| |
|

This overlay will guide you through the buttons:

।। सूत उवाच ।।
कदाचिद्गौतमेनैव जलार्थं प्रेषिता निजाः ॥ शिष्यास्तत्र गता भक्त्या कमंडलुकरा द्विजाः ॥ १॥
kadācidgautamenaiva jalārthaṃ preṣitā nijāḥ || śiṣyāstatra gatā bhaktyā kamaṃḍalukarā dvijāḥ || 1||
kadācidgautamenaiva jalārthaṃ preṣitā nijāḥ || śiṣyāstatra gatā bhaktyā kamaṃḍalukarā dvijāḥ || 1||
शिष्याञ्जलसमीपे तु गतान्दृष्ट्वा न्यषेधयन् ॥ जलार्थमगतांस्तत्र चर्षिपत्न्योप्यनेकशः ॥ २ ॥
śiṣyāñjalasamīpe tu gatāndṛṣṭvā nyaṣedhayan || jalārthamagatāṃstatra carṣipatnyopyanekaśaḥ || 2 ||
śiṣyāñjalasamīpe tu gatāndṛṣṭvā nyaṣedhayan || jalārthamagatāṃstatra carṣipatnyopyanekaśaḥ || 2 ||
ऋषिपत्न्यो वयं पूर्वं ग्रहीष्यामो विदूरतः ॥ पश्चाच्चैव जलं ग्राह्यमित्येवं पर्यभर्त्सयन्॥३॥
ṛṣipatnyo vayaṃ pūrvaṃ grahīṣyāmo vidūrataḥ || paścāccaiva jalaṃ grāhyamityevaṃ paryabhartsayan||3||
ṛṣipatnyo vayaṃ pūrvaṃ grahīṣyāmo vidūrataḥ || paścāccaiva jalaṃ grāhyamityevaṃ paryabhartsayan||3||
परावृत्य तदा तैश्च ऋषिपत्न्यै निवेदितम् ॥ सा चापि तान्समादाय समाश्वास्य च तैः स्वयम्॥ ४ ॥
parāvṛtya tadā taiśca ṛṣipatnyai niveditam || sā cāpi tānsamādāya samāśvāsya ca taiḥ svayam|| 4 ||
parāvṛtya tadā taiśca ṛṣipatnyai niveditam || sā cāpi tānsamādāya samāśvāsya ca taiḥ svayam|| 4 ||
जलं नीत्वा ददौ तस्मै गौतमाय तपस्विनी ॥ नित्यं निर्वाहयामास जलेन ऋषिसत्तमः ॥ ५॥
jalaṃ nītvā dadau tasmai gautamāya tapasvinī || nityaṃ nirvāhayāmāsa jalena ṛṣisattamaḥ || 5||
jalaṃ nītvā dadau tasmai gautamāya tapasvinī || nityaṃ nirvāhayāmāsa jalena ṛṣisattamaḥ || 5||
ताश्चैवमृषिपत्न्यस्तु क्रुद्धास्तां पर्यभर्त्सयन् ॥ परावृत्य गतास्सर्वास्तूटजान्कुटिलाशयाः ॥ ६ ॥
tāścaivamṛṣipatnyastu kruddhāstāṃ paryabhartsayan || parāvṛtya gatāssarvāstūṭajānkuṭilāśayāḥ || 6 ||
tāścaivamṛṣipatnyastu kruddhāstāṃ paryabhartsayan || parāvṛtya gatāssarvāstūṭajānkuṭilāśayāḥ || 6 ||
स्वाम्यग्रे विपरीतं च तद्वृत्तं निखिलं ततः॥दुष्टाशयाभिः स्त्रीभिश्च ताभिर्वै विनिवेदितम् ॥ ७॥
svāmyagre viparītaṃ ca tadvṛttaṃ nikhilaṃ tataḥ||duṣṭāśayābhiḥ strībhiśca tābhirvai viniveditam || 7||
svāmyagre viparītaṃ ca tadvṛttaṃ nikhilaṃ tataḥ||duṣṭāśayābhiḥ strībhiśca tābhirvai viniveditam || 7||
अथ तासां वचः श्रुत्वा भाविकर्मवशात्तदा ॥ गौतमाय च संकुद्धाश्चासंस्ते परमर्षयः ॥ ८॥
atha tāsāṃ vacaḥ śrutvā bhāvikarmavaśāttadā || gautamāya ca saṃkuddhāścāsaṃste paramarṣayaḥ || 8||
atha tāsāṃ vacaḥ śrutvā bhāvikarmavaśāttadā || gautamāya ca saṃkuddhāścāsaṃste paramarṣayaḥ || 8||
विघ्नार्थं गौतमस्यैव नानापूजोपहारकैः॥गणेशं पूजयामासुस्संकुद्धास्ते कुबुद्धयः ॥ ९ ॥
vighnārthaṃ gautamasyaiva nānāpūjopahārakaiḥ||gaṇeśaṃ pūjayāmāsussaṃkuddhāste kubuddhayaḥ || 9 ||
vighnārthaṃ gautamasyaiva nānāpūjopahārakaiḥ||gaṇeśaṃ pūjayāmāsussaṃkuddhāste kubuddhayaḥ || 9 ||
आविर्बभूव च तदा प्रसन्नो हि गणेश्वरः ॥ उवाच वचनं तत्र भक्ताधीनः फलप्रदः ॥ 4.25.१० ॥
āvirbabhūva ca tadā prasanno hi gaṇeśvaraḥ || uvāca vacanaṃ tatra bhaktādhīnaḥ phalapradaḥ || 4.25.10 ||
āvirbabhūva ca tadā prasanno hi gaṇeśvaraḥ || uvāca vacanaṃ tatra bhaktādhīnaḥ phalapradaḥ || 4.25.10 ||
गणेश उवाच ।।
प्रसन्नोऽस्मि वरं ब्रूत यूयं किं करवाण्यहम् ॥ तदीयं तद्वचः श्रुत्वा ऋषयस्तेऽबुवंस्तदा ॥ ११ ॥
prasanno'smi varaṃ brūta yūyaṃ kiṃ karavāṇyaham || tadīyaṃ tadvacaḥ śrutvā ṛṣayaste'buvaṃstadā || 11 ||
prasanno'smi varaṃ brūta yūyaṃ kiṃ karavāṇyaham || tadīyaṃ tadvacaḥ śrutvā ṛṣayaste'buvaṃstadā || 11 ||
ऋषय ऊचुः ।।
त्वया यदि वरो देयो गौतमस्स्वाश्रमाद्बहिः ॥ निष्कास्यं नो ऋषिभिः परिभर्त्स्य तथा कुरु ॥ १२ ॥
tvayā yadi varo deyo gautamassvāśramādbahiḥ || niṣkāsyaṃ no ṛṣibhiḥ paribhartsya tathā kuru || 12 ||
tvayā yadi varo deyo gautamassvāśramādbahiḥ || niṣkāsyaṃ no ṛṣibhiḥ paribhartsya tathā kuru || 12 ||
सूत उवाच ।।
स एवं प्रार्थितस्तैस्तु विहस्य वचनं पुनः ॥ प्रोवाचेभमुखः प्रीत्या बोधयंस्तान्सतां गतिः ॥ १३ ॥
sa evaṃ prārthitastaistu vihasya vacanaṃ punaḥ || provācebhamukhaḥ prītyā bodhayaṃstānsatāṃ gatiḥ || 13 ||
sa evaṃ prārthitastaistu vihasya vacanaṃ punaḥ || provācebhamukhaḥ prītyā bodhayaṃstānsatāṃ gatiḥ || 13 ||
गणेश उवाच ।।
श्रूयतामृषयस्सर्वे युक्तं न क्रियतेऽधुना ॥ अपराधं विना तस्मै क्रुध्यतां हानिरेव च ॥ १४ ॥
śrūyatāmṛṣayassarve yuktaṃ na kriyate'dhunā || aparādhaṃ vinā tasmai krudhyatāṃ hānireva ca || 14 ||
śrūyatāmṛṣayassarve yuktaṃ na kriyate'dhunā || aparādhaṃ vinā tasmai krudhyatāṃ hānireva ca || 14 ||
उपस्कृतं पुरा यैस्तु तेभ्यो दुःखं हितं न हि ॥ यदा च दीयते दुःखं तदा नाशो भवेदिह ॥ १५ ॥
upaskṛtaṃ purā yaistu tebhyo duḥkhaṃ hitaṃ na hi || yadā ca dīyate duḥkhaṃ tadā nāśo bhavediha || 15 ||
upaskṛtaṃ purā yaistu tebhyo duḥkhaṃ hitaṃ na hi || yadā ca dīyate duḥkhaṃ tadā nāśo bhavediha || 15 ||
ईदृशं च तपः कृत्वा साध्यते फलमुत्तमम् ॥ शुभं फलं स्वयं हित्वा साध्यते नाहितं पुनः ॥ १६ ॥
īdṛśaṃ ca tapaḥ kṛtvā sādhyate phalamuttamam || śubhaṃ phalaṃ svayaṃ hitvā sādhyate nāhitaṃ punaḥ || 16 ||
īdṛśaṃ ca tapaḥ kṛtvā sādhyate phalamuttamam || śubhaṃ phalaṃ svayaṃ hitvā sādhyate nāhitaṃ punaḥ || 16 ||
सूत उवाच ।।
इत्येवं वचनं श्रुत्वा तस्य ते मुनिसत्तमाः ॥ बुद्धिमोहं तदा प्राप्ता इदमेव वचोऽब्रुवन् ॥ १७ ॥
ityevaṃ vacanaṃ śrutvā tasya te munisattamāḥ || buddhimohaṃ tadā prāptā idameva vaco'bruvan || 17 ||
ityevaṃ vacanaṃ śrutvā tasya te munisattamāḥ || buddhimohaṃ tadā prāptā idameva vaco'bruvan || 17 ||
ऋषय ऊचुः ।।
कर्तव्यं हि त्वया स्वामिन्निदमेव न चान्यथा ॥ इत्युक्तस्तु तदा देवो गणेशो वाक्यमब्रवीत् ॥ १८ ॥
kartavyaṃ hi tvayā svāminnidameva na cānyathā || ityuktastu tadā devo gaṇeśo vākyamabravīt || 18 ||
kartavyaṃ hi tvayā svāminnidameva na cānyathā || ityuktastu tadā devo gaṇeśo vākyamabravīt || 18 ||
गणेश उवाच ।।
असाधुस्साधुतां चैव साधुश्चासाधुतां तथा ॥ कदाचिदपि नाप्नोति ब्रह्मोक्तमिति निश्चितम् ॥ १९ ॥
asādhussādhutāṃ caiva sādhuścāsādhutāṃ tathā || kadācidapi nāpnoti brahmoktamiti niścitam || 19 ||
asādhussādhutāṃ caiva sādhuścāsādhutāṃ tathā || kadācidapi nāpnoti brahmoktamiti niścitam || 19 ||
यदा च भवतां दुःखं जातं चानशनात्पुरा ॥ तदा सुखं प्रदत्तं वै गौतमेन महर्षिणा ॥ 4.25.२० ॥
yadā ca bhavatāṃ duḥkhaṃ jātaṃ cānaśanātpurā || tadā sukhaṃ pradattaṃ vai gautamena maharṣiṇā || 4.25.20 ||
yadā ca bhavatāṃ duḥkhaṃ jātaṃ cānaśanātpurā || tadā sukhaṃ pradattaṃ vai gautamena maharṣiṇā || 4.25.20 ||
इदानीं वै भवद्भिश्च तस्मै दुःखं प्रदीयते ॥ नेतद्युक्ततमं लोके सर्वथा सुविचार्यताम् ॥ २१॥
idānīṃ vai bhavadbhiśca tasmai duḥkhaṃ pradīyate || netadyuktatamaṃ loke sarvathā suvicāryatām || 21||
idānīṃ vai bhavadbhiśca tasmai duḥkhaṃ pradīyate || netadyuktatamaṃ loke sarvathā suvicāryatām || 21||
स्त्रीबलान्मोहिता यूयं न मे वाक्यं करिष्यथ ॥ एतद्धिततमं तस्य भविष्यति न संशयः ॥ २२॥
strībalānmohitā yūyaṃ na me vākyaṃ kariṣyatha || etaddhitatamaṃ tasya bhaviṣyati na saṃśayaḥ || 22||
strībalānmohitā yūyaṃ na me vākyaṃ kariṣyatha || etaddhitatamaṃ tasya bhaviṣyati na saṃśayaḥ || 22||
पुनश्चायमृषिश्रेष्ठो दास्यते वस्सुखं ध्रुवम् ॥ तारणं न च युक्तं स्याद्वरमन्यं वृणीत वै ॥ २३ ॥
punaścāyamṛṣiśreṣṭho dāsyate vassukhaṃ dhruvam || tāraṇaṃ na ca yuktaṃ syādvaramanyaṃ vṛṇīta vai || 23 ||
punaścāyamṛṣiśreṣṭho dāsyate vassukhaṃ dhruvam || tāraṇaṃ na ca yuktaṃ syādvaramanyaṃ vṛṇīta vai || 23 ||
सूत उवाच ।।
इत्येवं वचनं तेन गणेशेन महात्मना ॥ यद्यप्युक्तमृषिभ्यश्च तदप्येते न मेनिरे ॥ २४ ॥
ityevaṃ vacanaṃ tena gaṇeśena mahātmanā || yadyapyuktamṛṣibhyaśca tadapyete na menire || 24 ||
ityevaṃ vacanaṃ tena gaṇeśena mahātmanā || yadyapyuktamṛṣibhyaśca tadapyete na menire || 24 ||
भक्ताधीनतया सोथ शिवपुत्रोब्रवीत्तदा ॥ उदासीनेन मनसा तानृषीन्दुष्टशेमुषीन् ॥ २५ ॥
bhaktādhīnatayā sotha śivaputrobravīttadā || udāsīnena manasā tānṛṣīnduṣṭaśemuṣīn || 25 ||
bhaktādhīnatayā sotha śivaputrobravīttadā || udāsīnena manasā tānṛṣīnduṣṭaśemuṣīn || 25 ||
गणेश उवाच ।।
भवद्भिः प्रार्थ्यते यच्च करिष्येऽहं तथा खलु ॥ पश्चाद्भावि भवेदेव इत्युक्त्वांतर्दधे पुनः ॥ २६ ॥
bhavadbhiḥ prārthyate yacca kariṣye'haṃ tathā khalu || paścādbhāvi bhavedeva ityuktvāṃtardadhe punaḥ || 26 ||
bhavadbhiḥ prārthyate yacca kariṣye'haṃ tathā khalu || paścādbhāvi bhavedeva ityuktvāṃtardadhe punaḥ || 26 ||
गौतमस्स न जानाति मुनीनां वै दुराशयम् ॥ आनन्दमनसा नित्यं पत्न्या कर्म चकार तत् ॥ २७ ॥
gautamassa na jānāti munīnāṃ vai durāśayam || ānandamanasā nityaṃ patnyā karma cakāra tat || 27 ||
gautamassa na jānāti munīnāṃ vai durāśayam || ānandamanasā nityaṃ patnyā karma cakāra tat || 27 ||
तदन्तरे च यज्जातं चरितं वरयोगतः ॥ तद्दुष्टर्षिप्रभावात्तु श्रूयतां तन्मुनीश्वराः ॥ २८ ॥
tadantare ca yajjātaṃ caritaṃ varayogataḥ || tadduṣṭarṣiprabhāvāttu śrūyatāṃ tanmunīśvarāḥ || 28 ||
tadantare ca yajjātaṃ caritaṃ varayogataḥ || tadduṣṭarṣiprabhāvāttu śrūyatāṃ tanmunīśvarāḥ || 28 ||
गौतमस्य च केदारे तत्रासन्व्रीहयो यवाः ॥ गणेशस्तत्र गौर्भूत्वा जगाम किल दुर्बला ॥ २९॥
gautamasya ca kedāre tatrāsanvrīhayo yavāḥ || gaṇeśastatra gaurbhūtvā jagāma kila durbalā || 29||
gautamasya ca kedāre tatrāsanvrīhayo yavāḥ || gaṇeśastatra gaurbhūtvā jagāma kila durbalā || 29||
कंपमाना च सा गत्वा तत्र तद्वरयोगतः ॥ व्रीहीन्संभक्षयामास यवांश्च मुनिसत्तमाः ॥ 4.25.३०॥
kaṃpamānā ca sā gatvā tatra tadvarayogataḥ || vrīhīnsaṃbhakṣayāmāsa yavāṃśca munisattamāḥ || 4.25.30||
kaṃpamānā ca sā gatvā tatra tadvarayogataḥ || vrīhīnsaṃbhakṣayāmāsa yavāṃśca munisattamāḥ || 4.25.30||
एतस्मिन्नन्तरे दैवाद्गौतमस्तत्र चागतः ॥ स दयालुस्तृणस्तंम्बैर्वारयामास तां तदा ॥ ३१॥
etasminnantare daivādgautamastatra cāgataḥ || sa dayālustṛṇastaṃmbairvārayāmāsa tāṃ tadā || 31||
etasminnantare daivādgautamastatra cāgataḥ || sa dayālustṛṇastaṃmbairvārayāmāsa tāṃ tadā || 31||
तृणस्तंबेन सा स्पृष्टा पपात पृथिवीतले ॥ मृता च तत्क्षणादेव तदृषेः पश्यतस्तदा ॥ ३२ ॥
tṛṇastaṃbena sā spṛṣṭā papāta pṛthivītale || mṛtā ca tatkṣaṇādeva tadṛṣeḥ paśyatastadā || 32 ||
tṛṇastaṃbena sā spṛṣṭā papāta pṛthivītale || mṛtā ca tatkṣaṇādeva tadṛṣeḥ paśyatastadā || 32 ||
ऋषयश्छन्नरूपास्ते ऋषिपत्न्यस्तथाशुभाः ॥ ऊचुस्तत्र तदा सर्वे किं कृतं गौतमेन च ॥ ३३ ॥
ṛṣayaśchannarūpāste ṛṣipatnyastathāśubhāḥ || ūcustatra tadā sarve kiṃ kṛtaṃ gautamena ca || 33 ||
ṛṣayaśchannarūpāste ṛṣipatnyastathāśubhāḥ || ūcustatra tadā sarve kiṃ kṛtaṃ gautamena ca || 33 ||
गौतमोऽपि तथाहल्यामाहूयासीत्सुविस्मितः ॥ उवाच दुःखतो विप्रा दूयमानेन चेतसा ॥ ३४॥
gautamo'pi tathāhalyāmāhūyāsītsuvismitaḥ || uvāca duḥkhato viprā dūyamānena cetasā || 34||
gautamo'pi tathāhalyāmāhūyāsītsuvismitaḥ || uvāca duḥkhato viprā dūyamānena cetasā || 34||
गौतम उवाच ।।
किं जातं च कथं देवि कुपितः परमेश्वरः ॥ किं कर्तव्यं क्व गन्तव्यं हत्या च समुपस्थिता ॥ ३५॥
kiṃ jātaṃ ca kathaṃ devi kupitaḥ parameśvaraḥ || kiṃ kartavyaṃ kva gantavyaṃ hatyā ca samupasthitā || 35||
kiṃ jātaṃ ca kathaṃ devi kupitaḥ parameśvaraḥ || kiṃ kartavyaṃ kva gantavyaṃ hatyā ca samupasthitā || 35||
सूत उवाच ।।
एतस्मिन्नन्तरे विप्रो गौतमं पर्यभर्त्सयन् ॥ विप्रपत्न्यस्तथाऽहल्यां दुर्वचोभिर्व्यथां ददुः ॥ ३६ ॥
etasminnantare vipro gautamaṃ paryabhartsayan || viprapatnyastathā'halyāṃ durvacobhirvyathāṃ daduḥ || 36 ||
etasminnantare vipro gautamaṃ paryabhartsayan || viprapatnyastathā'halyāṃ durvacobhirvyathāṃ daduḥ || 36 ||
दुर्बुद्धयश्च तच्छिष्यास्सुतास्तेषां तथैव च ॥ गौतम परिभर्त्स्यैव प्रत्यूचुर्धिग्वचो मुहुः ॥ ३७॥
durbuddhayaśca tacchiṣyāssutāsteṣāṃ tathaiva ca || gautama paribhartsyaiva pratyūcurdhigvaco muhuḥ || 37||
durbuddhayaśca tacchiṣyāssutāsteṣāṃ tathaiva ca || gautama paribhartsyaiva pratyūcurdhigvaco muhuḥ || 37||
ऋषय ऊचुः ।।
मुखं न दर्शनीयं ते गम्यतां गम्यतामिति ॥ दृष्ट्वा गोघ्नमुखं सद्यस्सचैलं स्नानमाचरेत् ॥ ३८ ॥
mukhaṃ na darśanīyaṃ te gamyatāṃ gamyatāmiti || dṛṣṭvā goghnamukhaṃ sadyassacailaṃ snānamācaret || 38 ||
mukhaṃ na darśanīyaṃ te gamyatāṃ gamyatāmiti || dṛṣṭvā goghnamukhaṃ sadyassacailaṃ snānamācaret || 38 ||
यावदाश्रममध्ये त्वं तावदेव हविर्भुजः ॥ पितरश्च न गृह्णंति ह्यस्मद्दत्तं हि किञ्चन ॥ ३९॥
yāvadāśramamadhye tvaṃ tāvadeva havirbhujaḥ || pitaraśca na gṛhṇaṃti hyasmaddattaṃ hi kiñcana || 39||
yāvadāśramamadhye tvaṃ tāvadeva havirbhujaḥ || pitaraśca na gṛhṇaṃti hyasmaddattaṃ hi kiñcana || 39||
तस्माद्गच्छान्यतस्त्वं च परिवारसमन्वितः ॥ विलम्बं कुरु नैव त्वं धेनुहन्पापकारक ॥ 4.25.४०॥
tasmādgacchānyatastvaṃ ca parivārasamanvitaḥ || vilambaṃ kuru naiva tvaṃ dhenuhanpāpakāraka || 4.25.40||
tasmādgacchānyatastvaṃ ca parivārasamanvitaḥ || vilambaṃ kuru naiva tvaṃ dhenuhanpāpakāraka || 4.25.40||
सूत उवाच ।।
इत्युक्त्वा ते च तं सर्वे पाषाणैस्समताडयन् ॥ व्यथां ददुरतीवास्मै त्वहल्यां च दुरुक्तिभिः ॥ ४१॥
ityuktvā te ca taṃ sarve pāṣāṇaissamatāḍayan || vyathāṃ daduratīvāsmai tvahalyāṃ ca duruktibhiḥ || 41||
ityuktvā te ca taṃ sarve pāṣāṇaissamatāḍayan || vyathāṃ daduratīvāsmai tvahalyāṃ ca duruktibhiḥ || 41||
ताडितो भर्त्सितो दुष्टैर्गौतमो गिरमब्रवीत् ॥ इतो गच्छामि मुनयो ह्यन्यत्र निवसाम्यहम् ॥ ४२॥
tāḍito bhartsito duṣṭairgautamo giramabravīt || ito gacchāmi munayo hyanyatra nivasāmyaham || 42||
tāḍito bhartsito duṣṭairgautamo giramabravīt || ito gacchāmi munayo hyanyatra nivasāmyaham || 42||
इत्युक्त्वा गौतमस्तस्मात्स्थानाच्च निर्गतस्तदा॥गत्वा क्रोशं तदा चक्रे ह्याश्रमं तदनुज्ञया॥४३॥
ityuktvā gautamastasmātsthānācca nirgatastadā||gatvā krośaṃ tadā cakre hyāśramaṃ tadanujñayā||43||
ityuktvā gautamastasmātsthānācca nirgatastadā||gatvā krośaṃ tadā cakre hyāśramaṃ tadanujñayā||43||
यावच्चैवाभिशापो वै तावत्कार्य्यं न किंचन॥न कर्मण्यधिकारोऽस्ति दैवे पित्र्येऽथ वैदिके ॥ ।४४॥
yāvaccaivābhiśāpo vai tāvatkāryyaṃ na kiṃcana||na karmaṇyadhikāro'sti daive pitrye'tha vaidike || |44||
yāvaccaivābhiśāpo vai tāvatkāryyaṃ na kiṃcana||na karmaṇyadhikāro'sti daive pitrye'tha vaidike || |44||
मासार्धं च ततो नीत्वा मुनीन्संप्रार्थयत्तदा ॥ गौतमो मुनिवर्य्यस्स तेन दुःखेन दुखितः ॥ ४५॥
māsārdhaṃ ca tato nītvā munīnsaṃprārthayattadā || gautamo munivaryyassa tena duḥkhena dukhitaḥ || 45||
māsārdhaṃ ca tato nītvā munīnsaṃprārthayattadā || gautamo munivaryyassa tena duḥkhena dukhitaḥ || 45||
गौतम उवाच ।।
अनुकंप्यो भवद्भिश्च कथ्यतां क्रियते मया॥यथा मदीयं पापं च गच्छत्विति निवेद्यताम् ॥ ४६॥
anukaṃpyo bhavadbhiśca kathyatāṃ kriyate mayā||yathā madīyaṃ pāpaṃ ca gacchatviti nivedyatām || 46||
anukaṃpyo bhavadbhiśca kathyatāṃ kriyate mayā||yathā madīyaṃ pāpaṃ ca gacchatviti nivedyatām || 46||
सूत उवाच ।।
इत्युक्तास्ते तदा विप्रा नोचुश्चैव परस्परम् ॥ अत्यंतं सेवया पृष्टा मिलिता ह्येकतस्स्थिताः ॥ ४७॥
ityuktāste tadā viprā nocuścaiva parasparam || atyaṃtaṃ sevayā pṛṣṭā militā hyekatassthitāḥ || 47||
ityuktāste tadā viprā nocuścaiva parasparam || atyaṃtaṃ sevayā pṛṣṭā militā hyekatassthitāḥ || 47||
गौतमो दूरतः स्थित्वा नत्वा तानृषिसत्तमान्॥पप्रच्छ विनयाविष्टः किं कार्यं हि मयाधुना ॥ ४८॥
gautamo dūrataḥ sthitvā natvā tānṛṣisattamān||papraccha vinayāviṣṭaḥ kiṃ kāryaṃ hi mayādhunā || 48||
gautamo dūrataḥ sthitvā natvā tānṛṣisattamān||papraccha vinayāviṣṭaḥ kiṃ kāryaṃ hi mayādhunā || 48||
इत्युक्ते मुनिना तेन गौतमेन महात्मना ॥ मिलितास्सकलास्ते वै मुनयो वाक्यमब्रुवन् ॥ ४९ ॥
ityukte muninā tena gautamena mahātmanā || militāssakalāste vai munayo vākyamabruvan || 49 ||
ityukte muninā tena gautamena mahātmanā || militāssakalāste vai munayo vākyamabruvan || 49 ||
ऋषय ऊचुः ।।
निष्कृतिं हि विना शुद्धिर्जायते न कदाचन ॥ तस्मात्त्वं देहशुद्ध्यर्थं प्रायश्चित्तं समाचर ॥ 4.25.५० ॥
niṣkṛtiṃ hi vinā śuddhirjāyate na kadācana || tasmāttvaṃ dehaśuddhyarthaṃ prāyaścittaṃ samācara || 4.25.50 ||
niṣkṛtiṃ hi vinā śuddhirjāyate na kadācana || tasmāttvaṃ dehaśuddhyarthaṃ prāyaścittaṃ samācara || 4.25.50 ||
त्रिवारं पृथिवीं सर्वां क्रम पापं प्रकाशयन् ॥ पुनरागत्य चात्रैव चर मासव्रतं तथा ॥ ५१ ॥
trivāraṃ pṛthivīṃ sarvāṃ krama pāpaṃ prakāśayan || punarāgatya cātraiva cara māsavrataṃ tathā || 51 ||
trivāraṃ pṛthivīṃ sarvāṃ krama pāpaṃ prakāśayan || punarāgatya cātraiva cara māsavrataṃ tathā || 51 ||
शतमेकोत्तरं चैव ब्रह्मणोऽस्य गिरेस्तथा ॥ प्रक्रमणं विधायैवं शुद्धिस्ते च भविष्यति ॥ ५२ ॥
śatamekottaraṃ caiva brahmaṇo'sya girestathā || prakramaṇaṃ vidhāyaivaṃ śuddhiste ca bhaviṣyati || 52 ||
śatamekottaraṃ caiva brahmaṇo'sya girestathā || prakramaṇaṃ vidhāyaivaṃ śuddhiste ca bhaviṣyati || 52 ||
अथवा त्वं समानीय गंगास्नानं समाचर ॥ पार्थिवानां तथा कोटिं कृत्वा देवं निषेवय ॥ ५३ ॥
athavā tvaṃ samānīya gaṃgāsnānaṃ samācara || pārthivānāṃ tathā koṭiṃ kṛtvā devaṃ niṣevaya || 53 ||
athavā tvaṃ samānīya gaṃgāsnānaṃ samācara || pārthivānāṃ tathā koṭiṃ kṛtvā devaṃ niṣevaya || 53 ||
गंगायां च ततः स्नात्वा पुनश्चैव भविष्यति ॥ पुरा दश तथा चैकं गिरेस्त्वं क्रमणं कुरु ॥ ५४ ॥
gaṃgāyāṃ ca tataḥ snātvā punaścaiva bhaviṣyati || purā daśa tathā caikaṃ girestvaṃ kramaṇaṃ kuru || 54 ||
gaṃgāyāṃ ca tataḥ snātvā punaścaiva bhaviṣyati || purā daśa tathā caikaṃ girestvaṃ kramaṇaṃ kuru || 54 ||
शत कुंभैस्तथा स्नात्वा पार्थिवं निष्कृतिर्भवेत् ॥ इति तैर्षिभिः प्रोक्तस्तथेत्योमिति तद्वचः ॥ ५५ ॥
śata kuṃbhaistathā snātvā pārthivaṃ niṣkṛtirbhavet || iti tairṣibhiḥ proktastathetyomiti tadvacaḥ || 55 ||
śata kuṃbhaistathā snātvā pārthivaṃ niṣkṛtirbhavet || iti tairṣibhiḥ proktastathetyomiti tadvacaḥ || 55 ||
पार्थिवानां तथा पूजां गिरेः प्रक्रमणं तथा ॥ करिष्यामि मुनिश्रेष्ठा आज्ञया श्रीमतामिह ॥ ५६ ॥
pārthivānāṃ tathā pūjāṃ gireḥ prakramaṇaṃ tathā || kariṣyāmi muniśreṣṭhā ājñayā śrīmatāmiha || 56 ||
pārthivānāṃ tathā pūjāṃ gireḥ prakramaṇaṃ tathā || kariṣyāmi muniśreṣṭhā ājñayā śrīmatāmiha || 56 ||
इत्युक्त्वा सर्षिवर्यश्च कृत्वा प्रक्रमणं गिरेः ॥ पूजयामास निर्माय पार्थिवान्मुनिसत्तमः ॥ ५७ ॥
ityuktvā sarṣivaryaśca kṛtvā prakramaṇaṃ gireḥ || pūjayāmāsa nirmāya pārthivānmunisattamaḥ || 57 ||
ityuktvā sarṣivaryaśca kṛtvā prakramaṇaṃ gireḥ || pūjayāmāsa nirmāya pārthivānmunisattamaḥ || 57 ||
अहल्या च ततस्साध्वी तच्च सर्वं चकार सा ॥ शिष्याश्च प्रतिशिष्याश्च चक्रुस्सेवां तयोस्तदा ॥ ५८ ॥
ahalyā ca tatassādhvī tacca sarvaṃ cakāra sā || śiṣyāśca pratiśiṣyāśca cakrussevāṃ tayostadā || 58 ||
ahalyā ca tatassādhvī tacca sarvaṃ cakāra sā || śiṣyāśca pratiśiṣyāśca cakrussevāṃ tayostadā || 58 ||
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं नाम पंचविंशोऽध्यायः ॥ २५ ।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ gautamavyavasthāvarṇanaṃ nāma paṃcaviṃśo'dhyāyaḥ || 25 |
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ gautamavyavasthāvarṇanaṃ nāma paṃcaviṃśo'dhyāyaḥ || 25 |

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In