Kotirudra Samhita

Adhyaya - 24

Greatness of Tryambakeshwara and Gautama

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।।
श्रूयतामृषयः श्रेष्ठाः कथां पापप्रणाशिनीम्।।कथयामि यथा व्यासात्सद्गुरोश्च श्रुता मया।।१।।
śrūyatāmṛṣayaḥ śreṣṭhāḥ kathāṃ pāpapraṇāśinīm||kathayāmi yathā vyāsātsadgurośca śrutā mayā||1||
पुरा ऋषिवरश्चासीद्गौतमो नाम विश्रुतः ।। अहल्या नाम तस्यासीत्पत्नी परमधार्मिकी ।। २ ।।
purā ṛṣivaraścāsīdgautamo nāma viśrutaḥ || ahalyā nāma tasyāsītpatnī paramadhārmikī || 2 ||
दक्षिणस्यां दिशि हि यो गिरिर्ब्रह्मेति संज्ञकः ।। तत्र तेन तपस्तप्तं वर्षाणाम युतं तथा ।। ३ ।।
dakṣiṇasyāṃ diśi hi yo girirbrahmeti saṃjñakaḥ || tatra tena tapastaptaṃ varṣāṇāma yutaṃ tathā || 3 ||
कदाचिच्च ह्यनावृष्टिरभवत्तत्र सुव्रताः ।। वर्षाणां च शतं रौद्री लोका दुःखमुपागताः ।। ४ ।।
kadācicca hyanāvṛṣṭirabhavattatra suvratāḥ || varṣāṇāṃ ca śataṃ raudrī lokā duḥkhamupāgatāḥ || 4 ||
आर्द्रं च पल्लवं न स्म दृश्यते पृथिवीतले ।। कुतो जलं विदृश्येत जीवानां प्राणधारकम् ।। ५ ।।
ārdraṃ ca pallavaṃ na sma dṛśyate pṛthivītale || kuto jalaṃ vidṛśyeta jīvānāṃ prāṇadhārakam || 5 ||
तदा ते मुनयश्चैव मनुष्याः पशवस्तथा ।। पक्षिणश्च मृगास्तत्र गताश्चैव दिशो दश ।। ६ ।।
tadā te munayaścaiva manuṣyāḥ paśavastathā || pakṣiṇaśca mṛgāstatra gatāścaiva diśo daśa || 6 ||
तां दृष्ट्वा चर्षयो विप्राः प्राणायामपरायणाः ।। ध्यानेन च तदा केचित्कालं निन्युस्सुदारुणम् ।। ७ ।।
tāṃ dṛṣṭvā carṣayo viprāḥ prāṇāyāmaparāyaṇāḥ || dhyānena ca tadā kecitkālaṃ ninyussudāruṇam || 7 ||
गौतमोऽपि स्वयं तत्र वरुणार्थे तपश्शुभम् ।। चकार चैव षण्मासं प्राणायामपरायणः ।। ६ ।।
gautamo'pi svayaṃ tatra varuṇārthe tapaśśubham || cakāra caiva ṣaṇmāsaṃ prāṇāyāmaparāyaṇaḥ || 6 ||
ततश्च वरुणस्तस्मै वरं दातुं समागताः ।। प्रसन्नोऽस्मि वरं ब्रूहि ददामि च वचोऽब्रवीत् ।। ९।।
tataśca varuṇastasmai varaṃ dātuṃ samāgatāḥ || prasanno'smi varaṃ brūhi dadāmi ca vaco'bravīt || 9||
ततश्च गौतमस्तं वै वृष्टिं च प्रार्थयत्तदा ।। ततस्स वरुणस्तं वै प्रत्युवाच मुनिं द्विजाः ।। 4.24.१० ।।
tataśca gautamastaṃ vai vṛṣṭiṃ ca prārthayattadā || tatassa varuṇastaṃ vai pratyuvāca muniṃ dvijāḥ || 4.24.10 ||
वरुण उवाच ।।
देवाज्ञां च समुल्लंघ्य कथं कुर्यामहं च ताम् ।। अन्यत्प्रार्थय सुज्ञोऽसि यदहं करवाणि ते ।। ११ ।।
devājñāṃ ca samullaṃghya kathaṃ kuryāmahaṃ ca tām || anyatprārthaya sujño'si yadahaṃ karavāṇi te || 11 ||
सूत उवाच ।।
इत्येतद्वचनं तस्य वरुणस्य महात्मनः ।। परोपकारी तच्छुत्वा गोतमो वाक्यमब्रवीत ।। १२ ।।
ityetadvacanaṃ tasya varuṇasya mahātmanaḥ || paropakārī tacchutvā gotamo vākyamabravīta || 12 ||
गौतम उवाच ।।
यदि प्रसन्नो देवेश यदि देयो वरो मम ।। यदहं प्रार्थयाम्यद्य कर्तव्यं हि त्वया तथा ।। १३ ।।
yadi prasanno deveśa yadi deyo varo mama || yadahaṃ prārthayāmyadya kartavyaṃ hi tvayā tathā || 13 ||
यतस्त्वं जलराशीशस्तस्माद्देयं जलं मम ।। अक्षयं सर्वदेवेश दिव्यं नित्यफलप्रदम् ।। १४ ।।
yatastvaṃ jalarāśīśastasmāddeyaṃ jalaṃ mama || akṣayaṃ sarvadeveśa divyaṃ nityaphalapradam || 14 ||
सूत उवाच ।।
इति संप्रार्थितस्तेन वरुणो गौतमेन वै ।। उवाच वचनं तस्मै गर्तश्च क्रियतां त्वया ।। १५ ।।
iti saṃprārthitastena varuṇo gautamena vai || uvāca vacanaṃ tasmai gartaśca kriyatāṃ tvayā || 15 ||
इत्युक्ते च कृतस्तेन गर्त्तो हस्तप्रमाणतः ।। जलेन पूरितस्तेन दिव्येन वरुणेन सः ।। १६ ।।
ityukte ca kṛtastena gartto hastapramāṇataḥ || jalena pūritastena divyena varuṇena saḥ || 16 ||
अथोवाच मुनिं देवो वरुणो हि जलाधिपः ।। गौतमं मुनिशार्दूलं परोपकृतिशालिनम् ।। १७ ।।
athovāca muniṃ devo varuṇo hi jalādhipaḥ || gautamaṃ muniśārdūlaṃ paropakṛtiśālinam || 17 ||
वरुण उवाच ।।
अक्षय्यं च जलं तेऽस्तु तीर्थभूतं महामुने ।। तव नाम्ना च विख्यातं क्षितावेतद्भविष्यति ।। १८ ।। ।
akṣayyaṃ ca jalaṃ te'stu tīrthabhūtaṃ mahāmune || tava nāmnā ca vikhyātaṃ kṣitāvetadbhaviṣyati || 18 || |
अत्र दत्तं हुतं तप्तं सुराणां यजनं कृतम् ।। पितॄणां च कृतं श्राद्धं सर्वमेवाक्षयं भवेत्।।१९।।
atra dattaṃ hutaṃ taptaṃ surāṇāṃ yajanaṃ kṛtam || pitṝṇāṃ ca kṛtaṃ śrāddhaṃ sarvamevākṣayaṃ bhavet||19||
सूत उवाच।।
इत्युक्तांतर्द्दधे देवस्स्तुतस्तेन महर्षिणा।।गौतमोऽपि सुखं प्राप कृत्वान्योपकृतिं मुनिः ।। 4.24.२० ।।
ityuktāṃtarddadhe devasstutastena maharṣiṇā||gautamo'pi sukhaṃ prāpa kṛtvānyopakṛtiṃ muniḥ || 4.24.20 ||
मद्दत्तो ह्याश्रयः पुंसां महत्त्वायोपजायते ।। महांतस्तत्स्वरूपं च पश्यंति नेतरेऽशुभाः।।२१।।
maddatto hyāśrayaḥ puṃsāṃ mahattvāyopajāyate || mahāṃtastatsvarūpaṃ ca paśyaṃti netare'śubhāḥ||21||
यादृङ्नरं च सेवेत तादृशं फलमश्नुते।।महतस्सेवयोच्च त्वं क्षुद्रस्य क्षुद्रतां तथा ।। २२।।
yādṛṅnaraṃ ca seveta tādṛśaṃ phalamaśnute||mahatassevayocca tvaṃ kṣudrasya kṣudratāṃ tathā || 22||
सिंहस्य मंदिरे सेवा मुक्ताफलकरी मता ।। शृगालमंदिरे सेवा त्वस्थिलाभकरी स्मृता।।२३।।
siṃhasya maṃdire sevā muktāphalakarī matā || śṛgālamaṃdire sevā tvasthilābhakarī smṛtā||23||
उत्तमानां स्वभावोयं परदुःखासहिष्णुता ।। स्वयं दुखं च संप्राप्तं मन्यतेन्यस्य वार्यते।। २४ ।।
uttamānāṃ svabhāvoyaṃ paraduḥkhāsahiṣṇutā || svayaṃ dukhaṃ ca saṃprāptaṃ manyatenyasya vāryate|| 24 ||
वृक्षाश्च हाटकं चैव चंदनं चेक्षुकस्तथा ।। एते भुवि परार्थे च दक्षा एवं न केचन ।। २५।।
vṛkṣāśca hāṭakaṃ caiva caṃdanaṃ cekṣukastathā || ete bhuvi parārthe ca dakṣā evaṃ na kecana || 25||
दयालुरमदस्पर्श उपकारी जितेन्द्रियः ।। एतैश्च पुण्यस्तम्भैस्तु चतुर्भिर्धार्य्यते मही ।। २६।।
dayāluramadasparśa upakārī jitendriyaḥ || etaiśca puṇyastambhaistu caturbhirdhāryyate mahī || 26||
ततश्च गौतमस्तत्र जलं प्राप्य सुदुर्लभम् ।। नित्यनैमित्तिकं कर्म चकार विधिवत्तदा।।२७।।
tataśca gautamastatra jalaṃ prāpya sudurlabham || nityanaimittikaṃ karma cakāra vidhivattadā||27||
ततो व्रीहीन्यवांश्चैव नीवारानप्यनेकधा।।वापयामास तत्रैव हवनार्थं मुनीश्वरः।।२८।।
tato vrīhīnyavāṃścaiva nīvārānapyanekadhā||vāpayāmāsa tatraiva havanārthaṃ munīśvaraḥ||28||
धान्यानि विविधानीह वृक्षाश्च विविधास्तथा ।। पुष्पाणि च फलान्येव ह्यासंस्तत्रायनेकशः ।। २९।।
dhānyāni vividhānīha vṛkṣāśca vividhāstathā || puṣpāṇi ca phalānyeva hyāsaṃstatrāyanekaśaḥ || 29||
तच्छुत्वा ऋषयश्चान्ये तत्राया तास्सहस्रशः ।। पशवः पक्षिणश्चान्ये जीवाश्च बहवोऽगमन् ।। 4.24.३०।।
tacchutvā ṛṣayaścānye tatrāyā tāssahasraśaḥ || paśavaḥ pakṣiṇaścānye jīvāśca bahavo'gaman || 4.24.30||
तद्वनं सुन्दरं ह्यासीत्पृथिव्यां मंडले परम् ।। तदक्षयकरायोगादनावृष्टिर्न दुःखदा ।। ३१ ।।
tadvanaṃ sundaraṃ hyāsītpṛthivyāṃ maṃḍale param || tadakṣayakarāyogādanāvṛṣṭirna duḥkhadā || 31 ||
ऋषयोऽपि वने तत्र शुभकर्मपरायणाः ।। वासं चक्रुरनेके च शिष्यभार्य्यासुतान्विताः।।३२।।
ṛṣayo'pi vane tatra śubhakarmaparāyaṇāḥ || vāsaṃ cakruraneke ca śiṣyabhāryyāsutānvitāḥ||32||
धान्या नि वापयामासुः कालक्रमणहेतवे।।आनंदस्तद्वने ह्यासीत्प्रभावाद्गौतमस्य च ।। ३३ ।।
dhānyā ni vāpayāmāsuḥ kālakramaṇahetave||ānaṃdastadvane hyāsītprabhāvādgautamasya ca || 33 ||
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसं हितायां त्र्यंबकेश्वरमाहात्म्ये गौतमप्रभाववर्णनं नाम चतुर्विशोऽध्यायः ।। २४ ।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃ hitāyāṃ tryaṃbakeśvaramāhātmye gautamaprabhāvavarṇanaṃ nāma caturviśo'dhyāyaḥ || 24 ||

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In