāpare .. 29 ..
विषयासक्तचित्तोऽपि त्यक्त धर्मरुचिर्नरः ॥ इह क्षेत्रे मृतो यो वै संसारं न पुनर्विशेत् ॥ 4.23.३० ॥
viṣayāsaktacitto'pi tyakta dharmarucirnaraḥ .. iha kṣetre mṛto yo vai saṃsāraṃ na punarviśet .. 4.23.30 ..
किं पुनर्निर्ममा धीरासत्त्वस्था दंभवर्जिताः ॥ कृतिनश्च निरारंभास्सर्वे ते मयि भाविताः ॥ ३१ ॥
kiṃ punarnirmamā dhīrāsattvasthā daṃbhavarjitāḥ .. kṛtinaśca nirāraṃbhāssarve te mayi bhāvitāḥ .. 31 ..
जन्मांतरसहस्रेषु जन्म योगी समाप्नुयात् ॥ तदिहैव परं मोक्षं मरणादधिगच्छति ॥ ३२ ॥
janmāṃtarasahasreṣu janma yogī samāpnuyāt .. tadihaiva paraṃ mokṣaṃ maraṇādadhigacchati .. 32 ..
अत्र लिंगान्यनेकानि भक्तैस्संस्थापितानि हि ॥ सर्वकामप्रदानीह मोक्षदानि च पार्वति ॥ ३३ ॥
atra liṃgānyanekāni bhaktaissaṃsthāpitāni hi .. sarvakāmapradānīha mokṣadāni ca pārvati .. 33 ..
पंचक्रोशं चतुर्दिक्षु क्षेत्रमेतत्प्रकीर्तितम् ॥ समंताच्च तथा जंतोर्मृतिकालेऽमृतप्रदम् ॥ ३४ ॥
paṃcakrośaṃ caturdikṣu kṣetrametatprakīrtitam .. samaṃtācca tathā jaṃtormṛtikāle'mṛtapradam .. 34 ..
अपापश्च मृतो यो वै सद्यो मोक्षं समश्नुते ॥ सपापश्च मृतौ यस्स्यात्कायव्यूहान्समश्नुते ॥ ३५ ॥
apāpaśca mṛto yo vai sadyo mokṣaṃ samaśnute .. sapāpaśca mṛtau yassyātkāyavyūhānsamaśnute .. 35 ..
यातनां सोनुभूयैव पश्चान्मोक्षमवाप्नुयात् ॥ पातकं योऽविमुक्ताख्ये क्षेत्रेऽस्मिन्कुरुते ध्रुवम् ॥ ३६ ॥
yātanāṃ sonubhūyaiva paścānmokṣamavāpnuyāt .. pātakaṃ yo'vimuktākhye kṣetre'sminkurute dhruvam .. 36 ..
भैरवीं यातनां प्राप्य वर्षाणामयुते पुनः ॥ ततो मोक्षमवाप्नोति भुक्त्वा पापं च सुन्दरि ॥ ॥ ३७ ॥
bhairavīṃ yātanāṃ prāpya varṣāṇāmayute punaḥ .. tato mokṣamavāpnoti bhuktvā pāpaṃ ca sundari .. .. 37 ..
इति ते च समाख्याता पापाचारे च या गतिः ॥ एवं ज्ञात्वा नरस्सम्यक्सेवयेदविमुक्तकम् ॥ ३८ ॥
iti te ca samākhyātā pāpācāre ca yā gatiḥ .. evaṃ jñātvā narassamyaksevayedavimuktakam .. 38 ..
कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि ॥ अवश्यमेव भोक्तव्यं कृतं कर्म शुभाशुभम् ॥ ३९ ॥
kṛtakarmakṣayo nāsti kalpakoṭiśatairapi .. avaśyameva bhoktavyaṃ kṛtaṃ karma śubhāśubham .. 39 ..
केवलं चाशुभं कर्म नरकाय भवेदिह ॥ शुभं स्वर्गाय जायेत द्वाभ्यां मानुष्यमीरितम् ॥ 4.23.४० ॥
kevalaṃ cāśubhaṃ karma narakāya bhavediha .. śubhaṃ svargāya jāyeta dvābhyāṃ mānuṣyamīritam .. 4.23.40 ..
जन्म सम्यगसम्यक् च न्यूनाधिक्ये भवेदिह ॥ उभयोश्च क्षयो मुक्तिर्भवेत्सत्यं हि पार्वति ॥ ४१ ॥
janma samyagasamyak ca nyūnādhikye bhavediha .. ubhayośca kṣayo muktirbhavetsatyaṃ hi pārvati .. 41 ..
कर्म च त्रिविधं प्रोक्तं कर्मकाण्डे महेश्वरि ॥ संचितं क्रियमाणं च प्रारब्धं चेति बंधकृत् ॥ ४२ ॥
karma ca trividhaṃ proktaṃ karmakāṇḍe maheśvari .. saṃcitaṃ kriyamāṇaṃ ca prārabdhaṃ ceti baṃdhakṛt .. 42 ..
पूर्वजन्मसमुद्भूतं संचितं समुदाहृतम् ॥ भुज्यते च शरीरेण प्रारब्धं परिकीर्तितम् ॥ ४३ ॥
pūrvajanmasamudbhūtaṃ saṃcitaṃ samudāhṛtam .. bhujyate ca śarīreṇa prārabdhaṃ parikīrtitam .. 43 ..
जन्मना यच्च क्रियते कर्म सांप्रतम् ॥ शुभाशुभं च देवेशि क्रियमाणं विदुर्बुधाः ॥ ४४ ॥
janmanā yacca kriyate karma sāṃpratam .. śubhāśubhaṃ ca deveśi kriyamāṇaṃ vidurbudhāḥ .. 44 ..
प्रारब्धकर्मणो भोगात्क्षयश्चैव चान्यथा ॥ उपायेन द्वयोर्नाशः कर्मणोः पूजनादिना ॥ ४५ ॥
prārabdhakarmaṇo bhogātkṣayaścaiva cānyathā .. upāyena dvayornāśaḥ karmaṇoḥ pūjanādinā .. 45 ..
सर्वेषां कर्मणां नाशो नास्ति काशीं पुरीं विना ॥ सर्वं च सुलभं तीर्थं दुर्ल्लभा काशिका पुरी ॥ ४६॥
sarveṣāṃ karmaṇāṃ nāśo nāsti kāśīṃ purīṃ vinā .. sarvaṃ ca sulabhaṃ tīrthaṃ durllabhā kāśikā purī .. 46..
पूर्वजन्मकृतं चेद्वै काशीदर्शनमादरात् ॥ तदा काशीं च संप्राप्य लभेन्मृत्युं न चान्यथा ॥ ४७॥
pūrvajanmakṛtaṃ cedvai kāśīdarśanamādarāt .. tadā kāśīṃ ca saṃprāpya labhenmṛtyuṃ na cānyathā .. 47..
काशीं प्राप्य नरो यस्तु गंगायां स्नानमाचरेत् ॥ तदा च क्रियमाणस्य संचितस्यापि संक्षयः ॥ ४८ ॥
kāśīṃ prāpya naro yastu gaṃgāyāṃ snānamācaret .. tadā ca kriyamāṇasya saṃcitasyāpi saṃkṣayaḥ .. 48 ..
प्रारब्धं न विना भोगो नश्य तीति सुनिश्चितम् ॥ मृतिश्च तस्य संजाता तदा तस्य क्षयो भवेत् ॥ ४९ ॥
prārabdhaṃ na vinā bhogo naśya tīti suniścitam .. mṛtiśca tasya saṃjātā tadā tasya kṣayo bhavet .. 49 ..
पूर्वं चैव कृता काशी पश्चात्पापं समाचरेत् ॥ तद्बीजेन बलवता नीयते काशिका पुनः ॥ 4.23.५०॥
pūrvaṃ caiva kṛtā kāśī paścātpāpaṃ samācaret .. tadbījena balavatā nīyate kāśikā punaḥ .. 4.23.50..
तदा सर्वाणि पापानि भस्मसाच्च भवंति हि ॥ तस्मात्काशीं नरस्सेवेत्कर्मनिर्मूलनीं ध्रुवम् ॥ ॥ ५१॥
tadā sarvāṇi pāpāni bhasmasācca bhavaṃti hi .. tasmātkāśīṃ narassevetkarmanirmūlanīṃ dhruvam .. .. 51..
एकोऽपि ब्राह्मणो येन काश्यां संवासितः प्रिये ॥ काशीवासमवाप्यैव ततो मुक्तिं स विंदति ॥ ५२॥
eko'pi brāhmaṇo yena kāśyāṃ saṃvāsitaḥ priye .. kāśīvāsamavāpyaiva tato muktiṃ sa viṃdati .. 52..
काश्यां यो वै मृतश्चैव तस्य जन्म पुनर्नहि ॥ समुद्दिश्य प्रयागे च मृतस्य कामनाफले ॥ ५३ ॥
kāśyāṃ yo vai mṛtaścaiva tasya janma punarnahi .. samuddiśya prayāge ca mṛtasya kāmanāphale .. 53 ..
संयोगश्च तयोश्चेत्स्यात्काशीजन्यफलं वृथा ॥ यदि न स्यात्तयोर्योगस्तीर्थराजफलं वृथा॥५४॥
saṃyogaśca tayoścetsyātkāśījanyaphalaṃ vṛthā .. yadi na syāttayoryogastīrtharājaphalaṃ vṛthā..54..
तस्मान्मच्छासनाद्विष्णुस्सृष्टिं साक्षाद्धि नूतनाम् ॥ विधाय मनसोद्दिष्टां तत्सिद्धिं यच्छति ध्रुवम् ॥ ५५ ॥
tasmānmacchāsanādviṣṇussṛṣṭiṃ sākṣāddhi nūtanām .. vidhāya manasoddiṣṭāṃ tatsiddhiṃ yacchati dhruvam .. 55 ..
सूत उवाच ।।
इत्यादि बहुमाहात्म्यं काश्यां वै मुनिसत्तमाः ॥ तथा विश्वेश्वरस्यापि भुक्तिमुक्तिप्रदं सताम् ॥ ५६ ॥
ityādi bahumāhātmyaṃ kāśyāṃ vai munisattamāḥ .. tathā viśveśvarasyāpi bhuktimuktipradaṃ satām .. 56 ..
अतः परं प्रवक्ष्यामि माहात्म्यं त्र्यंबकस्य च ॥ यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवः क्षणात् ॥ ५७ ॥
ataḥ paraṃ pravakṣyāmi māhātmyaṃ tryaṃbakasya ca .. yacchrutvā sarvapāpebhyo mucyate mānavaḥ kṣaṇāt .. 57 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां काशीविश्वेश्वरज्योतिर्लिङ्गमाहात्म्यवर्णनंनामत्रयोविंशोध्याय. ॥ २३॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ kāśīviśveśvarajyotirliṅgamāhātmyavarṇanaṃnāmatrayoviṃśodhyāya. .. 23..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In