| |
|

This overlay will guide you through the buttons:

ऋषय ऊचुः ।।
गंगा च जलरूपेण कुतो जाता वद प्रभो ॥ तन्माहात्म्यं विशेषेण कुतो जात वद प्रभो ॥ १॥
gaṃgā ca jalarūpeṇa kuto jātā vada prabho || tanmāhātmyaṃ viśeṣeṇa kuto jāta vada prabho || 1||
gaṃgā ca jalarūpeṇa kuto jātā vada prabho || tanmāhātmyaṃ viśeṣeṇa kuto jāta vada prabho || 1||
यैर्विप्रैर्गौतमायेव दुःखं दत्तं दुरात्मभिः ॥ तेषां किंच ततो जातमुच्यतां व्यास सद्गुरो ॥ २ ॥
yairviprairgautamāyeva duḥkhaṃ dattaṃ durātmabhiḥ || teṣāṃ kiṃca tato jātamucyatāṃ vyāsa sadguro || 2 ||
yairviprairgautamāyeva duḥkhaṃ dattaṃ durātmabhiḥ || teṣāṃ kiṃca tato jātamucyatāṃ vyāsa sadguro || 2 ||
सूत उवाच ।।
एवं संप्रार्थिता गंगा गौतमेन तदा स्वयम् ॥ ब्रह्मणश्च गिरेर्विप्रा द्रुतं तस्मादवातरत् ॥ ३ ॥
evaṃ saṃprārthitā gaṃgā gautamena tadā svayam || brahmaṇaśca girerviprā drutaṃ tasmādavātarat || 3 ||
evaṃ saṃprārthitā gaṃgā gautamena tadā svayam || brahmaṇaśca girerviprā drutaṃ tasmādavātarat || 3 ||
औदुंबरस्य शाखायास्तत्प्रवाहो विनिस्सृतः ॥ तत्र स्नानं मुदा चक्रे गौतमो विश्रुतो मुनिः ॥ ४॥
auduṃbarasya śākhāyāstatpravāho vinissṛtaḥ || tatra snānaṃ mudā cakre gautamo viśruto muniḥ || 4||
auduṃbarasya śākhāyāstatpravāho vinissṛtaḥ || tatra snānaṃ mudā cakre gautamo viśruto muniḥ || 4||
गौतमस्य च ये शिष्या अन्ये चैव महर्षयः ॥ समागताश्च ते तत्र स्नानं चक्रुर्मुदान्विताः ॥ ५ ॥
gautamasya ca ye śiṣyā anye caiva maharṣayaḥ || samāgatāśca te tatra snānaṃ cakrurmudānvitāḥ || 5 ||
gautamasya ca ye śiṣyā anye caiva maharṣayaḥ || samāgatāśca te tatra snānaṃ cakrurmudānvitāḥ || 5 ||
गंगाद्वारं च तन्नाम प्रसिद्धमभवत्तदा ॥ सर्वपापहरं रम्यं दर्शनान्मुनिसत्तमः ॥ ६ ॥
gaṃgādvāraṃ ca tannāma prasiddhamabhavattadā || sarvapāpaharaṃ ramyaṃ darśanānmunisattamaḥ || 6 ||
gaṃgādvāraṃ ca tannāma prasiddhamabhavattadā || sarvapāpaharaṃ ramyaṃ darśanānmunisattamaḥ || 6 ||
गौतमस्पर्द्धिनस्ते च ऋषयस्तत्र चागताः ॥ स्नानार्थं तांश्च सा दृष्ट्वा ह्यंतर्धानं गता द्रुतम् ॥ ७॥
gautamasparddhinaste ca ṛṣayastatra cāgatāḥ || snānārthaṃ tāṃśca sā dṛṣṭvā hyaṃtardhānaṃ gatā drutam || 7||
gautamasparddhinaste ca ṛṣayastatra cāgatāḥ || snānārthaṃ tāṃśca sā dṛṣṭvā hyaṃtardhānaṃ gatā drutam || 7||
मामेति गौतमस्तत्र व्याजहार वचो द्रुतम् ॥ मुहुर्मुहुः स्तुवन् गंगां सांजलिर्नतमस्तकः ॥ ८ ॥
māmeti gautamastatra vyājahāra vaco drutam || muhurmuhuḥ stuvan gaṃgāṃ sāṃjalirnatamastakaḥ || 8 ||
māmeti gautamastatra vyājahāra vaco drutam || muhurmuhuḥ stuvan gaṃgāṃ sāṃjalirnatamastakaḥ || 8 ||
गौतम उवाच ।।
इमे च श्रीमदांधाश्च साधवो वाप्यसाधवः ॥ एतत्पुण्यप्रभावेण दर्शनं दीयतां त्वया ॥ ९॥
ime ca śrīmadāṃdhāśca sādhavo vāpyasādhavaḥ || etatpuṇyaprabhāveṇa darśanaṃ dīyatāṃ tvayā || 9||
ime ca śrīmadāṃdhāśca sādhavo vāpyasādhavaḥ || etatpuṇyaprabhāveṇa darśanaṃ dīyatāṃ tvayā || 9||
सूत उवाच।।
ततो वाणी समुत्पन्ना गंगाया व्योममंडलात्॥तच्छृणुध्वमृषिश्रेष्ठा गंगावचनमुत्तमम् ॥ 4.27.१०॥
tato vāṇī samutpannā gaṃgāyā vyomamaṃḍalāt||tacchṛṇudhvamṛṣiśreṣṭhā gaṃgāvacanamuttamam || 4.27.10||
tato vāṇī samutpannā gaṃgāyā vyomamaṃḍalāt||tacchṛṇudhvamṛṣiśreṣṭhā gaṃgāvacanamuttamam || 4.27.10||
एते दुष्टतमाश्चैव कृतघ्नाः स्वामिद्रोहिणः ॥ जाल्माः पाखंडिनश्चैव द्रष्टुं वर्ज्याश्च सर्वदा ॥ ११॥
ete duṣṭatamāścaiva kṛtaghnāḥ svāmidrohiṇaḥ || jālmāḥ pākhaṃḍinaścaiva draṣṭuṃ varjyāśca sarvadā || 11||
ete duṣṭatamāścaiva kṛtaghnāḥ svāmidrohiṇaḥ || jālmāḥ pākhaṃḍinaścaiva draṣṭuṃ varjyāśca sarvadā || 11||
गौतम उवाच ।।
मातश्च श्रूयतामेतन्महता गिर एव च ॥ तस्मात्त्वया च कर्त्तव्यं सत्यं च भगवद्वचः ॥ १२॥
mātaśca śrūyatāmetanmahatā gira eva ca || tasmāttvayā ca karttavyaṃ satyaṃ ca bhagavadvacaḥ || 12||
mātaśca śrūyatāmetanmahatā gira eva ca || tasmāttvayā ca karttavyaṃ satyaṃ ca bhagavadvacaḥ || 12||
अपकारिषु यो लोक उपकारं करोति वै ॥ तेन पूतो भवाम्यत्र भगवद्वचनं त्विदम् ॥ १३ ॥
apakāriṣu yo loka upakāraṃ karoti vai || tena pūto bhavāmyatra bhagavadvacanaṃ tvidam || 13 ||
apakāriṣu yo loka upakāraṃ karoti vai || tena pūto bhavāmyatra bhagavadvacanaṃ tvidam || 13 ||
सूत उवाच ।।
इति श्रुत्वा मुनेर्वाक्यं गौतमस्य महात्मनः ॥ पुनर्वाणी समुत्पन्ना गंगाया व्योममंडलात् ॥ १४ ॥
iti śrutvā munervākyaṃ gautamasya mahātmanaḥ || punarvāṇī samutpannā gaṃgāyā vyomamaṃḍalāt || 14 ||
iti śrutvā munervākyaṃ gautamasya mahātmanaḥ || punarvāṇī samutpannā gaṃgāyā vyomamaṃḍalāt || 14 ||
कथ्यते हि त्वया सत्यं गौतमर्षे शिवं वचः ॥ तथापि संग्रहार्थ च प्रायश्चितं चरंतु वै ॥ १५॥
kathyate hi tvayā satyaṃ gautamarṣe śivaṃ vacaḥ || tathāpi saṃgrahārtha ca prāyaścitaṃ caraṃtu vai || 15||
kathyate hi tvayā satyaṃ gautamarṣe śivaṃ vacaḥ || tathāpi saṃgrahārtha ca prāyaścitaṃ caraṃtu vai || 15||
शतमेकोत्तरं चात्र कार्य्यं प्रक्रमणं गिरेः ॥ भवच्छासनतस्त्वेतैस्त्वदधीनैर्विशेषतः ॥ १६ ॥
śatamekottaraṃ cātra kāryyaṃ prakramaṇaṃ gireḥ || bhavacchāsanatastvetaistvadadhīnairviśeṣataḥ || 16 ||
śatamekottaraṃ cātra kāryyaṃ prakramaṇaṃ gireḥ || bhavacchāsanatastvetaistvadadhīnairviśeṣataḥ || 16 ||
ततश्चैवाधिकारश्च जायते दुष्टकारिणाम्॥मद्दर्शने विशेषेण सत्यमुक्तं मया मुने॥१७॥
tataścaivādhikāraśca jāyate duṣṭakāriṇām||maddarśane viśeṣeṇa satyamuktaṃ mayā mune||17||
tataścaivādhikāraśca jāyate duṣṭakāriṇām||maddarśane viśeṣeṇa satyamuktaṃ mayā mune||17||
सूत उवाच।।
इति श्रुत्वा वचस्तस्याश्चक्रुर्वै ते तथाऽखिलाः ॥ संप्रार्थ्य गौतमं दीनाः क्षंतव्यो नोऽपराधकः ॥ १८॥
iti śrutvā vacastasyāścakrurvai te tathā'khilāḥ || saṃprārthya gautamaṃ dīnāḥ kṣaṃtavyo no'parādhakaḥ || 18||
iti śrutvā vacastasyāścakrurvai te tathā'khilāḥ || saṃprārthya gautamaṃ dīnāḥ kṣaṃtavyo no'parādhakaḥ || 18||
एवं कृते तदा तेन गौतमेन तदाज्ञया ॥ कुशावर्तं नाम चक्रे गङ्गाद्वारादधोगतम् ॥ १९॥
evaṃ kṛte tadā tena gautamena tadājñayā || kuśāvartaṃ nāma cakre gaṅgādvārādadhogatam || 19||
evaṃ kṛte tadā tena gautamena tadājñayā || kuśāvartaṃ nāma cakre gaṅgādvārādadhogatam || 19||
ततः प्रादुरभूत्तत्र सा तस्य प्रीतये पुनः ॥ कुशावर्तं च विख्यातं तीर्थमासीत्तदुत्तमम् ॥ 4.27.२०॥
tataḥ prādurabhūttatra sā tasya prītaye punaḥ || kuśāvartaṃ ca vikhyātaṃ tīrthamāsīttaduttamam || 4.27.20||
tataḥ prādurabhūttatra sā tasya prītaye punaḥ || kuśāvartaṃ ca vikhyātaṃ tīrthamāsīttaduttamam || 4.27.20||
तत्र स्नातो नरो यस्तु मोक्षाय परिकल्पते ॥ त्यक्त्वा सर्वानघान्सद्यो विज्ञानं प्राप्य दुर्लभम् ॥ २१ ॥
tatra snāto naro yastu mokṣāya parikalpate || tyaktvā sarvānaghānsadyo vijñānaṃ prāpya durlabham || 21 ||
tatra snāto naro yastu mokṣāya parikalpate || tyaktvā sarvānaghānsadyo vijñānaṃ prāpya durlabham || 21 ||
गौतमो ऋषयश्चान्ये मिलिताश्च परस्परम् ॥ लज्जितास्ते तदा ये च कृतघ्ना ह्यभवन्पुरा ॥ २२॥
gautamo ṛṣayaścānye militāśca parasparam || lajjitāste tadā ye ca kṛtaghnā hyabhavanpurā || 22||
gautamo ṛṣayaścānye militāśca parasparam || lajjitāste tadā ye ca kṛtaghnā hyabhavanpurā || 22||
ऋषय ऊचुः ।।
अस्माभिरन्यथा सूत श्रुतं तद्वर्णयामहे॥गौतमस्तान्द्विजान् क्रुद्धश्शशापेति प्रबुध्यताम् ॥ २३ ॥
asmābhiranyathā sūta śrutaṃ tadvarṇayāmahe||gautamastāndvijān kruddhaśśaśāpeti prabudhyatām || 23 ||
asmābhiranyathā sūta śrutaṃ tadvarṇayāmahe||gautamastāndvijān kruddhaśśaśāpeti prabudhyatām || 23 ||
सूत उवाच ।।
द्विजास्तदपि सत्यं वै कल्पभेदसमाश्रयात् ॥ वर्णयामि विशेषेण तां कथामपि सुव्रता ॥ २४॥
dvijāstadapi satyaṃ vai kalpabhedasamāśrayāt || varṇayāmi viśeṣeṇa tāṃ kathāmapi suvratā || 24||
dvijāstadapi satyaṃ vai kalpabhedasamāśrayāt || varṇayāmi viśeṣeṇa tāṃ kathāmapi suvratā || 24||
गौतमोपि ऋषीन्दृष्ट्वा तदा दुर्भिक्षपीडितान् ॥ तपश्चकार सुमहद्वरुणस्य महात्मनः ॥ २५ ॥
gautamopi ṛṣīndṛṣṭvā tadā durbhikṣapīḍitān || tapaścakāra sumahadvaruṇasya mahātmanaḥ || 25 ||
gautamopi ṛṣīndṛṣṭvā tadā durbhikṣapīḍitān || tapaścakāra sumahadvaruṇasya mahātmanaḥ || 25 ||
अक्षय्यं कल्पयामास जलं वरुणदां यया ॥ ततो व्रीहीन्यवांश्चैव वापयामास भूरिशः ॥ २६ ॥
akṣayyaṃ kalpayāmāsa jalaṃ varuṇadāṃ yayā || tato vrīhīnyavāṃścaiva vāpayāmāsa bhūriśaḥ || 26 ||
akṣayyaṃ kalpayāmāsa jalaṃ varuṇadāṃ yayā || tato vrīhīnyavāṃścaiva vāpayāmāsa bhūriśaḥ || 26 ||
एवं परोपकारी स गौतमो मुनिसत्तमाः ॥ आहारं कल्पयामास तेभ्यः स्वतपसो बलात् ॥ २७ ॥
evaṃ paropakārī sa gautamo munisattamāḥ || āhāraṃ kalpayāmāsa tebhyaḥ svatapaso balāt || 27 ||
evaṃ paropakārī sa gautamo munisattamāḥ || āhāraṃ kalpayāmāsa tebhyaḥ svatapaso balāt || 27 ||
कदाचित्तत्स्त्रियो दुष्टा जलार्थमपमानिताः ॥ ऊचु पतिभ्यस्ताः क्रुद्धा गौतमेर्ष्याकरं वचः ॥ २८ ॥
kadācittatstriyo duṣṭā jalārthamapamānitāḥ || ūcu patibhyastāḥ kruddhā gautamerṣyākaraṃ vacaḥ || 28 ||
kadācittatstriyo duṣṭā jalārthamapamānitāḥ || ūcu patibhyastāḥ kruddhā gautamerṣyākaraṃ vacaḥ || 28 ||
ततस्ते भिन्नमतयो गां कृत्वा कृत्रिमां द्विजाः ॥ तद्धान्यभक्षणासक्तां चक्रुस्तां कुटिलाशयाः ॥ २९॥
tataste bhinnamatayo gāṃ kṛtvā kṛtrimāṃ dvijāḥ || taddhānyabhakṣaṇāsaktāṃ cakrustāṃ kuṭilāśayāḥ || 29||
tataste bhinnamatayo gāṃ kṛtvā kṛtrimāṃ dvijāḥ || taddhānyabhakṣaṇāsaktāṃ cakrustāṃ kuṭilāśayāḥ || 29||
स्वधान्यभक्षणासक्तां गां दृष्ट्वा गौतमस्तदा ॥ तृणेन ताडयामास शनैस्तां संनिवारयन् ॥ 4.27.३०॥
svadhānyabhakṣaṇāsaktāṃ gāṃ dṛṣṭvā gautamastadā || tṛṇena tāḍayāmāsa śanaistāṃ saṃnivārayan || 4.27.30||
svadhānyabhakṣaṇāsaktāṃ gāṃ dṛṣṭvā gautamastadā || tṛṇena tāḍayāmāsa śanaistāṃ saṃnivārayan || 4.27.30||
तृणसंस्पर्शमात्रेण सा भूमौ पतिता च गौः ॥ मृता ह्यभूत्क्षणं विप्रा भाविकर्मवशात्तदा ॥ ३१ ॥
tṛṇasaṃsparśamātreṇa sā bhūmau patitā ca gauḥ || mṛtā hyabhūtkṣaṇaṃ viprā bhāvikarmavaśāttadā || 31 ||
tṛṇasaṃsparśamātreṇa sā bhūmau patitā ca gauḥ || mṛtā hyabhūtkṣaṇaṃ viprā bhāvikarmavaśāttadā || 31 ||
गौर्हता गौतमेनेति तदा ते कुटिलाशयाः ॥ एकत्रीभूय तत्रत्यैः सकला ऋषयोऽवदन् ॥ ३२॥
gaurhatā gautameneti tadā te kuṭilāśayāḥ || ekatrībhūya tatratyaiḥ sakalā ṛṣayo'vadan || 32||
gaurhatā gautameneti tadā te kuṭilāśayāḥ || ekatrībhūya tatratyaiḥ sakalā ṛṣayo'vadan || 32||
ततस्स गौतमो भीतो गौर्हतेति बभूव ह ॥ चकार विस्मयं नार्यहल्याशिष्यैश्शिवानुगः ॥ ३३ ॥
tatassa gautamo bhīto gaurhateti babhūva ha || cakāra vismayaṃ nāryahalyāśiṣyaiśśivānugaḥ || 33 ||
tatassa gautamo bhīto gaurhateti babhūva ha || cakāra vismayaṃ nāryahalyāśiṣyaiśśivānugaḥ || 33 ||
ततस्स गौतमो ज्ञात्वा तां गां क्रोधसमाकुलः ॥ शशाप तानृषीन् सर्वान् गौतमो मुनिसत्तमः ॥ ३४॥
tatassa gautamo jñātvā tāṃ gāṃ krodhasamākulaḥ || śaśāpa tānṛṣīn sarvān gautamo munisattamaḥ || 34||
tatassa gautamo jñātvā tāṃ gāṃ krodhasamākulaḥ || śaśāpa tānṛṣīn sarvān gautamo munisattamaḥ || 34||
गौतम उवाच ।।
यूयं सर्वे दुरात्मानो दुःखदा मे विशेषतः ॥ शिवभक्तस्य सततं स्युर्वेदविमुखास्सदा ॥ ३५॥
yūyaṃ sarve durātmāno duḥkhadā me viśeṣataḥ || śivabhaktasya satataṃ syurvedavimukhāssadā || 35||
yūyaṃ sarve durātmāno duḥkhadā me viśeṣataḥ || śivabhaktasya satataṃ syurvedavimukhāssadā || 35||
अद्यप्रभृति वेदोक्ते सत्कर्मणि विशेषतः ॥ मा भूयाद्भवतां श्रद्धा शैवमार्गे विमुक्तिदे ॥ ३६॥
adyaprabhṛti vedokte satkarmaṇi viśeṣataḥ || mā bhūyādbhavatāṃ śraddhā śaivamārge vimuktide || 36||
adyaprabhṛti vedokte satkarmaṇi viśeṣataḥ || mā bhūyādbhavatāṃ śraddhā śaivamārge vimuktide || 36||
अद्यप्रभृति दुर्मार्गे तत्र श्रद्धा भवेत्तु वः॥मोक्षमार्गविहीने हि सदा श्रुतिबहिर्मुखे॥३७॥
adyaprabhṛti durmārge tatra śraddhā bhavettu vaḥ||mokṣamārgavihīne hi sadā śrutibahirmukhe||37||
adyaprabhṛti durmārge tatra śraddhā bhavettu vaḥ||mokṣamārgavihīne hi sadā śrutibahirmukhe||37||
अद्यप्रभृति भालानि मृल्लिप्तानि भवन्तु वः ॥ स्रसध्वं नरके यूयं भालमृल्लेपनाद्द्विजाः॥३८॥
adyaprabhṛti bhālāni mṛlliptāni bhavantu vaḥ || srasadhvaṃ narake yūyaṃ bhālamṛllepanāddvijāḥ||38||
adyaprabhṛti bhālāni mṛlliptāni bhavantu vaḥ || srasadhvaṃ narake yūyaṃ bhālamṛllepanāddvijāḥ||38||
भवंतो मा भविष्यंतु शिवैक परदैवताः॥अन्यदेवसमत्वेन जानंतु शिवमद्वयम् ॥ ३९॥ ।
bhavaṃto mā bhaviṣyaṃtu śivaika paradaivatāḥ||anyadevasamatvena jānaṃtu śivamadvayam || 39|| |
bhavaṃto mā bhaviṣyaṃtu śivaika paradaivatāḥ||anyadevasamatvena jānaṃtu śivamadvayam || 39|| |
मा भूयाद्भवतां प्रीतिश्शिवपूजादिकर्मणि॥शिवनिष्ठेषु भक्तेषु शिवपर्वसु सर्वदा॥4.27.४०॥
mā bhūyādbhavatāṃ prītiśśivapūjādikarmaṇi||śivaniṣṭheṣu bhakteṣu śivaparvasu sarvadā||4.27.40||
mā bhūyādbhavatāṃ prītiśśivapūjādikarmaṇi||śivaniṣṭheṣu bhakteṣu śivaparvasu sarvadā||4.27.40||
अद्य दत्ता मया शापा यावंतो दुःखदायकाः॥तावंतस्संतु भवतां संततावपि सर्वदा॥४१॥
adya dattā mayā śāpā yāvaṃto duḥkhadāyakāḥ||tāvaṃtassaṃtu bhavatāṃ saṃtatāvapi sarvadā||41||
adya dattā mayā śāpā yāvaṃto duḥkhadāyakāḥ||tāvaṃtassaṃtu bhavatāṃ saṃtatāvapi sarvadā||41||
अशैवास्संतु भवतां पुत्रपौत्रादयो द्विजाः॥पुत्रैस्सहैव तिष्ठंतु भवंतो नरके ध्रुवम्॥४२॥
aśaivāssaṃtu bhavatāṃ putrapautrādayo dvijāḥ||putraissahaiva tiṣṭhaṃtu bhavaṃto narake dhruvam||42||
aśaivāssaṃtu bhavatāṃ putrapautrādayo dvijāḥ||putraissahaiva tiṣṭhaṃtu bhavaṃto narake dhruvam||42||
ततो भवंतु चण्डाला दुःखदारिद्र्यपीडिताः ॥ शठा निन्दाकरास्सर्वे तप्तमुद्रांकितास्सदा ॥ ४३ ॥
tato bhavaṃtu caṇḍālā duḥkhadāridryapīḍitāḥ || śaṭhā nindākarāssarve taptamudrāṃkitāssadā || 43 ||
tato bhavaṃtu caṇḍālā duḥkhadāridryapīḍitāḥ || śaṭhā nindākarāssarve taptamudrāṃkitāssadā || 43 ||
सूत उवाच ।।
इति शप्त्वा मुनीन् सर्वान् गौतमस्स्वाश्रमं ययौ ॥ शिवभक्तिं चकाराति स बभूव सुपावनः ॥ ४४ ॥
iti śaptvā munīn sarvān gautamassvāśramaṃ yayau || śivabhaktiṃ cakārāti sa babhūva supāvanaḥ || 44 ||
iti śaptvā munīn sarvān gautamassvāśramaṃ yayau || śivabhaktiṃ cakārāti sa babhūva supāvanaḥ || 44 ||
ततस्तैः खिन्नहृदया ऋषयस्तेखिला द्विजाः ॥ कांच्यां चक्रुर्निवासं हि शैवधर्मबहिष्कृताः ॥ ४५ ॥
tatastaiḥ khinnahṛdayā ṛṣayastekhilā dvijāḥ || kāṃcyāṃ cakrurnivāsaṃ hi śaivadharmabahiṣkṛtāḥ || 45 ||
tatastaiḥ khinnahṛdayā ṛṣayastekhilā dvijāḥ || kāṃcyāṃ cakrurnivāsaṃ hi śaivadharmabahiṣkṛtāḥ || 45 ||
तत्पुत्राश्चाभवन्सर्वे शैवधर्मबहिष्कृताः ॥ अग्रे तद्वद्भविष्यंति कलौ बहुजनाः खलाः ॥ ४६॥
tatputrāścābhavansarve śaivadharmabahiṣkṛtāḥ || agre tadvadbhaviṣyaṃti kalau bahujanāḥ khalāḥ || 46||
tatputrāścābhavansarve śaivadharmabahiṣkṛtāḥ || agre tadvadbhaviṣyaṃti kalau bahujanāḥ khalāḥ || 46||
इति प्रोक्तमशेषेण तद्वृत्तं मुनिसत्तमाः ॥ पूर्ववृत्तमपि प्राज्ञाः श्रुतं सर्वैस्तु चादरात् ॥ ४७॥
iti proktamaśeṣeṇa tadvṛttaṃ munisattamāḥ || pūrvavṛttamapi prājñāḥ śrutaṃ sarvaistu cādarāt || 47||
iti proktamaśeṣeṇa tadvṛttaṃ munisattamāḥ || pūrvavṛttamapi prājñāḥ śrutaṃ sarvaistu cādarāt || 47||
इति वश्च समाख्यातो गौतम्याश्च समुद्भवः ॥ माहात्म्यमुत्तमं चैव सर्वपापहरं परम् ॥ ४८ ॥
iti vaśca samākhyāto gautamyāśca samudbhavaḥ || māhātmyamuttamaṃ caiva sarvapāpaharaṃ param || 48 ||
iti vaśca samākhyāto gautamyāśca samudbhavaḥ || māhātmyamuttamaṃ caiva sarvapāpaharaṃ param || 48 ||
त्र्यंबकस्य च माहात्म्यं ज्योतिर्लिंगस्य कीर्तितम् ॥ यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ४९ ॥
tryaṃbakasya ca māhātmyaṃ jyotirliṃgasya kīrtitam || yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ || 49 ||
tryaṃbakasya ca māhātmyaṃ jyotirliṃgasya kīrtitam || yacchrutvā sarvapāpebhyo mucyate nātra saṃśayaḥ || 49 ||
अतः परं प्रवक्ष्यामि वैद्यनाथेश्वरस्य हि ॥ ज्योतिर्लिंगस्य माहात्म्यं श्रूयतां पापहारकम् ॥ 4.27.५० ॥
ataḥ paraṃ pravakṣyāmi vaidyanātheśvarasya hi || jyotirliṃgasya māhātmyaṃ śrūyatāṃ pāpahārakam || 4.27.50 ||
ataḥ paraṃ pravakṣyāmi vaidyanātheśvarasya hi || jyotirliṃgasya māhātmyaṃ śrūyatāṃ pāpahārakam || 4.27.50 ||
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां त्र्यंबकेश्वरज्योतिर्लिंग माहात्म्यवर्णनं नाम सप्तविंशोध्यायः ॥ २७ ॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ tryaṃbakeśvarajyotirliṃga māhātmyavarṇanaṃ nāma saptaviṃśodhyāyaḥ || 27 ||
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ tryaṃbakeśvarajyotirliṃga māhātmyavarṇanaṃ nāma saptaviṃśodhyāyaḥ || 27 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In