| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
अथातः संप्रवक्ष्यामि नागेशाख्यं परात्मनः ॥ ज्योतीरूपं यथा जातं परमं लिंगमुत्तमम् ॥ १ ॥
athātaḥ saṃpravakṣyāmi nāgeśākhyaṃ parātmanaḥ || jyotīrūpaṃ yathā jātaṃ paramaṃ liṃgamuttamam || 1 ||
athātaḥ saṃpravakṣyāmi nāgeśākhyaṃ parātmanaḥ || jyotīrūpaṃ yathā jātaṃ paramaṃ liṃgamuttamam || 1 ||
दारुका राक्षसी काचित्पार्वती वरदर्पिता ॥ दारुकश्च पतिस्तस्या बभूव बलवत्तरः ॥ २ ॥
dārukā rākṣasī kācitpārvatī varadarpitā || dārukaśca patistasyā babhūva balavattaraḥ || 2 ||
dārukā rākṣasī kācitpārvatī varadarpitā || dārukaśca patistasyā babhūva balavattaraḥ || 2 ||
बहुभी राक्षसैस्तत्र चकार कदनं सताम् ॥ यज्ञध्वंसं च लोकानां धर्मध्वंसं तदाकरोत् ॥ ३ ॥
bahubhī rākṣasaistatra cakāra kadanaṃ satām || yajñadhvaṃsaṃ ca lokānāṃ dharmadhvaṃsaṃ tadākarot || 3 ||
bahubhī rākṣasaistatra cakāra kadanaṃ satām || yajñadhvaṃsaṃ ca lokānāṃ dharmadhvaṃsaṃ tadākarot || 3 ||
पश्चिमे सागरे तस्य वनं सर्वसमृद्धिमत् ॥ योजनानां षोडशभिर्विस्तृतं सर्वतो दिशम् ॥ ४ ॥
paścime sāgare tasya vanaṃ sarvasamṛddhimat || yojanānāṃ ṣoḍaśabhirvistṛtaṃ sarvato diśam || 4 ||
paścime sāgare tasya vanaṃ sarvasamṛddhimat || yojanānāṃ ṣoḍaśabhirvistṛtaṃ sarvato diśam || 4 ||
दारुका स्वविलासार्थं यत्र गच्छति तद्वनम् ॥ भूम्या च तरुभिस्तत्र सर्वोपकरणैर्युतम् ॥ ५ ॥ ।
dārukā svavilāsārthaṃ yatra gacchati tadvanam || bhūmyā ca tarubhistatra sarvopakaraṇairyutam || 5 || |
dārukā svavilāsārthaṃ yatra gacchati tadvanam || bhūmyā ca tarubhistatra sarvopakaraṇairyutam || 5 || |
दारुकायै ददौ देवी तद्वनस्यावलोकनम्॥प्रयाति तद्वनं सा हि पत्या सह यदृच्छया॥६॥
dārukāyai dadau devī tadvanasyāvalokanam||prayāti tadvanaṃ sā hi patyā saha yadṛcchayā||6||
dārukāyai dadau devī tadvanasyāvalokanam||prayāti tadvanaṃ sā hi patyā saha yadṛcchayā||6||
तत्र स्थित्वा तदा सोपि सर्वेषां च भयं ददौ ॥ दारुको राक्षसः पत्न्या तया दारुकया सह ॥ ७॥
tatra sthitvā tadā sopi sarveṣāṃ ca bhayaṃ dadau || dāruko rākṣasaḥ patnyā tayā dārukayā saha || 7||
tatra sthitvā tadā sopi sarveṣāṃ ca bhayaṃ dadau || dāruko rākṣasaḥ patnyā tayā dārukayā saha || 7||
ते सर्वे पीडिता लोका और्वस्य शरणं ययुः ॥ नत्वा प्रीत्या विशेषेण तमूचुर्नतमस्तकाः ॥ ८ ॥
te sarve pīḍitā lokā aurvasya śaraṇaṃ yayuḥ || natvā prītyā viśeṣeṇa tamūcurnatamastakāḥ || 8 ||
te sarve pīḍitā lokā aurvasya śaraṇaṃ yayuḥ || natvā prītyā viśeṣeṇa tamūcurnatamastakāḥ || 8 ||
लोका ऊचुः ।।
महर्षे शरणं देहि नो चेद्दुष्टैश्च मारिताः ॥ सर्वं कर्तुं समर्थोसि तेजसा दीप्तिमानसि ॥ ९ ॥
maharṣe śaraṇaṃ dehi no cedduṣṭaiśca māritāḥ || sarvaṃ kartuṃ samarthosi tejasā dīptimānasi || 9 ||
maharṣe śaraṇaṃ dehi no cedduṣṭaiśca māritāḥ || sarvaṃ kartuṃ samarthosi tejasā dīptimānasi || 9 ||
पृथ्व्यां न वर्तते कश्चित्त्वां विना शरणं च नः ॥ यामो यस्य समीपे तु स्थित्वा सुखमवाप्नुमः ॥ 4.29.१० ॥
pṛthvyāṃ na vartate kaścittvāṃ vinā śaraṇaṃ ca naḥ || yāmo yasya samīpe tu sthitvā sukhamavāpnumaḥ || 4.29.10 ||
pṛthvyāṃ na vartate kaścittvāṃ vinā śaraṇaṃ ca naḥ || yāmo yasya samīpe tu sthitvā sukhamavāpnumaḥ || 4.29.10 ||
त्वां दृष्ट्वा राश्रसास्सर्वे पला यंते विदूरतः ॥ त्वयि शैवं सदा तेजो विभाति ज्वलनो यथा ॥ ११ ॥
tvāṃ dṛṣṭvā rāśrasāssarve palā yaṃte vidūrataḥ || tvayi śaivaṃ sadā tejo vibhāti jvalano yathā || 11 ||
tvāṃ dṛṣṭvā rāśrasāssarve palā yaṃte vidūrataḥ || tvayi śaivaṃ sadā tejo vibhāti jvalano yathā || 11 ||
सूत उवाच ।।
इत्येवं प्रार्थितो लोकैरौर्वो हि मुनिसत्तमः॥शोचमानः शरण्यश्च रक्षायै हि वचोऽब्रवीत् ॥ १२ ॥
ityevaṃ prārthito lokairaurvo hi munisattamaḥ||śocamānaḥ śaraṇyaśca rakṣāyai hi vaco'bravīt || 12 ||
ityevaṃ prārthito lokairaurvo hi munisattamaḥ||śocamānaḥ śaraṇyaśca rakṣāyai hi vaco'bravīt || 12 ||
और्व उवाच ।।
पृथिव्यां यदि रक्षांसि हिंस्युर्वै प्राणिनस्तदा ॥ स्वयं प्राणैर्वियुज्येयू राक्षसा बलवत्तराः ॥ १३ ॥
pṛthivyāṃ yadi rakṣāṃsi hiṃsyurvai prāṇinastadā || svayaṃ prāṇairviyujyeyū rākṣasā balavattarāḥ || 13 ||
pṛthivyāṃ yadi rakṣāṃsi hiṃsyurvai prāṇinastadā || svayaṃ prāṇairviyujyeyū rākṣasā balavattarāḥ || 13 ||
यदा यज्ञा न हन्येरंस्तदा प्राणैर्वियोजिताः ॥ भवंतु राक्षसास्सर्वे सत्यमेतन्मयोच्यते ॥ १४ ॥
yadā yajñā na hanyeraṃstadā prāṇairviyojitāḥ || bhavaṃtu rākṣasāssarve satyametanmayocyate || 14 ||
yadā yajñā na hanyeraṃstadā prāṇairviyojitāḥ || bhavaṃtu rākṣasāssarve satyametanmayocyate || 14 ||
सूत उवाच ।।
इत्युक्त्वा वचनं तेभ्यस्समाश्वास्य प्रजाः पुनः ॥ तपश्चकार विविधमौर्वो लोकसुखावहः ॥ १५॥
ityuktvā vacanaṃ tebhyassamāśvāsya prajāḥ punaḥ || tapaścakāra vividhamaurvo lokasukhāvahaḥ || 15||
ityuktvā vacanaṃ tebhyassamāśvāsya prajāḥ punaḥ || tapaścakāra vividhamaurvo lokasukhāvahaḥ || 15||
देवास्तदा ते विज्ञाय शापस्य कारणं हि तत् ॥ युद्धाय च समुद्योगं चक्रुर्देवारिभिस्सह ॥ १६॥
devāstadā te vijñāya śāpasya kāraṇaṃ hi tat || yuddhāya ca samudyogaṃ cakrurdevāribhissaha || 16||
devāstadā te vijñāya śāpasya kāraṇaṃ hi tat || yuddhāya ca samudyogaṃ cakrurdevāribhissaha || 16||
सर्वैश्चैव प्रयत्नैश्च नानायुधधरास्सुराः॥सर्वे शक्रादयस्तत्र युद्धार्थं समुपागताः ॥ १७॥
sarvaiścaiva prayatnaiśca nānāyudhadharāssurāḥ||sarve śakrādayastatra yuddhārthaṃ samupāgatāḥ || 17||
sarvaiścaiva prayatnaiśca nānāyudhadharāssurāḥ||sarve śakrādayastatra yuddhārthaṃ samupāgatāḥ || 17||
तान्दृष्ट्वा राक्षसास्तत्र विचारे तत्पराः पुनः ॥ बभूवुस्तेऽखिला दुष्टा मिथो ये यत्र संस्थिताः । १८ ॥
tāndṛṣṭvā rākṣasāstatra vicāre tatparāḥ punaḥ || babhūvuste'khilā duṣṭā mitho ye yatra saṃsthitāḥ | 18 ||
tāndṛṣṭvā rākṣasāstatra vicāre tatparāḥ punaḥ || babhūvuste'khilā duṣṭā mitho ye yatra saṃsthitāḥ | 18 ||
राक्षसा ऊचुः ।।
किं कर्तव्यं क्व गंतव्यं संकटं समुपागताः ॥ युद्ध्यते म्रियते चैव युद्ध्यते न विहन्यते ॥ १९॥
kiṃ kartavyaṃ kva gaṃtavyaṃ saṃkaṭaṃ samupāgatāḥ || yuddhyate mriyate caiva yuddhyate na vihanyate || 19||
kiṃ kartavyaṃ kva gaṃtavyaṃ saṃkaṭaṃ samupāgatāḥ || yuddhyate mriyate caiva yuddhyate na vihanyate || 19||
तथैव स्थीयते चेद्वै भक्ष्यते किं परस्परम् ॥ दुःखं हि सर्वथा जातं क एनं विनिवारयेत् ॥ 4.29.२०॥
tathaiva sthīyate cedvai bhakṣyate kiṃ parasparam || duḥkhaṃ hi sarvathā jātaṃ ka enaṃ vinivārayet || 4.29.20||
tathaiva sthīyate cedvai bhakṣyate kiṃ parasparam || duḥkhaṃ hi sarvathā jātaṃ ka enaṃ vinivārayet || 4.29.20||
सूत उवाच।।
विचार्येति च ते तत्र दारुकाद्याश्च राक्षसाः ॥ उपायं न विजानन्तो दुःखं प्राप्तास्सदा हि वै ॥ २१ ॥
vicāryeti ca te tatra dārukādyāśca rākṣasāḥ || upāyaṃ na vijānanto duḥkhaṃ prāptāssadā hi vai || 21 ||
vicāryeti ca te tatra dārukādyāśca rākṣasāḥ || upāyaṃ na vijānanto duḥkhaṃ prāptāssadā hi vai || 21 ||
दारुका राक्षसी चापि ज्ञात्वा दुःखं समागतम् ॥ भवान्याश्च वरं तञ्च कथयामास सा तदा ॥ २२ ॥
dārukā rākṣasī cāpi jñātvā duḥkhaṃ samāgatam || bhavānyāśca varaṃ tañca kathayāmāsa sā tadā || 22 ||
dārukā rākṣasī cāpi jñātvā duḥkhaṃ samāgatam || bhavānyāśca varaṃ tañca kathayāmāsa sā tadā || 22 ||
दारुकोवाच ।।
मया ह्याराधिता पूर्वं भवपत्नी वरं ददौ ॥ वनं गच्छ निजैः सार्धं यत्र गंतुं त्वमिच्छसि ॥ २३ ॥
mayā hyārādhitā pūrvaṃ bhavapatnī varaṃ dadau || vanaṃ gaccha nijaiḥ sārdhaṃ yatra gaṃtuṃ tvamicchasi || 23 ||
mayā hyārādhitā pūrvaṃ bhavapatnī varaṃ dadau || vanaṃ gaccha nijaiḥ sārdhaṃ yatra gaṃtuṃ tvamicchasi || 23 ||
तद्वरश्च मया प्राप्तः कथं दुःखं विषह्यते ॥ जलं वनं च नीत्वा वै सुखं स्थेयं तु राक्षसैः ॥ २४ ॥
tadvaraśca mayā prāptaḥ kathaṃ duḥkhaṃ viṣahyate || jalaṃ vanaṃ ca nītvā vai sukhaṃ stheyaṃ tu rākṣasaiḥ || 24 ||
tadvaraśca mayā prāptaḥ kathaṃ duḥkhaṃ viṣahyate || jalaṃ vanaṃ ca nītvā vai sukhaṃ stheyaṃ tu rākṣasaiḥ || 24 ||
भूत उवाच ।।
तस्यास्तद्वचनं श्रुत्वा राक्षस्या हर्षमागताः ॥ उचुस्सर्वे मिथस्ते हि राक्षसा निर्भयास्तदा ॥ २५ ॥
tasyāstadvacanaṃ śrutvā rākṣasyā harṣamāgatāḥ || ucussarve mithaste hi rākṣasā nirbhayāstadā || 25 ||
tasyāstadvacanaṃ śrutvā rākṣasyā harṣamāgatāḥ || ucussarve mithaste hi rākṣasā nirbhayāstadā || 25 ||
धन्येयं कृतकृत्येयं राज्ञ्या वै जीवितास्स्वयम् ॥ नत्वा तस्यै च तत्सर्वं कथयामासुरादरात् ॥ २६॥
dhanyeyaṃ kṛtakṛtyeyaṃ rājñyā vai jīvitāssvayam || natvā tasyai ca tatsarvaṃ kathayāmāsurādarāt || 26||
dhanyeyaṃ kṛtakṛtyeyaṃ rājñyā vai jīvitāssvayam || natvā tasyai ca tatsarvaṃ kathayāmāsurādarāt || 26||
यदि गंतुं भवेच्छक्तिर्गम्यतां किं विचार्यते॥तत्र गत्वा जले देवि सुखं स्थास्याम नित्यशः ॥ २७॥
yadi gaṃtuṃ bhavecchaktirgamyatāṃ kiṃ vicāryate||tatra gatvā jale devi sukhaṃ sthāsyāma nityaśaḥ || 27||
yadi gaṃtuṃ bhavecchaktirgamyatāṃ kiṃ vicāryate||tatra gatvā jale devi sukhaṃ sthāsyāma nityaśaḥ || 27||
एतस्मिन्नंतरे लोका देवैस्सार्द्धं समागताः ॥ युद्धाय विविधैर्दुःखैः पीडिता राक्षसैः पुरा । २८ ॥
etasminnaṃtare lokā devaissārddhaṃ samāgatāḥ || yuddhāya vividhairduḥkhaiḥ pīḍitā rākṣasaiḥ purā | 28 ||
etasminnaṃtare lokā devaissārddhaṃ samāgatāḥ || yuddhāya vividhairduḥkhaiḥ pīḍitā rākṣasaiḥ purā | 28 ||
पीडिताश्च तदा तस्या भवान्या बलमाश्रिताः ॥ समग्रं नगरं नीत्वा जलस्थलसमन्वितम् ॥ २९॥
pīḍitāśca tadā tasyā bhavānyā balamāśritāḥ || samagraṃ nagaraṃ nītvā jalasthalasamanvitam || 29||
pīḍitāśca tadā tasyā bhavānyā balamāśritāḥ || samagraṃ nagaraṃ nītvā jalasthalasamanvitam || 29||
जयजयेति देव्यास्तु स्तुतिमुच्चार्य राक्षसी ॥ तत उड्डीयनं कृत्वा सपक्षो गिरिराड्यथा ॥ 4.29.३० ॥
jayajayeti devyāstu stutimuccārya rākṣasī || tata uḍḍīyanaṃ kṛtvā sapakṣo girirāḍyathā || 4.29.30 ||
jayajayeti devyāstu stutimuccārya rākṣasī || tata uḍḍīyanaṃ kṛtvā sapakṣo girirāḍyathā || 4.29.30 ||
समुद्रस्य च मध्ये सा संस्थिता निर्भया तदा ॥ सकलैः परिवारैश्च मुमुदेति शिवानुगा ॥ ३१ ॥
samudrasya ca madhye sā saṃsthitā nirbhayā tadā || sakalaiḥ parivāraiśca mumudeti śivānugā || 31 ||
samudrasya ca madhye sā saṃsthitā nirbhayā tadā || sakalaiḥ parivāraiśca mumudeti śivānugā || 31 ||
तत्र सिंधौ च ते स्थित्वा नगरे च विलासिनः ॥ राक्षसाश्च सुखं प्रापु्र्निर्भयाश्च विजह्रिरे॥३२॥
tatra siṃdhau ca te sthitvā nagare ca vilāsinaḥ || rākṣasāśca sukhaṃ prāpu्rnirbhayāśca vijahrire||32||
tatra siṃdhau ca te sthitvā nagare ca vilāsinaḥ || rākṣasāśca sukhaṃ prāpŭrnirbhayāśca vijahrire||32||
राक्षसाश्च पृथिव्यां वै नाजग्मुश्च कदाचन ॥ मुनेश्शापभयादेव बभ्रमुस्ते चले तदा ॥ ३३ ॥
rākṣasāśca pṛthivyāṃ vai nājagmuśca kadācana || muneśśāpabhayādeva babhramuste cale tadā || 33 ||
rākṣasāśca pṛthivyāṃ vai nājagmuśca kadācana || muneśśāpabhayādeva babhramuste cale tadā || 33 ||
नौषु स्थिताञ्जनान्नीत्वा नगरे तत्र तांस्तदा ॥ चिक्षिपुर्बन्धनागारे कांश्चिज्जघ्नुस्तदा हि ते ॥ ३४॥
nauṣu sthitāñjanānnītvā nagare tatra tāṃstadā || cikṣipurbandhanāgāre kāṃścijjaghnustadā hi te || 34||
nauṣu sthitāñjanānnītvā nagare tatra tāṃstadā || cikṣipurbandhanāgāre kāṃścijjaghnustadā hi te || 34||
यथायथा पुनः पीडां चक्रुस्ते राक्षसास्तदा॥तत्रस्थिता भवान्याश्च वरदानाच्च निर्भयाः॥३५॥
yathāyathā punaḥ pīḍāṃ cakruste rākṣasāstadā||tatrasthitā bhavānyāśca varadānācca nirbhayāḥ||35||
yathāyathā punaḥ pīḍāṃ cakruste rākṣasāstadā||tatrasthitā bhavānyāśca varadānācca nirbhayāḥ||35||
यथापूर्वं स्थले लोके भयं चासीन्निरन्तरम्॥तथा भयं जले तेषामासीन्नित्यं मुनीश्वराः॥३६॥
yathāpūrvaṃ sthale loke bhayaṃ cāsīnnirantaram||tathā bhayaṃ jale teṣāmāsīnnityaṃ munīśvarāḥ||36||
yathāpūrvaṃ sthale loke bhayaṃ cāsīnnirantaram||tathā bhayaṃ jale teṣāmāsīnnityaṃ munīśvarāḥ||36||
कदाचिद्राक्षसी सा च निस्सृता नगराज्जले॥रुद्ध्वा मार्गं स्थिता लोकपीडार्थं धरणौ च हि॥३७॥
kadācidrākṣasī sā ca nissṛtā nagarājjale||ruddhvā mārgaṃ sthitā lokapīḍārthaṃ dharaṇau ca hi||37||
kadācidrākṣasī sā ca nissṛtā nagarājjale||ruddhvā mārgaṃ sthitā lokapīḍārthaṃ dharaṇau ca hi||37||
एतस्मिन्नंतरे तत्र नावो बहुतराः शुभाः॥आगता बहुधा तत्र सर्वतो लोकसंवृताः॥३८॥
etasminnaṃtare tatra nāvo bahutarāḥ śubhāḥ||āgatā bahudhā tatra sarvato lokasaṃvṛtāḥ||38||
etasminnaṃtare tatra nāvo bahutarāḥ śubhāḥ||āgatā bahudhā tatra sarvato lokasaṃvṛtāḥ||38||
ता नावश्च तदा दृष्ट्वा हर्षं संप्राप्य राक्षसाः॥द्रुतं गत्वा हि तत्रस्थान्वेगात्संदध्रिरे खलाः॥३९॥
tā nāvaśca tadā dṛṣṭvā harṣaṃ saṃprāpya rākṣasāḥ||drutaṃ gatvā hi tatrasthānvegātsaṃdadhrire khalāḥ||39||
tā nāvaśca tadā dṛṣṭvā harṣaṃ saṃprāpya rākṣasāḥ||drutaṃ gatvā hi tatrasthānvegātsaṃdadhrire khalāḥ||39||
आजग्मुर्नगरं ते च तानादाय महाबलाः॥चिक्षिपुर्बन्धनागारे बद्ध्वा हि निगडैर्दृढैः॥4.29.४०॥
ājagmurnagaraṃ te ca tānādāya mahābalāḥ||cikṣipurbandhanāgāre baddhvā hi nigaḍairdṛḍhaiḥ||4.29.40||
ājagmurnagaraṃ te ca tānādāya mahābalāḥ||cikṣipurbandhanāgāre baddhvā hi nigaḍairdṛḍhaiḥ||4.29.40||
बद्धास्ते निगडैर्लोका संस्थिता बंधनालये॥अतीव दुःखमाजग्मुर्भर्त्सितास्ते मुहुर्मुहुः॥४१॥
baddhāste nigaḍairlokā saṃsthitā baṃdhanālaye||atīva duḥkhamājagmurbhartsitāste muhurmuhuḥ||41||
baddhāste nigaḍairlokā saṃsthitā baṃdhanālaye||atīva duḥkhamājagmurbhartsitāste muhurmuhuḥ||41||
तेषां मध्ये च योऽधीशस्स वैश्यस्सुप्रियाभिधः॥शिवप्रियश्शुभाचारश्शैवश्चासीत्सदातनः ॥ ४२ ॥
teṣāṃ madhye ca yo'dhīśassa vaiśyassupriyābhidhaḥ||śivapriyaśśubhācāraśśaivaścāsītsadātanaḥ || 42 ||
teṣāṃ madhye ca yo'dhīśassa vaiśyassupriyābhidhaḥ||śivapriyaśśubhācāraśśaivaścāsītsadātanaḥ || 42 ||
विना च शिवपूजां वै न तिष्ठति कदाचन ॥ सर्वथा शिवधर्मा हि भस्मरुद्राक्षभूषणः ॥ ४३ ॥
vinā ca śivapūjāṃ vai na tiṣṭhati kadācana || sarvathā śivadharmā hi bhasmarudrākṣabhūṣaṇaḥ || 43 ||
vinā ca śivapūjāṃ vai na tiṣṭhati kadācana || sarvathā śivadharmā hi bhasmarudrākṣabhūṣaṇaḥ || 43 ||
यदि पूजा न जाता चेन्न भुनक्ति तदा तु सः ॥ अतस्तत्रापि वैश्योऽसौ चकार शिवपूजनम् ॥ ४४ ॥
yadi pūjā na jātā cenna bhunakti tadā tu saḥ || atastatrāpi vaiśyo'sau cakāra śivapūjanam || 44 ||
yadi pūjā na jātā cenna bhunakti tadā tu saḥ || atastatrāpi vaiśyo'sau cakāra śivapūjanam || 44 ||
कारागृहगतस्सोपि बहूंश्चाशिक्षयत्तदा ॥ शिवमंत्रं च पूजां च पार्थिवीमृषिसत्तमाः ॥ ४५ ॥
kārāgṛhagatassopi bahūṃścāśikṣayattadā || śivamaṃtraṃ ca pūjāṃ ca pārthivīmṛṣisattamāḥ || 45 ||
kārāgṛhagatassopi bahūṃścāśikṣayattadā || śivamaṃtraṃ ca pūjāṃ ca pārthivīmṛṣisattamāḥ || 45 ||
ते सर्वे च तदा तत्र शिवपूजां स्वकामदाम् ॥ चक्रिरे विधिवत्तत्र यथादृष्टं यथाश्रुतम् ॥ ४६ ॥
te sarve ca tadā tatra śivapūjāṃ svakāmadām || cakrire vidhivattatra yathādṛṣṭaṃ yathāśrutam || 46 ||
te sarve ca tadā tatra śivapūjāṃ svakāmadām || cakrire vidhivattatra yathādṛṣṭaṃ yathāśrutam || 46 ||
केचित्तत्र स्थिता ध्याने बद्ध्वासनमनुत्तमम् ॥ मानसीं शिवपूजां च केचिच्चक्रुर्मुदान्विताः ॥ ४७ ॥
kecittatra sthitā dhyāne baddhvāsanamanuttamam || mānasīṃ śivapūjāṃ ca keciccakrurmudānvitāḥ || 47 ||
kecittatra sthitā dhyāne baddhvāsanamanuttamam || mānasīṃ śivapūjāṃ ca keciccakrurmudānvitāḥ || 47 ||
तदधीशेन तत्रैव प्रत्यक्षं शिवपूजनम् ॥ कृतं च पार्थिवस्यैव विधानेन मुनीश्वराः ॥ ४८ ॥
tadadhīśena tatraiva pratyakṣaṃ śivapūjanam || kṛtaṃ ca pārthivasyaiva vidhānena munīśvarāḥ || 48 ||
tadadhīśena tatraiva pratyakṣaṃ śivapūjanam || kṛtaṃ ca pārthivasyaiva vidhānena munīśvarāḥ || 48 ||
अन्ये च ये न जानन्ति विधानं स्मरणं परम् ॥ नमश्शिवाय मंत्रेण ध्यायंतश्शंकरं स्थिताः ॥ ४९ ॥
anye ca ye na jānanti vidhānaṃ smaraṇaṃ param || namaśśivāya maṃtreṇa dhyāyaṃtaśśaṃkaraṃ sthitāḥ || 49 ||
anye ca ye na jānanti vidhānaṃ smaraṇaṃ param || namaśśivāya maṃtreṇa dhyāyaṃtaśśaṃkaraṃ sthitāḥ || 49 ||
सुप्रियो नाम यश्चासीद्वैश्यवर्यश्शिवप्रियः ॥ ध्यायंश्च मनसा तत्र चकार शिवपूजनम् ॥ 4.29.५० ॥
supriyo nāma yaścāsīdvaiśyavaryaśśivapriyaḥ || dhyāyaṃśca manasā tatra cakāra śivapūjanam || 4.29.50 ||
supriyo nāma yaścāsīdvaiśyavaryaśśivapriyaḥ || dhyāyaṃśca manasā tatra cakāra śivapūjanam || 4.29.50 ||
यथोक्तरूपी शंभुश्च प्रत्यक्षं सर्वमाददे ॥ सोपि स्वयं न जानाति गृह्यते न शिवेन वै ॥ ५१ ॥
yathoktarūpī śaṃbhuśca pratyakṣaṃ sarvamādade || sopi svayaṃ na jānāti gṛhyate na śivena vai || 51 ||
yathoktarūpī śaṃbhuśca pratyakṣaṃ sarvamādade || sopi svayaṃ na jānāti gṛhyate na śivena vai || 51 ||
एवं च क्रियमाणस्य वैश्यस्य शिवपूजनम् ॥ व्यतीयुस्तत्र षण्मासा निर्विघ्नेन मुनीश्वराः ॥ ५२ ॥
evaṃ ca kriyamāṇasya vaiśyasya śivapūjanam || vyatīyustatra ṣaṇmāsā nirvighnena munīśvarāḥ || 52 ||
evaṃ ca kriyamāṇasya vaiśyasya śivapūjanam || vyatīyustatra ṣaṇmāsā nirvighnena munīśvarāḥ || 52 ||
अतः परं च यज्जातं चरितं शशिमौलिनः॥तच्छृणुध्वमृषिश्रेष्ठाः सावधानेन चेतसा॥५३॥
ataḥ paraṃ ca yajjātaṃ caritaṃ śaśimaulinaḥ||tacchṛṇudhvamṛṣiśreṣṭhāḥ sāvadhānena cetasā||53||
ataḥ paraṃ ca yajjātaṃ caritaṃ śaśimaulinaḥ||tacchṛṇudhvamṛṣiśreṣṭhāḥ sāvadhānena cetasā||53||
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्र संहितायां नागेश्वरज्योतिर्लिंगमाहात्म्ये दारुकावनराक्षसोपद्रववर्णनंनामैकोनत्रिंशोऽध्यायः ॥ २९॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudra saṃhitāyāṃ nāgeśvarajyotirliṃgamāhātmye dārukāvanarākṣasopadravavarṇanaṃnāmaikonatriṃśo'dhyāyaḥ || 29||
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudra saṃhitāyāṃ nāgeśvarajyotirliṃgamāhātmye dārukāvanarākṣasopadravavarṇanaṃnāmaikonatriṃśo'dhyāyaḥ || 29||

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In