| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
रावणः राक्षसश्रेष्ठो मानी मानपरायणः ॥ आरराध हरं भक्त्या कैलासे पर्वतोत्तमे॥१॥
rāvaṇaḥ rākṣasaśreṣṭho mānī mānaparāyaṇaḥ || ārarādha haraṃ bhaktyā kailāse parvatottame||1||
rāvaṇaḥ rākṣasaśreṣṭho mānī mānaparāyaṇaḥ || ārarādha haraṃ bhaktyā kailāse parvatottame||1||
आराधितः कियत्कालं न प्रसन्नो हरो यदा॥तदा चान्यत्तपश्चक्रे प्रासादार्थे शिवस्य सः॥२॥
ārādhitaḥ kiyatkālaṃ na prasanno haro yadā||tadā cānyattapaścakre prāsādārthe śivasya saḥ||2||
ārādhitaḥ kiyatkālaṃ na prasanno haro yadā||tadā cānyattapaścakre prāsādārthe śivasya saḥ||2||
नतश्चायं हिमवतस्सिद्धिस्थानस्य वै गिरेः॥पौलस्त्यो रावणश्श्रीमान्दक्षिणे वृक्षखंडके॥३।
nataścāyaṃ himavatassiddhisthānasya vai gireḥ||paulastyo rāvaṇaśśrīmāndakṣiṇe vṛkṣakhaṃḍake||3|
nataścāyaṃ himavatassiddhisthānasya vai gireḥ||paulastyo rāvaṇaśśrīmāndakṣiṇe vṛkṣakhaṃḍake||3|
भूमौ गर्तं वर कृत्वा तत्राग्निं स्थाप्य स द्विजाः॥तत्सन्निधौ शिवं स्थाप्य हवनं स चकार ह॥४॥
bhūmau gartaṃ vara kṛtvā tatrāgniṃ sthāpya sa dvijāḥ||tatsannidhau śivaṃ sthāpya havanaṃ sa cakāra ha||4||
bhūmau gartaṃ vara kṛtvā tatrāgniṃ sthāpya sa dvijāḥ||tatsannidhau śivaṃ sthāpya havanaṃ sa cakāra ha||4||
ग्रीष्मे पंचाग्निमध्यस्थो वर्षासु स्थंडिलेशयः ॥ शीते जलांतरस्थो हि त्रिधा चक्रे तपश्च सः॥५॥
grīṣme paṃcāgnimadhyastho varṣāsu sthaṃḍileśayaḥ || śīte jalāṃtarastho hi tridhā cakre tapaśca saḥ||5||
grīṣme paṃcāgnimadhyastho varṣāsu sthaṃḍileśayaḥ || śīte jalāṃtarastho hi tridhā cakre tapaśca saḥ||5||
चकारैवं बहुतपो न प्रसन्नस्तदापि हि ॥ परमात्मा महेशानो दुराराध्यो दुरात्मभिः ॥ ६ ॥
cakāraivaṃ bahutapo na prasannastadāpi hi || paramātmā maheśāno durārādhyo durātmabhiḥ || 6 ||
cakāraivaṃ bahutapo na prasannastadāpi hi || paramātmā maheśāno durārādhyo durātmabhiḥ || 6 ||
ततश्शिरांसि छित्त्वा च पूजनं शंकरस्य वै ॥ प्रारब्धं दैत्यपतिना रावणेन महात्मना ॥ ७॥
tataśśirāṃsi chittvā ca pūjanaṃ śaṃkarasya vai || prārabdhaṃ daityapatinā rāvaṇena mahātmanā || 7||
tataśśirāṃsi chittvā ca pūjanaṃ śaṃkarasya vai || prārabdhaṃ daityapatinā rāvaṇena mahātmanā || 7||
एकैकं च शिरश्छिन्नं विधिना शिवपूजने ॥ एवं सत्क्रमतस्तेन च्छिन्नानि नव वै यदा ॥ ६ ॥
ekaikaṃ ca śiraśchinnaṃ vidhinā śivapūjane || evaṃ satkramatastena cchinnāni nava vai yadā || 6 ||
ekaikaṃ ca śiraśchinnaṃ vidhinā śivapūjane || evaṃ satkramatastena cchinnāni nava vai yadā || 6 ||
एकस्मिन्नवशिष्टे तु प्रसन्नश्शंकरस्तदा ॥ आविर्बभूव तत्रैव संतुष्टो भक्तवत्सलः ॥ ९॥
ekasminnavaśiṣṭe tu prasannaśśaṃkarastadā || āvirbabhūva tatraiva saṃtuṣṭo bhaktavatsalaḥ || 9||
ekasminnavaśiṣṭe tu prasannaśśaṃkarastadā || āvirbabhūva tatraiva saṃtuṣṭo bhaktavatsalaḥ || 9||
शिरांसि पूर्ववत्कृत्वा नीरुजानि तथा प्रभुः ॥ मनोरथं ददौ तस्मादतुलं बलमुत्तमम् ॥ 4.28.१० ॥
śirāṃsi pūrvavatkṛtvā nīrujāni tathā prabhuḥ || manorathaṃ dadau tasmādatulaṃ balamuttamam || 4.28.10 ||
śirāṃsi pūrvavatkṛtvā nīrujāni tathā prabhuḥ || manorathaṃ dadau tasmādatulaṃ balamuttamam || 4.28.10 ||
प्रसादं तस्य संप्राप्य रावणस्स च राक्षसः ॥ प्रत्युवाच शिवं शम्भुं नतस्कंधः कृतांजलिः ॥ ११॥
prasādaṃ tasya saṃprāpya rāvaṇassa ca rākṣasaḥ || pratyuvāca śivaṃ śambhuṃ nataskaṃdhaḥ kṛtāṃjaliḥ || 11||
prasādaṃ tasya saṃprāpya rāvaṇassa ca rākṣasaḥ || pratyuvāca śivaṃ śambhuṃ nataskaṃdhaḥ kṛtāṃjaliḥ || 11||
रावण उवाच ।।
प्रसन्नो भव देवेश लंकां च त्वां नयाम्यहम् ॥ सफलं कुरु मे कामं त्वामहं शरणं गतः ॥ १२॥
prasanno bhava deveśa laṃkāṃ ca tvāṃ nayāmyaham || saphalaṃ kuru me kāmaṃ tvāmahaṃ śaraṇaṃ gataḥ || 12||
prasanno bhava deveśa laṃkāṃ ca tvāṃ nayāmyaham || saphalaṃ kuru me kāmaṃ tvāmahaṃ śaraṇaṃ gataḥ || 12||
सूत उवाच ।।
इत्युक्तश्च तदा तेन शंभुर्वै रावणेन सः ॥ प्रत्युवाच विचेतस्कः संकटं परमं गतः ॥ १३॥
ityuktaśca tadā tena śaṃbhurvai rāvaṇena saḥ || pratyuvāca vicetaskaḥ saṃkaṭaṃ paramaṃ gataḥ || 13||
ityuktaśca tadā tena śaṃbhurvai rāvaṇena saḥ || pratyuvāca vicetaskaḥ saṃkaṭaṃ paramaṃ gataḥ || 13||
शिव उवाच ।।
श्रूयतां राक्षसश्रेष्ठ वचो मे सारवत्तया ॥ नीयतां स्वगृहे मे हि सद्भक्त्या लिंगमुत्तमम्॥१४॥
śrūyatāṃ rākṣasaśreṣṭha vaco me sāravattayā || nīyatāṃ svagṛhe me hi sadbhaktyā liṃgamuttamam||14||
śrūyatāṃ rākṣasaśreṣṭha vaco me sāravattayā || nīyatāṃ svagṛhe me hi sadbhaktyā liṃgamuttamam||14||
भूमौ लिंगं यदा त्वं च स्थापयिष्यसि तत्र वै ॥ स्थास्यत्यत्र न संदेहो यथेच्छसि तथा कुरु॥१५॥
bhūmau liṃgaṃ yadā tvaṃ ca sthāpayiṣyasi tatra vai || sthāsyatyatra na saṃdeho yathecchasi tathā kuru||15||
bhūmau liṃgaṃ yadā tvaṃ ca sthāpayiṣyasi tatra vai || sthāsyatyatra na saṃdeho yathecchasi tathā kuru||15||
सूत उवाच ।।
इत्युक्तश्शंभुना तेन रावणो राक्षसेश्वरः।तथेति तत्समादाय जगाम भवनं निजम्॥१६॥
ityuktaśśaṃbhunā tena rāvaṇo rākṣaseśvaraḥ|tatheti tatsamādāya jagāma bhavanaṃ nijam||16||
ityuktaśśaṃbhunā tena rāvaṇo rākṣaseśvaraḥ|tatheti tatsamādāya jagāma bhavanaṃ nijam||16||
आसीन्मूत्रोत्सर्गकामो मार्गे हि शिवमायया॥तत्स्तंभितुं न शक्तोभूत्पौलस्त्यो रावणः प्रभुः॥१७॥
āsīnmūtrotsargakāmo mārge hi śivamāyayā||tatstaṃbhituṃ na śaktobhūtpaulastyo rāvaṇaḥ prabhuḥ||17||
āsīnmūtrotsargakāmo mārge hi śivamāyayā||tatstaṃbhituṃ na śaktobhūtpaulastyo rāvaṇaḥ prabhuḥ||17||
दृष्ट्वैकं तत्र वै गोपं प्रार्थ्य लिंगं ददौ च तत्॥मुहूर्तके ह्यतिक्रांते गोपोभूद्विकलस्तदा॥१८॥
dṛṣṭvaikaṃ tatra vai gopaṃ prārthya liṃgaṃ dadau ca tat||muhūrtake hyatikrāṃte gopobhūdvikalastadā||18||
dṛṣṭvaikaṃ tatra vai gopaṃ prārthya liṃgaṃ dadau ca tat||muhūrtake hyatikrāṃte gopobhūdvikalastadā||18||
भूमौ संस्थापयामास तद्भारेणातिपीडितः ॥ तत्रैव तत्स्थितं लिंगं वजसारसमुद्भवम् ॥ सर्वकामप्रदं चैव दर्शनात्पापहारकम् ॥ १९॥
bhūmau saṃsthāpayāmāsa tadbhāreṇātipīḍitaḥ || tatraiva tatsthitaṃ liṃgaṃ vajasārasamudbhavam || sarvakāmapradaṃ caiva darśanātpāpahārakam || 19||
bhūmau saṃsthāpayāmāsa tadbhāreṇātipīḍitaḥ || tatraiva tatsthitaṃ liṃgaṃ vajasārasamudbhavam || sarvakāmapradaṃ caiva darśanātpāpahārakam || 19||
वैद्यनाथेश्वरं नाम्ना तल्लिंगमभवन्मुने ॥ प्रसिद्धं त्रिषु लोकेषु भुक्तिमुक्तिप्रदं सताम्॥4.28.२०॥
vaidyanātheśvaraṃ nāmnā talliṃgamabhavanmune || prasiddhaṃ triṣu lokeṣu bhuktimuktipradaṃ satām||4.28.20||
vaidyanātheśvaraṃ nāmnā talliṃgamabhavanmune || prasiddhaṃ triṣu lokeṣu bhuktimuktipradaṃ satām||4.28.20||
ज्योतिर्लिंगमिदं श्रेष्ठं दर्शनात्पूजनादपि ॥ सर्वपापहरं दिव्यं भुक्तिवर्द्धनमुत्तमम् ॥ २१ ॥
jyotirliṃgamidaṃ śreṣṭhaṃ darśanātpūjanādapi || sarvapāpaharaṃ divyaṃ bhuktivarddhanamuttamam || 21 ||
jyotirliṃgamidaṃ śreṣṭhaṃ darśanātpūjanādapi || sarvapāpaharaṃ divyaṃ bhuktivarddhanamuttamam || 21 ||
तस्मिँलिंगे स्थिते तत्र सर्वलोकहिताय वै ॥ रावणः स्वगृहं गत्वा वरं प्राप्य महोत्तमम् ॥ प्रियायै सर्वमाचख्यौ सुखेनाति महासुरः ॥ २२ ॥
tasmiँliṃge sthite tatra sarvalokahitāya vai || rāvaṇaḥ svagṛhaṃ gatvā varaṃ prāpya mahottamam || priyāyai sarvamācakhyau sukhenāti mahāsuraḥ || 22 ||
tasmim̐liṃge sthite tatra sarvalokahitāya vai || rāvaṇaḥ svagṛhaṃ gatvā varaṃ prāpya mahottamam || priyāyai sarvamācakhyau sukhenāti mahāsuraḥ || 22 ||
तच्छ्रुत्वा सकला देवाश्शक्राद्या मुनयस्तथा ॥ परस्परं समामन्त्र्य शिवासक्तधियोऽमलाः ॥ २३ ॥
tacchrutvā sakalā devāśśakrādyā munayastathā || parasparaṃ samāmantrya śivāsaktadhiyo'malāḥ || 23 ||
tacchrutvā sakalā devāśśakrādyā munayastathā || parasparaṃ samāmantrya śivāsaktadhiyo'malāḥ || 23 ||
तस्मिन्काले सुरास्सर्वे हरिब्रह्मादयो मुने ॥ आजग्मुस्तत्र सुप्रीत्या पूजां चक्रुर्विशेषतः ॥ २४ ॥
tasminkāle surāssarve haribrahmādayo mune || ājagmustatra suprītyā pūjāṃ cakrurviśeṣataḥ || 24 ||
tasminkāle surāssarve haribrahmādayo mune || ājagmustatra suprītyā pūjāṃ cakrurviśeṣataḥ || 24 ||
प्रत्यक्षं तं तदा दृष्ट्वा प्रतिष्ठाप्य च ते सुराः ॥ वैद्यनाथेति संप्रोच्य नत्वा नुत्वा दिवं ययुः ॥ २५ ॥
pratyakṣaṃ taṃ tadā dṛṣṭvā pratiṣṭhāpya ca te surāḥ || vaidyanātheti saṃprocya natvā nutvā divaṃ yayuḥ || 25 ||
pratyakṣaṃ taṃ tadā dṛṣṭvā pratiṣṭhāpya ca te surāḥ || vaidyanātheti saṃprocya natvā nutvā divaṃ yayuḥ || 25 ||
ऋषय ऊचुः ।।
तस्मिँल्लिंगे स्थिते तत्र रावणे च गृहं गते ॥ किं कि चरित्रमभूत्तात ततस्तद्वद विस्तरात् ॥ २६॥
tasmiँlliṃge sthite tatra rāvaṇe ca gṛhaṃ gate || kiṃ ki caritramabhūttāta tatastadvada vistarāt || 26||
tasmim̐lliṃge sthite tatra rāvaṇe ca gṛhaṃ gate || kiṃ ki caritramabhūttāta tatastadvada vistarāt || 26||
सूत उवाच ।।
रावणोपि गृहं गत्वा वरं प्राप्य महोत्तमम्॥प्रियायै सर्वमाचख्यौ मुमोदाति महासुरः ॥ २७ ॥
rāvaṇopi gṛhaṃ gatvā varaṃ prāpya mahottamam||priyāyai sarvamācakhyau mumodāti mahāsuraḥ || 27 ||
rāvaṇopi gṛhaṃ gatvā varaṃ prāpya mahottamam||priyāyai sarvamācakhyau mumodāti mahāsuraḥ || 27 ||
तच्छ्रुत्वा सकलं देवाश्शक्राद्या मुनयस्तथा ॥ परस्परं सुमूचुस्ते समुद्विग्ना मुनीश्वराः ॥ २८ ॥
tacchrutvā sakalaṃ devāśśakrādyā munayastathā || parasparaṃ sumūcuste samudvignā munīśvarāḥ || 28 ||
tacchrutvā sakalaṃ devāśśakrādyā munayastathā || parasparaṃ sumūcuste samudvignā munīśvarāḥ || 28 ||
देवादय ऊचुः ।।
रावणोयं दुरात्मा हि देवद्रोही खलः कुधीः ॥ शिवाद्वरं च संप्राप्य दुःखं दास्यति नोऽपि सः ॥ २९ ॥
rāvaṇoyaṃ durātmā hi devadrohī khalaḥ kudhīḥ || śivādvaraṃ ca saṃprāpya duḥkhaṃ dāsyati no'pi saḥ || 29 ||
rāvaṇoyaṃ durātmā hi devadrohī khalaḥ kudhīḥ || śivādvaraṃ ca saṃprāpya duḥkhaṃ dāsyati no'pi saḥ || 29 ||
किं कुर्मः क्व च गच्छामः किं भविष्यति वा पुनः ॥ दुष्टश्च दक्षतां प्राप्तः किंकिं नो साधयिष्यति ॥ 4.28.३०॥
kiṃ kurmaḥ kva ca gacchāmaḥ kiṃ bhaviṣyati vā punaḥ || duṣṭaśca dakṣatāṃ prāptaḥ kiṃkiṃ no sādhayiṣyati || 4.28.30||
kiṃ kurmaḥ kva ca gacchāmaḥ kiṃ bhaviṣyati vā punaḥ || duṣṭaśca dakṣatāṃ prāptaḥ kiṃkiṃ no sādhayiṣyati || 4.28.30||
इति दुःखं समापन्नाश्शक्राद्या मुनयस्सुराः॥नारदं च समाहूय पप्रच्छुर्विकलास्तदा ॥ ३१॥
iti duḥkhaṃ samāpannāśśakrādyā munayassurāḥ||nāradaṃ ca samāhūya papracchurvikalāstadā || 31||
iti duḥkhaṃ samāpannāśśakrādyā munayassurāḥ||nāradaṃ ca samāhūya papracchurvikalāstadā || 31||
देवा ऊचुः ।।
सर्वं कार्य्यं समर्थोसि कर्तुं त्वं मुनिसत्तम ॥ उपायं कुरु देवर्षे देवानां दुःखनाशने ॥ ३२ ॥
sarvaṃ kāryyaṃ samarthosi kartuṃ tvaṃ munisattama || upāyaṃ kuru devarṣe devānāṃ duḥkhanāśane || 32 ||
sarvaṃ kāryyaṃ samarthosi kartuṃ tvaṃ munisattama || upāyaṃ kuru devarṣe devānāṃ duḥkhanāśane || 32 ||
रावणोयं महादुष्टः किंकि नैव करिष्यति ॥ क्व यास्यामो वयं चात्र दुष्टेनापीडिता वयम् ॥ ३३ ॥
rāvaṇoyaṃ mahāduṣṭaḥ kiṃki naiva kariṣyati || kva yāsyāmo vayaṃ cātra duṣṭenāpīḍitā vayam || 33 ||
rāvaṇoyaṃ mahāduṣṭaḥ kiṃki naiva kariṣyati || kva yāsyāmo vayaṃ cātra duṣṭenāpīḍitā vayam || 33 ||
नारद उवाच ।।
दुःखं त्यजत भो देवा युक्तिं कृत्वा च याम्यहम् ॥ देवकार्यं करिष्यामि कृपया शंकरस्य वै ॥ ३४ ॥
duḥkhaṃ tyajata bho devā yuktiṃ kṛtvā ca yāmyaham || devakāryaṃ kariṣyāmi kṛpayā śaṃkarasya vai || 34 ||
duḥkhaṃ tyajata bho devā yuktiṃ kṛtvā ca yāmyaham || devakāryaṃ kariṣyāmi kṛpayā śaṃkarasya vai || 34 ||
सूत उवाच।।
इत्युक्त्वा स तु देवर्षिरगमद्रावणालयम् ॥ सत्कारं समनुप्राप्य प्रीत्योवाचाखिलं च तत् ॥ ३५ ॥
ityuktvā sa tu devarṣiragamadrāvaṇālayam || satkāraṃ samanuprāpya prītyovācākhilaṃ ca tat || 35 ||
ityuktvā sa tu devarṣiragamadrāvaṇālayam || satkāraṃ samanuprāpya prītyovācākhilaṃ ca tat || 35 ||
नारद उवाच ।।
राक्षसोत्तम धन्यस्त्वं शैववर्य्यस्तपोमनाः ॥ त्वां दृष्ट्वा च मनो मेद्य प्रसन्नमति रावण ॥ ३६॥
rākṣasottama dhanyastvaṃ śaivavaryyastapomanāḥ || tvāṃ dṛṣṭvā ca mano medya prasannamati rāvaṇa || 36||
rākṣasottama dhanyastvaṃ śaivavaryyastapomanāḥ || tvāṃ dṛṣṭvā ca mano medya prasannamati rāvaṇa || 36||
स्ववृत्तं ब्रूह्यशेषेण शिवाराधनसंभवम्॥इति पृष्टस्तदा तेन रावणो वाक्यमब्रवीत् ॥ ३७॥
svavṛttaṃ brūhyaśeṣeṇa śivārādhanasaṃbhavam||iti pṛṣṭastadā tena rāvaṇo vākyamabravīt || 37||
svavṛttaṃ brūhyaśeṣeṇa śivārādhanasaṃbhavam||iti pṛṣṭastadā tena rāvaṇo vākyamabravīt || 37||
रावण उवाच ।।
गत्वा मया तु कैलासे तपोर्थं च महामुने ॥ तत्रैव बहुकालं वै तपस्तप्तं सुदारुणम् ॥ ३८ ॥
gatvā mayā tu kailāse taporthaṃ ca mahāmune || tatraiva bahukālaṃ vai tapastaptaṃ sudāruṇam || 38 ||
gatvā mayā tu kailāse taporthaṃ ca mahāmune || tatraiva bahukālaṃ vai tapastaptaṃ sudāruṇam || 38 ||
यदा न शंकरस्तुष्टस्ततश्च परिवर्तितम् ॥ आगत्य वृक्षखंडे वै पुनस्तप्तं मया मुने ॥ ३९ ॥
yadā na śaṃkarastuṣṭastataśca parivartitam || āgatya vṛkṣakhaṃḍe vai punastaptaṃ mayā mune || 39 ||
yadā na śaṃkarastuṣṭastataśca parivartitam || āgatya vṛkṣakhaṃḍe vai punastaptaṃ mayā mune || 39 ||
ग्रीष्मे पंचाग्निमध्ये तु वर्षासु स्थंडिलेशयः ॥ शीते जलांतरस्थो हि कृतं चैव त्रिधा तपः ॥ 4.28.४० ॥
grīṣme paṃcāgnimadhye tu varṣāsu sthaṃḍileśayaḥ || śīte jalāṃtarastho hi kṛtaṃ caiva tridhā tapaḥ || 4.28.40 ||
grīṣme paṃcāgnimadhye tu varṣāsu sthaṃḍileśayaḥ || śīte jalāṃtarastho hi kṛtaṃ caiva tridhā tapaḥ || 4.28.40 ||
एवं मया कृतं तत्र तपोत्युग्रं मुनीश्वर ॥ तथापि शंकरो मह्यं न प्रसन्नोऽभवन्मनाक् ॥ ४१ ॥
evaṃ mayā kṛtaṃ tatra tapotyugraṃ munīśvara || tathāpi śaṃkaro mahyaṃ na prasanno'bhavanmanāk || 41 ||
evaṃ mayā kṛtaṃ tatra tapotyugraṃ munīśvara || tathāpi śaṃkaro mahyaṃ na prasanno'bhavanmanāk || 41 ||
तदा मया तु क्रुद्धेन भूमौ गर्तं विधाय च ॥ तत्राग्निं समाधाय पार्थिवं च प्रकल्प्य च ॥ ४२ ॥
tadā mayā tu kruddhena bhūmau gartaṃ vidhāya ca || tatrāgniṃ samādhāya pārthivaṃ ca prakalpya ca || 42 ||
tadā mayā tu kruddhena bhūmau gartaṃ vidhāya ca || tatrāgniṃ samādhāya pārthivaṃ ca prakalpya ca || 42 ||
गंधैश्च चंदनैश्चैव धूपैश्च विविधैस्तदा ॥ नैवेद्यैः पूजितश्शम्भुरारार्तिकविधानतः ॥ ४३ ॥
gaṃdhaiśca caṃdanaiścaiva dhūpaiśca vividhaistadā || naivedyaiḥ pūjitaśśambhurārārtikavidhānataḥ || 43 ||
gaṃdhaiśca caṃdanaiścaiva dhūpaiśca vividhaistadā || naivedyaiḥ pūjitaśśambhurārārtikavidhānataḥ || 43 ||
प्रणिपातैः स्तवैः पुण्यैस्तोषितश्शंकरो मया॥गीतैर्नृत्यैश्च वाद्यैश्च मुखांगुलिसमर्पणैः ॥ ४४ ॥
praṇipātaiḥ stavaiḥ puṇyaistoṣitaśśaṃkaro mayā||gītairnṛtyaiśca vādyaiśca mukhāṃgulisamarpaṇaiḥ || 44 ||
praṇipātaiḥ stavaiḥ puṇyaistoṣitaśśaṃkaro mayā||gītairnṛtyaiśca vādyaiśca mukhāṃgulisamarpaṇaiḥ || 44 ||
एतैश्च विविधैश्चान्यैरुपायैर्भूरिभिर्मुने ॥ शास्त्रोक्तेन विधानेन पूजितो भगवान् हरः ॥ ४५॥
etaiśca vividhaiścānyairupāyairbhūribhirmune || śāstroktena vidhānena pūjito bhagavān haraḥ || 45||
etaiśca vividhaiścānyairupāyairbhūribhirmune || śāstroktena vidhānena pūjito bhagavān haraḥ || 45||
न तुष्टः सन्मुखो जातो यदा च भगवान्हरः ॥ तदाहं दुःखितोभूवं तपसोऽप्राप्य सत्फलम् ॥ ४६॥
na tuṣṭaḥ sanmukho jāto yadā ca bhagavānharaḥ || tadāhaṃ duḥkhitobhūvaṃ tapaso'prāpya satphalam || 46||
na tuṣṭaḥ sanmukho jāto yadā ca bhagavānharaḥ || tadāhaṃ duḥkhitobhūvaṃ tapaso'prāpya satphalam || 46||
धिक् शरीरं बलं चैव धिक् तपः करणं मम ॥ इत्युक्त्वा तु मया तत्र स्थापितेग्नौ हुतं बहु ॥ ४७॥
dhik śarīraṃ balaṃ caiva dhik tapaḥ karaṇaṃ mama || ityuktvā tu mayā tatra sthāpitegnau hutaṃ bahu || 47||
dhik śarīraṃ balaṃ caiva dhik tapaḥ karaṇaṃ mama || ityuktvā tu mayā tatra sthāpitegnau hutaṃ bahu || 47||
पुनश्चेति विचार्यैव त्वक्षाम्यग्नौ निजां तनुम् ॥ संछिन्नानि शिरांस्येव तस्मिन् प्रज्वलिते शुचौ ॥ ४८॥
punaśceti vicāryaiva tvakṣāmyagnau nijāṃ tanum || saṃchinnāni śirāṃsyeva tasmin prajvalite śucau || 48||
punaśceti vicāryaiva tvakṣāmyagnau nijāṃ tanum || saṃchinnāni śirāṃsyeva tasmin prajvalite śucau || 48||
सुच्छित्वैकैकशस्तानि कृत्वा शुद्धानि सर्वशः ॥ शंकरायार्पितान्येव नवसंख्यानि वै मया ॥ ४९ ॥
succhitvaikaikaśastāni kṛtvā śuddhāni sarvaśaḥ || śaṃkarāyārpitānyeva navasaṃkhyāni vai mayā || 49 ||
succhitvaikaikaśastāni kṛtvā śuddhāni sarvaśaḥ || śaṃkarāyārpitānyeva navasaṃkhyāni vai mayā || 49 ||
यावच्च दशमं छेत्तुं प्रारब्धमृषिसत्तम ॥ तावदाविरभूत्तत्र ज्योतीरूपो हरस्स्वयम् ॥ 4.28.५०॥
yāvacca daśamaṃ chettuṃ prārabdhamṛṣisattama || tāvadāvirabhūttatra jyotīrūpo harassvayam || 4.28.50||
yāvacca daśamaṃ chettuṃ prārabdhamṛṣisattama || tāvadāvirabhūttatra jyotīrūpo harassvayam || 4.28.50||
मामेति व्याहरत् प्रीत्या द्रुतं वै भक्तवत्सलः ॥ प्रसन्नश्च वरं ब्रूहि ददामि मनसेप्सितम् ॥ ५१॥
māmeti vyāharat prītyā drutaṃ vai bhaktavatsalaḥ || prasannaśca varaṃ brūhi dadāmi manasepsitam || 51||
māmeti vyāharat prītyā drutaṃ vai bhaktavatsalaḥ || prasannaśca varaṃ brūhi dadāmi manasepsitam || 51||
इत्युक्ते च तदा तेन मया दृष्टो महेश्वरः ॥ प्राणतस्संस्तुतश्चैव करौ बद्ध्वा सुभक्तितः ॥ ५२॥
ityukte ca tadā tena mayā dṛṣṭo maheśvaraḥ || prāṇatassaṃstutaścaiva karau baddhvā subhaktitaḥ || 52||
ityukte ca tadā tena mayā dṛṣṭo maheśvaraḥ || prāṇatassaṃstutaścaiva karau baddhvā subhaktitaḥ || 52||
तदा वृतं मयैतच्च देहि मे ह्यतुलं बलम् ॥ यदि प्रसन्नो देवेश दुर्ल्लभं किं भवेन्मम ॥ ५३ ॥
tadā vṛtaṃ mayaitacca dehi me hyatulaṃ balam || yadi prasanno deveśa durllabhaṃ kiṃ bhavenmama || 53 ||
tadā vṛtaṃ mayaitacca dehi me hyatulaṃ balam || yadi prasanno deveśa durllabhaṃ kiṃ bhavenmama || 53 ||
शिवेन परितुष्टेन सर्वं दत्तं कृपालुना ॥ मह्यं मनोभिलषितं गिरा प्रोच्य तथास्त्विति ॥ ५४ ॥
śivena parituṣṭena sarvaṃ dattaṃ kṛpālunā || mahyaṃ manobhilaṣitaṃ girā procya tathāstviti || 54 ||
śivena parituṣṭena sarvaṃ dattaṃ kṛpālunā || mahyaṃ manobhilaṣitaṃ girā procya tathāstviti || 54 ||
अमोघया सुदृष्ट्या वै वैद्यवद्योजितानि मे ॥ शिरांसि संधयित्वा तु दृष्टानि परमात्मना ॥ ५५ ॥ ।
amoghayā sudṛṣṭyā vai vaidyavadyojitāni me || śirāṃsi saṃdhayitvā tu dṛṣṭāni paramātmanā || 55 || |
amoghayā sudṛṣṭyā vai vaidyavadyojitāni me || śirāṃsi saṃdhayitvā tu dṛṣṭāni paramātmanā || 55 || |
एवंकृते तदा तत्र शरीरं पूर्ववन्मम ॥ जातं तस्य प्रसादाच्च सर्वं प्राप्तं फलं मया॥५६॥
evaṃkṛte tadā tatra śarīraṃ pūrvavanmama || jātaṃ tasya prasādācca sarvaṃ prāptaṃ phalaṃ mayā||56||
evaṃkṛte tadā tatra śarīraṃ pūrvavanmama || jātaṃ tasya prasādācca sarvaṃ prāptaṃ phalaṃ mayā||56||
तदा च प्रार्थितो मे संस्थितोसौ वृषभध्वजः॥वैद्यनाथेश्वरो नाम्ना प्रसिद्धोभूज्जगत्त्रये ॥ ५७॥
tadā ca prārthito me saṃsthitosau vṛṣabhadhvajaḥ||vaidyanātheśvaro nāmnā prasiddhobhūjjagattraye || 57||
tadā ca prārthito me saṃsthitosau vṛṣabhadhvajaḥ||vaidyanātheśvaro nāmnā prasiddhobhūjjagattraye || 57||
दर्शनात्पूजनाज्ज्योतिर्लिंगरूपो महेश्वरः ॥ भुक्तिमुक्तिप्रदो लोके सर्वेषां हितकारकः ॥ ५८ ॥
darśanātpūjanājjyotirliṃgarūpo maheśvaraḥ || bhuktimuktiprado loke sarveṣāṃ hitakārakaḥ || 58 ||
darśanātpūjanājjyotirliṃgarūpo maheśvaraḥ || bhuktimuktiprado loke sarveṣāṃ hitakārakaḥ || 58 ||
ज्योतिर्लिंगमहं तद्वै पूजयित्वा विशेषतः ॥ प्रणिपत्यागतश्चात्र विजेतुं भुवनत्रयम्॥ ५९ ॥
jyotirliṃgamahaṃ tadvai pūjayitvā viśeṣataḥ || praṇipatyāgataścātra vijetuṃ bhuvanatrayam|| 59 ||
jyotirliṃgamahaṃ tadvai pūjayitvā viśeṣataḥ || praṇipatyāgataścātra vijetuṃ bhuvanatrayam|| 59 ||
सूत उवाच ।।
तदीयं तद्वचः श्रुत्वा देवर्षिर्जातसंभ्रमः ॥ विहस्य च मनस्येव रावणं नारदोऽब्रवीत् ॥ 4.28.६० ॥
tadīyaṃ tadvacaḥ śrutvā devarṣirjātasaṃbhramaḥ || vihasya ca manasyeva rāvaṇaṃ nārado'bravīt || 4.28.60 ||
tadīyaṃ tadvacaḥ śrutvā devarṣirjātasaṃbhramaḥ || vihasya ca manasyeva rāvaṇaṃ nārado'bravīt || 4.28.60 ||
नारद उवाच ।।
श्रूयतां राक्षसश्रेष्ठ कथयामि हितं तव ॥ त्वया तदेव कर्त्तव्यं मदुक्तं नान्यथा क्वचित् ॥ ६१॥
śrūyatāṃ rākṣasaśreṣṭha kathayāmi hitaṃ tava || tvayā tadeva karttavyaṃ maduktaṃ nānyathā kvacit || 61||
śrūyatāṃ rākṣasaśreṣṭha kathayāmi hitaṃ tava || tvayā tadeva karttavyaṃ maduktaṃ nānyathā kvacit || 61||
त्वयोक्तं यच्छिवेनैव हितं दत्तं ममाधुना ॥ तत्सर्वं च त्वया सत्यं न मन्तव्यं कदाचन ॥ ६२ ॥
tvayoktaṃ yacchivenaiva hitaṃ dattaṃ mamādhunā || tatsarvaṃ ca tvayā satyaṃ na mantavyaṃ kadācana || 62 ||
tvayoktaṃ yacchivenaiva hitaṃ dattaṃ mamādhunā || tatsarvaṃ ca tvayā satyaṃ na mantavyaṃ kadācana || 62 ||
अयं वै विकृतिं प्राप्तः किं किं नैव ब्रवीति च ॥ सत्यं नैव भवेत्तद्वै कथं ज्ञेयं प्रियोस्ति मे ॥ ६३ ॥
ayaṃ vai vikṛtiṃ prāptaḥ kiṃ kiṃ naiva bravīti ca || satyaṃ naiva bhavettadvai kathaṃ jñeyaṃ priyosti me || 63 ||
ayaṃ vai vikṛtiṃ prāptaḥ kiṃ kiṃ naiva bravīti ca || satyaṃ naiva bhavettadvai kathaṃ jñeyaṃ priyosti me || 63 ||
इति गत्वा पुनः कार्य्यं कुरु त्वं ह्यहिताय वै॥कैलासोद्धरणे यत्नः कर्तव्यश्च त्वया पुनः ॥ ६४ ॥
iti gatvā punaḥ kāryyaṃ kuru tvaṃ hyahitāya vai||kailāsoddharaṇe yatnaḥ kartavyaśca tvayā punaḥ || 64 ||
iti gatvā punaḥ kāryyaṃ kuru tvaṃ hyahitāya vai||kailāsoddharaṇe yatnaḥ kartavyaśca tvayā punaḥ || 64 ||
यदि चैवोद्धृतश्चायं कैलासो हि भविष्यति ॥ तदैव सफलं सर्वं भविष्यति न संशयः ॥ ६५॥
yadi caivoddhṛtaścāyaṃ kailāso hi bhaviṣyati || tadaiva saphalaṃ sarvaṃ bhaviṣyati na saṃśayaḥ || 65||
yadi caivoddhṛtaścāyaṃ kailāso hi bhaviṣyati || tadaiva saphalaṃ sarvaṃ bhaviṣyati na saṃśayaḥ || 65||
पूर्ववत्स्थापयित्वा त्वं पुनरागच्छ वै सुखम् ॥ निश्चयं परमं गत्वा यथेच्छसि तथा कुरु ॥ ६६॥
pūrvavatsthāpayitvā tvaṃ punarāgaccha vai sukham || niścayaṃ paramaṃ gatvā yathecchasi tathā kuru || 66||
pūrvavatsthāpayitvā tvaṃ punarāgaccha vai sukham || niścayaṃ paramaṃ gatvā yathecchasi tathā kuru || 66||
सूत उवाच ।।
इत्युक्तस्स हितं मेने रावणो विधिमोहित॥सत्यं मत्वा मुनेर्वाक्यं कैलासमगमत्तदा ॥ ६७॥
ityuktassa hitaṃ mene rāvaṇo vidhimohita||satyaṃ matvā munervākyaṃ kailāsamagamattadā || 67||
ityuktassa hitaṃ mene rāvaṇo vidhimohita||satyaṃ matvā munervākyaṃ kailāsamagamattadā || 67||
गत्वा तत्र समुद्धारं चक्रे तस्य गिरेस्स च ॥ तत्रस्थं चैव तत्सर्वं विपर्यस्तं परस्परम्॥६८॥
gatvā tatra samuddhāraṃ cakre tasya giressa ca || tatrasthaṃ caiva tatsarvaṃ viparyastaṃ parasparam||68||
gatvā tatra samuddhāraṃ cakre tasya giressa ca || tatrasthaṃ caiva tatsarvaṃ viparyastaṃ parasparam||68||
गिरीशोपि तदा दृष्ट्वा किं जातमिति सोब्रवीत्॥गिरिजा च तदा शंभुं प्रत्युवाच विहस्य तम् ॥ ६९॥
girīśopi tadā dṛṣṭvā kiṃ jātamiti sobravīt||girijā ca tadā śaṃbhuṃ pratyuvāca vihasya tam || 69||
girīśopi tadā dṛṣṭvā kiṃ jātamiti sobravīt||girijā ca tadā śaṃbhuṃ pratyuvāca vihasya tam || 69||
गिरिजोवाच।।
सच्छिश्यस्य फलं जातं सम्यग्जातं तु शिष्यतः॥शान्तात्मने सुवीराय दत्तं यदतुलं बलम् ॥ 4.28.७०॥
sacchiśyasya phalaṃ jātaṃ samyagjātaṃ tu śiṣyataḥ||śāntātmane suvīrāya dattaṃ yadatulaṃ balam || 4.28.70||
sacchiśyasya phalaṃ jātaṃ samyagjātaṃ tu śiṣyataḥ||śāntātmane suvīrāya dattaṃ yadatulaṃ balam || 4.28.70||
सूत उवाच ।।
गिरिजायाश्च साकूतं वचः श्रुत्वा महेश्वरः ॥ कृतघ्नं रावणं मत्वा शशाप बलदर्पितम् ॥ ७१ ॥
girijāyāśca sākūtaṃ vacaḥ śrutvā maheśvaraḥ || kṛtaghnaṃ rāvaṇaṃ matvā śaśāpa baladarpitam || 71 ||
girijāyāśca sākūtaṃ vacaḥ śrutvā maheśvaraḥ || kṛtaghnaṃ rāvaṇaṃ matvā śaśāpa baladarpitam || 71 ||
महादेव उवाच ।।
रे रे रावण दुर्भक्त मा गर्वं वह दुर्मते ॥ शीघ्रं च तव हस्तानां दर्पघ्नश्च भवेदिह ॥ ७२ ॥
re re rāvaṇa durbhakta mā garvaṃ vaha durmate || śīghraṃ ca tava hastānāṃ darpaghnaśca bhavediha || 72 ||
re re rāvaṇa durbhakta mā garvaṃ vaha durmate || śīghraṃ ca tava hastānāṃ darpaghnaśca bhavediha || 72 ||
सूत उवाव ।।
इति तत्र च यज्जातं नारदः श्रुतवांस्तदा ॥ रावणोपि प्रसन्नात्माऽगात्स्वधाम यथागतम् ॥ ७३॥
iti tatra ca yajjātaṃ nāradaḥ śrutavāṃstadā || rāvaṇopi prasannātmā'gātsvadhāma yathāgatam || 73||
iti tatra ca yajjātaṃ nāradaḥ śrutavāṃstadā || rāvaṇopi prasannātmā'gātsvadhāma yathāgatam || 73||
निश्चयं परमं कृत्वा बली बलविमोहितः ॥ जगद्वशं हि कृतवान्रावणः परदर्पहा ॥ ७४॥
niścayaṃ paramaṃ kṛtvā balī balavimohitaḥ || jagadvaśaṃ hi kṛtavānrāvaṇaḥ paradarpahā || 74||
niścayaṃ paramaṃ kṛtvā balī balavimohitaḥ || jagadvaśaṃ hi kṛtavānrāvaṇaḥ paradarpahā || 74||
शिवाज्ञया च प्राप्तेन दिव्यास्त्रेण महौजसा॥रावणस्य प्रति भटो नालं कश्चिदभूत्तदा ॥ ७५॥
śivājñayā ca prāptena divyāstreṇa mahaujasā||rāvaṇasya prati bhaṭo nālaṃ kaścidabhūttadā || 75||
śivājñayā ca prāptena divyāstreṇa mahaujasā||rāvaṇasya prati bhaṭo nālaṃ kaścidabhūttadā || 75||
इत्येतच्च समाख्यातं वैद्यनाथेश्वरस्य च ॥ माहात्म्यं शृण्वतां पापं नृणां भवति भस्मसात् ॥ ७६॥
ityetacca samākhyātaṃ vaidyanātheśvarasya ca || māhātmyaṃ śṛṇvatāṃ pāpaṃ nṛṇāṃ bhavati bhasmasāt || 76||
ityetacca samākhyātaṃ vaidyanātheśvarasya ca || māhātmyaṃ śṛṇvatāṃ pāpaṃ nṛṇāṃ bhavati bhasmasāt || 76||
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्रसंहितायां वैद्यनाथेश्वरज्योतिर्लिंगमाहात्म्यवर्णनं नामाष्टाविंशोऽध्यायः ॥ २८ ॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ vaidyanātheśvarajyotirliṃgamāhātmyavarṇanaṃ nāmāṣṭāviṃśo'dhyāyaḥ || 28 ||
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudrasaṃhitāyāṃ vaidyanātheśvarajyotirliṃgamāhātmyavarṇanaṃ nāmāṣṭāviṃśo'dhyāyaḥ || 28 ||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In