| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
श्रूयतामृषयः श्रेष्ठाः कथां पापप्रणाशिनीम्॥कथयामि यथा व्यासात्सद्गुरोश्च श्रुता मया॥१॥
śrūyatāmṛṣayaḥ śreṣṭhāḥ kathāṃ pāpapraṇāśinīm||kathayāmi yathā vyāsātsadgurośca śrutā mayā||1||
śrūyatāmṛṣayaḥ śreṣṭhāḥ kathāṃ pāpapraṇāśinīm||kathayāmi yathā vyāsātsadgurośca śrutā mayā||1||
पुरा ऋषिवरश्चासीद्गौतमो नाम विश्रुतः ॥ अहल्या नाम तस्यासीत्पत्नी परमधार्मिकी ॥ २ ॥
purā ṛṣivaraścāsīdgautamo nāma viśrutaḥ || ahalyā nāma tasyāsītpatnī paramadhārmikī || 2 ||
purā ṛṣivaraścāsīdgautamo nāma viśrutaḥ || ahalyā nāma tasyāsītpatnī paramadhārmikī || 2 ||
दक्षिणस्यां दिशि हि यो गिरिर्ब्रह्मेति संज्ञकः ॥ तत्र तेन तपस्तप्तं वर्षाणाम युतं तथा ॥ ३ ॥
dakṣiṇasyāṃ diśi hi yo girirbrahmeti saṃjñakaḥ || tatra tena tapastaptaṃ varṣāṇāma yutaṃ tathā || 3 ||
dakṣiṇasyāṃ diśi hi yo girirbrahmeti saṃjñakaḥ || tatra tena tapastaptaṃ varṣāṇāma yutaṃ tathā || 3 ||
कदाचिच्च ह्यनावृष्टिरभवत्तत्र सुव्रताः ॥ वर्षाणां च शतं रौद्री लोका दुःखमुपागताः ॥ ४ ॥
kadācicca hyanāvṛṣṭirabhavattatra suvratāḥ || varṣāṇāṃ ca śataṃ raudrī lokā duḥkhamupāgatāḥ || 4 ||
kadācicca hyanāvṛṣṭirabhavattatra suvratāḥ || varṣāṇāṃ ca śataṃ raudrī lokā duḥkhamupāgatāḥ || 4 ||
आर्द्रं च पल्लवं न स्म दृश्यते पृथिवीतले ॥ कुतो जलं विदृश्येत जीवानां प्राणधारकम् ॥ ५ ॥
ārdraṃ ca pallavaṃ na sma dṛśyate pṛthivītale || kuto jalaṃ vidṛśyeta jīvānāṃ prāṇadhārakam || 5 ||
ārdraṃ ca pallavaṃ na sma dṛśyate pṛthivītale || kuto jalaṃ vidṛśyeta jīvānāṃ prāṇadhārakam || 5 ||
तदा ते मुनयश्चैव मनुष्याः पशवस्तथा ॥ पक्षिणश्च मृगास्तत्र गताश्चैव दिशो दश ॥ ६ ॥
tadā te munayaścaiva manuṣyāḥ paśavastathā || pakṣiṇaśca mṛgāstatra gatāścaiva diśo daśa || 6 ||
tadā te munayaścaiva manuṣyāḥ paśavastathā || pakṣiṇaśca mṛgāstatra gatāścaiva diśo daśa || 6 ||
तां दृष्ट्वा चर्षयो विप्राः प्राणायामपरायणाः ॥ ध्यानेन च तदा केचित्कालं निन्युस्सुदारुणम् ॥ ७ ॥
tāṃ dṛṣṭvā carṣayo viprāḥ prāṇāyāmaparāyaṇāḥ || dhyānena ca tadā kecitkālaṃ ninyussudāruṇam || 7 ||
tāṃ dṛṣṭvā carṣayo viprāḥ prāṇāyāmaparāyaṇāḥ || dhyānena ca tadā kecitkālaṃ ninyussudāruṇam || 7 ||
गौतमोऽपि स्वयं तत्र वरुणार्थे तपश्शुभम् ॥ चकार चैव षण्मासं प्राणायामपरायणः ॥ ६ ॥
gautamo'pi svayaṃ tatra varuṇārthe tapaśśubham || cakāra caiva ṣaṇmāsaṃ prāṇāyāmaparāyaṇaḥ || 6 ||
gautamo'pi svayaṃ tatra varuṇārthe tapaśśubham || cakāra caiva ṣaṇmāsaṃ prāṇāyāmaparāyaṇaḥ || 6 ||
ततश्च वरुणस्तस्मै वरं दातुं समागताः ॥ प्रसन्नोऽस्मि वरं ब्रूहि ददामि च वचोऽब्रवीत् ॥ ९॥
tataśca varuṇastasmai varaṃ dātuṃ samāgatāḥ || prasanno'smi varaṃ brūhi dadāmi ca vaco'bravīt || 9||
tataśca varuṇastasmai varaṃ dātuṃ samāgatāḥ || prasanno'smi varaṃ brūhi dadāmi ca vaco'bravīt || 9||
ततश्च गौतमस्तं वै वृष्टिं च प्रार्थयत्तदा ॥ ततस्स वरुणस्तं वै प्रत्युवाच मुनिं द्विजाः ॥ 4.24.१० ॥
tataśca gautamastaṃ vai vṛṣṭiṃ ca prārthayattadā || tatassa varuṇastaṃ vai pratyuvāca muniṃ dvijāḥ || 4.24.10 ||
tataśca gautamastaṃ vai vṛṣṭiṃ ca prārthayattadā || tatassa varuṇastaṃ vai pratyuvāca muniṃ dvijāḥ || 4.24.10 ||
वरुण उवाच ।।
देवाज्ञां च समुल्लंघ्य कथं कुर्यामहं च ताम् ॥ अन्यत्प्रार्थय सुज्ञोऽसि यदहं करवाणि ते ॥ ११ ॥
devājñāṃ ca samullaṃghya kathaṃ kuryāmahaṃ ca tām || anyatprārthaya sujño'si yadahaṃ karavāṇi te || 11 ||
devājñāṃ ca samullaṃghya kathaṃ kuryāmahaṃ ca tām || anyatprārthaya sujño'si yadahaṃ karavāṇi te || 11 ||
सूत उवाच ।।
इत्येतद्वचनं तस्य वरुणस्य महात्मनः ॥ परोपकारी तच्छुत्वा गोतमो वाक्यमब्रवीत ॥ १२ ॥
ityetadvacanaṃ tasya varuṇasya mahātmanaḥ || paropakārī tacchutvā gotamo vākyamabravīta || 12 ||
ityetadvacanaṃ tasya varuṇasya mahātmanaḥ || paropakārī tacchutvā gotamo vākyamabravīta || 12 ||
गौतम उवाच ।।
यदि प्रसन्नो देवेश यदि देयो वरो मम ॥ यदहं प्रार्थयाम्यद्य कर्तव्यं हि त्वया तथा ॥ १३ ॥
yadi prasanno deveśa yadi deyo varo mama || yadahaṃ prārthayāmyadya kartavyaṃ hi tvayā tathā || 13 ||
yadi prasanno deveśa yadi deyo varo mama || yadahaṃ prārthayāmyadya kartavyaṃ hi tvayā tathā || 13 ||
यतस्त्वं जलराशीशस्तस्माद्देयं जलं मम ॥ अक्षयं सर्वदेवेश दिव्यं नित्यफलप्रदम् ॥ १४ ॥
yatastvaṃ jalarāśīśastasmāddeyaṃ jalaṃ mama || akṣayaṃ sarvadeveśa divyaṃ nityaphalapradam || 14 ||
yatastvaṃ jalarāśīśastasmāddeyaṃ jalaṃ mama || akṣayaṃ sarvadeveśa divyaṃ nityaphalapradam || 14 ||
सूत उवाच ।।
इति संप्रार्थितस्तेन वरुणो गौतमेन वै ॥ उवाच वचनं तस्मै गर्तश्च क्रियतां त्वया ॥ १५ ॥
iti saṃprārthitastena varuṇo gautamena vai || uvāca vacanaṃ tasmai gartaśca kriyatāṃ tvayā || 15 ||
iti saṃprārthitastena varuṇo gautamena vai || uvāca vacanaṃ tasmai gartaśca kriyatāṃ tvayā || 15 ||
इत्युक्ते च कृतस्तेन गर्त्तो हस्तप्रमाणतः ॥ जलेन पूरितस्तेन दिव्येन वरुणेन सः ॥ १६ ॥
ityukte ca kṛtastena gartto hastapramāṇataḥ || jalena pūritastena divyena varuṇena saḥ || 16 ||
ityukte ca kṛtastena gartto hastapramāṇataḥ || jalena pūritastena divyena varuṇena saḥ || 16 ||
अथोवाच मुनिं देवो वरुणो हि जलाधिपः ॥ गौतमं मुनिशार्दूलं परोपकृतिशालिनम् ॥ १७ ॥
athovāca muniṃ devo varuṇo hi jalādhipaḥ || gautamaṃ muniśārdūlaṃ paropakṛtiśālinam || 17 ||
athovāca muniṃ devo varuṇo hi jalādhipaḥ || gautamaṃ muniśārdūlaṃ paropakṛtiśālinam || 17 ||
वरुण उवाच ।।
अक्षय्यं च जलं तेऽस्तु तीर्थभूतं महामुने ॥ तव नाम्ना च विख्यातं क्षितावेतद्भविष्यति ॥ १८ ॥ ।
akṣayyaṃ ca jalaṃ te'stu tīrthabhūtaṃ mahāmune || tava nāmnā ca vikhyātaṃ kṣitāvetadbhaviṣyati || 18 || |
akṣayyaṃ ca jalaṃ te'stu tīrthabhūtaṃ mahāmune || tava nāmnā ca vikhyātaṃ kṣitāvetadbhaviṣyati || 18 || |
अत्र दत्तं हुतं तप्तं सुराणां यजनं कृतम् ॥ पितॄणां च कृतं श्राद्धं सर्वमेवाक्षयं भवेत्॥१९॥
atra dattaṃ hutaṃ taptaṃ surāṇāṃ yajanaṃ kṛtam || pitṝṇāṃ ca kṛtaṃ śrāddhaṃ sarvamevākṣayaṃ bhavet||19||
atra dattaṃ hutaṃ taptaṃ surāṇāṃ yajanaṃ kṛtam || pitṝṇāṃ ca kṛtaṃ śrāddhaṃ sarvamevākṣayaṃ bhavet||19||
सूत उवाच।।
इत्युक्तांतर्द्दधे देवस्स्तुतस्तेन महर्षिणा॥गौतमोऽपि सुखं प्राप कृत्वान्योपकृतिं मुनिः ॥ 4.24.२० ॥
ityuktāṃtarddadhe devasstutastena maharṣiṇā||gautamo'pi sukhaṃ prāpa kṛtvānyopakṛtiṃ muniḥ || 4.24.20 ||
ityuktāṃtarddadhe devasstutastena maharṣiṇā||gautamo'pi sukhaṃ prāpa kṛtvānyopakṛtiṃ muniḥ || 4.24.20 ||
मद्दत्तो ह्याश्रयः पुंसां महत्त्वायोपजायते ॥ महांतस्तत्स्वरूपं च पश्यंति नेतरेऽशुभाः॥२१॥
maddatto hyāśrayaḥ puṃsāṃ mahattvāyopajāyate || mahāṃtastatsvarūpaṃ ca paśyaṃti netare'śubhāḥ||21||
maddatto hyāśrayaḥ puṃsāṃ mahattvāyopajāyate || mahāṃtastatsvarūpaṃ ca paśyaṃti netare'śubhāḥ||21||
यादृङ्नरं च सेवेत तादृशं फलमश्नुते॥महतस्सेवयोच्च त्वं क्षुद्रस्य क्षुद्रतां तथा ॥ २२॥
yādṛṅnaraṃ ca seveta tādṛśaṃ phalamaśnute||mahatassevayocca tvaṃ kṣudrasya kṣudratāṃ tathā || 22||
yādṛṅnaraṃ ca seveta tādṛśaṃ phalamaśnute||mahatassevayocca tvaṃ kṣudrasya kṣudratāṃ tathā || 22||
सिंहस्य मंदिरे सेवा मुक्ताफलकरी मता ॥ शृगालमंदिरे सेवा त्वस्थिलाभकरी स्मृता॥२३॥
siṃhasya maṃdire sevā muktāphalakarī matā || śṛgālamaṃdire sevā tvasthilābhakarī smṛtā||23||
siṃhasya maṃdire sevā muktāphalakarī matā || śṛgālamaṃdire sevā tvasthilābhakarī smṛtā||23||
उत्तमानां स्वभावोयं परदुःखासहिष्णुता ॥ स्वयं दुखं च संप्राप्तं मन्यतेन्यस्य वार्यते॥ २४ ॥
uttamānāṃ svabhāvoyaṃ paraduḥkhāsahiṣṇutā || svayaṃ dukhaṃ ca saṃprāptaṃ manyatenyasya vāryate|| 24 ||
uttamānāṃ svabhāvoyaṃ paraduḥkhāsahiṣṇutā || svayaṃ dukhaṃ ca saṃprāptaṃ manyatenyasya vāryate|| 24 ||
वृक्षाश्च हाटकं चैव चंदनं चेक्षुकस्तथा ॥ एते भुवि परार्थे च दक्षा एवं न केचन ॥ २५॥
vṛkṣāśca hāṭakaṃ caiva caṃdanaṃ cekṣukastathā || ete bhuvi parārthe ca dakṣā evaṃ na kecana || 25||
vṛkṣāśca hāṭakaṃ caiva caṃdanaṃ cekṣukastathā || ete bhuvi parārthe ca dakṣā evaṃ na kecana || 25||
दयालुरमदस्पर्श उपकारी जितेन्द्रियः ॥ एतैश्च पुण्यस्तम्भैस्तु चतुर्भिर्धार्य्यते मही ॥ २६॥
dayāluramadasparśa upakārī jitendriyaḥ || etaiśca puṇyastambhaistu caturbhirdhāryyate mahī || 26||
dayāluramadasparśa upakārī jitendriyaḥ || etaiśca puṇyastambhaistu caturbhirdhāryyate mahī || 26||
ततश्च गौतमस्तत्र जलं प्राप्य सुदुर्लभम् ॥ नित्यनैमित्तिकं कर्म चकार विधिवत्तदा॥२७॥
tataśca gautamastatra jalaṃ prāpya sudurlabham || nityanaimittikaṃ karma cakāra vidhivattadā||27||
tataśca gautamastatra jalaṃ prāpya sudurlabham || nityanaimittikaṃ karma cakāra vidhivattadā||27||
ततो व्रीहीन्यवांश्चैव नीवारानप्यनेकधा॥वापयामास तत्रैव हवनार्थं मुनीश्वरः॥२८॥
tato vrīhīnyavāṃścaiva nīvārānapyanekadhā||vāpayāmāsa tatraiva havanārthaṃ munīśvaraḥ||28||
tato vrīhīnyavāṃścaiva nīvārānapyanekadhā||vāpayāmāsa tatraiva havanārthaṃ munīśvaraḥ||28||
धान्यानि विविधानीह वृक्षाश्च विविधास्तथा ॥ पुष्पाणि च फलान्येव ह्यासंस्तत्रायनेकशः ॥ २९॥
dhānyāni vividhānīha vṛkṣāśca vividhāstathā || puṣpāṇi ca phalānyeva hyāsaṃstatrāyanekaśaḥ || 29||
dhānyāni vividhānīha vṛkṣāśca vividhāstathā || puṣpāṇi ca phalānyeva hyāsaṃstatrāyanekaśaḥ || 29||
तच्छुत्वा ऋषयश्चान्ये तत्राया तास्सहस्रशः ॥ पशवः पक्षिणश्चान्ये जीवाश्च बहवोऽगमन् ॥ 4.24.३०॥
tacchutvā ṛṣayaścānye tatrāyā tāssahasraśaḥ || paśavaḥ pakṣiṇaścānye jīvāśca bahavo'gaman || 4.24.30||
tacchutvā ṛṣayaścānye tatrāyā tāssahasraśaḥ || paśavaḥ pakṣiṇaścānye jīvāśca bahavo'gaman || 4.24.30||
तद्वनं सुन्दरं ह्यासीत्पृथिव्यां मंडले परम् ॥ तदक्षयकरायोगादनावृष्टिर्न दुःखदा ॥ ३१ ॥
tadvanaṃ sundaraṃ hyāsītpṛthivyāṃ maṃḍale param || tadakṣayakarāyogādanāvṛṣṭirna duḥkhadā || 31 ||
tadvanaṃ sundaraṃ hyāsītpṛthivyāṃ maṃḍale param || tadakṣayakarāyogādanāvṛṣṭirna duḥkhadā || 31 ||
ऋषयोऽपि वने तत्र शुभकर्मपरायणाः ॥ वासं चक्रुरनेके च शिष्यभार्य्यासुतान्विताः॥३२॥
ṛṣayo'pi vane tatra śubhakarmaparāyaṇāḥ || vāsaṃ cakruraneke ca śiṣyabhāryyāsutānvitāḥ||32||
ṛṣayo'pi vane tatra śubhakarmaparāyaṇāḥ || vāsaṃ cakruraneke ca śiṣyabhāryyāsutānvitāḥ||32||
धान्या नि वापयामासुः कालक्रमणहेतवे॥आनंदस्तद्वने ह्यासीत्प्रभावाद्गौतमस्य च ॥ ३३ ॥
dhānyā ni vāpayāmāsuḥ kālakramaṇahetave||ānaṃdastadvane hyāsītprabhāvādgautamasya ca || 33 ||
dhānyā ni vāpayāmāsuḥ kālakramaṇahetave||ānaṃdastadvane hyāsītprabhāvādgautamasya ca || 33 ||
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसं हितायां त्र्यंबकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं नाम चतुर्विशोऽध्यायः ॥ २४ ॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃ hitāyāṃ tryaṃbakeśvaramāhātmye gautamaprabhāvavarṇanaṃ nāma caturviśo'dhyāyaḥ || 24 ||
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃ hitāyāṃ tryaṃbakeśvaramāhātmye gautamaprabhāvavarṇanaṃ nāma caturviśo'dhyāyaḥ || 24 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In