| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
अथातः संप्रवक्ष्यामि नागेशाख्यं परात्मनः ॥ ज्योतीरूपं यथा जातं परमं लिंगमुत्तमम् ॥ १ ॥
athātaḥ saṃpravakṣyāmi nāgeśākhyaṃ parātmanaḥ .. jyotīrūpaṃ yathā jātaṃ paramaṃ liṃgamuttamam .. 1 ..
दारुका राक्षसी काचित्पार्वती वरदर्पिता ॥ दारुकश्च पतिस्तस्या बभूव बलवत्तरः ॥ २ ॥
dārukā rākṣasī kācitpārvatī varadarpitā .. dārukaśca patistasyā babhūva balavattaraḥ .. 2 ..
बहुभी राक्षसैस्तत्र चकार कदनं सताम् ॥ यज्ञध्वंसं च लोकानां धर्मध्वंसं तदाकरोत् ॥ ३ ॥
bahubhī rākṣasaistatra cakāra kadanaṃ satām .. yajñadhvaṃsaṃ ca lokānāṃ dharmadhvaṃsaṃ tadākarot .. 3 ..
पश्चिमे सागरे तस्य वनं सर्वसमृद्धिमत् ॥ योजनानां षोडशभिर्विस्तृतं सर्वतो दिशम् ॥ ४ ॥
paścime sāgare tasya vanaṃ sarvasamṛddhimat .. yojanānāṃ ṣoḍaśabhirvistṛtaṃ sarvato diśam .. 4 ..
दारुका स्वविलासार्थं यत्र गच्छति तद्वनम् ॥ भूम्या च तरुभिस्तत्र सर्वोपकरणैर्युतम् ॥ ५ ॥ ।
dārukā svavilāsārthaṃ yatra gacchati tadvanam .. bhūmyā ca tarubhistatra sarvopakaraṇairyutam .. 5 .. .
दारुकायै ददौ देवी तद्वनस्यावलोकनम्॥प्रयाति तद्वनं सा हि पत्या सह यदृच्छया॥६॥
dārukāyai dadau devī tadvanasyāvalokanam..prayāti tadvanaṃ sā hi patyā saha yadṛcchayā..6..
तत्र स्थित्वा तदा सोपि सर्वेषां च भयं ददौ ॥ दारुको राक्षसः पत्न्या तया दारुकया सह ॥ ७॥
tatra sthitvā tadā sopi sarveṣāṃ ca bhayaṃ dadau .. dāruko rākṣasaḥ patnyā tayā dārukayā saha .. 7..
ते सर्वे पीडिता लोका और्वस्य शरणं ययुः ॥ नत्वा प्रीत्या विशेषेण तमूचुर्नतमस्तकाः ॥ ८ ॥
te sarve pīḍitā lokā aurvasya śaraṇaṃ yayuḥ .. natvā prītyā viśeṣeṇa tamūcurnatamastakāḥ .. 8 ..
लोका ऊचुः ।।
महर्षे शरणं देहि नो चेद्दुष्टैश्च मारिताः ॥ सर्वं कर्तुं समर्थोसि तेजसा दीप्तिमानसि ॥ ९ ॥
maharṣe śaraṇaṃ dehi no cedduṣṭaiśca māritāḥ .. sarvaṃ kartuṃ samarthosi tejasā dīptimānasi .. 9 ..
पृथ्व्यां न वर्तते कश्चित्त्वां विना शरणं च नः ॥ यामो यस्य समीपे तु स्थित्वा सुखमवाप्नुमः ॥ 4.29.१० ॥
pṛthvyāṃ na vartate kaścittvāṃ vinā śaraṇaṃ ca naḥ .. yāmo yasya samīpe tu sthitvā sukhamavāpnumaḥ .. 4.29.10 ..
त्वां दृष्ट्वा राश्रसास्सर्वे पला यंते विदूरतः ॥ त्वयि शैवं सदा तेजो विभाति ज्वलनो यथा ॥ ११ ॥
tvāṃ dṛṣṭvā rāśrasāssarve palā yaṃte vidūrataḥ .. tvayi śaivaṃ sadā tejo vibhāti jvalano yathā .. 11 ..
सूत उवाच ।।
इत्येवं प्रार्थितो लोकैरौर्वो हि मुनिसत्तमः॥शोचमानः शरण्यश्च रक्षायै हि वचोऽब्रवीत् ॥ १२ ॥
ityevaṃ prārthito lokairaurvo hi munisattamaḥ..śocamānaḥ śaraṇyaśca rakṣāyai hi vaco'bravīt .. 12 ..
और्व उवाच ।।
पृथिव्यां यदि रक्षांसि हिंस्युर्वै प्राणिनस्तदा ॥ स्वयं प्राणैर्वियुज्येयू राक्षसा बलवत्तराः ॥ १३ ॥
pṛthivyāṃ yadi rakṣāṃsi hiṃsyurvai prāṇinastadā .. svayaṃ prāṇairviyujyeyū rākṣasā balavattarāḥ .. 13 ..
यदा यज्ञा न हन्येरंस्तदा प्राणैर्वियोजिताः ॥ भवंतु राक्षसास्सर्वे सत्यमेतन्मयोच्यते ॥ १४ ॥
yadā yajñā na hanyeraṃstadā prāṇairviyojitāḥ .. bhavaṃtu rākṣasāssarve satyametanmayocyate .. 14 ..
सूत उवाच ।।
इत्युक्त्वा वचनं तेभ्यस्समाश्वास्य प्रजाः पुनः ॥ तपश्चकार विविधमौर्वो लोकसुखावहः ॥ १५॥
ityuktvā vacanaṃ tebhyassamāśvāsya prajāḥ punaḥ .. tapaścakāra vividhamaurvo lokasukhāvahaḥ .. 15..
देवास्तदा ते विज्ञाय शापस्य कारणं हि तत् ॥ युद्धाय च समुद्योगं चक्रुर्देवारिभिस्सह ॥ १६॥
devāstadā te vijñāya śāpasya kāraṇaṃ hi tat .. yuddhāya ca samudyogaṃ cakrurdevāribhissaha .. 16..
सर्वैश्चैव प्रयत्नैश्च नानायुधधरास्सुराः॥सर्वे शक्रादयस्तत्र युद्धार्थं समुपागताः ॥ १७॥
sarvaiścaiva prayatnaiśca nānāyudhadharāssurāḥ..sarve śakrādayastatra yuddhārthaṃ samupāgatāḥ .. 17..
तान्दृष्ट्वा राक्षसास्तत्र विचारे तत्पराः पुनः ॥ बभूवुस्तेऽखिला दुष्टा मिथो ये यत्र संस्थिताः । १८ ॥
tāndṛṣṭvā rākṣasāstatra vicāre tatparāḥ punaḥ .. babhūvuste'khilā duṣṭā mitho ye yatra saṃsthitāḥ . 18 ..
राक्षसा ऊचुः ।।
किं कर्तव्यं क्व गंतव्यं संकटं समुपागताः ॥ युद्ध्यते म्रियते चैव युद्ध्यते न विहन्यते ॥ १९॥
kiṃ kartavyaṃ kva gaṃtavyaṃ saṃkaṭaṃ samupāgatāḥ .. yuddhyate mriyate caiva yuddhyate na vihanyate .. 19..
तथैव स्थीयते चेद्वै भक्ष्यते किं परस्परम् ॥ दुःखं हि सर्वथा जातं क एनं विनिवारयेत् ॥ 4.29.२०॥
tathaiva sthīyate cedvai bhakṣyate kiṃ parasparam .. duḥkhaṃ hi sarvathā jātaṃ ka enaṃ vinivārayet .. 4.29.20..
सूत उवाच।।
विचार्येति च ते तत्र दारुकाद्याश्च राक्षसाः ॥ उपायं न विजानन्तो दुःखं प्राप्तास्सदा हि वै ॥ २१ ॥
vicāryeti ca te tatra dārukādyāśca rākṣasāḥ .. upāyaṃ na vijānanto duḥkhaṃ prāptāssadā hi vai .. 21 ..
दारुका राक्षसी चापि ज्ञात्वा दुःखं समागतम् ॥ भवान्याश्च वरं तञ्च कथयामास सा तदा ॥ २२ ॥
dārukā rākṣasī cāpi jñātvā duḥkhaṃ samāgatam .. bhavānyāśca varaṃ tañca kathayāmāsa sā tadā .. 22 ..
दारुकोवाच ।।
मया ह्याराधिता पूर्वं भवपत्नी वरं ददौ ॥ वनं गच्छ निजैः सार्धं यत्र गंतुं त्वमिच्छसि ॥ २३ ॥
mayā hyārādhitā pūrvaṃ bhavapatnī varaṃ dadau .. vanaṃ gaccha nijaiḥ sārdhaṃ yatra gaṃtuṃ tvamicchasi .. 23 ..
तद्वरश्च मया प्राप्तः कथं दुःखं विषह्यते ॥ जलं वनं च नीत्वा वै सुखं स्थेयं तु राक्षसैः ॥ २४ ॥
tadvaraśca mayā prāptaḥ kathaṃ duḥkhaṃ viṣahyate .. jalaṃ vanaṃ ca nītvā vai sukhaṃ stheyaṃ tu rākṣasaiḥ .. 24 ..
भूत उवाच ।।
तस्यास्तद्वचनं श्रुत्वा राक्षस्या हर्षमागताः ॥ उचुस्सर्वे मिथस्ते हि राक्षसा निर्भयास्तदा ॥ २५ ॥
tasyāstadvacanaṃ śrutvā rākṣasyā harṣamāgatāḥ .. ucussarve mithaste hi rākṣasā nirbhayāstadā .. 25 ..
धन्येयं कृतकृत्येयं राज्ञ्या वै जीवितास्स्वयम् ॥ नत्वा तस्यै च तत्सर्वं कथयामासुरादरात् ॥ २६॥
dhanyeyaṃ kṛtakṛtyeyaṃ rājñyā vai jīvitāssvayam .. natvā tasyai ca tatsarvaṃ kathayāmāsurādarāt .. 26..
यदि गंतुं भवेच्छक्तिर्गम्यतां किं विचार्यते॥तत्र गत्वा जले देवि सुखं स्थास्याम नित्यशः ॥ २७॥
yadi gaṃtuṃ bhavecchaktirgamyatāṃ kiṃ vicāryate..tatra gatvā jale devi sukhaṃ sthāsyāma nityaśaḥ .. 27..
एतस्मिन्नंतरे लोका देवैस्सार्द्धं समागताः ॥ युद्धाय विविधैर्दुःखैः पीडिता राक्षसैः पुरा । २८ ॥
etasminnaṃtare lokā devaissārddhaṃ samāgatāḥ .. yuddhāya vividhairduḥkhaiḥ pīḍitā rākṣasaiḥ purā . 28 ..
पीडिताश्च तदा तस्या भवान्या बलमाश्रिताः ॥ समग्रं नगरं नीत्वा जलस्थलसमन्वितम् ॥ २९॥
pīḍitāśca tadā tasyā bhavānyā balamāśritāḥ .. samagraṃ nagaraṃ nītvā jalasthalasamanvitam .. 29..
जयजयेति देव्यास्तु स्तुतिमुच्चार्य राक्षसी ॥ तत उड्डीयनं कृत्वा सपक्षो गिरिराड्यथा ॥ 4.29.३० ॥
jayajayeti devyāstu stutimuccārya rākṣasī .. tata uḍḍīyanaṃ kṛtvā sapakṣo girirāḍyathā .. 4.29.30 ..
समुद्रस्य च मध्ये सा संस्थिता निर्भया तदा ॥ सकलैः परिवारैश्च मुमुदेति शिवानुगा ॥ ३१ ॥
samudrasya ca madhye sā saṃsthitā nirbhayā tadā .. sakalaiḥ parivāraiśca mumudeti śivānugā .. 31 ..
तत्र सिंधौ च ते स्थित्वा नगरे च विलासिनः ॥ राक्षसाश्च सुखं प्रापु्र्निर्भयाश्च विजह्रिरे॥३२॥
tatra siṃdhau ca te sthitvā nagare ca vilāsinaḥ .. rākṣasāśca sukhaṃ prāp_ŭrnirbhayāśca vijahrire..32..
राक्षसाश्च पृथिव्यां वै नाजग्मुश्च कदाचन ॥ मुनेश्शापभयादेव बभ्रमुस्ते चले तदा ॥ ३३ ॥
rākṣasāśca pṛthivyāṃ vai nājagmuśca kadācana .. muneśśāpabhayādeva babhramuste cale tadā .. 33 ..
नौषु स्थिताञ्जनान्नीत्वा नगरे तत्र तांस्तदा ॥ चिक्षिपुर्बन्धनागारे कांश्चिज्जघ्नुस्तदा हि ते ॥ ३४॥
nauṣu sthitāñjanānnītvā nagare tatra tāṃstadā .. cikṣipurbandhanāgāre kāṃścijjaghnustadā hi te .. 34..
यथायथा पुनः पीडां चक्रुस्ते राक्षसास्तदा॥तत्रस्थिता भवान्याश्च वरदानाच्च निर्भयाः॥३५॥
yathāyathā punaḥ pīḍāṃ cakruste rākṣasāstadā..tatrasthitā bhavānyāśca varadānācca nirbhayāḥ..35..
यथापूर्वं स्थले लोके भयं चासीन्निरन्तरम्॥तथा भयं जले तेषामासीन्नित्यं मुनीश्वराः॥३६॥
yathāpūrvaṃ sthale loke bhayaṃ cāsīnnirantaram..tathā bhayaṃ jale teṣāmāsīnnityaṃ munīśvarāḥ..36..
कदाचिद्राक्षसी सा च निस्सृता नगराज्जले॥रुद्ध्वा मार्गं स्थिता लोकपीडार्थं धरणौ च हि॥३७॥
kadācidrākṣasī sā ca nissṛtā nagarājjale..ruddhvā mārgaṃ sthitā lokapīḍārthaṃ dharaṇau ca hi..37..
एतस्मिन्नंतरे तत्र नावो बहुतराः शुभाः॥आगता बहुधा तत्र सर्वतो लोकसंवृताः॥३८॥
etasminnaṃtare tatra nāvo bahutarāḥ śubhāḥ..āgatā bahudhā tatra sarvato lokasaṃvṛtāḥ..38..
ता नावश्च तदा दृष्ट्वा हर्षं संप्राप्य राक्षसाः॥द्रुतं गत्वा हि तत्रस्थान्वेगात्संदध्रिरे खलाः॥३९॥
tā nāvaśca tadā dṛṣṭvā harṣaṃ saṃprāpya rākṣasāḥ..drutaṃ gatvā hi tatrasthānvegātsaṃdadhrire khalāḥ..39..
आजग्मुर्नगरं ते च तानादाय महाबलाः॥चिक्षिपुर्बन्धनागारे बद्ध्वा हि निगडैर्दृढैः॥4.29.४०॥
ājagmurnagaraṃ te ca tānādāya mahābalāḥ..cikṣipurbandhanāgāre baddhvā hi nigaḍairdṛḍhaiḥ..4.29.40..
बद्धास्ते निगडैर्लोका संस्थिता बंधनालये॥अतीव दुःखमाजग्मुर्भर्त्सितास्ते मुहुर्मुहुः॥४१॥
baddhāste nigaḍairlokā saṃsthitā baṃdhanālaye..atīva duḥkhamājagmurbhartsitāste muhurmuhuḥ..41..
तेषां मध्ये च योऽधीशस्स वैश्यस्सुप्रियाभिधः॥शिवप्रियश्शुभाचारश्शैवश्चासीत्सदातनः ॥ ४२ ॥
teṣāṃ madhye ca yo'dhīśassa vaiśyassupriyābhidhaḥ..śivapriyaśśubhācāraśśaivaścāsītsadātanaḥ .. 42 ..
विना च शिवपूजां वै न तिष्ठति कदाचन ॥ सर्वथा शिवधर्मा हि भस्मरुद्राक्षभूषणः ॥ ४३ ॥
vinā ca śivapūjāṃ vai na tiṣṭhati kadācana .. sarvathā śivadharmā hi bhasmarudrākṣabhūṣaṇaḥ .. 43 ..
यदि पूजा न जाता चेन्न भुनक्ति तदा तु सः ॥ अतस्तत्रापि वैश्योऽसौ चकार शिवपूजनम् ॥ ४४ ॥
yadi pūjā na jātā cenna bhunakti tadā tu saḥ .. atastatrāpi vaiśyo'sau cakāra śivapūjanam .. 44 ..
कारागृहगतस्सोपि बहूंश्चाशिक्षयत्तदा ॥ शिवमंत्रं च पूजां च पार्थिवीमृषिसत्तमाः ॥ ४५ ॥
kārāgṛhagatassopi bahūṃścāśikṣayattadā .. śivamaṃtraṃ ca pūjāṃ ca pārthivīmṛṣisattamāḥ .. 45 ..
ते सर्वे च तदा तत्र शिवपूजां स्वकामदाम् ॥ चक्रिरे विधिवत्तत्र यथादृष्टं यथाश्रुतम् ॥ ४६ ॥
te sarve ca tadā tatra śivapūjāṃ svakāmadām .. cakrire vidhivattatra yathādṛṣṭaṃ yathāśrutam .. 46 ..
केचित्तत्र स्थिता ध्याने बद्ध्वासनमनुत्तमम् ॥ मानसीं शिवपूजां च केचिच्चक्रुर्मुदान्विताः ॥ ४७ ॥
kecittatra sthitā dhyāne baddhvāsanamanuttamam .. mānasīṃ śivapūjāṃ ca keciccakrurmudānvitāḥ .. 47 ..
तदधीशेन तत्रैव प्रत्यक्षं शिवपूजनम् ॥ कृतं च पार्थिवस्यैव विधानेन मुनीश्वराः ॥ ४८ ॥
tadadhīśena tatraiva pratyakṣaṃ śivapūjanam .. kṛtaṃ ca pārthivasyaiva vidhānena munīśvarāḥ .. 48 ..
अन्ये च ये न जानन्ति विधानं स्मरणं परम् ॥ नमश्शिवाय मंत्रेण ध्यायंतश्शंकरं स्थिताः ॥ ४९ ॥
anye ca ye na jānanti vidhānaṃ smaraṇaṃ param .. namaśśivāya maṃtreṇa dhyāyaṃtaśśaṃkaraṃ sthitāḥ .. 49 ..
सुप्रियो नाम यश्चासीद्वैश्यवर्यश्शिवप्रियः ॥ ध्यायंश्च मनसा तत्र चकार शिवपूजनम् ॥ 4.29.५० ॥
supriyo nāma yaścāsīdvaiśyavaryaśśivapriyaḥ .. dhyāyaṃśca manasā tatra cakāra śivapūjanam .. 4.29.50 ..
यथोक्तरूपी शंभुश्च प्रत्यक्षं सर्वमाददे ॥ सोपि स्वयं न जानाति गृह्यते न शिवेन वै ॥ ५१ ॥
yathoktarūpī śaṃbhuśca pratyakṣaṃ sarvamādade .. sopi svayaṃ na jānāti gṛhyate na śivena vai .. 51 ..
एवं च क्रियमाणस्य वैश्यस्य शिवपूजनम् ॥ व्यतीयुस्तत्र षण्मासा निर्विघ्नेन मुनीश्वराः ॥ ५२ ॥
evaṃ ca kriyamāṇasya vaiśyasya śivapūjanam .. vyatīyustatra ṣaṇmāsā nirvighnena munīśvarāḥ .. 52 ..
अतः परं च यज्जातं चरितं शशिमौलिनः॥तच्छृणुध्वमृषिश्रेष्ठाः सावधानेन चेतसा॥५३॥
ataḥ paraṃ ca yajjātaṃ caritaṃ śaśimaulinaḥ..tacchṛṇudhvamṛṣiśreṣṭhāḥ sāvadhānena cetasā..53..
इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्र संहितायां नागेश्वरज्योतिर्लिंगमाहात्म्ये दारुकावनराक्षसोपद्रववर्णनंनामैकोनत्रिंशोऽध्यायः ॥ २९॥
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudra saṃhitāyāṃ nāgeśvarajyotirliṃgamāhātmye dārukāvanarākṣasopadravavarṇanaṃnāmaikonatriṃśo'dhyāyaḥ .. 29..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 60 Vedic Scriptures and 100 of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In