| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
श्रूयतामृषयः श्रेष्ठाः कथां पापप्रणाशिनीम्॥कथयामि यथा व्यासात्सद्गुरोश्च श्रुता मया॥१॥
śrūyatāmṛṣayaḥ śreṣṭhāḥ kathāṃ pāpapraṇāśinīm..kathayāmi yathā vyāsātsadgurośca śrutā mayā..1..
पुरा ऋषिवरश्चासीद्गौतमो नाम विश्रुतः ॥ अहल्या नाम तस्यासीत्पत्नी परमधार्मिकी ॥ २ ॥
purā ṛṣivaraścāsīdgautamo nāma viśrutaḥ .. ahalyā nāma tasyāsītpatnī paramadhārmikī .. 2 ..
दक्षिणस्यां दिशि हि यो गिरिर्ब्रह्मेति संज्ञकः ॥ तत्र तेन तपस्तप्तं वर्षाणाम युतं तथा ॥ ३ ॥
dakṣiṇasyāṃ diśi hi yo girirbrahmeti saṃjñakaḥ .. tatra tena tapastaptaṃ varṣāṇāma yutaṃ tathā .. 3 ..
कदाचिच्च ह्यनावृष्टिरभवत्तत्र सुव्रताः ॥ वर्षाणां च शतं रौद्री लोका दुःखमुपागताः ॥ ४ ॥
kadācicca hyanāvṛṣṭirabhavattatra suvratāḥ .. varṣāṇāṃ ca śataṃ raudrī lokā duḥkhamupāgatāḥ .. 4 ..
आर्द्रं च पल्लवं न स्म दृश्यते पृथिवीतले ॥ कुतो जलं विदृश्येत जीवानां प्राणधारकम् ॥ ५ ॥
ārdraṃ ca pallavaṃ na sma dṛśyate pṛthivītale .. kuto jalaṃ vidṛśyeta jīvānāṃ prāṇadhārakam .. 5 ..
तदा ते मुनयश्चैव मनुष्याः पशवस्तथा ॥ पक्षिणश्च मृगास्तत्र गताश्चैव दिशो दश ॥ ६ ॥
tadā te munayaścaiva manuṣyāḥ paśavastathā .. pakṣiṇaśca mṛgāstatra gatāścaiva diśo daśa .. 6 ..
तां दृष्ट्वा चर्षयो विप्राः प्राणायामपरायणाः ॥ ध्यानेन च तदा केचित्कालं निन्युस्सुदारुणम् ॥ ७ ॥
tāṃ dṛṣṭvā carṣayo viprāḥ prāṇāyāmaparāyaṇāḥ .. dhyānena ca tadā kecitkālaṃ ninyussudāruṇam .. 7 ..
गौतमोऽपि स्वयं तत्र वरुणार्थे तपश्शुभम् ॥ चकार चैव षण्मासं प्राणायामपरायणः ॥ ६ ॥
gautamo'pi svayaṃ tatra varuṇārthe tapaśśubham .. cakāra caiva ṣaṇmāsaṃ prāṇāyāmaparāyaṇaḥ .. 6 ..
ततश्च वरुणस्तस्मै वरं दातुं समागताः ॥ प्रसन्नोऽस्मि वरं ब्रूहि ददामि च वचोऽब्रवीत् ॥ ९॥
tataśca varuṇastasmai varaṃ dātuṃ samāgatāḥ .. prasanno'smi varaṃ brūhi dadāmi ca vaco'bravīt .. 9..
ततश्च गौतमस्तं वै वृष्टिं च प्रार्थयत्तदा ॥ ततस्स वरुणस्तं वै प्रत्युवाच मुनिं द्विजाः ॥ 4.24.१० ॥
tataśca gautamastaṃ vai vṛṣṭiṃ ca prārthayattadā .. tatassa varuṇastaṃ vai pratyuvāca muniṃ dvijāḥ .. 4.24.10 ..
वरुण उवाच ।।
देवाज्ञां च समुल्लंघ्य कथं कुर्यामहं च ताम् ॥ अन्यत्प्रार्थय सुज्ञोऽसि यदहं करवाणि ते ॥ ११ ॥
devājñāṃ ca samullaṃghya kathaṃ kuryāmahaṃ ca tām .. anyatprārthaya sujño'si yadahaṃ karavāṇi te .. 11 ..
सूत उवाच ।।
इत्येतद्वचनं तस्य वरुणस्य महात्मनः ॥ परोपकारी तच्छुत्वा गोतमो वाक्यमब्रवीत ॥ १२ ॥
ityetadvacanaṃ tasya varuṇasya mahātmanaḥ .. paropakārī tacchutvā gotamo vākyamabravīta .. 12 ..
गौतम उवाच ।।
यदि प्रसन्नो देवेश यदि देयो वरो मम ॥ यदहं प्रार्थयाम्यद्य कर्तव्यं हि त्वया तथा ॥ १३ ॥
yadi prasanno deveśa yadi deyo varo mama .. yadahaṃ prārthayāmyadya kartavyaṃ hi tvayā tathā .. 13 ..
यतस्त्वं जलराशीशस्तस्माद्देयं जलं मम ॥ अक्षयं सर्वदेवेश दिव्यं नित्यफलप्रदम् ॥ १४ ॥
yatastvaṃ jalarāśīśastasmāddeyaṃ jalaṃ mama .. akṣayaṃ sarvadeveśa divyaṃ nityaphalapradam .. 14 ..
सूत उवाच ।।
इति संप्रार्थितस्तेन वरुणो गौतमेन वै ॥ उवाच वचनं तस्मै गर्तश्च क्रियतां त्वया ॥ १५ ॥
iti saṃprārthitastena varuṇo gautamena vai .. uvāca vacanaṃ tasmai gartaśca kriyatāṃ tvayā .. 15 ..
इत्युक्ते च कृतस्तेन गर्त्तो हस्तप्रमाणतः ॥ जलेन पूरितस्तेन दिव्येन वरुणेन सः ॥ १६ ॥
ityukte ca kṛtastena gartto hastapramāṇataḥ .. jalena pūritastena divyena varuṇena saḥ .. 16 ..
अथोवाच मुनिं देवो वरुणो हि जलाधिपः ॥ गौतमं मुनिशार्दूलं परोपकृतिशालिनम् ॥ १७ ॥
athovāca muniṃ devo varuṇo hi jalādhipaḥ .. gautamaṃ muniśārdūlaṃ paropakṛtiśālinam .. 17 ..
वरुण उवाच ।।
अक्षय्यं च जलं तेऽस्तु तीर्थभूतं महामुने ॥ तव नाम्ना च विख्यातं क्षितावेतद्भविष्यति ॥ १८ ॥ ।
akṣayyaṃ ca jalaṃ te'stu tīrthabhūtaṃ mahāmune .. tava nāmnā ca vikhyātaṃ kṣitāvetadbhaviṣyati .. 18 .. .
अत्र दत्तं हुतं तप्तं सुराणां यजनं कृतम् ॥ पितॄणां च कृतं श्राद्धं सर्वमेवाक्षयं भवेत्॥१९॥
atra dattaṃ hutaṃ taptaṃ surāṇāṃ yajanaṃ kṛtam .. pitṝṇāṃ ca kṛtaṃ śrāddhaṃ sarvamevākṣayaṃ bhavet..19..
सूत उवाच।।
इत्युक्तांतर्द्दधे देवस्स्तुतस्तेन महर्षिणा॥गौतमोऽपि सुखं प्राप कृत्वान्योपकृतिं मुनिः ॥ 4.24.२० ॥
ityuktāṃtarddadhe devasstutastena maharṣiṇā..gautamo'pi sukhaṃ prāpa kṛtvānyopakṛtiṃ muniḥ .. 4.24.20 ..
मद्दत्तो ह्याश्रयः पुंसां महत्त्वायोपजायते ॥ महांतस्तत्स्वरूपं च पश्यंति नेतरेऽशुभाः॥२१॥
maddatto hyāśrayaḥ puṃsāṃ mahattvāyopajāyate .. mahāṃtastatsvarūpaṃ ca paśyaṃti netare'śubhāḥ..21..
यादृङ्नरं च सेवेत तादृशं फलमश्नुते॥महतस्सेवयोच्च त्वं क्षुद्रस्य क्षुद्रतां तथा ॥ २२॥
yādṛṅnaraṃ ca seveta tādṛśaṃ phalamaśnute..mahatassevayocca tvaṃ kṣudrasya kṣudratāṃ tathā .. 22..
सिंहस्य मंदिरे सेवा मुक्ताफलकरी मता ॥ शृगालमंदिरे सेवा त्वस्थिलाभकरी स्मृता॥२३॥
siṃhasya maṃdire sevā muktāphalakarī matā .. śṛgālamaṃdire sevā tvasthilābhakarī smṛtā..23..
उत्तमानां स्वभावोयं परदुःखासहिष्णुता ॥ स्वयं दुखं च संप्राप्तं मन्यतेन्यस्य वार्यते॥ २४ ॥
uttamānāṃ svabhāvoyaṃ paraduḥkhāsahiṣṇutā .. svayaṃ dukhaṃ ca saṃprāptaṃ manyatenyasya vāryate.. 24 ..
वृक्षाश्च हाटकं चैव चंदनं चेक्षुकस्तथा ॥ एते भुवि परार्थे च दक्षा एवं न केचन ॥ २५॥
vṛkṣāśca hāṭakaṃ caiva caṃdanaṃ cekṣukastathā .. ete bhuvi parārthe ca dakṣā evaṃ na kecana .. 25..
दयालुरमदस्पर्श उपकारी जितेन्द्रियः ॥ एतैश्च पुण्यस्तम्भैस्तु चतुर्भिर्धार्य्यते मही ॥ २६॥
dayāluramadasparśa upakārī jitendriyaḥ .. etaiśca puṇyastambhaistu caturbhirdhāryyate mahī .. 26..
ततश्च गौतमस्तत्र जलं प्राप्य सुदुर्लभम् ॥ नित्यनैमित्तिकं कर्म चकार विधिवत्तदा॥२७॥
tataśca gautamastatra jalaṃ prāpya sudurlabham .. nityanaimittikaṃ karma cakāra vidhivattadā..27..
ततो व्रीहीन्यवांश्चैव नीवारानप्यनेकधा॥वापयामास तत्रैव हवनार्थं मुनीश्वरः॥२८॥
tato vrīhīnyavāṃścaiva nīvārānapyanekadhā..vāpayāmāsa tatraiva havanārthaṃ munīśvaraḥ..28..
धान्यानि विविधानीह वृक्षाश्च विविधास्तथा ॥ पुष्पाणि च फलान्येव ह्यासंस्तत्रायनेकशः ॥ २९॥
dhānyāni vividhānīha vṛkṣāśca vividhāstathā .. puṣpāṇi ca phalānyeva hyāsaṃstatrāyanekaśaḥ .. 29..
तच्छुत्वा ऋषयश्चान्ये तत्राया तास्सहस्रशः ॥ पशवः पक्षिणश्चान्ये जीवाश्च बहवोऽगमन् ॥ 4.24.३०॥
tacchutvā ṛṣayaścānye tatrāyā tāssahasraśaḥ .. paśavaḥ pakṣiṇaścānye jīvāśca bahavo'gaman .. 4.24.30..
तद्वनं सुन्दरं ह्यासीत्पृथिव्यां मंडले परम् ॥ तदक्षयकरायोगादनावृष्टिर्न दुःखदा ॥ ३१ ॥
tadvanaṃ sundaraṃ hyāsītpṛthivyāṃ maṃḍale param .. tadakṣayakarāyogādanāvṛṣṭirna duḥkhadā .. 31 ..
ऋषयोऽपि वने तत्र शुभकर्मपरायणाः ॥ वासं चक्रुरनेके च शिष्यभार्य्यासुतान्विताः॥३२॥
ṛṣayo'pi vane tatra śubhakarmaparāyaṇāḥ .. vāsaṃ cakruraneke ca śiṣyabhāryyāsutānvitāḥ..32..
धान्या नि वापयामासुः कालक्रमणहेतवे॥आनंदस्तद्वने ह्यासीत्प्रभावाद्गौतमस्य च ॥ ३३ ॥
dhānyā ni vāpayāmāsuḥ kālakramaṇahetave..ānaṃdastadvane hyāsītprabhāvādgautamasya ca .. 33 ..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसं हितायां त्र्यंबकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं नाम चतुर्विशोऽध्यायः ॥ २४ ॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃ hitāyāṃ tryaṃbakeśvaramāhātmye gautamaprabhāvavarṇanaṃ nāma caturviśo'dhyāyaḥ .. 24 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In