ऋषय ऊचुः ।।
गंगा च जलरूपेण कुतो जाता वद प्रभो ।। तन्माहात्म्यं विशेषेण कुतो जात वद प्रभो ।। १।।
gaṃgā ca jalarūpeṇa kuto jātā vada prabho || tanmāhātmyaṃ viśeṣeṇa kuto jāta vada prabho || 1||
यैर्विप्रैर्गौतमायेव दुःखं दत्तं दुरात्मभिः ।। तेषां किंच ततो जातमुच्यतां व्यास सद्गुरो ।। २ ।।
yairviprairgautamāyeva duḥkhaṃ dattaṃ durātmabhiḥ || teṣāṃ kiṃca tato jātamucyatāṃ vyāsa sadguro || 2 ||
सूत उवाच ।।
एवं संप्रार्थिता गंगा गौतमेन तदा स्वयम् ।। ब्रह्मणश्च गिरेर्विप्रा द्रुतं तस्मादवातरत् ।। ३ ।।
evaṃ saṃprārthitā gaṃgā gautamena tadā svayam || brahmaṇaśca girerviprā drutaṃ tasmādavātarat || 3 ||
औदुंबरस्य शाखायास्तत्प्रवाहो विनिस्सृतः ।। तत्र स्नानं मुदा चक्रे गौतमो विश्रुतो मुनिः ।। ४।।
auduṃbarasya śākhāyāstatpravāho vinissṛtaḥ || tatra snānaṃ mudā cakre gautamo viśruto muniḥ || 4||
गौतमस्य च ये शिष्या अन्ये चैव महर्षयः ।। समागताश्च ते तत्र स्नानं चक्रुर्मुदान्विताः ।। ५ ।।
gautamasya ca ye śiṣyā anye caiva maharṣayaḥ || samāgatāśca te tatra snānaṃ cakrurmudānvitāḥ || 5 ||
गंगाद्वारं च तन्नाम प्रसिद्धमभवत्तदा ।। सर्वपापहरं रम्यं दर्शनान्मुनिसत्तमः ।। ६ ।।
gaṃgādvāraṃ ca tannāma prasiddhamabhavattadā || sarvapāpaharaṃ ramyaṃ darśanānmunisattamaḥ || 6 ||
गौतमस्पर्द्धिनस्ते च ऋषयस्तत्र चागताः ।। स्नानार्थं तांश्च सा दृष्ट्वा ह्यंतर्धानं गता द्रुतम् ।। ७।।
gautamasparddhinaste ca ṛṣayastatra cāgatāḥ || snānārthaṃ tāṃśca sā dṛṣṭvā hyaṃtardhānaṃ gatā drutam || 7||
मामेति गौतमस्तत्र व्याजहार वचो द्रुतम् ।। मुहुर्मुहुः स्तुवन् गंगां सांजलिर्नतमस्तकः ।। ८ ।।
māmeti gautamastatra vyājahāra vaco drutam || muhurmuhuḥ stuvan gaṃgāṃ sāṃjalirnatamastakaḥ || 8 ||
गौतम उवाच ।।
इमे च श्रीमदांधाश्च साधवो वाप्यसाधवः ।। एतत्पुण्यप्रभावेण दर्शनं दीयतां त्वया ।। ९।।
ime ca śrīmadāṃdhāśca sādhavo vāpyasādhavaḥ || etatpuṇyaprabhāveṇa darśanaṃ dīyatāṃ tvayā || 9||
सूत उवाच।।
ततो वाणी समुत्पन्ना गंगाया व्योममंडलात्।।तच्छृणुध्वमृषिश्रेष्ठा गंगावचनमुत्तमम् ।। 4.27.१०।।
tato vāṇī samutpannā gaṃgāyā vyomamaṃḍalāt||tacchṛṇudhvamṛṣiśreṣṭhā gaṃgāvacanamuttamam || 4.27.10||
एते दुष्टतमाश्चैव कृतघ्नाः स्वामिद्रोहिणः ।। जाल्माः पाखंडिनश्चैव द्रष्टुं वर्ज्याश्च सर्वदा ।। ११।।
ete duṣṭatamāścaiva kṛtaghnāḥ svāmidrohiṇaḥ || jālmāḥ pākhaṃḍinaścaiva draṣṭuṃ varjyāśca sarvadā || 11||
गौतम उवाच ।।
मातश्च श्रूयतामेतन्महता गिर एव च ।। तस्मात्त्वया च कर्त्तव्यं सत्यं च भगवद्वचः ।। १२।।
mātaśca śrūyatāmetanmahatā gira eva ca || tasmāttvayā ca karttavyaṃ satyaṃ ca bhagavadvacaḥ || 12||
अपकारिषु यो लोक उपकारं करोति वै ।। तेन पूतो भवाम्यत्र भगवद्वचनं त्विदम् ।। १३ ।।
apakāriṣu yo loka upakāraṃ karoti vai || tena pūto bhavāmyatra bhagavadvacanaṃ tvidam || 13 ||
सूत उवाच ।।
इति श्रुत्वा मुनेर्वाक्यं गौतमस्य महात्मनः ।। पुनर्वाणी समुत्पन्ना गंगाया व्योममंडलात् ।। १४ ।।
iti śrutvā munervākyaṃ gautamasya mahātmanaḥ || punarvāṇī samutpannā gaṃgāyā vyomamaṃḍalāt || 14 ||
कथ्यते हि त्वया सत्यं गौतमर्षे शिवं वचः ।। तथापि संग्रहार्थ च प्रायश्चितं चरंतु वै ।। १५।।
kathyate hi tvayā satyaṃ gautamarṣe śivaṃ vacaḥ || tathāpi saṃgrahārtha ca prāyaścitaṃ caraṃtu vai || 15||
शतमेकोत्तरं चात्र कार्य्यं प्रक्रमणं गिरेः ।। भवच्छासनतस्त्वेतैस्त्वदधीनैर्विशेषतः ।। १६ ।।
śatamekottaraṃ cātra kāryyaṃ prakramaṇaṃ gireḥ || bhavacchāsanatastvetaistvadadhīnairviśeṣataḥ || 16 ||
ततश्चैवाधिकारश्च जायते दुष्टकारिणाम्।।मद्दर्शने विशेषेण सत्यमुक्तं मया मुने।।१७।।
tataścaivādhikāraśca jāyate duṣṭakāriṇām||maddarśane viśeṣeṇa satyamuktaṃ mayā mune||17||
सूत उवाच।।
इति श्रुत्वा वचस्तस्याश्चक्रुर्वै ते तथाऽखिलाः ।। संप्रार्थ्य गौतमं दीनाः क्षंतव्यो नोऽपराधकः ।। १८।।
iti śrutvā vacastasyāścakrurvai te tathā'khilāḥ || saṃprārthya gautamaṃ dīnāḥ kṣaṃtavyo no'parādhakaḥ || 18||
एवं कृते तदा तेन गौतमेन तदाज्ञया ।। कुशावर्तं नाम चक्रे गङ्गाद्वारादधोगतम् ।। १९।।
evaṃ kṛte tadā tena gautamena tadājñayā || kuśāvartaṃ nāma cakre gaṅgādvārādadhogatam || 19||
ततः प्रादुरभूत्तत्र सा तस्य प्रीतये पुनः ।। कुशावर्तं च विख्यातं तीर्थमासीत्तदुत्तमम् ।। 4.27.२०।।
tataḥ prādurabhūttatra sā tasya prītaye punaḥ || kuśāvartaṃ ca vikhyātaṃ tīrthamāsīttaduttamam || 4.27.20||
तत्र स्नातो नरो यस्तु मोक्षाय परिकल्पते ।। त्यक्त्वा सर्वानघान्सद्यो विज्ञानं प्राप्य दुर्लभम् ।। २१ ।।
tatra snāto naro yastu mokṣāya parikalpate || tyaktvā sarvānaghānsadyo vijñānaṃ prāpya durlabham || 21 ||
गौतमो ऋषयश्चान्ये मिलिताश्च परस्परम् ।। लज्जितास्ते तदा ये च कृतघ्ना ह्यभवन्पुरा ।। २२।।
gautamo ṛṣayaścānye militāśca parasparam || lajjitāste tadā ye ca kṛtaghnā hyabhavanpurā || 22||
ऋषय ऊचुः ।।
अस्माभिरन्यथा सूत श्रुतं तद्वर्णयामहे।।गौतमस्तान्द्विजान् क्रुद्धश्शशापेति प्रबुध्यताम् ।। २३ ।।
asmābhiranyathā sūta śrutaṃ tadvarṇayāmahe||gautamastāndvijān kruddhaśśaśāpeti prabudhyatām || 23 ||
सूत उवाच ।।
द्विजास्तदपि सत्यं वै कल्पभेदसमाश्रयात् ।। वर्णयामि विशेषेण तां कथामपि सुव्रता ।। २४।।
dvijāstadapi satyaṃ vai kalpabhedasamāśrayāt || varṇayāmi viśeṣeṇa tāṃ kathāmapi suvratā || 24||
गौतमोपि ऋषीन्दृष्ट्वा तदा दुर्भिक्षपीडितान् ।। तपश्चकार सुमहद्वरुणस्य महात्मनः ।। २५ ।।
gautamopi ṛṣīndṛṣṭvā tadā durbhikṣapīḍitān || tapaścakāra sumahadvaruṇasya mahātmanaḥ || 25 ||
अक्षय्यं कल्पयामास जलं वरुणदां यया ।। ततो व्रीहीन्यवांश्चैव वापयामास भूरिशः ।। २६ ।।
akṣayyaṃ kalpayāmāsa jalaṃ varuṇadāṃ yayā || tato vrīhīnyavāṃścaiva vāpayāmāsa bhūriśaḥ || 26 ||
एवं परोपकारी स गौतमो मुनिसत्तमाः ।। आहारं कल्पयामास तेभ्यः स्वतपसो बलात् ।। २७ ।।
evaṃ paropakārī sa gautamo munisattamāḥ || āhāraṃ kalpayāmāsa tebhyaḥ svatapaso balāt || 27 ||
कदाचित्तत्स्त्रियो दुष्टा जलार्थमपमानिताः ।। ऊचु पतिभ्यस्ताः क्रुद्धा गौतमेर्ष्याकरं वचः ।। २८ ।।
kadācittatstriyo duṣṭā jalārthamapamānitāḥ || ūcu patibhyastāḥ kruddhā gautamerṣyākaraṃ vacaḥ || 28 ||
ततस्ते भिन्नमतयो गां कृत्वा कृत्रिमां द्विजाः ।। तद्धान्यभक्षणासक्तां चक्रुस्तां कुटिलाशयाः ।। २९।।
tataste bhinnamatayo gāṃ kṛtvā kṛtrimāṃ dvijāḥ || taddhānyabhakṣaṇāsaktāṃ cakrustāṃ kuṭilāśayāḥ || 29||
स्वधान्यभक्षणासक्तां गां दृष्ट्वा गौतमस्तदा ।। तृणेन ताडयामास शनैस्तां संनिवारयन् ।। 4.27.३०।।
svadhānyabhakṣaṇāsaktāṃ gāṃ dṛṣṭvā gautamastadā || tṛṇena tāḍayāmāsa śanaistāṃ saṃnivārayan || 4.27.30||
तृणसंस्पर्शमात्रेण सा भूमौ पतिता च गौः ।। मृता ह्यभूत्क्षणं विप्रा भाविकर्मवशात्तदा ।। ३१ ।।
tṛṇasaṃsparśamātreṇa sā bhūmau patitā ca gauḥ || mṛtā hyabhūtkṣaṇaṃ viprā bhāvikarmavaśāttadā || 31 ||
गौर्हता गौतमेनेति तदा ते कुटिलाशयाः ।। एकत्रीभूय तत्रत्यैः सकला ऋषयोऽवदन् ।। ३२।।
gaurhatā gautameneti tadā te kuṭilāśayāḥ || ekatrībhūya tatratyaiḥ sakalā ṛṣayo'vadan || 32||
ततस्स गौतमो भीतो गौर्हतेति बभूव ह ।। चकार विस्मयं नार्यहल्याशिष्यैश्शिवानुगः ।। ३३ ।।
tatassa gautamo bhīto gaurhateti babhūva ha || cakāra vismayaṃ nāryahalyāśiṣyaiśśivānugaḥ || 33 ||
ततस्स गौतमो ज्ञात्वा तां गां क्रोधसमाकुलः ।। शशाप तानृषीन् सर्वान् गौतमो मुनिसत्तमः ।। ३४।।
tatassa gautamo jñātvā tāṃ gāṃ krodhasamākulaḥ || śaśāpa tānṛṣīn sarvān gautamo munisattamaḥ || 34||
गौतम उवाच ।।
यूयं सर्वे दुरात्मानो दुःखदा मे विशेषतः ।। शिवभक्तस्य सततं स्युर्वेदविमुखास्सदा ।। ३५।।
yūyaṃ sarve durātmāno duḥkhadā me viśeṣataḥ || śivabhaktasya satataṃ syurvedavimukhāssadā || 35||
अद्यप्रभृति वेदोक्ते सत्कर्मणि विशेषतः ।। मा भूयाद्भवतां श्रद्धा शैवमार्गे विमुक्तिदे ।। ३६।।
adyaprabhṛti vedokte satkarmaṇi viśeṣataḥ || mā bhūyādbhavatāṃ śraddhā śaivamārge vimuktide || 36||
अद्यप्रभृति दुर्मार्गे तत्र श्रद्धा भवेत्तु वः।।मोक्षमार्गविहीने हि सदा श्रुतिबहिर्मुखे।।३७।।
adyaprabhṛti durmārge tatra śraddhā bhavettu vaḥ||mokṣamārgavihīne hi sadā śrutibahirmukhe||37||
अद्यप्रभृति भालानि मृल्लिप्तानि भवन्तु वः ।। स्रसध्वं नरके यूयं भालमृल्लेपनाद्द्विजाः।।३८।।
adyaprabhṛti bhālāni mṛlliptāni bhavantu vaḥ || srasadhvaṃ narake yūyaṃ bhālamṛllepanāddvijāḥ||38||
भवंतो मा भविष्यंतु शिवैक परदैवताः।।अन्यदेवसमत्वेन जानंतु शिवमद्वयम् ।। ३९।। ।
bhavaṃto mā bhaviṣyaṃtu śivaika paradaivatāḥ||anyadevasamatvena jānaṃtu śivamadvayam || 39|| |
मा भूयाद्भवतां प्रीतिश्शिवपूजादिकर्मणि।।शिवनिष्ठेषु भक्तेषु शिवपर्वसु सर्वदा।।4.27.४०।।
mā bhūyādbhavatāṃ prītiśśivapūjādikarmaṇi||śivaniṣṭheṣu bhakteṣu śivaparvasu sarvadā||4.27.40||
अद्य दत्ता मया शापा यावंतो दुःखदायकाः।।तावंतस्संतु भवतां संततावपि सर्वदा।।४१।।
adya dattā mayā śāpā yāvaṃto duḥkhadāyakāḥ||tāvaṃtassaṃtu bhavatāṃ saṃtatāvapi sarvadā||41||
अशैवास्संतु भवतां पुत्रपौत्रादयो द्विजाः।।पुत्रैस्सहैव तिष्ठंतु भवंतो नरके ध्रुवम्।।४२।।
aśaivāssaṃtu bhavatāṃ putrapautrādayo dvijāḥ||putraissahaiva tiṣṭhaṃtu bhavaṃto narake dhruvam||42||
ततो भवंतु चण्डाला दुःखदारिद्र्यपीडिताः ।। शठा निन्दाकरास्सर्वे तप्तमुद्रांकितास्सदा ।। ४३ ।।
tato bhavaṃtu caṇḍālā duḥkhadāridryapīḍitāḥ || śaṭhā nindākarāssarve taptamudrāṃkitāssadā || 43 ||
सूत उवाच ।।
इति शप्त्वा मुनीन् सर्वान् गौतमस्स्वाश्रमं ययौ ।। शिवभक्तिं चकाराति स बभूव सुपावनः ।। ४४ ।।
iti śaptvā munīn sarvān gautamassvāśramaṃ yayau || śivabhaktiṃ cakārāti sa babhūva supāvanaḥ || 44 ||
ततस्तैः खिन्नहृदया ऋषयस्तेखिला द्विजाः ।। कांच्यां चक्रुर्निवासं हि शैवधर्मबहिष्कृताः ।। ४५ ।।
tatastaiḥ khinnahṛdayā ṛṣayastekhilā dvijāḥ || kāṃcyāṃ cakrurnivāsaṃ hi śaivadharmabahiṣkṛtāḥ || 45 ||
तत्पुत्राश्चाभवन्सर्वे शैवधर्मबहिष्कृताः ।। अग्रे तद्वद्भविष्यंति कलौ बहुजनाः खलाः ।। ४६।।
tatputrāścābhavansarve śaivadharmabahiṣkṛtāḥ || agre tadvadbhaviṣyaṃti kalau bahujanāḥ khalāḥ || 46||
इति प्रोक्तमशेषेण तद्वृत्तं मुनिसत्तमाः ।। पूर्ववृत्तमपि प्राज्ञाः श्रुतं सर्वैस्तु चादरात् ।। ४७।।
iti proktamaśeṣeṇa tadvṛttaṃ munisattamāḥ || pūrvavṛttamapi prājñāḥ śrutaṃ sarvaistu cādarāt || 47||
इति वश्च समाख्यातो गौतम्याश्च समुद्भवः ।। माहात्म्यमुत्तमं चैव सर्वपापहरं परम् ।। ४८ ।।
iti vaśca samākhyāto gautamyāśca samudbhavaḥ || māhātmyamuttamaṃ caiva sarvapāpaharaṃ param || 48 ||
त्र्यंबकस्य च माहात्म्यं ज्योतिर्लिंगस्य कीर्तितम् ।। यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ।। ४९ ।।
tryaṃbakasya ca māhātmyaṃ jyotirliṃgasya kīrtitam || yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ || 49 ||
अतः परं प्रवक्ष्यामि वैद्यनाथेश्वरस्य हि ।। ज्योतिर्लिंगस्य माहात्म्यं श्रूयतां पापहारकम् ।। 4.27.५० ।।
ataḥ paraṃ pravakṣyāmi vaidyanātheśvarasya hi || jyotirliṃgasya māhātmyaṃ śrūyatāṃ pāpahārakam || 4.27.50 ||
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां त्र्यंबकेश्वरज्योतिर्लिंग माहात्म्यवर्णनं नाम सप्तविंशोध्यायः ।। २७ ।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ tryaṃbakeśvarajyotirliṃga māhātmyavarṇanaṃ nāma saptaviṃśodhyāyaḥ || 27 ||
ॐ श्री परमात्मने नमः