Kotirudra Samhita

Adhyaya - 29

Havoc created by Rakshasas of Darukavana

ॐ श्री परमात्मने नमः

This overlay will guide you through the buttons:

संस्कृत्म
A English
सूत उवाच ।।
अथातः संप्रवक्ष्यामि नागेशाख्यं परात्मनः ।। ज्योतीरूपं यथा जातं परमं लिंगमुत्तमम् ।। १ ।।
athātaḥ saṃpravakṣyāmi nāgeśākhyaṃ parātmanaḥ || jyotīrūpaṃ yathā jātaṃ paramaṃ liṃgamuttamam || 1 ||

Samhita : 8

Adhyaya :   29

Shloka :   1

दारुका राक्षसी काचित्पार्वती वरदर्पिता ।। दारुकश्च पतिस्तस्या बभूव बलवत्तरः ।। २ ।।
dārukā rākṣasī kācitpārvatī varadarpitā || dārukaśca patistasyā babhūva balavattaraḥ || 2 ||

Samhita : 8

Adhyaya :   29

Shloka :   2

बहुभी राक्षसैस्तत्र चकार कदनं सताम् ।। यज्ञध्वंसं च लोकानां धर्मध्वंसं तदाकरोत् ।। ३ ।।
bahubhī rākṣasaistatra cakāra kadanaṃ satām || yajñadhvaṃsaṃ ca lokānāṃ dharmadhvaṃsaṃ tadākarot || 3 ||

Samhita : 8

Adhyaya :   29

Shloka :   3

पश्चिमे सागरे तस्य वनं सर्वसमृद्धिमत् ।। योजनानां षोडशभिर्विस्तृतं सर्वतो दिशम् ।। ४ ।।
paścime sāgare tasya vanaṃ sarvasamṛddhimat || yojanānāṃ ṣoḍaśabhirvistṛtaṃ sarvato diśam || 4 ||

Samhita : 8

Adhyaya :   29

Shloka :   4

दारुका स्वविलासार्थं यत्र गच्छति तद्वनम् ।। भूम्या च तरुभिस्तत्र सर्वोपकरणैर्युतम् ।। ५ ।। ।
dārukā svavilāsārthaṃ yatra gacchati tadvanam || bhūmyā ca tarubhistatra sarvopakaraṇairyutam || 5 || |

Samhita : 8

Adhyaya :   29

Shloka :   5

दारुकायै ददौ देवी तद्वनस्यावलोकनम्।।प्रयाति तद्वनं सा हि पत्या सह यदृच्छया।।६।।
dārukāyai dadau devī tadvanasyāvalokanam||prayāti tadvanaṃ sā hi patyā saha yadṛcchayā||6||

Samhita : 8

Adhyaya :   29

Shloka :   6

तत्र स्थित्वा तदा सोपि सर्वेषां च भयं ददौ ।। दारुको राक्षसः पत्न्या तया दारुकया सह ।। ७।।
tatra sthitvā tadā sopi sarveṣāṃ ca bhayaṃ dadau || dāruko rākṣasaḥ patnyā tayā dārukayā saha || 7||

Samhita : 8

Adhyaya :   29

Shloka :   7

ते सर्वे पीडिता लोका और्वस्य शरणं ययुः ।। नत्वा प्रीत्या विशेषेण तमूचुर्नतमस्तकाः ।। ८ ।।
te sarve pīḍitā lokā aurvasya śaraṇaṃ yayuḥ || natvā prītyā viśeṣeṇa tamūcurnatamastakāḥ || 8 ||

Samhita : 8

Adhyaya :   29

Shloka :   8

लोका ऊचुः ।।
महर्षे शरणं देहि नो चेद्दुष्टैश्च मारिताः ।। सर्वं कर्तुं समर्थोसि तेजसा दीप्तिमानसि ।। ९ ।।
maharṣe śaraṇaṃ dehi no cedduṣṭaiśca māritāḥ || sarvaṃ kartuṃ samarthosi tejasā dīptimānasi || 9 ||

Samhita : 8

Adhyaya :   29

Shloka :   9

पृथ्व्यां न वर्तते कश्चित्त्वां विना शरणं च नः ।। यामो यस्य समीपे तु स्थित्वा सुखमवाप्नुमः ।। 4.29.१० ।।
pṛthvyāṃ na vartate kaścittvāṃ vinā śaraṇaṃ ca naḥ || yāmo yasya samīpe tu sthitvā sukhamavāpnumaḥ || 4.29.10 ||

Samhita : 8

Adhyaya :   29

Shloka :   10

त्वां दृष्ट्वा राश्रसास्सर्वे पला यंते विदूरतः ।। त्वयि शैवं सदा तेजो विभाति ज्वलनो यथा ।। ११ ।।
tvāṃ dṛṣṭvā rāśrasāssarve palā yaṃte vidūrataḥ || tvayi śaivaṃ sadā tejo vibhāti jvalano yathā || 11 ||

Samhita : 8

Adhyaya :   29

Shloka :   11

सूत उवाच ।।
इत्येवं प्रार्थितो लोकैरौर्वो हि मुनिसत्तमः।।शोचमानः शरण्यश्च रक्षायै हि वचोऽब्रवीत् ।। १२ ।।
ityevaṃ prārthito lokairaurvo hi munisattamaḥ||śocamānaḥ śaraṇyaśca rakṣāyai hi vaco'bravīt || 12 ||

Samhita : 8

Adhyaya :   29

Shloka :   12

और्व उवाच ।।
पृथिव्यां यदि रक्षांसि हिंस्युर्वै प्राणिनस्तदा ।। स्वयं प्राणैर्वियुज्येयू राक्षसा बलवत्तराः ।। १३ ।।
pṛthivyāṃ yadi rakṣāṃsi hiṃsyurvai prāṇinastadā || svayaṃ prāṇairviyujyeyū rākṣasā balavattarāḥ || 13 ||

Samhita : 8

Adhyaya :   29

Shloka :   13

यदा यज्ञा न हन्येरंस्तदा प्राणैर्वियोजिताः ।। भवंतु राक्षसास्सर्वे सत्यमेतन्मयोच्यते ।। १४ ।।
yadā yajñā na hanyeraṃstadā prāṇairviyojitāḥ || bhavaṃtu rākṣasāssarve satyametanmayocyate || 14 ||

Samhita : 8

Adhyaya :   29

Shloka :   14

सूत उवाच ।।
इत्युक्त्वा वचनं तेभ्यस्समाश्वास्य प्रजाः पुनः ।। तपश्चकार विविधमौर्वो लोकसुखावहः ।। १५।।
ityuktvā vacanaṃ tebhyassamāśvāsya prajāḥ punaḥ || tapaścakāra vividhamaurvo lokasukhāvahaḥ || 15||

Samhita : 8

Adhyaya :   29

Shloka :   15

देवास्तदा ते विज्ञाय शापस्य कारणं हि तत् ।। युद्धाय च समुद्योगं चक्रुर्देवारिभिस्सह ।। १६।।
devāstadā te vijñāya śāpasya kāraṇaṃ hi tat || yuddhāya ca samudyogaṃ cakrurdevāribhissaha || 16||

Samhita : 8

Adhyaya :   29

Shloka :   16

सर्वैश्चैव प्रयत्नैश्च नानायुधधरास्सुराः।।सर्वे शक्रादयस्तत्र युद्धार्थं समुपागताः ।। १७।।
sarvaiścaiva prayatnaiśca nānāyudhadharāssurāḥ||sarve śakrādayastatra yuddhārthaṃ samupāgatāḥ || 17||

Samhita : 8

Adhyaya :   29

Shloka :   17

तान्दृष्ट्वा राक्षसास्तत्र विचारे तत्पराः पुनः ।। बभूवुस्तेऽखिला दुष्टा मिथो ये यत्र संस्थिताः । १८ ।।
tāndṛṣṭvā rākṣasāstatra vicāre tatparāḥ punaḥ || babhūvuste'khilā duṣṭā mitho ye yatra saṃsthitāḥ | 18 ||

Samhita : 8

Adhyaya :   29

Shloka :   18

राक्षसा ऊचुः ।।
किं कर्तव्यं क्व गंतव्यं संकटं समुपागताः ।। युद्ध्यते म्रियते चैव युद्ध्यते न विहन्यते ।। १९।।
kiṃ kartavyaṃ kva gaṃtavyaṃ saṃkaṭaṃ samupāgatāḥ || yuddhyate mriyate caiva yuddhyate na vihanyate || 19||

Samhita : 8

Adhyaya :   29

Shloka :   19

तथैव स्थीयते चेद्वै भक्ष्यते किं परस्परम् ।। दुःखं हि सर्वथा जातं क एनं विनिवारयेत् ।। 4.29.२०।।
tathaiva sthīyate cedvai bhakṣyate kiṃ parasparam || duḥkhaṃ hi sarvathā jātaṃ ka enaṃ vinivārayet || 4.29.20||

Samhita : 8

Adhyaya :   29

Shloka :   20

सूत उवाच।।
विचार्येति च ते तत्र दारुकाद्याश्च राक्षसाः ।। उपायं न विजानन्तो दुःखं प्राप्तास्सदा हि वै ।। २१ ।।
vicāryeti ca te tatra dārukādyāśca rākṣasāḥ || upāyaṃ na vijānanto duḥkhaṃ prāptāssadā hi vai || 21 ||

Samhita : 8

Adhyaya :   29

Shloka :   21

दारुका राक्षसी चापि ज्ञात्वा दुःखं समागतम् ।। भवान्याश्च वरं तञ्च कथयामास सा तदा ।। २२ ।।
dārukā rākṣasī cāpi jñātvā duḥkhaṃ samāgatam || bhavānyāśca varaṃ tañca kathayāmāsa sā tadā || 22 ||

Samhita : 8

Adhyaya :   29

Shloka :   22

दारुकोवाच ।।
मया ह्याराधिता पूर्वं भवपत्नी वरं ददौ ।। वनं गच्छ निजैः सार्धं यत्र गंतुं त्वमिच्छसि ।। २३ ।।
mayā hyārādhitā pūrvaṃ bhavapatnī varaṃ dadau || vanaṃ gaccha nijaiḥ sārdhaṃ yatra gaṃtuṃ tvamicchasi || 23 ||

Samhita : 8

Adhyaya :   29

Shloka :   23

तद्वरश्च मया प्राप्तः कथं दुःखं विषह्यते ।। जलं वनं च नीत्वा वै सुखं स्थेयं तु राक्षसैः ।। २४ ।।
tadvaraśca mayā prāptaḥ kathaṃ duḥkhaṃ viṣahyate || jalaṃ vanaṃ ca nītvā vai sukhaṃ stheyaṃ tu rākṣasaiḥ || 24 ||

Samhita : 8

Adhyaya :   29

Shloka :   24

भूत उवाच ।।
तस्यास्तद्वचनं श्रुत्वा राक्षस्या हर्षमागताः ।। उचुस्सर्वे मिथस्ते हि राक्षसा निर्भयास्तदा ।। २५ ।।
tasyāstadvacanaṃ śrutvā rākṣasyā harṣamāgatāḥ || ucussarve mithaste hi rākṣasā nirbhayāstadā || 25 ||

Samhita : 8

Adhyaya :   29

Shloka :   25

धन्येयं कृतकृत्येयं राज्ञ्या वै जीवितास्स्वयम् ।। नत्वा तस्यै च तत्सर्वं कथयामासुरादरात् ।। २६।।
dhanyeyaṃ kṛtakṛtyeyaṃ rājñyā vai jīvitāssvayam || natvā tasyai ca tatsarvaṃ kathayāmāsurādarāt || 26||

Samhita : 8

Adhyaya :   29

Shloka :   26

यदि गंतुं भवेच्छक्तिर्गम्यतां किं विचार्यते।।तत्र गत्वा जले देवि सुखं स्थास्याम नित्यशः ।। २७।।
yadi gaṃtuṃ bhavecchaktirgamyatāṃ kiṃ vicāryate||tatra gatvā jale devi sukhaṃ sthāsyāma nityaśaḥ || 27||

Samhita : 8

Adhyaya :   29

Shloka :   27

एतस्मिन्नंतरे लोका देवैस्सार्द्धं समागताः ।। युद्धाय विविधैर्दुःखैः पीडिता राक्षसैः पुरा । २८ ।।
etasminnaṃtare lokā devaissārddhaṃ samāgatāḥ || yuddhāya vividhairduḥkhaiḥ pīḍitā rākṣasaiḥ purā | 28 ||

Samhita : 8

Adhyaya :   29

Shloka :   28

पीडिताश्च तदा तस्या भवान्या बलमाश्रिताः ।। समग्रं नगरं नीत्वा जलस्थलसमन्वितम् ।। २९।।
pīḍitāśca tadā tasyā bhavānyā balamāśritāḥ || samagraṃ nagaraṃ nītvā jalasthalasamanvitam || 29||

Samhita : 8

Adhyaya :   29

Shloka :   29

जयजयेति देव्यास्तु स्तुतिमुच्चार्य राक्षसी ।। तत उड्डीयनं कृत्वा सपक्षो गिरिराड्यथा ।। 4.29.३० ।।
jayajayeti devyāstu stutimuccārya rākṣasī || tata uḍḍīyanaṃ kṛtvā sapakṣo girirāḍyathā || 4.29.30 ||

Samhita : 8

Adhyaya :   29

Shloka :   30

समुद्रस्य च मध्ये सा संस्थिता निर्भया तदा ।। सकलैः परिवारैश्च मुमुदेति शिवानुगा ।। ३१ ।।
samudrasya ca madhye sā saṃsthitā nirbhayā tadā || sakalaiḥ parivāraiśca mumudeti śivānugā || 31 ||

Samhita : 8

Adhyaya :   29

Shloka :   31

तत्र सिंधौ च ते स्थित्वा नगरे च विलासिनः ।। राक्षसाश्च सुखं प्रापु्र्निर्भयाश्च विजह्रिरे।।३२।।
tatra siṃdhau ca te sthitvā nagare ca vilāsinaḥ || rākṣasāśca sukhaṃ prāpu्rnirbhayāśca vijahrire||32||

Samhita : 8

Adhyaya :   29

Shloka :   32

राक्षसाश्च पृथिव्यां वै नाजग्मुश्च कदाचन ।। मुनेश्शापभयादेव बभ्रमुस्ते चले तदा ।। ३३ ।।
rākṣasāśca pṛthivyāṃ vai nājagmuśca kadācana || muneśśāpabhayādeva babhramuste cale tadā || 33 ||

Samhita : 8

Adhyaya :   29

Shloka :   33

नौषु स्थिताञ्जनान्नीत्वा नगरे तत्र तांस्तदा ।। चिक्षिपुर्बन्धनागारे कांश्चिज्जघ्नुस्तदा हि ते ।। ३४।।
nauṣu sthitāñjanānnītvā nagare tatra tāṃstadā || cikṣipurbandhanāgāre kāṃścijjaghnustadā hi te || 34||

Samhita : 8

Adhyaya :   29

Shloka :   34

यथायथा पुनः पीडां चक्रुस्ते राक्षसास्तदा।।तत्रस्थिता भवान्याश्च वरदानाच्च निर्भयाः।।३५।।
yathāyathā punaḥ pīḍāṃ cakruste rākṣasāstadā||tatrasthitā bhavānyāśca varadānācca nirbhayāḥ||35||

Samhita : 8

Adhyaya :   29

Shloka :   35

यथापूर्वं स्थले लोके भयं चासीन्निरन्तरम्।।तथा भयं जले तेषामासीन्नित्यं मुनीश्वराः।।३६।।
yathāpūrvaṃ sthale loke bhayaṃ cāsīnnirantaram||tathā bhayaṃ jale teṣāmāsīnnityaṃ munīśvarāḥ||36||

Samhita : 8

Adhyaya :   29

Shloka :   36

कदाचिद्राक्षसी सा च निस्सृता नगराज्जले।।रुद्ध्वा मार्गं स्थिता लोकपीडार्थं धरणौ च हि।।३७।।
kadācidrākṣasī sā ca nissṛtā nagarājjale||ruddhvā mārgaṃ sthitā lokapīḍārthaṃ dharaṇau ca hi||37||

Samhita : 8

Adhyaya :   29

Shloka :   37

एतस्मिन्नंतरे तत्र नावो बहुतराः शुभाः।।आगता बहुधा तत्र सर्वतो लोकसंवृताः।।३८।।
etasminnaṃtare tatra nāvo bahutarāḥ śubhāḥ||āgatā bahudhā tatra sarvato lokasaṃvṛtāḥ||38||

Samhita : 8

Adhyaya :   29

Shloka :   38

ता नावश्च तदा दृष्ट्वा हर्षं संप्राप्य राक्षसाः।।द्रुतं गत्वा हि तत्रस्थान्वेगात्संदध्रिरे खलाः।।३९।।
tā nāvaśca tadā dṛṣṭvā harṣaṃ saṃprāpya rākṣasāḥ||drutaṃ gatvā hi tatrasthānvegātsaṃdadhrire khalāḥ||39||

Samhita : 8

Adhyaya :   29

Shloka :   39

आजग्मुर्नगरं ते च तानादाय महाबलाः।।चिक्षिपुर्बन्धनागारे बद्ध्वा हि निगडैर्दृढैः।।4.29.४०।।
ājagmurnagaraṃ te ca tānādāya mahābalāḥ||cikṣipurbandhanāgāre baddhvā hi nigaḍairdṛḍhaiḥ||4.29.40||

Samhita : 8

Adhyaya :   29

Shloka :   40

बद्धास्ते निगडैर्लोका संस्थिता बंधनालये।।अतीव दुःखमाजग्मुर्भर्त्सितास्ते मुहुर्मुहुः।।४१।।
baddhāste nigaḍairlokā saṃsthitā baṃdhanālaye||atīva duḥkhamājagmurbhartsitāste muhurmuhuḥ||41||

Samhita : 8

Adhyaya :   29

Shloka :   41

तेषां मध्ये च योऽधीशस्स वैश्यस्सुप्रियाभिधः।।शिवप्रियश्शुभाचारश्शैवश्चासीत्सदातनः ।। ४२ ।।
teṣāṃ madhye ca yo'dhīśassa vaiśyassupriyābhidhaḥ||śivapriyaśśubhācāraśśaivaścāsītsadātanaḥ || 42 ||

Samhita : 8

Adhyaya :   29

Shloka :   42

विना च शिवपूजां वै न तिष्ठति कदाचन ।। सर्वथा शिवधर्मा हि भस्मरुद्राक्षभूषणः ।। ४३ ।।
vinā ca śivapūjāṃ vai na tiṣṭhati kadācana || sarvathā śivadharmā hi bhasmarudrākṣabhūṣaṇaḥ || 43 ||

Samhita : 8

Adhyaya :   29

Shloka :   43

यदि पूजा न जाता चेन्न भुनक्ति तदा तु सः ।। अतस्तत्रापि वैश्योऽसौ चकार शिवपूजनम् ।। ४४ ।।
yadi pūjā na jātā cenna bhunakti tadā tu saḥ || atastatrāpi vaiśyo'sau cakāra śivapūjanam || 44 ||

Samhita : 8

Adhyaya :   29

Shloka :   44

कारागृहगतस्सोपि बहूंश्चाशिक्षयत्तदा ।। शिवमंत्रं च पूजां च पार्थिवीमृषिसत्तमाः ।। ४५ ।।
kārāgṛhagatassopi bahūṃścāśikṣayattadā || śivamaṃtraṃ ca pūjāṃ ca pārthivīmṛṣisattamāḥ || 45 ||

Samhita : 8

Adhyaya :   29

Shloka :   45

ते सर्वे च तदा तत्र शिवपूजां स्वकामदाम् ।। चक्रिरे विधिवत्तत्र यथादृष्टं यथाश्रुतम् ।। ४६ ।।
te sarve ca tadā tatra śivapūjāṃ svakāmadām || cakrire vidhivattatra yathādṛṣṭaṃ yathāśrutam || 46 ||

Samhita : 8

Adhyaya :   29

Shloka :   46

केचित्तत्र स्थिता ध्याने बद्ध्वासनमनुत्तमम् ।। मानसीं शिवपूजां च केचिच्चक्रुर्मुदान्विताः ।। ४७ ।।
kecittatra sthitā dhyāne baddhvāsanamanuttamam || mānasīṃ śivapūjāṃ ca keciccakrurmudānvitāḥ || 47 ||

Samhita : 8

Adhyaya :   29

Shloka :   47

तदधीशेन तत्रैव प्रत्यक्षं शिवपूजनम् ।। कृतं च पार्थिवस्यैव विधानेन मुनीश्वराः ।। ४८ ।।
tadadhīśena tatraiva pratyakṣaṃ śivapūjanam || kṛtaṃ ca pārthivasyaiva vidhānena munīśvarāḥ || 48 ||

Samhita : 8

Adhyaya :   29

Shloka :   48

अन्ये च ये न जानन्ति विधानं स्मरणं परम् ।। नमश्शिवाय मंत्रेण ध्यायंतश्शंकरं स्थिताः ।। ४९ ।।
anye ca ye na jānanti vidhānaṃ smaraṇaṃ param || namaśśivāya maṃtreṇa dhyāyaṃtaśśaṃkaraṃ sthitāḥ || 49 ||

Samhita : 8

Adhyaya :   29

Shloka :   49

सुप्रियो नाम यश्चासीद्वैश्यवर्यश्शिवप्रियः ।। ध्यायंश्च मनसा तत्र चकार शिवपूजनम् ।। 4.29.५० ।।
supriyo nāma yaścāsīdvaiśyavaryaśśivapriyaḥ || dhyāyaṃśca manasā tatra cakāra śivapūjanam || 4.29.50 ||

Samhita : 8

Adhyaya :   29

Shloka :   50

यथोक्तरूपी शंभुश्च प्रत्यक्षं सर्वमाददे ।। सोपि स्वयं न जानाति गृह्यते न शिवेन वै ।। ५१ ।।
yathoktarūpī śaṃbhuśca pratyakṣaṃ sarvamādade || sopi svayaṃ na jānāti gṛhyate na śivena vai || 51 ||

Samhita : 8

Adhyaya :   29

Shloka :   51

एवं च क्रियमाणस्य वैश्यस्य शिवपूजनम् ।। व्यतीयुस्तत्र षण्मासा निर्विघ्नेन मुनीश्वराः ।। ५२ ।।
evaṃ ca kriyamāṇasya vaiśyasya śivapūjanam || vyatīyustatra ṣaṇmāsā nirvighnena munīśvarāḥ || 52 ||

Samhita : 8

Adhyaya :   29

Shloka :   52

अतः परं च यज्जातं चरितं शशिमौलिनः।।तच्छृणुध्वमृषिश्रेष्ठाः सावधानेन चेतसा।।५३।।
ataḥ paraṃ ca yajjātaṃ caritaṃ śaśimaulinaḥ||tacchṛṇudhvamṛṣiśreṣṭhāḥ sāvadhānena cetasā||53||

Samhita : 8

Adhyaya :   29

Shloka :   53

इति श्रीशिवमहापुराणे चतुर्थ्यां कोटिरुद्र संहितायां नागेश्वरज्योतिर्लिंगमाहात्म्ये दारुकावनराक्षसोपद्रववर्णनंनामैकोनत्रिंशोऽध्यायः ।। २९।।
iti śrīśivamahāpurāṇe caturthyāṃ koṭirudra saṃhitāyāṃ nāgeśvarajyotirliṃgamāhātmye dārukāvanarākṣasopadravavarṇanaṃnāmaikonatriṃśo'dhyāyaḥ || 29||

Samhita : 8

Adhyaya :   29

Shloka :   54

ॐ श्री परमात्मने नमः

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


namo namaḥ!

भाषा चुने (Choose Language)

Gyaandweep Gyaandweep

namo namaḥ!

Sign Up to explore more than 35 Vedic Scriptures, one verse at a time.

Login to track your learning and teaching progress.


Sign In