Kotirudra Samhita

Adhyaya - 25

Planned arrangement of Gautama

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
।। सूत उवाच ।।
कदाचिद्गौतमेनैव जलार्थं प्रेषिता निजाः ।। शिष्यास्तत्र गता भक्त्या कमंडलुकरा द्विजाः ।। १।।
kadācidgautamenaiva jalārthaṃ preṣitā nijāḥ || śiṣyāstatra gatā bhaktyā kamaṃḍalukarā dvijāḥ || 1||

Samhita : 8

Adhyaya :   25

Shloka :   1

शिष्याञ्जलसमीपे तु गतान्दृष्ट्वा न्यषेधयन् ।। जलार्थमगतांस्तत्र चर्षिपत्न्योप्यनेकशः ।। २ ।।
śiṣyāñjalasamīpe tu gatāndṛṣṭvā nyaṣedhayan || jalārthamagatāṃstatra carṣipatnyopyanekaśaḥ || 2 ||

Samhita : 8

Adhyaya :   25

Shloka :   2

ऋषिपत्न्यो वयं पूर्वं ग्रहीष्यामो विदूरतः ।। पश्चाच्चैव जलं ग्राह्यमित्येवं पर्यभर्त्सयन्।।३।।
ṛṣipatnyo vayaṃ pūrvaṃ grahīṣyāmo vidūrataḥ || paścāccaiva jalaṃ grāhyamityevaṃ paryabhartsayan||3||

Samhita : 8

Adhyaya :   25

Shloka :   3

परावृत्य तदा तैश्च ऋषिपत्न्यै निवेदितम् ।। सा चापि तान्समादाय समाश्वास्य च तैः स्वयम्।। ४ ।।
parāvṛtya tadā taiśca ṛṣipatnyai niveditam || sā cāpi tānsamādāya samāśvāsya ca taiḥ svayam|| 4 ||

Samhita : 8

Adhyaya :   25

Shloka :   4

जलं नीत्वा ददौ तस्मै गौतमाय तपस्विनी ।। नित्यं निर्वाहयामास जलेन ऋषिसत्तमः ।। ५।।
jalaṃ nītvā dadau tasmai gautamāya tapasvinī || nityaṃ nirvāhayāmāsa jalena ṛṣisattamaḥ || 5||

Samhita : 8

Adhyaya :   25

Shloka :   5

ताश्चैवमृषिपत्न्यस्तु क्रुद्धास्तां पर्यभर्त्सयन् ।। परावृत्य गतास्सर्वास्तूटजान्कुटिलाशयाः ।। ६ ।।
tāścaivamṛṣipatnyastu kruddhāstāṃ paryabhartsayan || parāvṛtya gatāssarvāstūṭajānkuṭilāśayāḥ || 6 ||

Samhita : 8

Adhyaya :   25

Shloka :   6

स्वाम्यग्रे विपरीतं च तद्वृत्तं निखिलं ततः।।दुष्टाशयाभिः स्त्रीभिश्च ताभिर्वै विनिवेदितम् ।। ७।।
svāmyagre viparītaṃ ca tadvṛttaṃ nikhilaṃ tataḥ||duṣṭāśayābhiḥ strībhiśca tābhirvai viniveditam || 7||

Samhita : 8

Adhyaya :   25

Shloka :   7

अथ तासां वचः श्रुत्वा भाविकर्मवशात्तदा ।। गौतमाय च संकुद्धाश्चासंस्ते परमर्षयः ।। ८।।
atha tāsāṃ vacaḥ śrutvā bhāvikarmavaśāttadā || gautamāya ca saṃkuddhāścāsaṃste paramarṣayaḥ || 8||

Samhita : 8

Adhyaya :   25

Shloka :   8

विघ्नार्थं गौतमस्यैव नानापूजोपहारकैः।।गणेशं पूजयामासुस्संकुद्धास्ते कुबुद्धयः ।। ९ ।।
vighnārthaṃ gautamasyaiva nānāpūjopahārakaiḥ||gaṇeśaṃ pūjayāmāsussaṃkuddhāste kubuddhayaḥ || 9 ||

Samhita : 8

Adhyaya :   25

Shloka :   9

आविर्बभूव च तदा प्रसन्नो हि गणेश्वरः ।। उवाच वचनं तत्र भक्ताधीनः फलप्रदः ।। 4.25.१० ।।
āvirbabhūva ca tadā prasanno hi gaṇeśvaraḥ || uvāca vacanaṃ tatra bhaktādhīnaḥ phalapradaḥ || 4.25.10 ||

Samhita : 8

Adhyaya :   25

Shloka :   10

गणेश उवाच ।।
प्रसन्नोऽस्मि वरं ब्रूत यूयं किं करवाण्यहम् ।। तदीयं तद्वचः श्रुत्वा ऋषयस्तेऽबुवंस्तदा ।। ११ ।।
prasanno'smi varaṃ brūta yūyaṃ kiṃ karavāṇyaham || tadīyaṃ tadvacaḥ śrutvā ṛṣayaste'buvaṃstadā || 11 ||

Samhita : 8

Adhyaya :   25

Shloka :   11

ऋषय ऊचुः ।।
त्वया यदि वरो देयो गौतमस्स्वाश्रमाद्बहिः ।। निष्कास्यं नो ऋषिभिः परिभर्त्स्य तथा कुरु ।। १२ ।।
tvayā yadi varo deyo gautamassvāśramādbahiḥ || niṣkāsyaṃ no ṛṣibhiḥ paribhartsya tathā kuru || 12 ||

Samhita : 8

Adhyaya :   25

Shloka :   12

सूत उवाच ।।
स एवं प्रार्थितस्तैस्तु विहस्य वचनं पुनः ।। प्रोवाचेभमुखः प्रीत्या बोधयंस्तान्सतां गतिः ।। १३ ।।
sa evaṃ prārthitastaistu vihasya vacanaṃ punaḥ || provācebhamukhaḥ prītyā bodhayaṃstānsatāṃ gatiḥ || 13 ||

Samhita : 8

Adhyaya :   25

Shloka :   13

गणेश उवाच ।।
श्रूयतामृषयस्सर्वे युक्तं न क्रियतेऽधुना ।। अपराधं विना तस्मै क्रुध्यतां हानिरेव च ।। १४ ।।
śrūyatāmṛṣayassarve yuktaṃ na kriyate'dhunā || aparādhaṃ vinā tasmai krudhyatāṃ hānireva ca || 14 ||

Samhita : 8

Adhyaya :   25

Shloka :   14

उपस्कृतं पुरा यैस्तु तेभ्यो दुःखं हितं न हि ।। यदा च दीयते दुःखं तदा नाशो भवेदिह ।। १५ ।।
upaskṛtaṃ purā yaistu tebhyo duḥkhaṃ hitaṃ na hi || yadā ca dīyate duḥkhaṃ tadā nāśo bhavediha || 15 ||

Samhita : 8

Adhyaya :   25

Shloka :   15

ईदृशं च तपः कृत्वा साध्यते फलमुत्तमम् ।। शुभं फलं स्वयं हित्वा साध्यते नाहितं पुनः ।। १६ ।।
īdṛśaṃ ca tapaḥ kṛtvā sādhyate phalamuttamam || śubhaṃ phalaṃ svayaṃ hitvā sādhyate nāhitaṃ punaḥ || 16 ||

Samhita : 8

Adhyaya :   25

Shloka :   16

सूत उवाच ।।
इत्येवं वचनं श्रुत्वा तस्य ते मुनिसत्तमाः ।। बुद्धिमोहं तदा प्राप्ता इदमेव वचोऽब्रुवन् ।। १७ ।।
ityevaṃ vacanaṃ śrutvā tasya te munisattamāḥ || buddhimohaṃ tadā prāptā idameva vaco'bruvan || 17 ||

Samhita : 8

Adhyaya :   25

Shloka :   17

ऋषय ऊचुः ।।
कर्तव्यं हि त्वया स्वामिन्निदमेव न चान्यथा ।। इत्युक्तस्तु तदा देवो गणेशो वाक्यमब्रवीत् ।। १८ ।।
kartavyaṃ hi tvayā svāminnidameva na cānyathā || ityuktastu tadā devo gaṇeśo vākyamabravīt || 18 ||

Samhita : 8

Adhyaya :   25

Shloka :   18

गणेश उवाच ।।
असाधुस्साधुतां चैव साधुश्चासाधुतां तथा ।। कदाचिदपि नाप्नोति ब्रह्मोक्तमिति निश्चितम् ।। १९ ।।
asādhussādhutāṃ caiva sādhuścāsādhutāṃ tathā || kadācidapi nāpnoti brahmoktamiti niścitam || 19 ||

Samhita : 8

Adhyaya :   25

Shloka :   19

यदा च भवतां दुःखं जातं चानशनात्पुरा ।। तदा सुखं प्रदत्तं वै गौतमेन महर्षिणा ।। 4.25.२० ।।
yadā ca bhavatāṃ duḥkhaṃ jātaṃ cānaśanātpurā || tadā sukhaṃ pradattaṃ vai gautamena maharṣiṇā || 4.25.20 ||

Samhita : 8

Adhyaya :   25

Shloka :   20

इदानीं वै भवद्भिश्च तस्मै दुःखं प्रदीयते ।। नेतद्युक्ततमं लोके सर्वथा सुविचार्यताम् ।। २१।।
idānīṃ vai bhavadbhiśca tasmai duḥkhaṃ pradīyate || netadyuktatamaṃ loke sarvathā suvicāryatām || 21||

Samhita : 8

Adhyaya :   25

Shloka :   21

स्त्रीबलान्मोहिता यूयं न मे वाक्यं करिष्यथ ।। एतद्धिततमं तस्य भविष्यति न संशयः ।। २२।।
strībalānmohitā yūyaṃ na me vākyaṃ kariṣyatha || etaddhitatamaṃ tasya bhaviṣyati na saṃśayaḥ || 22||

Samhita : 8

Adhyaya :   25

Shloka :   22

पुनश्चायमृषिश्रेष्ठो दास्यते वस्सुखं ध्रुवम् ।। तारणं न च युक्तं स्याद्वरमन्यं वृणीत वै ।। २३ ।।
punaścāyamṛṣiśreṣṭho dāsyate vassukhaṃ dhruvam || tāraṇaṃ na ca yuktaṃ syādvaramanyaṃ vṛṇīta vai || 23 ||

Samhita : 8

Adhyaya :   25

Shloka :   23

सूत उवाच ।।
इत्येवं वचनं तेन गणेशेन महात्मना ।। यद्यप्युक्तमृषिभ्यश्च तदप्येते न मेनिरे ।। २४ ।।
ityevaṃ vacanaṃ tena gaṇeśena mahātmanā || yadyapyuktamṛṣibhyaśca tadapyete na menire || 24 ||

Samhita : 8

Adhyaya :   25

Shloka :   24

भक्ताधीनतया सोथ शिवपुत्रोब्रवीत्तदा ।। उदासीनेन मनसा तानृषीन्दुष्टशेमुषीन् ।। २५ ।।
bhaktādhīnatayā sotha śivaputrobravīttadā || udāsīnena manasā tānṛṣīnduṣṭaśemuṣīn || 25 ||

Samhita : 8

Adhyaya :   25

Shloka :   25

गणेश उवाच ।।
भवद्भिः प्रार्थ्यते यच्च करिष्येऽहं तथा खलु ।। पश्चाद्भावि भवेदेव इत्युक्त्वांतर्दधे पुनः ।। २६ ।।
bhavadbhiḥ prārthyate yacca kariṣye'haṃ tathā khalu || paścādbhāvi bhavedeva ityuktvāṃtardadhe punaḥ || 26 ||

Samhita : 8

Adhyaya :   25

Shloka :   26

गौतमस्स न जानाति मुनीनां वै दुराशयम् ।। आनन्दमनसा नित्यं पत्न्या कर्म चकार तत् ।। २७ ।।
gautamassa na jānāti munīnāṃ vai durāśayam || ānandamanasā nityaṃ patnyā karma cakāra tat || 27 ||

Samhita : 8

Adhyaya :   25

Shloka :   27

तदन्तरे च यज्जातं चरितं वरयोगतः ।। तद्दुष्टर्षिप्रभावात्तु श्रूयतां तन्मुनीश्वराः ।। २८ ।।
tadantare ca yajjātaṃ caritaṃ varayogataḥ || tadduṣṭarṣiprabhāvāttu śrūyatāṃ tanmunīśvarāḥ || 28 ||

Samhita : 8

Adhyaya :   25

Shloka :   28

गौतमस्य च केदारे तत्रासन्व्रीहयो यवाः ।। गणेशस्तत्र गौर्भूत्वा जगाम किल दुर्बला ।। २९।।
gautamasya ca kedāre tatrāsanvrīhayo yavāḥ || gaṇeśastatra gaurbhūtvā jagāma kila durbalā || 29||

Samhita : 8

Adhyaya :   25

Shloka :   29

कंपमाना च सा गत्वा तत्र तद्वरयोगतः ।। व्रीहीन्संभक्षयामास यवांश्च मुनिसत्तमाः ।। 4.25.३०।।
kaṃpamānā ca sā gatvā tatra tadvarayogataḥ || vrīhīnsaṃbhakṣayāmāsa yavāṃśca munisattamāḥ || 4.25.30||

Samhita : 8

Adhyaya :   25

Shloka :   30

एतस्मिन्नन्तरे दैवाद्गौतमस्तत्र चागतः ।। स दयालुस्तृणस्तंम्बैर्वारयामास तां तदा ।। ३१।।
etasminnantare daivādgautamastatra cāgataḥ || sa dayālustṛṇastaṃmbairvārayāmāsa tāṃ tadā || 31||

Samhita : 8

Adhyaya :   25

Shloka :   31

तृणस्तंबेन सा स्पृष्टा पपात पृथिवीतले ।। मृता च तत्क्षणादेव तदृषेः पश्यतस्तदा ।। ३२ ।।
tṛṇastaṃbena sā spṛṣṭā papāta pṛthivītale || mṛtā ca tatkṣaṇādeva tadṛṣeḥ paśyatastadā || 32 ||

Samhita : 8

Adhyaya :   25

Shloka :   32

ऋषयश्छन्नरूपास्ते ऋषिपत्न्यस्तथाशुभाः ।। ऊचुस्तत्र तदा सर्वे किं कृतं गौतमेन च ।। ३३ ।।
ṛṣayaśchannarūpāste ṛṣipatnyastathāśubhāḥ || ūcustatra tadā sarve kiṃ kṛtaṃ gautamena ca || 33 ||

Samhita : 8

Adhyaya :   25

Shloka :   33

गौतमोऽपि तथाहल्यामाहूयासीत्सुविस्मितः ।। उवाच दुःखतो विप्रा दूयमानेन चेतसा ।। ३४।।
gautamo'pi tathāhalyāmāhūyāsītsuvismitaḥ || uvāca duḥkhato viprā dūyamānena cetasā || 34||

Samhita : 8

Adhyaya :   25

Shloka :   34

गौतम उवाच ।।
किं जातं च कथं देवि कुपितः परमेश्वरः ।। किं कर्तव्यं क्व गन्तव्यं हत्या च समुपस्थिता ।। ३५।।
kiṃ jātaṃ ca kathaṃ devi kupitaḥ parameśvaraḥ || kiṃ kartavyaṃ kva gantavyaṃ hatyā ca samupasthitā || 35||

Samhita : 8

Adhyaya :   25

Shloka :   35

सूत उवाच ।।
एतस्मिन्नन्तरे विप्रो गौतमं पर्यभर्त्सयन् ।। विप्रपत्न्यस्तथाऽहल्यां दुर्वचोभिर्व्यथां ददुः ।। ३६ ।।
etasminnantare vipro gautamaṃ paryabhartsayan || viprapatnyastathā'halyāṃ durvacobhirvyathāṃ daduḥ || 36 ||

Samhita : 8

Adhyaya :   25

Shloka :   36

दुर्बुद्धयश्च तच्छिष्यास्सुतास्तेषां तथैव च ।। गौतम परिभर्त्स्यैव प्रत्यूचुर्धिग्वचो मुहुः ।। ३७।।
durbuddhayaśca tacchiṣyāssutāsteṣāṃ tathaiva ca || gautama paribhartsyaiva pratyūcurdhigvaco muhuḥ || 37||

Samhita : 8

Adhyaya :   25

Shloka :   37

ऋषय ऊचुः ।।
मुखं न दर्शनीयं ते गम्यतां गम्यतामिति ।। दृष्ट्वा गोघ्नमुखं सद्यस्सचैलं स्नानमाचरेत् ।। ३८ ।।
mukhaṃ na darśanīyaṃ te gamyatāṃ gamyatāmiti || dṛṣṭvā goghnamukhaṃ sadyassacailaṃ snānamācaret || 38 ||

Samhita : 8

Adhyaya :   25

Shloka :   38

यावदाश्रममध्ये त्वं तावदेव हविर्भुजः ।। पितरश्च न गृह्णंति ह्यस्मद्दत्तं हि किञ्चन ।। ३९।।
yāvadāśramamadhye tvaṃ tāvadeva havirbhujaḥ || pitaraśca na gṛhṇaṃti hyasmaddattaṃ hi kiñcana || 39||

Samhita : 8

Adhyaya :   25

Shloka :   39

तस्माद्गच्छान्यतस्त्वं च परिवारसमन्वितः ।। विलम्बं कुरु नैव त्वं धेनुहन्पापकारक ।। 4.25.४०।।
tasmādgacchānyatastvaṃ ca parivārasamanvitaḥ || vilambaṃ kuru naiva tvaṃ dhenuhanpāpakāraka || 4.25.40||

Samhita : 8

Adhyaya :   25

Shloka :   40

सूत उवाच ।।
इत्युक्त्वा ते च तं सर्वे पाषाणैस्समताडयन् ।। व्यथां ददुरतीवास्मै त्वहल्यां च दुरुक्तिभिः ।। ४१।।
ityuktvā te ca taṃ sarve pāṣāṇaissamatāḍayan || vyathāṃ daduratīvāsmai tvahalyāṃ ca duruktibhiḥ || 41||

Samhita : 8

Adhyaya :   25

Shloka :   41

ताडितो भर्त्सितो दुष्टैर्गौतमो गिरमब्रवीत् ।। इतो गच्छामि मुनयो ह्यन्यत्र निवसाम्यहम् ।। ४२।।
tāḍito bhartsito duṣṭairgautamo giramabravīt || ito gacchāmi munayo hyanyatra nivasāmyaham || 42||

Samhita : 8

Adhyaya :   25

Shloka :   42

इत्युक्त्वा गौतमस्तस्मात्स्थानाच्च निर्गतस्तदा।।गत्वा क्रोशं तदा चक्रे ह्याश्रमं तदनुज्ञया।।४३।।
ityuktvā gautamastasmātsthānācca nirgatastadā||gatvā krośaṃ tadā cakre hyāśramaṃ tadanujñayā||43||

Samhita : 8

Adhyaya :   25

Shloka :   43

यावच्चैवाभिशापो वै तावत्कार्य्यं न किंचन।।न कर्मण्यधिकारोऽस्ति दैवे पित्र्येऽथ वैदिके ।। ।४४।।
yāvaccaivābhiśāpo vai tāvatkāryyaṃ na kiṃcana||na karmaṇyadhikāro'sti daive pitrye'tha vaidike || |44||

Samhita : 8

Adhyaya :   25

Shloka :   44

मासार्धं च ततो नीत्वा मुनीन्संप्रार्थयत्तदा ।। गौतमो मुनिवर्य्यस्स तेन दुःखेन दुखितः ।। ४५।।
māsārdhaṃ ca tato nītvā munīnsaṃprārthayattadā || gautamo munivaryyassa tena duḥkhena dukhitaḥ || 45||

Samhita : 8

Adhyaya :   25

Shloka :   45

गौतम उवाच ।।
अनुकंप्यो भवद्भिश्च कथ्यतां क्रियते मया।।यथा मदीयं पापं च गच्छत्विति निवेद्यताम् ।। ४६।।
anukaṃpyo bhavadbhiśca kathyatāṃ kriyate mayā||yathā madīyaṃ pāpaṃ ca gacchatviti nivedyatām || 46||

Samhita : 8

Adhyaya :   25

Shloka :   46

सूत उवाच ।।
इत्युक्तास्ते तदा विप्रा नोचुश्चैव परस्परम् ।। अत्यंतं सेवया पृष्टा मिलिता ह्येकतस्स्थिताः ।। ४७।।
ityuktāste tadā viprā nocuścaiva parasparam || atyaṃtaṃ sevayā pṛṣṭā militā hyekatassthitāḥ || 47||

Samhita : 8

Adhyaya :   25

Shloka :   47

गौतमो दूरतः स्थित्वा नत्वा तानृषिसत्तमान्।।पप्रच्छ विनयाविष्टः किं कार्यं हि मयाधुना ।। ४८।।
gautamo dūrataḥ sthitvā natvā tānṛṣisattamān||papraccha vinayāviṣṭaḥ kiṃ kāryaṃ hi mayādhunā || 48||

Samhita : 8

Adhyaya :   25

Shloka :   48

इत्युक्ते मुनिना तेन गौतमेन महात्मना ।। मिलितास्सकलास्ते वै मुनयो वाक्यमब्रुवन् ।। ४९ ।।
ityukte muninā tena gautamena mahātmanā || militāssakalāste vai munayo vākyamabruvan || 49 ||

Samhita : 8

Adhyaya :   25

Shloka :   49

ऋषय ऊचुः ।।
निष्कृतिं हि विना शुद्धिर्जायते न कदाचन ।। तस्मात्त्वं देहशुद्ध्यर्थं प्रायश्चित्तं समाचर ।। 4.25.५० ।।
niṣkṛtiṃ hi vinā śuddhirjāyate na kadācana || tasmāttvaṃ dehaśuddhyarthaṃ prāyaścittaṃ samācara || 4.25.50 ||

Samhita : 8

Adhyaya :   25

Shloka :   50

त्रिवारं पृथिवीं सर्वां क्रम पापं प्रकाशयन् ।। पुनरागत्य चात्रैव चर मासव्रतं तथा ।। ५१ ।।
trivāraṃ pṛthivīṃ sarvāṃ krama pāpaṃ prakāśayan || punarāgatya cātraiva cara māsavrataṃ tathā || 51 ||

Samhita : 8

Adhyaya :   25

Shloka :   51

शतमेकोत्तरं चैव ब्रह्मणोऽस्य गिरेस्तथा ।। प्रक्रमणं विधायैवं शुद्धिस्ते च भविष्यति ।। ५२ ।।
śatamekottaraṃ caiva brahmaṇo'sya girestathā || prakramaṇaṃ vidhāyaivaṃ śuddhiste ca bhaviṣyati || 52 ||

Samhita : 8

Adhyaya :   25

Shloka :   52

अथवा त्वं समानीय गंगास्नानं समाचर ।। पार्थिवानां तथा कोटिं कृत्वा देवं निषेवय ।। ५३ ।।
athavā tvaṃ samānīya gaṃgāsnānaṃ samācara || pārthivānāṃ tathā koṭiṃ kṛtvā devaṃ niṣevaya || 53 ||

Samhita : 8

Adhyaya :   25

Shloka :   53

गंगायां च ततः स्नात्वा पुनश्चैव भविष्यति ।। पुरा दश तथा चैकं गिरेस्त्वं क्रमणं कुरु ।। ५४ ।।
gaṃgāyāṃ ca tataḥ snātvā punaścaiva bhaviṣyati || purā daśa tathā caikaṃ girestvaṃ kramaṇaṃ kuru || 54 ||

Samhita : 8

Adhyaya :   25

Shloka :   54

शत कुंभैस्तथा स्नात्वा पार्थिवं निष्कृतिर्भवेत् ।। इति तैर्षिभिः प्रोक्तस्तथेत्योमिति तद्वचः ।। ५५ ।।
śata kuṃbhaistathā snātvā pārthivaṃ niṣkṛtirbhavet || iti tairṣibhiḥ proktastathetyomiti tadvacaḥ || 55 ||

Samhita : 8

Adhyaya :   25

Shloka :   55

पार्थिवानां तथा पूजां गिरेः प्रक्रमणं तथा ।। करिष्यामि मुनिश्रेष्ठा आज्ञया श्रीमतामिह ।। ५६ ।।
pārthivānāṃ tathā pūjāṃ gireḥ prakramaṇaṃ tathā || kariṣyāmi muniśreṣṭhā ājñayā śrīmatāmiha || 56 ||

Samhita : 8

Adhyaya :   25

Shloka :   56

इत्युक्त्वा सर्षिवर्यश्च कृत्वा प्रक्रमणं गिरेः ।। पूजयामास निर्माय पार्थिवान्मुनिसत्तमः ।। ५७ ।।
ityuktvā sarṣivaryaśca kṛtvā prakramaṇaṃ gireḥ || pūjayāmāsa nirmāya pārthivānmunisattamaḥ || 57 ||

Samhita : 8

Adhyaya :   25

Shloka :   57

अहल्या च ततस्साध्वी तच्च सर्वं चकार सा ।। शिष्याश्च प्रतिशिष्याश्च चक्रुस्सेवां तयोस्तदा ।। ५८ ।।
ahalyā ca tatassādhvī tacca sarvaṃ cakāra sā || śiṣyāśca pratiśiṣyāśca cakrussevāṃ tayostadā || 58 ||

Samhita : 8

Adhyaya :   25

Shloka :   58

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां गौतमव्यवस्थावर्णनं नाम पंचविंशोऽध्यायः ।। २५ ।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ gautamavyavasthāvarṇanaṃ nāma paṃcaviṃśo'dhyāyaḥ || 25 |

Samhita : 8

Adhyaya :   25

Shloka :   59

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In